स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः ०२

विकिस्रोतः तः
← अध्यायः ०१ स्कन्दपुराणम् - स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्
अध्यायः २
[[लेखकः :|]]
अध्यायः ०३ →

।। अथ श्रीवराहमंत्राराधनविधिः ।।
।। श्रीसूत उवाच ।। ।।
शृणुध्वं मुनयः सर्वे कथां पुण्यां पुरातनीम् ।।
वैवस्वतेंऽतरे पूर्वं कृते पुण्यतमे युगे ।। १ ।।
नारायणाद्रौ देवेशं निवसन्तं क्षमापतिम् ।।
वराहरूपिणं देवं धरणी सखिभिर्वृता ।। २ ।।
प्रणम्य परिपप्रच्छ रक्तपद्मायतेक्षणम् ।। ३ ।।
।। धरण्युवाच ।। ।।
आराध्यः केन मंत्रेण भवान्प्रीतो भविष्यति ।।
तं मे वद त्वं देवेश यः प्रियो भवतः सदा ।। ४ ।।
जपतां सर्वसंपत्तिकारकं पुत्रपौत्रदम् ।।
सार्वभौमत्वदं चैव कामिनां कामदं सदा ।। ।। ५ ।।
अन्ते यस्त्वत्पदप्राप्तिं ददाति नियमात्मनाम् ।।
एवंभूतं वद प्रीत्या मयि वाराह मानद ।। ६ ।।
।। श्रीसूत उवाच ।। ।।
इति पृष्टस्तया भूम्या प्राह प्रीतिस्मिताननः ।। ७ ।।
।। श्रीवराह उवाच ।। ।।
शृणु देवि परं गुह्यं सद्यः संपत्तिकारकम् ।।
भूमिदं पुत्रदं गोप्यमप्रकाश्यं कदाचन ।। ८ ।।
किं च शुश्रूषवे वाच्यं भक्ताय नियतात्मने ।। ९ ।।
ॐ नमः श्रीवराहाय धरण्युद्धरणाय च ।।
वह्निजायासमायुक्तः सदा जप्यो मुमुक्षुभिः ।। 2.1.2.१० ।।
अयं मंत्रो धरादेवि सर्वसिद्धिप्रदायकः ।।
ऋषिः संकर्षणः प्रोक्तो देवता त्वहमेव हि ।। ११ ।।
छन्दः पंक्तिः समाख्याता श्रीबीजं समुदाहृतम् ।।
चतुर्लक्षं जपेन्मंत्रं सद्गुरोर्लब्धतन्मनुः ।। १२ ।।
जुहुयात्पायसान्नं वै क्षौद्रसर्पिःसमन्वितम् ।।
अथ ध्यानं प्रवक्ष्यामि मनःशुद्धिप्रदायकम् ।। १३ ।।
शुद्धिस्फटिकशैलाभं रक्तपद्मदलेक्षणम् ।।
वराहवदनं सौम्यं चतुर्बाहुं किरीटिनम् ।। १४ ।।
श्रीवत्सवक्षसं चक्रशंखाभयकरांबुजम् ।।
वामोरुस्थितया युक्तं त्वया मां सागरांबरे ।। १५ ।।
रक्तपीतांबरधरं रक्ताभरणभूषितम् ।।
श्री कूर्मपृष्ठमध्यस्थशेषमूर्त्यब्जसंस्थितम् ।। १६ ।।
एवं ध्यात्वा जपेन्मंत्रं सदा चाष्टोत्तरं शतम् ।।
सर्वान्कामानवाप्नोति मोक्षं चान्ते व्रजेद्ध्रुवम् ।। १७ ।।
प्रोक्तं मया ते धरणि यत्पृष्टोऽहं त्वयाऽमले ।।
अतः किं ते व्यवसितं ब्रूहि तद्विमलानने ।। १८ ।।
।। ।।अथ श्रीवराहमंत्रेण धर्मादीनां स्वाभीष्टसिद्धिवर्णनम् ।।
।। श्रीसूत उवाच ।। ।।
एतच्छ्रुत्वा ततो भूमिः पप्रच्छ पुनरेव तम् ।।
केनैवानुष्ठितं देव पुरा प्राप्तं फलं च किम् ।। १९ ।।
 इति पृष्टः पुनर्देवः श्रीवराहोऽब्रवीदिदम् ।।
पुरा कृतयुगे देवि धर्मो नाम मनुर्महान् ।। 2.1.2.२० ।।
ब्रह्मणोऽमुं मनुं लब्ध्वा जप्त्वास्मिन्धरणीधरे ।।
मां च दृष्ट्वा वरं लब्ध्वा प्राप्तोऽभून्मामकं पदम् ।। २१ ।।
इंद्रो दुर्वाससः शापात्पुरा भ्रष्टस्त्रिविष्टपात् ।।
अनेनेष्ट्वाऽत्र मां देवि पुनः प्राप्तस्त्रिविष्टपम् ।। २२ ।।
अन्येऽपि मुनयो भूमे जप्त्वा प्राप्ताः परां गतिम् ।।
अनंतः पन्नगाधीशो ह्यमुं लब्ध्वाथ कश्यपात् ।। २३ ।।
श्वेतद्वीपे जपित्वैव बभूव धरणीधरः ।।
तस्माज्जप्यः सदा चेह मनुष्यैश्च धरार्थिभिः ।। २४ ।।
।। श्रीसूत उवाच ।। ।।
एतच्छ्रुत्वाथ सुप्रीता पुनः प्राह धराधरम् ।। २५ ।।
।। धरण्युवाच ।। ।।
वेंकटाख्ये महाशैले श्रीनिवासो जगत्पतिः ।।
कदा ह्यायाति देवेशः श्रीभूमिसहितोऽमलः ।। २६ ।।
कथं कल्पान्तरस्थायी भविष्यति जनार्दनः ।।
एतद्ब्रूहि वराहात्मन्महत्कौतहलं मम ।। २७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादे श्रीवराहमंत्राराधनविध्यादिवर्णनंनाम द्वितीयोऽध्यायः ।। २ ।।