स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ९ स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/वस्त्रापथक्षेत्रमाहात्म्यम्/अध्यायः १०
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →

॥ पार्वत्युवाच ॥ ॥
अहो तीर्थस्य माहात्म्यं गिरे रैवतकस्य च ॥
भवस्य देवदेवस्य तथा वस्त्रापथस्य च ॥ १ ॥
गंगा सरस्वती चैव गोमती नर्मदा नदी ॥
स्वर्णरेखाजले सर्वास्तथा ब्रह्मा सवासवः ॥ २ ॥
 ब्रह्मेन्द्र विष्णुमुख्यानां देवानां शंकरस्य च ॥
वासो विरचितस्तत्र यावद्ब्रह्मदिनं भवेत् ॥ ३ ॥
क्षेत्रतीर्थप्रभावं च प्रसादात्तव शंकर ॥
श्रुतं सविस्तरं सर्वमिदं त्वदुदितं मया ॥ ४ ॥
महेश्वर प्रभो ब्रूहि किं चकार जनेश्वरः ॥
भोजराजो मृगीं प्राप्य स च सारस्वतो मुनिः ॥ ५ ॥ ॥
॥ ईश्वर उवाच ॥ ॥
तासु सर्वासु नारीषु रूपौदार्यगुणाधिका ॥
नित्यं प्रमुदिता शांता नित्यं मंगलकारिका ॥ ६ ॥
माता स्वसा सखी पुत्री स्त्रीषु संबन्धवर्धनी ॥
पिता भ्राता गुरुः पुत्रः पुरुषेषु तथा कृतः ॥ ७ ॥
एवं गुणवतीं भार्यां प्राप्य हृष्टो जनेश्वरः ॥
सारस्वतं मुनिं स्तुत्वा राजा वचनमब्रवीत् ॥ ८ ॥
॥ राजोवाच ॥ ॥
ब्रह्मा विष्णुर्हरः सूर्य इन्द्रोऽग्निर्मरुतां गणः ॥
ब्रह्मचर्येण तपसा त्वया सन्तोषिताः प्रभो ॥ ९ ॥
दैवतं परमं मे त्वं पिता माता गुरुः प्रभुः ॥
येन जन्मांतरं सर्वं प्रत्यक्षं कथितं मम ॥ 7.2.10.१० ॥
सुराष्ट्रदेशो विख्यातो गिरी रैवतको महान् ॥
भवः स्वयंभूर्भगवान्क्षेत्रे वस्त्रापथे श्रुतः ॥ ११ ॥
उज्जयंतगिरेर्मूर्ध्नि गौरीस्कन्दगणेश्वराः ॥
भावयंतो भवं सर्वे संस्थिता ब्रह्मवासरम् ॥ १२ ॥
वामनो नगरं स्थाप्य शिवं सिद्धेश्वरं प्रति ॥
जित्वा दैत्यं बलिं बद्ध्वा स्वयं रैवतके स्थितः ॥ १३ ॥
इत्येतत्सर्वमाश्चर्यं जीवद्भिर्यदि दृश्यते ॥
तीर्थयात्राविधानेन भवो वस्त्रापथे हरिः ॥ १४ ॥
त्यक्त्वा राज्यं प्रियान्पुत्रान्पत्त्यश्वरथकुञ्जरान् ॥
पुत्रं राज्ये प्रतिष्ठाप्य गन्तव्यं निश्चितं मया ॥ १५ ॥
त्वत्प्रसादाच्छ्रुतं सर्वं गम्यते यदि दृश्यते ॥
तीर्थयात्राविधानेन भवो वस्त्रापथे हरिः ॥ १६ ॥
सूर्यलोकं सोमलोकमिंद्रलोकं हरेः पुरम् ॥
ब्रह्मलोकमतिक्रम्य यास्येऽहं शिवमंदिरम् ॥ १७ ॥
श्रुत्वा हि वाक्यं विविधं नरेन्द्रात्प्रहृष्टरोमा स मुनिर्बभूव ॥
जिज्ञासमानो हि नृपस्य सर्वं निवारयामास मुनिर्नरेन्द्रम् ॥ १८ ॥
॥ सारस्वत उवाच ॥ ॥
गृहेऽपि देवा हरविष्णुमुख्या जलानि दर्भा नृपते तिलाश्च ॥
अनेकदेशांतरदर्शनार्थं मनो निवार्यं नृपते त्वयेति ॥ १९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे द्वितीये वस्त्रापथक्षेत्रमाहात्म्ये वस्त्रापथ क्षेत्रयात्रोत्सुकस्य भोजभूपस्य सारस्वतमुनिकृतोपदेशवर्णनंनाम दशमोऽध्यायः ॥ १० ॥