सुकविहृदयानन्दिनी/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ सुकविहृदयानन्दिनी
अध्यायः ३
अध्यायः ४ →

तृतीयोऽध्यायः समवृत्ताध्यायः[सम्पाद्यताम्]

उक्तायाम्‌[सम्पाद्यताम्]

श्रीः । १

एकाक्षरायां जातौ एको गुरुर्यस्य वृत्तस्य पादे तद्वृत्तं श्रीर्नाम । यथा ।
श्रीस्तत्तैलम्‌ । १

अत्युक्तायाम्‌[सम्पाद्यताम्]

गौ स्त्री । २

गुरुद्वयं यत्र तद्वृत्तं स्त्री नाम । यथा ।
आद्या सा स्त्री गौरी पायात्‌ । २

मध्यायाम्‌[सम्पाद्यताम्]

मो नारी । ३

यत्र मगणस्तद्वृत्तं नारी नाम ।
श्रीनारीगोविंदौ भूयास्तवोद्बुद्ध्यै । ३

रो मृगी । ४

यत्र रगणस्तद्वृत्तं मृगी नाम । यथा ।
कथ्यतां यात्यसौ
गीतगा हा मृगी ॥ ४

प्रतिष्ठायाम्‌[सम्पाद्यताम्]

म्गौ चेत्कन्या । ५

चेद्यदि पादे मगणगुरू भवतः तद्वृत्तं कन्या नाम । यथा ।
कामक्रीडारूढायासा ।
एताः कन्या कीदृश्यास्ताः ॥
तथा च ।
सर्वेषां यः सामान्यर्द्धिः ।
तस्येशस्स्ताद्भूयो वृद्ध्यै ॥ ५

सुप्रतिष्ठायाम्‌[सम्पाद्यताम्]

भ्गौ गिति पंक्तिः । ६

यत्र भगणो द्वौ गुरू भवतः तद्वृत्तं पंक्तिर्नाम भवति । यथा ।
व्योमनि नीलां नीरदपंक्तिम्‌ ।
वीक्ष्य विपन्नाः प्रोषितवध्वः ॥ ६

गायत्र्याम्‌[सम्पाद्यताम्]

त्यौ स्तस्तनुमध्या । ७

यत्र तगणयगणौ भवतः तद्वृत्तं तनुमध्या नाम । यथा ।
कस्यापि महद्भिः पुण्यैरनुकूला ।
श्यामा तनुमध्या गेहे भवति स्त्री ॥ ७

शशिवदना न्यौ । ८

यत्र नगणयगणौ भवतस्तद्वृत्तं शशिवदना नाम । यथा ।
मलयजलेपः कुवलयशय्या ।
दहति वियोगे शशिवदनायाः ॥ ८

त्सौ चेद्वसुमती । ९

चेत्तगणसगणौ पादे भवतः तद्वृत्तं वसुमती नाम । यथा ।
पृथ्वी धृतवती राज्ञा नयवता ।
मुद्यज्जनपदा श्लाघ्या वसुमती ॥ ९

उष्णिहि[सम्पाद्यताम्]

मधुमतिननगाः । १०

नगणनगणगुरवो यत्र तद्वृत्तं मधुमती नाम । यथा । १०

म्सौ गः स्यान्मदलेखा । ११

मगणसगणौ गुरुश्च यत्र तद्वृत्तं मदनलेखा नाम । यथा ।
लावण्याम्भसि मग्ने तस्याः काममहेभे ।
भ्रष्टेयं स्तनकुम्भाद्रोमलीमदलेखा ॥ ११

कुमारललिता ज्सौग्‌ । १२

जगणसगणौ गुरुश्च यत्र तद्वृत्तं कुमारललिता नाम । यथा ।
कुमारललितानि प्रमोदजननानि ।
नयाभिमुदमग्र्यां विलोक्य नमनीका ॥ (?) १२

सरगा हंसमाला । १३

यत्र सगणरगणगुरवस्तद्वृत्तं हंसमाला नाम । यथा ।
शरदि प्रेक्ष्य यान्तीं मुदितां हंसमालाम्‌ ।
त्यजति प्रेयसीं कः सुखलिप्सुः स्वतन्त्रः ॥ १३

अनुष्टुभि[सम्पाद्यताम्]

मो मो गो गो विद्युन्माला । १४

द्वौ मगणौ द्वौ गुरू च यत्र तद्वृत्तं विद्युन्माला नाम । यथा ।
चतुर्भिर्यतिः । यथा ममैव छंदसि ।
मौ गौ वेदैर्विद्युन्माला ।
व्योम्नि व्याप्ते तप्तरेखानाकुर्वन्ती वंग्यांमानम्रां त्वां भर्तुः स्त्रीणां जागर्यका विद्युन्माला ॥ (??) १४

