पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८६
शिशुपालवधे

  दलितदलकपाटः षट्पदानां सरोजे
   सरभस इव गुप्तिस्फोटमर्कः करोति ॥ ६० ॥

 चिरमिति ॥ अयमर्कः पुनर्भूयोऽप्युदयाय स्ववृद्धये स्वं स्वकीयमेव धाम स्थानं तेजो वा प्राप्य अतिरसलौल्यादतिमात्राद्रसेषु मकरन्देषु, विषयेषु च लौल्यादासक्तेः सरोजे चिरं बन्धनं लम्भितानां प्रापितानां षट्पदानां सरभसः सत्वरो दलितं विघट्टितं दलमेव कपाटं येन स सन् गुप्तिस्फोटं बन्धनमोक्षं करोतीवेत्युत्प्रेक्षा । यथा कश्चित्पदभ्रष्टः पुनर्लब्धपदः पूर्ववदात्मबन्धूनागत्य स्वयमेव काराकपाटमुद्घाट्य मोचयति तद्वदिति भावः ॥ ६० ॥

  युगपदयुगसप्तिस्तुल्यसंख्यैर्मयूखै-
   र्दशशतदलभेदं कौतुकेनाशु कृत्वा ।।
  श्रियमलिकुलगीतैर्लालितां पङ्कजान्त-
   र्भवनमधिशयानामादरात्पश्यतीव ॥ ६१ ॥

 युगपदिति ॥ अयुगा विषमाः सप्तयोऽश्वा यस्य सोऽयुगसप्तिः सप्ताश्वोऽर्कः । युगशब्दस्य युग्मशब्दस्य च विशेष्यलिङ्गतावगन्तव्या । युगपदेकदैव तुल्यसंख्यैः। सहस्रसंख्यैरित्यर्थः । मयूखैः करैः दश शतानि येषां तानि दशशतानि । सहस्रमित्यर्थः । तेषां दलानां भेदं विघटन कौतुकेनाश कृत्वा अलिकुलस्य गीतैर्लालितां सत्कृतां पङ्कजमेवान्तर्भवनं गर्भगृहमधिशयानाम् । “अधिशीस्थासां कर्म (१।४।४६) इति कर्मत्वम् । श्रियमादरात्पश्यतीवेत्युत्प्रेक्षा । कश्चित्कान्तः कान्तामिवैकान्तगतीमिति भावः ॥ ६१ ॥

  अदयमिव कराग्रेरैष निष्पीड्य सद्यः
   शशधरमहरादौ रागवानुष्णरश्मिः ।
  अवकिरति नितान्तं कान्तिनिर्यासमब्द-
   स्रुतनवजलपाण्डुं पुण्डरीकोदरेषु ॥ ६२ ॥

 अदयमिति ॥ अहरादौ प्रभाते रागवानुदयरागवान् पुण्डरीकस्नेहवांश्चैष उष्णरश्मिरर्कः शशधर चन्द्रं कराग्रैः रश्म्यग्रैः हस्ताग्रैश्चादयं निर्दयं सद्यो निष्पीड्य अब्दान्मेघात्स्रुतं स्रस्तं नवजलमिव पाण्डुं शुभ्रं कान्तिनिर्यासं लावण्यसारं पुण्डरीकाणां सिताब्जानामुदरेष्वभ्यन्तरेषु नितान्तमवकिरतीव विक्षिपतीव । अत्र सूर्योदये चन्द्रस्य कान्तिक्षयात् पुण्डरीकाणां तत्प्रादुर्भावाच्च सूर्यश्चान्द्रीमेव कान्तिं पुण्डरीकस्नेहात्परेषु सिञ्चतीवेत्युत्प्रेक्षा । यथा द्विषन्तं प्रपीड्य तदीयं वसुसारं सुहदे प्रयच्छति तद्वदिति भावः ॥ ६२ ॥

  प्रविकसति चिराय द्योतिताशेषलोके
   दशशतकरमूर्तावक्षिणीव द्वितीये ।

पाठा०-१ ‘°स्नेहं’.