सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.9 नवमप्रपाठकः/2.9.3 तृतीयोऽर्द्धः
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनां | | १अ १छ् |
सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना | | २अ २छ् |
स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन | | ३अ ३छ् |
बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः | | १अ १छ् |
बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः | | २अ २छ् |
गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा | | ३अ ३छ् |
अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः | | १अ १छ् |
इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः | | २अ २छ् |
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रं | | ३अ ३छ् |
उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि | | १अ १छ् |
अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु | | २अ २छ् |
असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना | | ३अ ३छ् |
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि | | १अ १छ् |
प्रेता जयता नर इन्द्रो वः शर्म यच्छतु | | २अ २छ् |
अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते | | ३अ ३छ् |
कङ्काः सुपर्णा अनु यन्त्वेनान्गृध्राणामन्नमसावस्तु सेना | | १अ १छ् |
अमित्रसेनां मघवन्नस्माञ्छत्रुयतीमभि | | २अ २छ् |
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव | | ३अ ३छ् |
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज | | १अ १छ् |
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः | | २अ २छ् |
इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ | | ३अ ३छ् |
मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्तां | | १अ १छ् |
अन्धा अमित्रा भवताशीर्षाणोऽहय इव | | २अ २छ् |
यो नः स्वोऽरणो यश्च निष्ट्यो जिघांसति | | ३अ ३छ् |
मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः | | १अ १छ् |
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः | | २अ २छ् |
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः | | ३अ ३छ् ३ए |