भौ गिति चित्रपदा गः । १५

भगणद्वयं गुरू च यत्र तद्वृत्तं चित्रपदा नाम । यथा ।

नूपुरशब्दमनोज्ञं ताललयान्वितगीतम्‌ ।
पीनपयोधरयुग्मा नृत्यति विचित्रपदेयम्‌ ॥ १५

माणवकं भात्तलगाः । १६

भगणतगणलघुगुरवो यत्र तद्वृत्तं माणवकं नाम । यथा ।
वाञ्छसि शं चेद्विपुलं तर्हि सखे मुञ्च शठ –
मेधा किं ज्ञास्य रुचिं मित्रमपि त्वचपलम्‌ ॥ (?)
चतुर्भिर्यतिरित्याम्नायः । माणवकाक्रीडितमिति पिंगलः । १६

म्नौ गौ हंसरुतमेतत्‌ । १७

यत्र मगणनगणौ द्वौ गुरू तद्वृत्तं हंसरुतं नाम । यथा ।
दृष्ट्वा कासकुसुमानि श्रुत्वा हंसरुतमेतत्‌ ।
कामार्तः शरदि पान्थ कष्टं जीवति निकृष्टः ॥ १७

र्जौ समानिका गलौ च । १८

रगणजगणौ गुरुलघू च यत्र तद्वृत्तं समानिका नाम । यथा ।
ते समानिका च यान्ति शत्रवो भयेन धीर ।
राजसंपदं विहाय यद्यजेयबाहवोऽपि ॥ १८

प्रमाणिका जरौ लगौ । १९

जगणरगणौ लघुगुरू यत्र तद्वृत्तं प्रमाणिका नाम । यथा ।
प्रवाति दक्षिणानिलः सुपुष्पिताम्रकिंशुकः ।
वसंत एष सांप्रतं प्रमाणिकाऽत्र कोकिला ॥ १९

[चम्पकमाला चेद्भमसा गः । २०

भगणमगणसगणाः गुरुश्च यत्र तद्वृत्तं चंपकमाला नाम ।] २०

[ नाराचकं तरौ लगौ । २१

तगणरगणौ लघुगुरू च यत्र तद्वृत्तं नाराचकं नाम । यथा । ] २१

वितानमाभ्यां यदन्यत्‌ । २२

आभ्यां समानिकाप्रमाणिकाभ्यां यदन्यदष्टाक्षरं छन्दस्तद्वितानं नाम । आभ्यां यदन्यदिति ब्रुवन्‌ सूत्रकारो वितानस्यानेकप्रकारत्वं दर्शयति । अन्यथा गणनियमं ब्रूयात्‌ । यथा ।
ज्योत्स्नावितानमैन्दवं पश्य प्रिये मनोरमम्‌ ।
कोपं त्यज प्रियं भज स्त्रीणां प्रियं हि यौवनम्‌ ॥
अन्यच्च ।
तस्याः स्मरामि सुंदरं चन्द्रोपमानमाननम्‌ ।
कंदर्पचापभंगुरं श्रुतिभ्रमोपशोभितमिति ॥
अपि च ।
कंकालमालधारणं कंदर्पदर्पहारिणम्‌ ।
संसारबन्धमोचनं वंदामहे त्रिलोचनम्‌ ॥

‘अन्यदतो हि वितानमि’ति श्वेतपटजयदेवेन यदुक्तम्‌ ।
इत्यनेन गतार्थत्वात्‌ । २२

बृहत्याम्‌[सम्पाद्यताम्]

रान्नसाविह हलमुखी । २३

यत्र रगणनगणसगणास्तद्वृत्तं हलमुखी नाम । यथा ।
निंदितां वपुषि पुरुषद्वेषिणीं विरदशनाम्‌ ।
तां सखे परिणयविधौ दूरतस्त्यज हलमुखीम्‌ ॥ २३

भुजगशिशुभृता नौ मः । २४

द्वौ नगणौ मगणश्च यत्र तद्वृत्तं भुजगशिशुभृता नाम । सप्तभिर्यतिरित्याम्नायः । यथा ।
वरतरुलवलीवल्लीकिसलयगहनछिन्नाः ।
भुजगशिशुभृता रम्या मलयगिरिवनोद्देशाः ॥ २४

पंक्तौ[सम्पाद्यताम्]

