पृष्ठम्:भामहालङ्कारः.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० : भामहालङ्कारे कृत्स्नं च सर्वपादेषु दुष्कृतं. साधु तादृशम् ॥ १६ ॥ तुल्यश्रुतीनां भिन्नानामभिधेयैः परस्परम् । वर्णनां यः पुनवदो यमकं तन्निंगद्यते ॥ १७॥ प्रतीतशब्दमोजस्वि सुश्लिष्टपदसन्धि चे । प्रसादिवभिधानंच यमकं कृतिनां मतम् ॥ १८ ॥ नानाधात्वर्थगम्भीरा यमकव्यपदेशिनी। प्रहेलिका सा छुदिता रामशमीच्युतोत्तरे ॥ १९ ॥ काव्यान्यपि यदीमान व्याख्यागम्यानि शास्त्रवत् । उत्सवः सुधियामेव हन्त ! दुर्मेधसो हताः ॥ २० ॥ उपमानेन यत्तत्त्वमुपमेयस्य रूप्यते । गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः ॥ २१ ॥ समस्तवस्तुविषयमेकदेशविवर्ति । द्विधा रूपकमुद्दिष्टमेतत्तच्चोंच्यते यथा ॥ २२ ॥ शकम्भिोमदसृजस्तुङ्गा जलददन्तिनः ।. नियन्ती मण्डयन्तीमे शक्रकेार्मुककाननम् ॥ २३ ॥ तडिंडलयकक्ष्याणां बलाकामालभारिणीम् । पयोमुचां ध्वनिर्धारो दुनोति मम तां प्रियाम् ॥२४॥ आदिमध्यान्तविषयं त्रिधा दीपकमिष्यते । १ सीकर- २ निर्यान्तो मदयन्तीमे शुक्रकामुककारणम्-गअस्य अपरं नाम काव्यालङ्कारः इति।