पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६
[सर्गः
श्रीहम्मीरमहाकाव्ये


इत्यादयोऽन्योन्यमहंयुताभिः संमेलितप्रौढपताकिनीका: ।
शकाधिराजा निखिला अपीमां पुरीमथायुर्यवनेश्वरस्य ॥ २ ॥ युग्मं ॥

वीरैर्जयश्रीकरपीडनाय लुंठाकवृंदैरपि लुंठनाय ।
व्रजद्भिरन्यैः कुतुकेक्षणाय शून्यीभवंतिस्म दिशां प्रदेशाः ॥ ६ ॥

याते मयीदं बलभारभुग्रां कः सासहिर्धर्त्तुमिमां धरित्रीं ।
इतीव शेषाहिरमुष्य सैन्ये न केवलं गंतुमना बभूव ॥ ४ ॥

साश्वद्विपेष्वेषु चलत्सु भूभृ-न्निदेशमात्रेण दिशो दशापि ।
दिग्दंतिनो दंतिषु यद्यतिष्ठन् भास्वद्रथाश्वाश्च तुरंगमेषु ।। ५ ।।

पादातिकानां करिणां रथानां चया हयानां च तथा प्रसस्रुः।
तलं तिलस्यापि तुषानुमेयं रिक्तं यथा न क्वाचिदास भूमेः ॥ ६ ॥

ततोऽनुजौ स्फारभुजौ शकाना मधीश उल्लूनिसुरत्तखानौ ।
इदं महावीर्यि वितीर्य सैन्यं अचीचलत् जेतुममुं हमीरं ॥ ७॥

शकेश्वरोद्यापि समस्तिपश्चात् सृजन्निति क्षत्रकुलेषु भीतिं ।
शरीरमात्रः स्वयमत्र चास्थात् अहो शकानां नृपनीतिवित्त्वं ॥ ८ ॥

लब्ध्वा सहायं निसुरत्तखानं ज्वलन् कुधोल्लूपपदः सखानः ।
इयेष मूलादपि'वैरिवंशान् दग्धुं बृहद्भानुरिवाहिकांतं ॥ ९ ॥

बलं र्किलैतत् व्रजतिस्म यत्र यत्रैष शेषोपि च तत्र तत्र ।
महीतलध्वंसभिया प्रसर्पन्नासीच्छकाज्ञाप्रविलोपिधैर्या ॥ १० ॥

पद्भिः पतद्भिर्ध्रुवमस्मदीयैः शेषो धरां धर्त्तुमसौ न शक्तः ।
तन्वीं भुवीतीव वितेनुरेते गतिं तुरंगा गगने तु गुर्वी॥ ११ ॥

धावद्धयालीपदंपादजात-रेणूत्करै पूरिषताब्धये मां । ।
हेतोरिवास्मात् द्विरदा असिंचन् मदांबुपूरैरभितोपि भूमिं ॥ १९ ॥

सहाभविष्याम पुरा वयं चेत् किं बाहुजास्तर्हि पराभविष्यन् ।
इत्यूचुष कांश्चिदुपेतपूर्वानाद्यापि किंचित् गतमित्यवोचन् ॥ १३ ॥

गजाः कियंतस्तुरगाः कियंतो रथाः कियंतः कति वा भटाश्च ।
जनैर्जनानामिति वादितानां संख्या न हीत्युत्तरमेकमेव ॥ १४ ॥