म्सौ ज्गौ शुद्धविराडिदं मतम्‌ । २५

मगणसगणजगणा गुरुश्च यत्र तद्वृत्तं शुद्धविराट्‌ नाम । यथा ।
कुर्वन्‌ राज्यमपीह संततं कामक्रोधविवर्जितः सदा ।
मित्रो मे न समोभयानतः(?) सत्यं शुद्धविराडसि प्रभो ॥ २५

म्नौ य्गौ चेति पणव नामेदम्‌ । २६

यत्र मगणनगणयगणा गुरुश्च यत्र तद्वृत्तं पणव नाम । पञ्चभिर्यतिः । यथा ।
यासां वक्ष्यसि घनवक्षोजे हारः संप्रति शुशुभे तारः ।
पादौ नूपुररववाचालौ भ्रातस्ताः पणवनिताः पश्य ॥ २६

र्जौ रगौ मयूरसारिणी स्यात्‌ । २७

रगणजगणरगणा गुरुश्च यत्र तद्वृत्तं मयूरसारिणी नाम । यथा ।
विस्तारेण बर्हिभाररम्या बर्हिणी मयूरसारणीयम्‌ ।
गर्जितं निशम्य वारिदानां नृत्यति प्रमोदनिर्भराङ्गी ॥ २७

भ्मौ सगयुक्तौ रुक्मवतीयम्‌ । २८

भगणमगणसगणा गुरुश्च यत्र तद्वृत्तं रुक्मवती नाम । यथा ।
चेतसि यस्या जीवितनाथस्तत्प्रियकार्यासक्तमनस्का ।
देवगुरुश्वश्रूद्विजभक्ता रुक्मवती स्यात्कीर्तिमती वा ॥ २८

ज्ञेया मत्ता मभसगयुक्ता । २९

मगणभगणसगणगुरवो यत्र तद्वृत्तं मत्ता नाम । चतुर्भिर्यतिरित्याम्नायः । यथा ।
यच्चूताग्रे स्मरशरबंधौ बद्धावासा पिकसहवयः ।
गायन्त्येताः कलमिति मत्तास्तन्मध्येऽहं सखि मधुरेषः ॥ २९

नरजगैर्भवेन्मनोरमा । ३०

यत्र नगणरगणजगणगुरवो तद्वृत्तं मनोरमा नाम । यथा ।
युवतिरिंदुसुंदरानना पृथुघनस्तनी कृशोदरी ।
गुरुनितम्बभारमंथरा हरति मे मनो मनोरमा ॥ ३०

त्रिष्टुभि[सम्पाद्यताम्]

त्जौ जो गुरुणेयमुपस्थिता । ३१

तगणजगणौ जगणो गुरुश्च तद्वृत्तं उपस्थिता नाम । अत्र द्वाभ्यामष्टभिश्च यतिरित्येके । यथा ।
त्यक्त्वा निजशस्त्रमुपस्थिता ये प्रांजलयस्तव शत्रवः ।
तेषामवनीश्वर जीवितं दत्तं भवता समराजिरे ॥ ३१ स्यादिन्द्रवज्रा यदि तौ जगौ गः । ३२

यत्र तगणौ द्वौ जगणो गुरू च तद्वृत्तं इन्द्रवज्रा नाम । यथा ।
स्यादिन्द्रवज्रादि कर्कशं मे
चेतो यदीये विरहागमेऽस्मिन्‌ ।
नूनं तदानीं यदि तद्वियोग-
संतापसंयत्सहनक्षमः स्याम्‌ ॥ ३२

उपेन्द्रवज्रा जतजास्ततो गौ । ३३


यत्र जगणतगणजगणा द्वौ गुरू च तद्वृत्तं उपेन्द्रवज्रा नाम । यथा ।
उपेन्द्रवज्रादि महाभिघाता
प्रयान्ति नाशं स्मरतो नरस्य ।
अहर्निशं त्वां विजितामरेश
श्रीकृष्ण विष्णोर्गुरु मे प्रसादम्‌ ॥ ३३

अनंतरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः ।
इत्थं किलान्यास्वपि मिश्रितासु स्मरन्ति जातिष्विदमेव नाम ॥ ३४

न विद्यन्तेऽन्तरं व्यवधानं यस्य तदनंतरं उदीरितमुक्तं लक्ष्म लक्षणम्‌ । भजत इति यस्याः पादौ तावनंतरोदीरितभाजौ इन्द्रवज्रोपेन्द्रवज्रयोरित्यर्थः । इत्थममुना प्रकारेणान्यास्वपि उक्ताप्रभृतिषु जातिषु मिश्रितास्विदमेवोपजातिं नाम स्मरन्ति वदन्ति छंदोविदः । यथा ।
विहाय पंकेरुहकाननानि स्फारस्फुरत्केतकमभ्युपास्य ।
मेघागमेऽस्मिन्नुपजातिसर्वे भ्रमन्त्यमी षट्चरणा रणंतः ॥
एवमन्यान्यप्युदाहरणानि कुमारसम्भवादिमहाकाव्येषु दृष्टव्यानि ।

