स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः ०३

विकिस्रोतः तः

अथ अगस्त्यप्रार्थनया भगवतः सर्वजनदृग्गोचरत्ववर्णनम् ।।
।। श्रीवराह उवाच ।। ।।
हन्त ते कथयिष्यामि पुरावृत्तं वरानने ।।
शृणु पुण्यं महादेवि सभविष्यं सहोत्तरम् ।। १ ।।
वैवस्वतेऽन्तरे देवि पूर्वे कृतयुगेंऽतरे ।।
वायोस्तपो महद्दृष्ट्वा श्रीभूमिसहितोऽनघ ।।
आगच्छच्छ्रीनिवासश्च स्वामिपुष्करिणीतटे ।। २ ।।
दक्षिणेऽस्मिन्पुण्यतम आनन्दाख्यविमानके ।।
वसिष्यति च श्रीकांतो वायोः प्रियकरो हरिः ।। ३ ।।
तदारभ्य हृषीकेशः सेनान्याराधितोऽनिशम् ।।
आकल्पांतमदृश्योऽस्मिन्विमानेऽसौ वसिष्यति ।। ४ ।।
।। धरण्युवाच ।। ।।
अदृश्यो भगवान्मर्त्यैः कथ दृश्यो भविष्यति ।। ५ ।।
श्रीनिवासोऽपि देवेशो भवद्दक्षिणपार्श्वगः ।।
एतद्वद सुराधीश जनैराराध्यते कथम् ।। ६ ।। ।।
।। श्रीवराह उवाच ।। ।।
अगस्त्योऽस्मिन्समासाद्य दृष्ट्वा देवं सनातनम् ।।
आराध्य द्वादशाब्दं तं प्रीणयित्वा पुनःपुनः ।। ७ ।।
ययाचे तत्र सान्निध्यं भवान्दृश्यो भवत्विति ।।
एवमुक्तो हृषीकेशः श्रीभूमिसहितो धरे ।। ८ ।।
।। श्रीभगवानुवाच ।। ।।
अहं दृश्यो भविष्यामि त्वत्कृते सर्वदेहिनाम् ।।
एतद्विमानं देवर्षे न दृश्यं स्यात्कदाचन ।। ९ ।।
आकल्पान्तं मुनीन्द्रास्मिन्दृश्योऽहं नात्र संशयः ।।
मुनिस्तद्वचनं श्रुत्वा प्रीतः प्रायात्स्वमाश्रमम् ।। 2.1.3.१० ।।
ततश्चतुर्भुजो देवः स दृश्योऽभून्नरादिभिः ।।
विमाने मुनिचिन्त्येऽस्मिन्नासिता च तथोत्तरम् ।। ११ ।।
आराध्यमानः स्कंदेन वायुना सेवितः सदा ।।
एवं गते महाकाले चतुर्युगसमन्विते ।। १२ ।।
।।अथ मित्रवर्मण आकाशराजाख्यसुतोत्पत्तिवर्णनम् ।।
अष्टाविंशे तु संजाते द्वापरान्ते वसुन्धरे ।।
युद्धे च भारतेऽतीते तिष्ये सति युगे तथा ।। १३ ।।
विक्रमार्कादयो भूपाः शकाः शूद्रादयस्तथा ।।
गमिष्यंति स्वर्गलोकं मामज्ञात्वा वरानने ।। १४ ।।
ततः सोमकुलोद्भूतो मित्रवर्मा महारथः ।।
तुण्डीरमण्डले राजा नारायणपुरं वसन् ।। १५ ।।
भविष्यति वरारोहे महाभाग्योदयो महान् ।।
तस्मिञ्छासति भूलोकं धर्मेण पृथिवीपतौ ।। १६ ।।
अकृष्टपच्या पृथिवी सर्वसस्यविभूषणा ।।
निरीतिकोऽभवत्सर्वो जनो धर्मसमन्वितः ।। १७ ।।
तस्य पत्नी समभवत्पांड्यकन्या मनोरमा ।।
तस्य जज्ञे कुलोत्तंसो वियन्नामा सुतोऽस्य वै ।। १८ ।।
तस्य पत्नी तु धरणी नाम्नासीच्छकवंशजा ।।
