स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः ३८

विकिस्रोतः तः
← अध्यायः ३७ स्कन्दपुराणम् - स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्
अध्यायः ३८
[[लेखकः :|]]
अध्यायः ३९ →

।। अथाऽगस्त्यशङ्खादितपस्तुष्टस्य भगवत आविर्भावः ।।
।। भरद्वाज उवाच ।।
तेषां हरौ जगन्नाथे समावेशितचेतसाम् ।।
दिनत्रयं गतं तत्र पूजास्तोत्रपरात्मनाम् ।। १ ।।
तृतीये दिवसे प्राप्ते ते सर्वे निद्रिता निशि ।।
अन्ते चतुर्थयामस्य ददृशुः स्वप्नमुत्तमम् ।। २ ।।
शङ्खचक्रगदापाणिं प्रसन्नं पुरुषोत्तमम् ।।
वरदानाय संप्राप्तमपश्यन्स्मेरलोचनम् ।। ३ ।।
उत्थाय मुदितात्मानो गृहान्निर्गत्य पावने ।।
स्वामिपुष्करिणीतोये सस्नुर्विधिवदादरात् ।। ४ ।।
विधाय विधिवत्कर्म सर्वे दिनमुखोचितम् ।।
गृहान्प्रत्याययुर्देवमाराधयितुमच्युतम् ।। ५ ।।
सद्यः श्रेयस्करं मार्गे निमित्तं पक्षिसृचितम् ।।
दृष्ट्वा प्रसादं देवस्य करस्थं मेनिरे तदा ।। ६ ।।
ततस्त्रिलोककर्तारं पूजयित्वा जनार्दनम् ।।
तुष्टुवुर्विविधैः स्तोत्रैः पवित्रैर्वेदवर्णितैः ।। ७ ।।
स्तोत्रावसाने कौन्तेय मुनीन्द्रः कुम्भसंभवः ।।
जजाप शंखसहितो मन्त्रमष्टाक्षरं हरेः ।। ८ ।।
इत्थं तेषां जगत्स्वामिन्यच्युतेऽर्पितचेतसाम् ।।
अग्रभागे प्रादुरभूदेकं तेजो महाद्भुतम् ।। ९ ।।
अनेककोटिसंख्यानामादित्येन्दु हविर्भुजाम् ।।
एकीभूयाम्बरतले ज्योतिर्जालमिव स्थितम् ।। 2.1.38.१० ।।
तत्तेजो वीक्ष्य ते सर्वेऽमितान्ताश्चर्यगोचराः ।।
दध्युर्नारायणं दिव्यं परमानन्दविग्रहम् ।। ११ ।।
वाङ्मानसपथातीतं विश्रुतैश्वर्यभासुरम् ।।
सहस्रनेत्रं साहस्रबाहुपादैः समन्वितम् ।। १२ ।।
तप्तकार्तस्वरनिभस्फुरत्कांतिमनोहरम ।।
दंष्ट्राकरालं दुर्दर्शं वमन्तं दहनच्छटाः ।। १३ ।।
कौस्तुभेन विराजन्तं दधानमुरसि श्रियम् ।।
अविचिन्त्यमनाद्यन्तमत्यन्तभयदायकम् ।। ।। १४ ।।
प्रकाशयन्तं ब्रह्माण्डं सर्वमात्मनि सर्वगम् ।।
अगस्त्यशंखप्रमुखास्ते सर्वे हृष्टचेतसः ।। १५ ।।
तमालोक्य जगन्नाथं भूयोभूयो ववन्दिरे ।।
भ्रमन्ति लोकरक्षार्थमायुधानि तदा हरेः ।। १६ ।।
निजतेजोबलोपेतान्याजग्मुस्तं निषेवितुम् ।।
चक्रमर्कप्रभं दिव्या गदा खङ्गश्च नन्दकः ।। ।। १७ ।।
पुण्डरीकं चोग्ररवः पाञ्चजन्यः शशिप्रभः ।।
तदा ब्रह्माण्डमखिलं पूरयामास निर्भरः ।। १८ ।।
पाञ्चजन्यस्य निनदः सर्वासुरभयंकरः ।।
पाञ्चजन्यध्वनिं श्रुत्वा नितान्ताश्चर्यभीषणम् ।। १९ ।।