समवृत्ताध्यायेऽपि प्रसंगादुपजातीनां पाठा लाघवार्थः । एषां प्रस्तारवशाच्चतुर्दशप्रकारा भवन्ति । ते च लेखकेन पूर्वपत्रे रचिताः । अत्र प्रथमगणकृत एव विशेषः । जत एव प्रस्तार्यन्तो । यथा ।

[१४ उपजातीनां मात्राविन्यासाः दत्ताः।]

सान्द्रपदं भ्तौ नगगुरुभिश्च । ३५
भगणतगणनगणा द्वौ गुरू तत्र तद्वृत्तं सान्द्रपदं नाम । यथा । ३५

नजजलगैर्गदिता सुमुखी । ३६
नगणजगणजगणा लघुगुरू च यत्र तद्वृत्तं सुमुखी नाम । पंचभिर्यतिरित्याम्नायः । यथा ।
सुतजननी सुकुलप्रभवा
मृदुवचना सुरते चतुरा ।
भवति गृहे विपुलैः सुकृतैः
मृगनयना युवतिः सुमुखी ॥ ३६

दोधकवृत्तमिदं भभभाद्गौ । ३७

यत्र भगणत्रयं द्वौ गुरू च तद्वृत्तं दोधकं नाम । यथा ।
यस्य नरस्य भवेदिह साक्षाद्वृत्तमदोधकयोरपि तुल्यम्‌ ।
तेन समं कथमर्थवतापि प्रेमकथां कथयामि वयस्ये ॥ ३७

शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः । ३८

यत्र मगणतगणतगणा द्वौ गुरू च तद्वृत्तं शालिनी नाम । चतुर्भिः सप्तभिर्यतिरित्याम्नायः । यथा ।
नो जानीते शालिनी वारायार्यप्रायेणेह स्तादभेदं मनुष्यः ।
सोऽपि प्रेम प्राप्य देवीप्रियायाः धुर्यात्मानं वेत्ति वैदग्धभाजाम्‌ ॥ ३८

वातोर्मीयं गदिता म्भौ तगौ गः । ३९

मगणभगणतगणा गुरुद्वयं यत्र तद्वृत्तं वातोर्मी नाम । अत्र वक्ष्यमाणसूत्रे च विशेषानभिधानात्प्रागुक्तैव यतिर्यथा ।
बलाद्वातोर्मय एते सनक्राः सामुद्राणां सलिलानां समूहाः ।
आब्रह्मादीनपि संहृत्य लोकान्‌ येषामन्तः सुखशायी मुरारिः ॥ ३९

म्भौ न्लौ गः स्याद्भ्रमरविलसितम्‌ । ४०

मगणभगणनगणा लघुगुरू च यत्र तद्वृत्तं भ्रमरविलसितं नाम ।
प्राच्येव यतिर्यथा ।
त्यक्त्वा मानं चरणविपतितस्तन्मन्येऽहं प्रिय सखि नियतम्‌ ।
त्वद्वक्त्राब्जभ्रमरविलसितं कर्तुं वांछत्ययमिह दयितः ॥ ४०

पञ्चरसैर्श्रीर्भतनगगैः स्यात्‌ । ४१

भगणतगणनगणा द्वौ गुरू च यत्र तद्वृत्तं श्रीः नाम । पंचभिः षड्भिर्यतिर्यथा ।
द्रव्यविमोहाज्जलनिधियानं संगरभूमौ त्यजति च देहम्‌ ।
कृत्यमकृत्यं गणयति नैव श्रीरसलुब्धो ध्रुवमिह जन्तुः ॥ ४१
कुड्मलदंतीत्येके ।

रो नराविह रथोद्धता लगौ । ४२

यत्र रगणनगणरगणा लघुगुरू च तद्वृत्तं रथोद्धता नाम । यथा ।
लग्न एव पदयोरथोद्धतान्यायताक्षिवचनानि संवृणु ।
सत्रवाभिरिति या प्रबोधिता तां स्मरामि निजजीवितौषधिम्‌ ॥ ४२

स्वागतेति रनभाद्गुरुयुग्मम्‌ । ४३

यस्य पादे रगणनगणभगणा गुरू च तद्वृत्तं स्वागता नाम । यथा ।
सर्वलोकसुखदास्वपि वर्षास्वागतासु न सुखी रिपुवर्गः ।
विन्ध्यवर्मनृपते तव खड्गभ्रान्तिभाजमचिरामभिवीक्ष्य ॥ ४३

