पृष्ठम्:भामहालङ्कारः.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः परिच्छेदः । ११ एकस्यैव व्यवस्थत्वादिति तद्भिद्यते त्रिधा ॥ २५ ॥ । अमूनि कुर्वतेऽन्वर्थामस्याख्यामर्थदीपनात ।:::

त्रिभिनिदर्शनैश्चेदं त्रिधा निर्दिश्यते यथा ॥ २६ ॥ मदो जनयति प्रीतिं साऽनङ्गं मानभङ्गुरम् । स प्रियासङ्गमोत्कण्ठां साऽसह्यां मनसश्शुचम् ॥२७॥ मालिनीरंशुकभृतः स्त्रियोऽलङ्कुरुते मधुः ।। हारीतशुकवाचश्च भूधराणामुपत्यकाः ॥ २८॥

चीरीमैतीररण्यानीः सरितश्शुष्यदम्भसः । '; प्रवासिनां च चेतांसि शुचिरन्तं निनीषति ॥ २९ ॥

विरुडेनोपैमानेन देशकालाक्रियादिभिः । उपमेयस्य यत्साम्यं गुणलेशन सोपमा ॥ ३० ॥ यथेवशब्दौ सादृश्यमाहतुयेतिरैकिणोः ।। दूवीकाण्डमिव श्यमं तन्वी श्यामालत यथा ॥३१॥ विना यथेत्रशब्दाभ्यां समासाभिहिता परा। यथा कमलपत्राक्षी शशाङ्कक्दनेति च ॥ ३२ ॥ वतिनापि क्रियासाम्यं तद्वदेवाभिधीयते । '.. द्विजातिवदधीतेऽसौ गुरुवञ्चानुशास्ति नः ॥ ३३ ॥

समानवस्तुन्यासेन प्रतिवस्तूपमोच्यते ।। . यथेवानभिधानेऽपि गणसाम्यप्रतीतितः ॥ ३४ ॥.. ११ सानल–के २ चरीमती-क ३ श्यामा– ४ क्यामलवा-ग,s

.