आययुर्देवताः सर्वाः स्वंस्वं वाहनमास्थिताः ।।
ब्रह्मा रुद्रः शतमखः सनकाद्याश्च योगिनः।। ।। 2.1.38.२० ।।
वसिष्ठमुख्या मुनयो गन्धर्वोरगकिन्नराः ।।
विष्वक्सेनो गरुत्मांश्च विष्णुभृत्या जयादयः ।। २१ ।।
सरूपाश्चैव ये नित्याः श्वेतद्वीपनिवासिनः ।।
सुमनोद्रुमसंभूता सुमनोवृष्टिरद्भुता ।।२२।।
पपात मेदुरामोदमोदिताशेषमानसा ।।
ननृतुर्दिव्यसुदृशो जगुः किन्नरपुङ्गवाः ।। २३ ।।
तुष्टुवुर्हर्षतरलाः सुरगन्धर्वचारणाः ।।
दृष्ट्वा ते पुण्डरीकाक्षं प्रसन्नं भक्तवत्सलम् ।। २४ ।।
प्रणम्य तोषयामासुः साष्टांगं विविधैस्तवैः ।। २५ ।।
।। ब्रह्मादय ऊचुः ।। ।।
जय विष्णो कृपासिन्धो जय तामरसेक्षण ।।
जय लोकैकवरद जय भक्तार्तिभञ्जन ।। २६ ।।
अनन्तमक्षरं शान्तमवाङ्मनसगोचरम् ।।
को वा भवन्तं जानाति चिदानन्दमयात्मकम् ।। २७ ।।
अणोरणुतरं स्थूलात्स्थूलं सर्वान्तरस्थितम् ।।
त्वामामनन्ति पुरुषं प्रकृतेः परमच्युतम् ।। ।। २८ ।।
वेदान्तसाररूपं त्वां सर्वान्तर्बाह्यवर्तिनम् ।।
को हि वर्णयितुं शक्तो मायायत्तेषु देहिषु ।। २९ ।।
भवदीयमिदं रूपं दृष्ट्वातिभयदायकम् ।।
भयोद्विग्ना वयं सर्वे शान्तं रूपं भजस्व ह ।। 2.1.38.३० ।।
।। भरद्वाज उवाच ।। ।।
इति स्तुतो विरिञ्चाद्यैः प्रसन्नो गरुडध्वजः ।।
मेघघोषप्रतिमया वाचा सादरमब्रवीत ।। ३१ ।।
।। अथ ब्रह्मादिप्रार्थनया भगवद्गृहीतसौम्यरूपप्रकारः ।।
।। श्रीभगवानुवाच ।। ।।
भयावहामिमां मूर्तिमुत्सृज्याहं प्रियावहम् ।।
शान्तं रूपं भजिष्यामि मां पश्यत निराकुलाः ।। ३२ ।।
इत्युक्त्वान्तर्हितो भूत्वा तस्मिन्नेव क्षणांतरे ।।
विमाने रत्नखचिते बभूव सुखदर्शनः ।। ३३ ।।
चन्द्रबिम्बाननः शान्तो नीलोत्पलदलद्युतिः ।।
सुवर्णवर्णवसनो रत्नभूषणभूषितः ।। ३४ ।।
शंखचक्रगदापद्मलसत्करचतुष्टयः ।।
तमालोक्य रमाकान्तं भूयो भूयो ववंदिरे ।। ३५ ।।
सन्तोषयित्वा ब्रह्मादीनभीष्टप्रतिपादनैः ।।
अवोचद्विनयानम्रमगस्त्यं मुनिपुंगवम् ।। ३६ ।।
।। श्रीभगवानुवाच ।। ।।
त्वं मुनीन्द्र व्रतैर्घोरैश्चीर्णैर्मां प्रति संप्रति ।।
परिक्लिष्टोऽसि दास्यामि वरांस्तेऽभीप्सितान्वद ।। ३७ ।।
।। भरद्वाज उवाच ।। ।।
निशम्य वाक्यं श्रीभर्तुः प्रणम्य च पुनःपुनः ।।
स रोमाञ्चितसर्वांगः कुम्भजन्मा वचोऽब्रवीत् ।। ३८ ।।
।। अथागस्त्यप्रार्थनया स्वर्णमुखरीनद्या भगवद्वत्तसर्वाधिकत्वप्राप्तिः ।।
।। अगस्त्य उवाच ।। ।।
यद्धुतं यत्तपस्तप्तं यदधीतं श्रुतं मया ।।