ननसगगुरुरचिता वृन्ता । ४४

द्वौ नगणौ सगणो गुरुद्वयं यस्य पादे तद्वृत्तं वृन्ता नाम । अत्र मण्डूकप्लुतन्यायेन शालिन्युक्तेति सूत्रादब्धिलोकैरिति पदमनुवर्तते । तेन हि चतुर्भिर्यतिः । यथा ।
मधुकरचरणभराक्रान्तं पथ तदिह कुसुममिदं वृन्तात्‌ ।
कथयति विषयवियुक्तानां विधिपरिणतिमिव लोकानाम्‌ ॥ ४४

ननरलगुरुभिश्च भद्रिका । ४५

द्वौ नगणौ रगणो लघुगुरू च यत्र तद्वृत्तं भद्रिका नाम । यथा ।
विविधपरकथाप्रगल्भवागतिविरलविसंस्थुलद्विजा ।
कपिलचिकुरसंचया कृशा न भवति वनिता प्रभद्रिका ॥ ४५

श्येनिका रजौ रलौ गुरुर्यदा । ४६

रगनजगणरगणा लघुगुरू च यत्र तद्वृत्तं श्येनिका नाम । यथा ।
श्येनिकाशृगालसंकुले रणे विंध्यवर्मदेव ये त्वया हताः ।
शत्रवस्त एव तारकाश्रयं तन्वते विमानगाः सुरावृताः ॥ ४६

उपस्थितमिदं ज्सौ ताद्गकारौ । ४७

जगणसगणतगणा द्वौ गुरू च यत्र तद्वृत्तं उपस्थितं नाम । यथा ।
उपस्थितमनेकाश्चेतकी चुलुक्यनृपतेः सैन्यं विशालम्‌ ।
अवन्तिप्रिय निहित्वा न कोऽपि ध्रुवं क्षितितले जेतुं समर्थः ॥ ४७

शिखण्डितमिदं ज्सौ त्गौ गुरुश्चेत्‌ । ४८

जगणसगणौ तगणगुरू गुरुश्चेत्तद्वृत्तं शिखण्डितं नाम । यथा । ४८

मौक्तिकमाला भवेद्भभ्तलगाः । ४९
भगणभगणतगणलघुगुरवो यत्र भवेत्तद्वृत्तं मौक्तिकमाला नाम । यथा । ४९


जगत्याम्‌ ।[सम्पाद्यताम्]

चन्द्रवर्त्म गदितं तु रनभसैः । ५०

यत्र रगणनगणभगणसगणा भवन्ति तद्वृत्तं चन्द्रवर्त्म गदितम्‌ । यथा ।
चक्षुषी परिविमृश्य करयुगात्‌ क्रान्तहर्यपरिशोभितवदना ।
चन्द्रवर्त्म कथयेत्यतिविवशा कांतमेवमवदन्निशि वनिता ॥ ५०


जतौ तु वंशस्थमुदीरितं जरौ । ५१

यत्र जगणतगणजगणरगणास्तद्वृत्तं वंशस्थं नाम । यथा ।
स्ववेश्मवंशस्थमुदीक्ष्य वायसं प्रियागमासंशिनमुत्तमेंगितैः ।
जगाद काचिन्मुदिता समागते प्रिये प्रदास्यामि तवेप्सितं खग ॥ ५१

स्यादिन्द्रवंशा ततजैः रसंयुतैः । ५२

यत्र द्वौ तगणौ जगणरगणौ तद्वृत्तं इन्द्रवंशा नाम यथा ।
आदीन्द्रवंशाद्दिवमस्तभूरुहप्रच्छादितानेकगुहा गृहोऽपि सन्‌ ।
धाराधिनाथस्य भयेन विद्रुतान्‌ भूगोप्तुरिष्टान्न भवामि नेश्वरः ॥ ५२

इह तोटकमम्बुधिसैः प्रथितम्‌ । ५३

यत्र चत्वारि सगणास्तद्वृत्तं तोटकं नाम । यथा ।
त्यज मानममानमनंतगुणं कुरु वाक्यमिदं परिणामहितम्‌ ।
त्वयि तोटकजायतनेत्रयुगे त्वरितं दयितांतिकमिन्दुमुखि ॥ ५३

द्रुतविलम्बितमाह नभौ भरौ । ५४

नगणभगणौ भगणरगणौ यत्र तद्वृत्तं द्रुतविलम्बितं नाम । यथा ।
द्रुतविलम्बितगेन तवारिणा क्वचिदपि स्थिरभावमविन्दता ।
गुरुनितम्बभरालसगामिनी प्रतिपदं स्ववधूर्नृप निन्द्यते ॥ ५४