तस्मिन्राज्यं विनिक्षिप्य मित्रवर्मा नृपोत्तमः ।। १९ ।।
ययौ तपोवनं पुण्यं वेंकटाद्रेः समीपतः ।। 2.1.3.२० ।।
।। अथ धरणीतलात्पद्मावत्युत्पत्तिक्रमः ।। ।।
आकाशनामा तु महान्राजाभूत्सार्वभौमकः ।।
एकदारव्रतो राजा धरणीसक्तचेतनः ।। २१ ।।
यज्ञार्थं शोधयामास भुवमारणितीरतः ।।
कांचनेन हलेनैव कृष्यमाणे धरातले ।। २२ ।।
बीजमुष्टिं विकिरता दृष्टा कन्या धरोद्गता ।।
पद्मशय्यागता रम्या सर्वलक्षणलक्षिता ।। २३ ।।
तप्तजांबूनदमयी पुत्रिकेव विराजती ।।
तां दृष्ट्वा स महीपालो विस्मयोत्फुल्ललोचनः ।। २४ ।।
आदाय तनया चेयं ममैवेति पुनःपुनः ।।
जहर्ष मंत्रिभिश्चैनं प्राह वागशरीरिणी ।। २५ ।।
सत्यं तवैव तनया वर्धयस्व सुलोचनाम् ।।
ततः प्रीतमना राजा स्वपुरं प्रविवेश ह ।। २६ ।।
आहूय धरणीं देवीमिदमाह महीपतिः ।।
देवदत्तामिमां पश्य भूतलादुत्थितां मम ।। २७ ।।
आवाभ्यां तदपुत्राभ्यां पुत्रीयं भविता ध्रुवम् ।।
इत्युक्त्वा प्रददौ देव्या हस्ते प्रीत्या वियन्नृपः ।। २८ ।।
।। अथ आकाशराजस्य धरण्याख्यपत्न्यां वसुदानाख्यसुतोत्पत्तिः ।। ।।
तस्यां गृहं प्रविष्टायां धरणी गर्भमादधौ ।।
वियन्नृपश्च सुप्रीतो वीक्ष्य स्निग्धविलोचनाम् ।। २९ ।।
उवाच फलिता सुभ्रुर्लता सान्तानिकी च मे ।। 2.1.3.३० ।।
अथ सा धरणी देवी काले कमललोचना ।।
सुप्रशस्ते मुहूर्ते च स्वोच्चसंस्थेषु पञ्चसु ।।
ग्रहेषु सुषुवे पुत्रं मेषस्थे च दिवाकरे ।। ३१ ।।
देवदुन्दुभयो नेदुः पुष्पवृष्टिर्गृहेऽपतत् ।।
ववौ वायुः सुखस्पर्शस्तज्जन्मदिवसे तदा ।। ३२ ।।
पुत्रसूतिप्रवक्तॄणां सुप्रीतः पुत्रजन्मनि ।।
सर्वस्वदानमकरोच्छत्रचामर वर्जितम् ।। ३३ ।।
कपिलाकोटिदानं च वृषभाणां शताधिकम् ।।
दिवसे द्वादशे पुण्ये जातकर्मादिकाः क्रिया ।।
चकार नामधेयं च वसुदान इति स्वयम् ।। ३४ ।।
।। श्रीवराह उवाच ।। ।।
आकाशतनयो देवि वसुदानो मनोरमः ।।
ववृधे दिवसैर्बालः शुक्लपक्ष इवोडुराट् ।। ३५ ।।
उपनीतो विनीतोऽसौ गुरुभिर्ब्रह्मपारगैः ।।
पितुरस्त्राणि शस्त्राणि मन्त्रवत्सोऽप्यशिक्षत ।। ३६ ।।
चतुष्पादं धनुर्वेदं सांगोपांगमधीतवान् ।।
पिता तेनातिबलिना दुराधर्षः परैरभूत् ।। ३७ ।।
आकाश इव निष्पंको ग्रीष्मे भानुमता युतः ।।
वैशाख इव मध्याह्ने दुःसहो दुर्निरीक्षकः ।। ३८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्ये धरणीवराहसंवादेऽगस्त्यप्रार्थनयाभगवतः सर्वजनदृग्गोचरत्वादिवर्णनंनाम तृतीयोऽध्यायः ।। ३ ।। ।। छ ।।