हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)/अध्यायः ०६५

विकिस्रोतः तः
← अध्यायः ०६४ हरिवंशपुराणम्/पर्व ३ (भविष्यपर्व)
अध्यायः ०६५
[[लेखकः :|]]
अध्यायः ०६६ →
विजयिनं बलिनं प्रति राजलक्ष्म्यादीनां शुमागमनम्

पञ्चषष्टितमोऽध्यायः

वैशम्पायन उवाच
निष्प्रयत्नेषु देवेषु त्रैलोक्ये दैत्यपालिते ।
जये बलेर्बलवतो मयशम्बरयोस्तथा ।। १ ।।
सुधासु दिक्षु सर्वासु प्रवृत्ते धर्मकर्मणि ।
अपावृत्ते धर्मपथे अयनस्थे दिवाकरे ।। २ ।।
प्रह्रादशम्बरमयैरनुह्रादेन चैव हि ।
दिक्षु सर्वासु गुप्तासु गगने दैत्यपालिते ।। ३ ।।
दैत्येषु मखशोभाश्च स्वर्गार्थं दर्शयत्सु च ।
प्रकृतिस्थे तदा लोके वर्तमाने च सत्पथे ।। ४ ।।
अभावे सर्वपापानां भावे चैव तथा स्थिते ।
भावे तपसि सिद्धानां सर्वत्राश्रमरक्षिषु ।। ५ ।।
चतुष्पादे स्थिते धर्मे अधर्मे पादविग्रहे ।
प्रजापालनयुक्तेषु भ्राजमानेषु राजसु ।। ६ ।।
स्वधर्मसम्प्रयुक्तेषु सर्वाश्रमनिवासिषु ।
अभिषिक्तोऽसुरैः सर्वैर्दैत्यराजो बलिस्तदा ।। ७ ।।
हृष्टेष्वसुरसंघेषु नदत्सु मुदितेषु च ।
अथाभ्युपगता लक्ष्मीर्बलिं पद्मासने स्थिता ।। ८ ।।
पद्मोद्यतकरा देवी वरदा सुरमोहिनी ।
श्रीरुवाच
बले बलवतां श्रेष्ठ महाराज महाद्युते ।। ९ ।।
प्रीतास्मि तव भद्रं ते देवतानां पराजये ।
यस्त्वया युधि विक्रम्य देवराजः पराजितः ।। 3.65.१० ।।
दृष्ट्वा ते परमं सत्त्वं ततोऽहं स्वयमागता ।
नाश्चर्यं दानवश्रेष्ठ हिरण्यकशिपोः कुले ।। ११ ।।
प्रसूतस्यासुरेन्द्रस्य तव कर्मेदमीदृशम् ।
विशेषितस्त्वया राजन् दैत्येन्द्रः प्रपितामहः ।। १२ ।।
येन भुक्तं हि निखिलं त्रैलोक्यमिदमव्ययम् ।
विशेषतस्तव विभो सर्वे धर्मपथे स्थिताः ।। १३ ।।
तेन त्रैलोक्यमुख्येन भोक्ष्यस्यमितविक्रम ।
एवमुक्त्वा हि सा देवी लक्ष्मीर्दैत्यपतिं बलिम् ।। १४ ।।
प्रविष्टा वरदा सौम्या सर्वभूतमनोरमा ।
शिष्टाश्च देव्यः प्रवरा ह्रीः कीर्तिर्द्युतिरेव च ।। १५ ।।
प्रभा धृतिः क्षमा भूतिर्नीतिर्विद्यादया स्मृतिः ।
कृतिर्लज्जा तथा मेधा लक्ष्मीरीहा गतिस्तथा ।। १६ ।।
श्रुतिः प्रीतिरिला कीर्तिः शान्तिः पुष्टिः क्रियास्तथा ।
सर्वाश्चाप्सरसो दिव्या नृत्यगीतविशारदाः ।। १७ ।।
पतिं प्राप्ताः सुदैतेयं त्रैलोक्ये सचराचरे ।
प्राप्तमैश्वर्यममितं बलिना ब्रह्मवादिना ।। १८ ।।
इति श्रीमहाभारते खिलभागे हरिवंशे भविण्यपर्वणि वामनप्रादुर्भावे पञ्चषष्टितमोऽध्यायः ।। ६५ ।।