तत्सर्वं सफलं जातमादृतोऽस्मि यतस्त्वया ।। ३९ ।।
एषोऽहमेव धर्मात्मा त्रिषु लोकेष्वपि प्रभो ।।
त्वां विचिन्वन्तमधुना मामन्विष्यागतोऽसि यत् ।। 2.1.38.४० ।।
त्वत्प्रसादात्पुरैवाहं प्राप्ताखिलमनोरथः ।।
न पश्यामि विचिन्त्यापि प्राप्यं संप्रति माधव ।। ४१ ।।
तथापि चापलादेतत्तव विज्ञाप्यते प्रभो ।।
त्वत्पादाम्बुजयोर्भक्तिमेवं कुरु निरन्तरम् ।। ४२ ।।
अवधारय चैतत्त्वं सुरप्रार्थनया मया ।।
नदी सुवर्णमुखरी स्नाताघौघविनाशिनी ।। ४३ ।।
सा भवच्छैलकटकसमासन्ना समागता ।।
तां कृतार्थय लोकेश त्वदनुग्रहवृत्तिभिः ।। ४४ ।।
सुवर्णमुखरीतोये स्नात्वा ये वेंकटे स्थितम् ।।
पश्यंति भुक्तिमुक्त्योस्तु भूयासुर्भाजनानि ते ।। ४५ ।।
अल्पायुषो नरा मूढा ज्ञानयोगपरिच्युताः ।।
न शक्नुवंति त्वां द्रष्टुं व्रताध्ययनकर्मभिः ।। ४६ ।।
सदास्मिन्नास्थितः शैले सर्वेषां च जगद्गुरो ।।
प्रसादसुमुखो देव कांक्षितार्थप्रदो भव ।। ।। ४७ ।।
।। श्रीभगवानुवाच ।। ।।
यत्प्रार्थितं त्वया विप्र तत्तथैव भविष्यति ।।
नूनमप्रतिमा लोके मयि भक्तिः कृता त्वया ।। ४८ ।।
जाह्नवीव नदी सेयं सुवर्णमुखरी मुने ।।
स्यादाशास्या सुराणां च वांछितश्रीविधायिनी ।। ४९ ।।
स्वामिपुष्करिणी चेयं नदी मूर्त्या समन्विता ।।
संक्रमिष्यति तां दिव्यां नदीं तीर्थौघसंश्रयाम् ।। 2.1.38.५० ।।
वैकुण्ठनाम्नि शैलेऽस्मिन्नद्यप्रभृति सर्वदा ।।
कृतावासो भविष्यामि मुने प्रार्थनया तव ।। ।। ५१ ।।
सुवर्णमुखरीस्नानक्षालिताघौघकर्दमाः ।।
अस्मिन्वैकुण्ठशैले मां ये पश्यंति समाहिताः ।। ५२ ।।
भुवि पुत्रादिसंपन्नाः सर्वैश्वर्यसमन्विताः ।।
मृतास्त्रिविष्टपे भोगानाकल्पमनुभूय च ।। ५३ ।।
पुनरावृत्तिरहितं केवलानन्दभासुरम् ।।
मत्पदं समवाप्स्यन्ति नात्र कार्या विचारणा ।। ।। ५४ ।।
मां द्रष्टुमागतान्सर्वान्प्रतीक्ष्याभीप्सितैः शुभैः ।।
योजयिष्यामि सततं त्वद्वचोगौरवान्मुने ।। ५५ ।।
पुत्रार्थिनां बहून्पुत्रान्धनानि च धनार्थिनाम् ।।
तथैवारोग्यकामानां रोगशांतिं गरीयसीम् ।। ५६ ।।
तीव्रापत्परिभूतानां तथैवापन्निवारणम् ।।
दास्याम्यभीप्सितान्भोगान्दुर्लभानपि सर्वदा ।। ५७ ।।
ये यान्कामानपेक्ष्येह प्रेक्षन्ते मां समागताः ।।
अवाप्नुवन्ति ते सर्वे तांस्तान्कामान्न संशयः ।। ५८ ।।
स्थिता वा यत्र कुत्रापि मां स्मरन्ति नरोत्तमाः ।।
ते सर्वे वाञ्छितां सिद्धिं लभन्ते मत्प्रसादतः ।। ५९ ।।
।। अथ शङ्खनृपवरप्रदानपूर्वकं भगवदन्तर्धानम् ।।