वसुयुगविरतिर्नौ म्यौ पुटोऽयम्‌ । ५५

द्वौ नगणौ मगणयगणौ यत्र तद्वृत्तं पुटो नाम । वसुभिरष्टभिर्युगैश्चतुर्भिर्यतिः ।
अपि चरणनतोऽहं तत्प्रसीद त्यज सरसिजनेत्रे मौनमुद्राम्‌ ।
वचनममृतकल्पं श्रोतुकामा श्रवणपुटनिपेयं सर्वदा ते ॥ ५५

प्रमुदितवदना भवेन्नौ ररौ । ५६

द्वौ नगणौ द्वौ रगणौ यत्र तद्वृत्तं प्रमुदितवदना नाम । यथा ।
गुरुकुचयुगलां विशंलक्षणां विकटकटितटां मनोज्ञां सदा ।
विविधसुरतिकेलिदक्षामहं प्रमुदितवदनां स्मरामि प्रियाम्‌ ॥ ५६

चतुर्जगणं वद मौक्तिकदाम । ५७

नयसहितौ न्यौ कुसुमविचित्रा । ५८

नगणयगणौ पुनर्नगणयगणौ यत्र तद्वृत्तं कुसुमविचित्रा नाम । षड्भिर्यतिरित्युपदेशः ।
यथा ।
परिहृतरोषा कृतबहुवेषा सह निजभर्ता तरुणि वसंते ।
प्रमुदितपुंस्कोकिल इव रम्यां व्रज वनराजिं कुसुमविचित्राम् ॥ ५८

रसैर्जसजसा जलोद्धतगतिः । ५९

यत्र जगणसगणजगणा सगणश्च तद्वृत्तं जलोद्धतगतिर्नाम । यथा ।
अतीत्य सरितो जलोद्धतगतीरनेकगहना कुलानपि गिरीन्‌ ।
समुद्रतरमाश्रिता रिपुनृपाः सुखं न निशि शेरते तव भयात्‌ ॥ ५९

भुजंगप्रयातं भवेद्यैश्चतुर्भिः । ६०

चत्वारो यगणा यत्र तद्वृत्तं भुजंगप्रयातं नाम । यथा ।
विदग्धांगनालोचनानन्दकारी सखि स्वेच्छया वीक्षितुं प्राणनाथः ।
मया नैव लब्धो हत ग्राममार्गे भुजंगप्रयातानुकारिण्यमुष्णिग्‌ (?)॥ ६०

रैश्चतुर्भिर्युता स्रग्विणी संमता । ६१

चत्वारो रगणा यस्य पादे तद्वृत्तं स्रग्विणी नाम । यथा ।
पद्मपत्रायताक्षी शशांकानना कुंकुमोद्वर्तितांगी घनोच्चस्तनी ।
अंगहारैरनेकप्रकारैर्युता नृत्यति स्त्री सखे स्रग्विणी सुंदरा ॥ ६१

भुवि भवेन्नभजरैः प्रियंवदा । ६२

नगणभगणजगणरगणा यत्र तद्वृत्तं प्रियंवदा नाम । यथा ।
गुरुपयोधरवती सुमध्यमा विपुलपुण्यनिचयैः स्ववेश्मनि ।
भवति पार्वणशशांकसुंदराननवती प्रियतमा प्रियंवदा ॥ ६२

त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रैः । ६३

तगणयगणतगणयगणा यत्र तद्वृत्तं मणिमाला नाम । षड्भिर्यतिः । यथा ।
मातः सुरसिन्धो त्रैलोक्यपवित्रे पश्यामि कदा ते पापापहमम्भः ।
चंचन्मणिमालालंकारमणीनां त्यक्त्वा वनितानां संगं विषतुल्यम्‌ ॥ ६३

धीरैरभाणि ललिता तभौ जरौ । ६४

यत्र तगणभगणजगणरगणास्तद्वृत्तं ललिता नाम । यथा ।
पीनोन्नतस्तनभरोपरिस्फुरद्धारावलीसुभगमायतेक्षणा ।
नृत्यत्यसौ सुललितं हि नूपुराध्वानप्रबोधितमनोभवा वधूः ॥ ६४

प्रमिताक्षरा सजससैरुदिता । ६५

सगणजगणौ सगणौ यत्र तद्वृत्तं प्रमिताक्षरा नाम । यथा ।
चरणानतिं गतवति प्रसभं दयिते नितांतसुभगे सुभगे ।
परुषाणि संत्यज वचांसि सखि प्रमिताक्षरा भव शशांकमुखि ॥ ६५

