भृगु सूत्रम् 2

विकिस्रोतः तः


अथ तन्वादिद्वादशभावस्थित चन्द्रफलमाह

लग्ने चन्द्रफलम्[सम्पाद्यताम्]

रूपलावण्ययुक्तश्चपलः व्याधिना जलाच्चसौख्यः॥ १॥
पंचदशवर्षे बहुयात्रावन्॥ २॥
मेषवृषभकर्कलग्ने चन्द्रेशास्त्र परः॥ ३॥
धनी सुखी नृपालः मृदुवक् बुद्धिरहितः मृदुगात्रः बली॥ ४॥
शुभदृष्टे बलवान्॥ ५॥
बुद्धिमान् आरोग्यवान् वाग्जालकः धनी॥ ६॥
लग्नेशे बलरहिते व्याधिमान्॥ ७॥
शुभदृष्टे आरोग्यवान्॥ ८॥

लग्नाद्द्वितीये चन्द्रफलम्[सम्पाद्यताम्]

शोभनवान् बहुप्रतापी धनवान अल्पसन्तोषि॥ ९॥
अष्टादशवर्षे राजद्वरेण सेनाधिपत्योगः॥ १०॥
पापयुतेविद्याहीनः॥ ११॥
शुभयुते बहुविद्याधनवान्॥ १२॥
एकेनैवपूर्णचन्द्रेण संपूर्णधनवान्॥ १३॥
अनेक विद्यावान्॥ १४॥

लग्नाद्तृतीये चन्द्रफलम्[सम्पाद्यताम्]

भगिनीसामान्यः वातशरीरी अन्नहीनः अल्पभाग्यः॥ १५॥
चतुर्विंशतिवर्षे भाविरुपेन राजदंडेन द्रव्यच्छेदः॥ १६॥
गोमहिष्यादिहीनः॥ १७॥
पिशुनः मेधावी सहोदर वृद्धि॥ १८॥

लग्नाच्चतुर्थे चन्द्रफलम्[सम्पाद्यताम्]

राज्याभिशिक्तः अश्ववान् क्षीरसमृद्धिः धनधान्यसमृद्धिः
मतृरोगी॥ १९॥
परस्त्रीस्तनपानकारी॥ २०॥
मिष्ठान्नसम्पन्नः परस्त्रीलोलः सौख्यवान्॥ २१॥
पूर्णचन्द्रं स्वक्षेत्रे बलवान् मतृदीर्घयुः क्षीणचन्द्रे
पापयुते मातृनाशः॥ २२॥
वाहनहीनह् बलयुते वाहनसिद्धिः॥ २३॥
भावाधिपे स्वोच्चे अनेकाश्वादिवाहनसिद्धिः॥ २४॥

लग्नात्पंचमे चन्द्रफलम्[सम्पाद्यताम्]

स्त्रीदेवतासिद्धिः भर्यरूपवती॥ २५॥
क्वचित् कोपवती॥ २६॥
स्तनमध्येलंछनं भवति॥ २७॥
चतुष्पादलाभः स्त्रीद्वयम् बहुक्षीरलाभः सत्त्वयुतः
बहुश्रमोत्पन्नः चिन्तावान् स्त्रीप्रजावान् एकपुत्रवान्॥ २८॥
स्त्रीदेवतोपासनावान्॥ २९॥
शुभयुते वीक्षणवशादनुग्रहसमर्थः॥ ३०॥
पापयुतेक्षणवशान्निग्रहसमर्थः॥ ३१॥
पूर्णचन्द्रे बलवान् अन्नदानप्रीतिः अनेकबुधप्रसादैश्वर्यसम्पन्नः
सत्कर्मकृत् भाग्यसमृद्धिः राजयोगी जानवान्॥ ३२॥

लग्नात्षष्टे चन्द्रफलम्[सम्पाद्यताम्]

अधिकदारिद्रयदेही॥ ३३॥
षट्त्रिंशद्वर्षे विधवासंगमी तत्र पापयुते हीनपापकरः॥ ३४॥
राहुकेतुयुते अर्थहीनः॥ ३५॥
घोरः शत्रुकलहवान् सहोदरहीन अग्निमंद्यादिरोगी॥ ३६॥
तटाककूपादिषु जलादिगण्डः॥ ३७॥
पापयुते रोगवान्॥ ३८॥
क्षीणचन्द्रे पूर्नफलानि॥ ३९॥
शुभयुते बलवान् अरोगी॥ ४०॥

