भृगु सूत्रम् 8

विकिस्रोतः तः


अथ तन्वादिद्वादशभावस्थित राहुकेत्वोः फलमाह

लग्ने राहुकेत्वोः फलम्[सम्पाद्यताम्]

मृतप्रसूतिः॥ १॥
मेषवृषभकर्कराशिस्थे द्यावान्॥ २॥
बहुभोगी॥ ३॥
अशुभे शुभदृष्टे मुखलंञ्छनी॥ ४॥

लग्नाद्द्वितीये राहुकेत्वोः फलम्[सम्पाद्यताम्]

निर्धनः देहव्याधिः पुत्रशोकः श्यामवर्णः॥ ५॥
पापयुते चुबुके लाम्ञ्छनम्॥ ६॥

लग्नात्तृतीये राहुकेत्वोः फलम्[सम्पाद्यताम्]

तिलनिष्पावमुद्रकोद्रवसमृद्धिवान्॥ ७॥
शुभयुते कंठलांछनम्॥ ८॥

लग्नाच्चतुर्थे राहुकेतुफलम्[सम्पाद्यताम्]

बहुभूषणसमृद्धिः जायाद्वयं सेवकः
मातृक्लेशः पापयुते निश्चयेन॥ ९॥
शुभयुतदृष्टे न दोषः॥ १०॥

लग्नात्पंचमे राहुकेत्वोः फलम्[सम्पाद्यताम्]

पुत्राभावः सर्पशापात् सुतक्षयः॥ ११॥
नाग प्रतिष्ठया पुत्रप्राप्तिः॥ १२॥
पवनव्याधिः दुर्मर्गी राजकोपः दुष्टग्रामवासी॥ १३॥

लग्नात्षष्ठे राहुकेत्वोः फलम्[सम्पाद्यताम्]

धीरवान् अतिसुखी॥ १४॥
इन्दुयुते राजस्त्रीभोगी॥ १५॥
निर्धनः चोरः॥ १६॥

लग्नात्सप्तमे राहुकेत्वोः फलम्[सम्पाद्यताम्]

दारद्वयं तन्मध्ये प्रथमस्त्रीनाशः द्विती कलत्रे गुल्मव्याधिः॥ १७॥
पापयुते गण्डोत्पत्तिः॥ १८॥
शुभयुते गण्डनिवृत्तिः॥ १९॥
नियमेन दारद्वयम्॥ २०॥
शुभयुते एकमेव॥ २१॥

लग्नादष्टमे राहुकेत्वोः फलम्[सम्पाद्यताम्]

अतिरोगी द्वत्रिंशद्वर्षयुष्मान॥ २२॥
शुभयुते पञ्चचत्वारिंशद्वर्षे भावाधिपे बलयुते
स्वोच्चेषष्टिवर्षणिवा जीवितम्॥ २३॥

लग्नान्नवमे राहुकेत्वोः फलम्[सम्पाद्यताम्]

पुत्रहीनः शूद्रस्त्रीसम्भोगी सेवकः धर्महीनः॥ २४॥

लग्नाद्दशमे राहुकेत्वोः फलम्[सम्पाद्यताम्]

वितन्तुसंगमः॥ २५॥
दुर्ग्रामवासः॥ २६॥
शुभयुते न दोषः॥ २७॥
काव्यव्यसनः॥ २८॥

लग्नादेकादशे राहुकेत्वोः फलम्[सम्पाद्यताम्]

पुत्रिः समृद्धिः॥ २९॥
धनधान्यसमृद्धिः॥ ३०॥

लग्नाद्द्वादशे राहुकेत्वोः फलम्[सम्पाद्यताम्]

अल्पपुत्रः॥ ३१॥
नेत्ररोगी पापगतिः॥ ३२॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. भृगु सूत्रम्
    1. अथ तन्वादिद्वादशभावस्थित रविफलमाह
    2. अथ तन्वादिद्वादशभावस्थित चन्द्रफलमाह
    3. अथ तन्वादिद्वादशभावस्थित भौमफलमाह
    4. अथ तन्वादिद्वादशभावस्थित बुधफलमाह
    5. अथ तन्वादिद्वादशभावस्थित गुरूफलमाह
    6. अथ तन्वादिद्वादशभावस्थित भृगुफलमाह
    7. अथ तन्वादिद्वादशभावस्थित शनिफलमाह
    8. अथ तन्वादिद्वादशभावस्थित राहुकेत्वोः फलमाह

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=भृगु_सूत्रम्_8&oldid=72620" इत्यस्माद् प्रतिप्राप्तम्