ननभरसहिताऽभिहितोज्ज्वला । ६६

द्वौ नगणौ भगणरगणौ च यत्र तद्वृत्तं उज्ज्वला नाम । यथा ।
इह शरदि भवन्त्युकाशया (?) विमलतरशशांककरोज्ज्वला ।
विदधति गमनं विजयार्थिनः प्रतिदिवसमवनीपतयः स्वयम्‌ ॥ ६६

पञ्चाश्वैश्छिन्ना वैश्वदेवी ममौ यौ । ६७

द्वौ मगणौ द्वौ यगणौ च यत्र तद्वृत्तं वैश्वदेवी नाम । पञ्चभिः सप्तभिर्यतिः । यथा ।
वश्यात्मा नित्यस्नानशीलो महात्मा मित्रे शत्रौ वा तुल्यचित्तप्रवृत्तिः ।
श्रद्धासंपन्नो वैश्वदेवी च लोके स स्वर्गस्त्रीणां वल्लभः स्यात्सदैव ॥ ६७

अब्ध्यंगैः स्याज्जलधरमाला म्भौ स्मौ । ६८

मगणभगणसगणमगणा यत्र तद्वृत्तं जलधरमाला नाम । चतुर्भिरष्टभिश्च यतिः । यथा ।
सत्याकाशे जलधरमालाव्याप्ते नीपामोदे प्रसरति झंझावाते ।
वर्षाकाले मुदितमयूरव्राते त्यक्त्वा कान्तां व्रजसि कथं पाथ त्वम्‌ ॥ ६८

इह नवमालिनी नजपरौ भ्यौ । ६९

नगणजगणभगणयगणा यत्र तद्वृत्तं नवमालिनी नाम । इहेत्यवग्रहणादब्ध्यंगैरिति पदविरीततया विपरिणमति तेनाष्टभिः चतुर्भिर्यथा ।
तव निशितासिघातदलिता रिद्धिपदकुम्भमौक्तिकसमूहैः ।
कृतनवमालिनीव भजति त्वां प्रति स्मरं नरेन्द्र जयलक्ष्मीः ॥ ६९

स्वरशरविरतिर्नौ रौ प्रभा नाम । ७०

भवति नजावथ मालती जरौ । ७१
नगणजगणौ जगणरगणौ यत्र तद्वृत्तं मालती नाम । यथा ।
भ्रमरयुवा भ्रमतीह मालतीतरुतलमप्यपहाय केतकीम्‌ ।
युवतिजनेन गृहीत नाम कः कथमपि न प्रतिबोधमेत्यसौ ॥ ७१
वरतनुरित्येके ।

जरौ जरौ वदन्ति पञ्चचामरम्‌ । ७२

इति वद तामरसं नजजाद्यः । ७३

नगणजगणौ जगणयगणौ यत्र तद्वृत्तं तामरसमिति वद शिक्षमिति शेषः । यथा ।
मृदुतरतामरसारुणपादव्रणतितिविस्रवदस्रजलौघाः ।
विदधति पर्व तिरोधसि यानं करपिहितोच्चक्रु वा रिपुवधः ॥ ७३

अतिजगत्याम्‌ ।[सम्पाद्यताम्]

तुरगरसयतिर्नौ ततौ गः क्षमा । ७४

यत्र द्वौ नगणौ द्वौ तगणौ गुरुश्च तद्वृत्तं क्षमा नाम । यथा ।
सप्तभिः षड्भिश्च यतिः । यथा ।
चकितमृगदृशा नेक्षितो लीलया त्रिवलितवदनश्रीचयाहं मुहुः ।
न च सुरतटिनी न क्षमा चाश्रिता गतमिदमधुना जीवितं मे वृथा ॥ ७४

म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम्‌ । ७५

मगणनगणजगणरगणगुरवो यत्र तद्वृत्तं प्रहर्षिणी नाम । त्रिभिर्दशभिर्यतिः । यथा ।
लोलाक्षी विपुलनितम्बबद्धकाञ्ची पीनोच्चस्तनयुगला सुरोमराजिः ।
नृत्यन्ती सुललितमंगहाररम्यं वारस्त्री गमनलसत्प्रहर्षिणीयम्‌ ॥ ७५

पाठान्तरम्‌ ।
चतुर्ग्रहैरिह रुचिरा जभौ स्यौ गः । ७६
चतुर्ग्रहैरिह रुचिरा जभैस्जगाः । ७६

