पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०]
९५
अल्लावदीनामर्षणवर्णनम्


तावद्गर्जतु जाग्रन्मदभरतरलाश्चंचला वीरमाद्या
वीराः प्रत्यर्थिवीरावलिदलनकलाकेलिकंडूलहस्ताः ।

ज्यारावैर्विस्फुरद्भिर्जगदखिलमपि प्रापयन्नेडभावं
यावन्नाल्लावदीनः किरति शरभरं प्रावृषेण्यच्छटावत् ॥ ८४ ॥

पाताले प्रविशत्यसौ यदि तदा नूनं खनित्वा ददे
स्वर्गं चेत्समुपैति सेंद्रमपि तं संपातयाम्यग्रतः ।
दृग्भ्यां चेद्ददृशे न संगरभरे मद्दोर्द्वयीविक्रमः
कर्णाभ्यामपि श्रुश्रुवे किममुना तर्हि क्षितौ न क्वचित् ॥ ८५ ॥

रेरे हम्मीर वीरस्त्वमसि परमसौ सांप्रतं वीरता ते
नूनं व्यक्तीभवित्री मम नयनपथे प्राप्तपांथव्रतस्य ।
भ्राम्यत्युच्चैर्वनति मदमलिनकपोलस्थलो हंत दंती
तावद्यावन्मृगेंद्रः पतति न पुरतो जृंभया व्यात्तवक्त्रा ॥ ८६ ॥

आसारः कमलाकरे मृगगणे सिंहः कुठारस्तरौ।
भास्वान्संतमसे पविः क्षितिधरे दावानलः कानने ।
यत्कर्म प्रतनेति संगरभरं प्राप्तस्तदेवाधुना
कुर्वेहं भटसंकुलेपि निखिले श्रीचाहमाने कुले ॥ ८७ ॥

तत्कालं यवनावनीपतिरथ प्रोल्लासिमानान् स्फुरन्
मानान्स्वेन शयाप्सुजेन लिखितान् विश्राण्य संप्रेषितैः ।
देशेभ्यो निखिलेभ्य एव निखिलान् दूतै: प्रभूतैरसौ
वीरानाव्हयतिस्म विस्मयकरप्रोहामदोर्विक्रमान् ॥ ८८ ॥

इति श्रीजयसिंहसूरिशिष्यमहाकविश्रीनयचंद्रसूरिविरचिते श्रीहम्मीरमहा
काव्ये वीरांके अल्लावदीनामर्षणोनाम दशमः सर्गः समाप्तः ॥




॥ अथैकादशः सगैः ॥



अंगस्तिलंगो मगधो मसूरः कलिंगवंगौ भटमेदपाटौ ।
पंचाल बंगाल थमीम भिल्ल नेपाल डाहाल हिमाद्रिमध्याः ॥ १ ॥
\,