भृगु सूत्रम् 6

विकिस्रोतः तः


अथ तन्वादिद्वादशभावस्थित भृगुफलमाह

लग्ने भृगुफलम्[सम्पाद्यताम्]

गणितशास्त्रजः॥ १॥
दीर्घयुः दारप्रियः वस्त्रालंकारप्रियः रूपलावण्यप्रियः  गुणवान्॥ १२॥
स्त्रीप्रियः धनीविद्वान्॥ ३॥
शुभयुते अनेक भूषणवान्॥ ४॥
स्वर्णकान्तिदेहः॥ ५॥
पापवीक्षतयुते नीचास्तगते चोरवंचनवान्॥ ६॥
वातश्लेष्मादिरोगवान्॥ ७॥
भावाधिपे राहुयुते बृहद्विद्वीजो भवति॥ ८॥
वाहने शुभयुते गजान्तैश्वर्यवान्॥ ९॥
स्वक्षेत्रे महाराजयोगः॥ १०॥
रन्ध्रे षष्ठाव्ययाधिपेशुक्रे दुर्बले स्त्रीद्वयं॥ ११॥
चंचलभाग्यः॥ १२॥
क्रूरबुद्धिः॥ १३॥

लग्नाद् द्वितीये भृगुफलम्[सम्पाद्यताम्]

धनवान् कुटुम्बी सुखोजनः विनयवान्॥ १४॥
नेत्रे विलासधनवान् सुमुखः॥ १५॥
द्यावान् परोपकारी॥ १६॥
द्वत्रिंषद्वर्षे उत्तमस्त्रीलाभः॥ १७॥
भावाधिपे दुर्बलः दुःस्थाने नेत्रवपरीत्यं भवति॥ १८॥
शशियुते निशान्धः कुटुम्बहीनो नेत्ररोगी धननाशकरः॥ १९॥

लग्नात्तृतीये भृगुफलम्[सम्पाद्यताम्]

अतिलुब्धः दाक्षिण्यवान् भ्रातृवृद्धिः संकल्पसिद्धिः पश्चात्
सहोदराभावः॥ २०॥
क्रमेण भ्रातृतत्परः वित्तभोगपरः॥ २१॥
भावाधिपे बलयुते उच्चस्वक्षेत्रे भ्रातृवृद्धिः दुःस्थाने
पापयुते भ्रातृनाशः॥ २२॥

लग्नाच्चतुर्थे भृगुफलम्[सम्पाद्यताम्]

शोभनवान् बुद्धिमान् भ्रातृसौख्यं सुखी क्षमावान्॥ २३॥
त्रिंशद्वर्षे अश्ववाहनप्राप्तिः॥ २४॥
क्षीरसमृद्धिः भावाधिपे बलयुते
अश्वान्दोलिकाकनकचतुरंगादिदृद्धिः॥ २५॥
तत्रपापयुते पापक्षेत्रे अरिनीचगे बलहीने क्षेत्रेवाहनहीनः॥ २६॥
मातृक्लेशवान्॥ २७॥
कलत्रान्तरभोगी॥ २८॥

लग्नात्पंचमे भृगुफलम्[सम्पाद्यताम्]

बुद्धिमान् मंत्री सेनापतिः॥ २९॥
मातामही दृश्वायौवनदार पुत्रवान्॥ ३०॥
राजसन्मानी मंत्री सुजः स्त्रीप्रसन्नतावृद्धिः॥ ३१॥
तत्रपापयुते पापक्षेत्रे अरिनीचगे बुद्धिजाड्ययुतः पुत्राशः॥ ३२॥
तत्रशुभयुते बुद्धिमान् नीतिमत्पुत्रसिद्धिः वाहनयोगः॥ ३३॥

लग्नाषष्ठे भृगुफलम्[सम्पाद्यताम्]

जातिप्रजासिद्धि शत्रुक्षयह् पुत्रपौत्रवान्॥ ३४॥
अपात्रव्ययकारी मायावादी रोगवान् आर्यपुत्रवान्॥ ३५॥
भावाधिपे बलयुते शत्रुजातिर्द्धिः शत्रुपापयुते नीचस्थे
भावेशेन्दुस्थे शत्रुजातिनाशः॥ ३६॥