।। भरद्वाज उवाच ।। ।।
इत्युक्त्वा तं मुनिं देवः शंखमालोक्य भूपतिम् ।।
शृण्वतां ब्रह्ममुख्यानामिदं वचनमब्रवीत् ।। 2.1.38.६० ।।
।। श्रीभगवानुवाच ।। ।।
प्रीतोऽस्मि शंख भक्त्या ते वृणीष्वाभीप्सितं वरम् ।।
ददामि वरदोऽहं ते क्रशिष्ठस्य तपस्यतः ।। ६१ ।।
।। शंख उवाच ।। ।।
न याचेऽन्यन्महाबाहो त्वत्पादाम्बुजसेवनात् ।।
यां प्राप्नुवंति त्वद्भक्तास्तां याचे गतिमुत्तमाम् ।। ६२ ।।
।। श्रीभगवानुवाच ।। ।।
यत्प्रार्थितं त्वया शंख तत्तथैव भविष्यति ।।
मत्सेवायोगभव्यानामलभ्यं किमु विद्यते ।। ६३ ।।
आकल्पमिन्द्रलोकस्थो ह्यप्सरोगणसेवितः ।।
भुक्त्वा बहुविधान्भोगांस्ततो मल्लोकमेष्यसि ।। ६४ ।।
एवं ददौ वरानिष्टाञ्छङ्खाय पृथिवीपते ।।
नारायणो जगद्योनिर्भजतां कल्पभूरुहः ।। ६५ ।।
ततो ब्रह्मादिकान्सर्वान्विसृज्य कमलेक्षणः ।।
संस्तूय मानसैर्भक्त्या तत्रैवांतर्दधे प्रभुः ।। ६६ ।।
।। अथ भरद्वाजवर्णितश्रीवेंकटाचलमाहात्म्यनिगमनम् ।। ।। ।।
।। भरद्वाज उवाच ।। ।।
वेंकटाद्रेः प्रभावोऽयमाख्यातो भवतेऽर्जुन ।।
नराः पापैः प्रमुच्यंते श्रुत्वेमां पावनीं कथाम् ।।६७।।
वाराहं रूपमुत्सृज्य ब्रह्मणाभ्यर्थितो हरिः ।।
मुमोदात्राद्भुताकारो मायया मोहयञ्जगत् ।। ६८ ।।
पश्चादगस्त्यशंखाभ्यां प्रार्थितः सुखदर्शनम् ।।
ददौ नितान्तसुभगं शान्तं भोगात्मकं वपुः ।। ६९ ।।
नारायणं वेंकटाद्रिं स्वामिपुष्करिणीं तथा ।।
इमामाख्यां च संस्मृत्य मुच्यंते पातकैर्जनाः ।। 2.1.38.७० ।।
वेंकटाद्रिसमं स्थानं ब्रह्माण्डे नास्ति किञ्चन ।।
वेंकटेशसमो देवो न भूतो न भविष्यति ।। ७१ ।।
वेंकटाद्रिसमं स्थानं न भूतं न भविष्यति ।।
स्वामितीर्थसरस्तुल्यं न कुत्रापि च विद्यते ।। ७२ ।।
प्रातरुत्थाय ये नित्यं वेंकटेशं स्मरंति वै ।।
तेषां करस्था मोक्षश्रीर्नात्र कार्या विचारणा ।। ७३।।
स्वामिपुष्करिणीतीर्थे स्नात्वा सर्वात्मकं हरिम् ।।
ये वा पश्यंति नियता वराहाचलवासिनम् ।।७४।।
तेऽश्वमेधसहस्रस्य वाजपेयशतस्य च ।।
प्राप्नुवंति फलं पूर्णं नात्र कार्या विचारणा ।। ७५ ।।
वेंकटाचलमाहात्म्यं ये शृण्वंति नरोत्तमाः ।।
तेषां मुक्तिश्च भुक्तिश्च इह लोके परत्र च ।। ७६ ।।
वेंकटाचलमाहात्म्यं संक्षिप्य कथितं तव ।।
अतः परं महानद्याः प्रभावः कथ्यतेऽर्जुन ।।७७।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायामगस्त्यशङ्खादितपस्तुष्टश्रीवेंकटेशाविर्भावादिमाहात्म्यवर्णनं नामाष्टत्रिंशोऽध्यायः ।। ३८ ।।