पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४
[सर्गः
श्रीहम्मीरमहाकाव्ये

तत्किं करोमि कं वा श्रयामि यामि क्व वा किमु वदामि ।
हृदयं वातंदोलित--तूलतुलां कलयतीदमनुवेलं ॥ ७६ ॥ ,

लुठितोसि किमिह सिचयो—परीति पृष्टोमुना पुनः सोवक् ।
जानासि किं न निखिला मिलां जितां चाहमानेन ॥ ७७ ॥

रणभंगाकुलसोदर-परिदेवनदलिकसंकुले नितमां ।
नृपहृदि कोपहुताशे घृताहुतिर्भोजभणितिरभूत् ॥ ७८ ॥

तद्वाक्यश्रवणादथप्रसृमरक्रोधप्रकंपाधरो
वाहुष्टंभनमासनं प्रतिलवं सव्यापसव्ये नयन् ।
प्रत्युत्क्षिप्य शिरोवतंसमवनीपीठे तथास्फालयन्
चक्रे काव्यपरंपरामिति तदा म्लेंछावनीवल्लभः ॥ ७९ ॥

रेरे भोज विमुंच शोकमखिलं लज्जाकरं दोष्मतां
हे भ्रातस्ततकीर्तिकेलिसदनं स्वैर्यै त्वमप्याश्रय ।
दुःखेनैव सह क्षणेन युवयोरेतस्य सोहं बली
हम्मीरस्य समूलकाषमधुना मानं कषाम्युच्चकैः ॥ ८० ॥

निद्रामुद्रणसांद्रनेत्रयुगुलः सॆिहः समुत्थापितो
निर्मोकोज्झनतीव्रकोपफणिनो लातुं मणिः कांक्षितः ।
सर्वांगं प्रचिकीर्षितं च इतभुक्कीलापरिष्वंजनं ।
हम्मीरेण बताद्य कोपितवता म्लेंछावनीवल्लभं ॥ ८१ ॥

कः कंठीरवकंठकेसरसटां स्पृष्टुं पदेनेहते
कुंताग्रेण शितेन कश्चय नयने कंडूयितुं कांक्षति ।
कश्चाभीप्सति भोगिवक्त्रकुहरे मातुं च दंतावलीं
को वा कोपयितुं नु वांछति कुधीरल्लावदीनं प्रभुं ॥ ८२ ॥

देशो यद्यस्ति चंचत्तरसुकृतजनोद्यत्प्रदेशस्ततः किं
दुर्गं यद्यस्ति दुर्गे प्रतिभटनिकरैः कोटिभिर्वा ततः किं ।
वीराश्चेत्संत्यनेके समरभुवि महावीर्यवंतस्ततः किं
कोपिन्यल्लावदीने सकलमपि भजेद्व्यर्थतामेव सद्यः ॥ ८३ ॥