लग्नात्सप्तमे भृगुफलम्[सम्पाद्यताम्]

अतिकामिकः मुखचुम्बकः॥ ३७॥
अर्थवान् परदाररतः वाहनवान् सकलकार्यनिपुणः स्त्रीद्वेषी
सत्प्रधान जनबन्धुकलत्रः॥ ३८॥
पापयुते शत्रुक्षेत्रे अरिनीचगे कलत्रनाशः॥ ३९॥
विवाहद्वयम्॥ ४०॥
बहुपापयुते अनेककलत्रान्तर प्राप्तिः॥ ४१॥
पुत्रहीनः॥ ४२॥
शुभयुते उच्चे स्वक्षेत्रे तुले कलत्रदेशे बहुवित्तवान्॥ ४३॥
कलत्रमूलेन बहुप्राबल्ययोगः स्त्रीगोष्ठिः॥ ४४॥

लग्नादष्टमे भृगुफलम्[सम्पाद्यताम्]

सुखी चतुर्थे वर्षे मातृगन्डः॥ ४५॥
अर्धयुः रोगीहितदारवान् असन्तुष्टः॥ ४६॥
शुभक्षेत्रे पुर्णयुः॥ ४७॥
तत्र पापयुते अल्पायुः॥ ४८॥

लग्नान्नवमे भृगुफलम्[सम्पाद्यताम्]

धर्मिकः तपस्वी अनुष्ठनपरः॥ ४९॥
पादेबहूत्तमलक्षणः धर्मी भोगवृद्धिः सुतदारवान्॥ ५०॥
पितृ दीर्घयुः॥ ५१॥
तत्र पापयुते पित्ररिष्टवान्॥ ५२॥
पापयुते पापक्षेत्रे अरिनीचगे धनहानिः॥ ५३॥
गुरुदारगः॥ ५४॥
शुभयुते भाग्यवृद्धिः॥ ५५॥
महाराजयोगः॥ ५६॥
वाहनकामेशयुते महाभाग्यवान् अश्वान्दोल्यादि वाहनवान्॥ ५७॥
वस्त्रालंकारप्रियः॥ ५८॥

लग्नाद्दशमे भृगुफलम्[सम्पाद्यताम्]

बहुप्रतापवान् पापयुते कर्मविघ्नकरः
गुरुबुधचन्द्रयुते अनेकवाहनारोहणवान्॥ ५९॥
अनेकऋतुसिद्धिः॥ ६०॥
दिगन्तविश्रुतकीर्तिः अनेकराजयोगः बहुभाग्यवान् वाचालः॥ ६१॥

लग्नादेकादशे भृगुफलम्[सम्पाद्यताम्]

विद्वान् बहुधनवान् भूमिलाभवान् दयावान् शुभयुते
अनेक वाहनयोगः॥ ६२॥
पापयुते पापमूलद् धनलाभः॥ ६३॥
शुभयुते शुभमुलात् नीचर्क्षे पापरन्ध्रेशादियोगे लाभहीनः॥ ६४॥

लग्नाद्द्वादशे भृगुफलम्[सम्पाद्यताम्]

बहुलदारिद्रयवन्॥ ६५॥
पपयुते विषयलुब्धपरः॥ ६६॥
शुभयुक्तश्चेत् बहुधनवान्॥ ६७॥
श्य्याखट्वंगादिसौख्यवान् शुभलोकप्राप्तिः
पापयुते नरकप्राप्तिः॥ ६८॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. भृगु सूत्रम्
    1. अथ तन्वादिद्वादशभावस्थित रविफलमाह
    2. अथ तन्वादिद्वादशभावस्थित चन्द्रफलमाह
    3. अथ तन्वादिद्वादशभावस्थित भौमफलमाह
    4. अथ तन्वादिद्वादशभावस्थित बुधफलमाह
    5. अथ तन्वादिद्वादशभावस्थित गुरूफलमाह
    6. अथ तन्वादिद्वादशभावस्थित भृगुफलमाह
    7. अथ तन्वादिद्वादशभावस्थित शनिफलमाह
    8. अथ तन्वादिद्वादशभावस्थित राहुकेत्वोः फलमाह

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=भृगु_सूत्रम्_6&oldid=72618" इत्यस्माद् प्रतिप्राप्तम्