पृष्ठम्:हम्मीरमहाकाव्यम्.pdf/१३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०]
९३
हम्मीरदेववीरयुद्धवर्णनम्

अथ क्षितीशो रतिपालशौर्यं अतीभमाकर्ण्य लसत्प्रमोदः ।
मत्तो ममायं गज इत्यमुष्य पादेऽक्षिपत्कांचनशृंखलानि ॥ ६३ ॥

परेष्वपि प्रीतिकृदंशुकादि दत्वा विसृष्टेष्वथ मानपूर्वं ।
नृपेण पृष्टा यवनास्तथैव स्थिताः स्थिते कारणमूचुरेवं ॥ ६४ ॥

अस्मासु जीवत्सु यदीह भोज --देवः कृतघ्नो जगरां भुनक्ति ।
वीरव्रतं तर्हि विलीनमेव संबीभवन् मा कतरो नरेश ॥ ६५ ॥

सहामहे यच्च दिनांस्तमेता-वतोऽत्र हेतुस्तव बंधुतैव ।
त्वद्देशमन्वानयतो ऽधुनाऽरि–बलं विभो का बत बंधुता ऽस्य ॥ ६६ ॥

तद्यात्रायै गंतुमेते नर३ारेश प्रादिश्यंतां तष्विति प्रोक्तवत्सु ।
भद्रा भद्रेण त्वरध्वं त्वरध्वं स्फीतप्रीतिस्तान्नृपो व्याजहार ॥ ६७ ॥

जयश्रियो मोहनमंत्रवत्त मादेशमासाद्य नृपस्य तेऽथ ।
भंक्त्वा पुरीं तां विनियम्य भोजबंधुं समागुः सकुटुंबमेव ॥ ६८ ॥

इतश्च तस्मात्समराद्विनष्ठः खानः स उल्लूपपदः कथंचित् ।
समेत्य दिल्लीं निजगाद राज्ञे तच्चाहमानप्रकृतं समस्तं ॥ ६९ ॥

पलायितः कातरवद्भवान् किं ततः क्षितीशे गदतीति सोवक् ।
पलायनं चेन्नृप नाकरिष्यं कौतस्तुतस्तर्हि तवामिलिष्यं ॥ ७० ॥

निःशेषमिति तदुक्त्वा विरराम न यावदेव शकबंधुः ।
मन्यूत्पीडग्रहिलः समेत्य तावत्स भोजदेवोपि ॥ ७१ ॥

विस्तार्यसिचयमग्रे गतः सरस्तत्तदद्भुतमतीनां ।
कटुकं विरटन् तदुपरि सुतरां विलुलोठ भूतचांत इव ॥ ७२ ॥

किमरे किमरे जातं पृष्टः शकभूभुजा जगादैषः । |
मरणावध्यपि स्वाभि न्न विस्मरेद्यत्तदद्य संपन्नं ॥ ७३ ॥

हम्मीरवीरनुन्नो महिमासाहिं: स वीरकोटीरः ।
हत्वा जगरां बध्वा सपरिच्छदमेव सोदरमयासीत् ॥ ७४ ॥

लाभायततां पुंसामभाग्यतः क्वापि मूलनाशः स्यात् ।
अद्यप्रभृति जनोक्ति र्मदुदाहरणा प्रववृत्तेऽसौ ॥ ७५ ॥