लग्नात्सप्तमे चन्द्रफलम्[सम्पाद्यताम्]

मृदुभाशी पार्श्वनेकः द्वात्रिंशद्वर्षे स्त्रीयुक्तः॥ ४१॥
स्त्रीलोलः स्त्रीमूलेन ग्रंथिशस्त्रादिपीडा॥ ४२॥
राजप्रसादलाभः॥ ४३॥
भावाधिपे बलयुते स्त्रीद्वयम्॥ ४४॥
क्षीणचन्द्रे कलत्रनाशः पूर्नचन्द्रे बलयुते
स्वोच्चे एकदारवान्॥ ४५॥
भोगलुब्धः॥ ४६॥

लग्नादष्टमे चन्द्रफलम्[सम्पाद्यताम्]

अल्पवाहनवान्॥ क्॥
तडाकादिषुगण्डः॥ ख्॥
स्त्रीमूलेनबंधुजन परित्यागी॥ ग्॥
स्वर्क्षे स्वोच्चे दीर्घयुः क्षीने वा मध्यमायुः॥ घ्॥

लग्नान्नवमे चन्द्रफलम्[सम्पाद्यताम्]

बहुश्रुतवन् पुण्यवान्॥ ४७॥
तटाकगोपुरदिनिर्मण पुण्यकर्ता॥ ४८॥
पुत्रभाग्यवान्॥ ४९॥
पूर्णचन्द्रे बलयुते बहुभाग्यवान्॥ ५०॥
पितृदीर्घयुः॥ ५१॥
पापयुते पापक्षेत्रे भाग्यहीनः॥ ५२॥
नष्टपितृमातृकः॥ ५३॥

लग्नाद्दशमे चन्द्रफलम्[सम्पाद्यताम्]

विद्यावान्॥ ५४॥
पापयुते सप्तविंशतिवर्षे विधवासंगमेन जनविरोधी॥ ५५॥
अतिमेधावी॥ ५६॥
सत्यकर्मनिरतः कीर्तिमान् दयावान्॥ ५७॥
भावाधिपे बलयुते विशेसत्कर्मसिद्धिः॥ ५८॥
पापनिरिक्षिते पापयुते वा दुष्कृतिः॥ ५९॥
कर्मविघ्नकरः॥ ६०॥

लग्नादेकादशे चन्द्रफलम्[सम्पाद्यताम्]

बहुश्रुतवान् पुत्रवान् उपकारि॥ ६१॥
पंचाशद्वर्षेपुत्रर्णबहुप्राबल्ययोगः॥ ६२॥
गुणाढ्यः॥ ६३॥
भावाधिपे बलहीने बहुधन व्ययः॥ ६४॥
बलयुते लाभवान्॥ ६५॥
लाभेचन्द्रे निक्षिपलाभः॥ ६६॥
शुक्रयुतेन नरवाहन-योग॥ ६७॥
बहुविद्यावान्॥ ६८॥
क्षेत्रवान् अनेकजनरक्षणभाग्यवान्॥ ६९॥

लग्नाद्द्वादशे चन्द्रफलम्[सम्पाद्यताम्]

दुर्भोजनः दुष्पात्रव्ययः कोपोद्भवव्यसन समृद्धिमान्
स्त्रीयोगयुक्तः अन्न हीनः॥ ७०॥
शुभयुते विद्वान् दयावान् पापशत्रुयुते पापलोकः
शुभमित्रयुते श्रेष्ठलोकवान्॥ ७१॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. भृगु सूत्रम्
    1. अथ तन्वादिद्वादशभावस्थित रविफलमाह
    2. अथ तन्वादिद्वादशभावस्थित चन्द्रफलमाह
    3. अथ तन्वादिद्वादशभावस्थित भौमफलमाह
    4. अथ तन्वादिद्वादशभावस्थित बुधफलमाह
    5. अथ तन्वादिद्वादशभावस्थित गुरूफलमाह
    6. अथ तन्वादिद्वादशभावस्थित भृगुफलमाह
    7. अथ तन्वादिद्वादशभावस्थित शनिफलमाह
    8. अथ तन्वादिद्वादशभावस्थित राहुकेत्वोः फलमाह

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=भृगु_सूत्रम्_2&oldid=72614" इत्यस्माद् प्रतिप्राप्तम्