जगणभगणसगणजगणा गुरुश्च यत्र तद्वृत्तं रुचिरा नाम । यथा ।
समीहते य इह परापदापदं वियच्छरित्तटरुचिरोटजालयः ।
मृगीदृशो वदनसरोजदर्शनं न तस्य तत्प्रमदकरं कवत्‌ ॥ ७६

वेदै रन्ध्रैर्म्तौ यसगा मत्तमयूरम्‌ । ७७

यत्र मगणतगणयगणसगणगुरवस्तद्वृत्तं मत्तमयूरम्‌ । चतुर्भिर्नवभिर्यतिः । यथा ।
चञ्चं चूतं पुष्पितकं केल्लितरूभिः क्रीडत्क्रोडं संचरदुन्मत्तमृगोधम्‌ ।
स्निग्धच्छायं वारिततापं तरुखण्डैः माद्यद्भृंगं मत्तमयूरं वनमेतत्‌ ॥ ७७

पाठान्तरम्‌ ।
नजसजगैर्भवति मञ्जुभाषिणी । ७८
सजसा जगौ भवति मञ्जुभाषिणी । ७८

यस्य पादे सगणजगणसगणजगणा गुरुश्च तद्वृत्तं मञ्जुभाषिणी नाम । यथा ।
स्मर सुंदराकृतिमनेकवल्लभं चरणप्रणामनतमीप्सितं पतिम्‌ ।
परुषोक्तिभिः किमिति खेदयस्यमु सखि वल्लभा भवति मञ्जुभाषिणी ॥ ७८

इह नंदिनी सजससैर्गुरुयुक्तैः । ७९

सश्च जश्च सश्च सश्च तैः सगुरुभिर्नन्दिनी । ७९

ननतरगुरुभिश्चन्द्रिका चतुर्भिः । ८०

द्वौ नगणौ तगणरगणौ गुरुश्च यत्र तद्वृत्तं चन्द्रिका नाम । चतुर्भिर्यतिर्यथा ।
वितरति कुमुदानां श्रियं समग्रां तम इव वनितानां भिनत्ति मानम्‌ ।
ततमपि भुवनं चन्द्रिका भुवस्थाधवलितमिव चक्रे शरन्निशासु ॥
अष्टभिर्यतिरित्येके । ८०

शक्वर्याम्‌[सम्पाद्यताम्]

म्तौ न्सौ गावक्षग्रहविरतिरसंबाधा । ८१

मगणतगणनगणसगणा द्वौ गुरू च यत्र तद्वृत्तं असंबाधा नाम । अक्षैरिन्द्रियैः पञ्चभिर्ग्रहैर्नवभिश्च यतिः । यथा ।
यावद्गच्छेयं दयितविहितसंकेतस्थानस्याभ्यां सङ्कृतनिवृततुलाकोटिः ।
तावच्चक्रेऽग्रे द्रुतमुदयमयं वैरी भित्वा संबंधान्यपि सखि तिमिराणीन्दुः ॥ ८१

ननरसलघुगैः स्वरैरपराजिता । ८२

द्वौ नगणौ रगणसगणलघुगुरवो यत्र तद्वृत्तं अपराजिता नाम ।
सप्तभिर्यतिः । यथा ।
तुरगरजवतीं तुलार्कमहीपतेरितरनृपशतैश्चमूमपराजिताम्‌ ।
जयति विजयिदोर्युगैकसहायवानवनिपतिरसौ प्रमारकुलोद्भवः ॥ ८२

ननभनलगिति प्रहरणकलिका । ८३

नगणौ भगणनगणलघुगुरवश्च यत्र तद्वृत्तं प्रहरणकलिका नाम । इति शब्दस्याव्ययस्य ग्रहणात्सैव यतिः । यथा ।
रणभुवि भवता प्रहरणकलिता परहृतवनितास्तव नृप रिपवः ।
विदधति शयनं कृततृणशयना वनभुवि सततं भयचकितहृदः ॥ ८३

उक्ता वसंततिलका तभजा जगौ गः । ८४(१)

तगणभगणौ द्वौ जगणौ द्वौ गुरू च यस्य पादे तद्वृत्तं वसंततिलका नाम । यथा ।
भ्रातर्वसंततिलकानतिमुक्तकं च संदश्यतेऽत्र किमु मत्परमस्त्वमेतत्‌ ।
नाऽहं स योऽभवदनेकविधोत्सवश्रीः संप्रत्यसत्यविरहैकगृहं प्रियायाः ॥

सिंहोद्धतेयमुदिता मुनिकाश्यपेन । ८४(२)

इयमेव वसंततिलका कश्यपस्याचार्यस्य मतेन सिंहोद्धता नाम । यथा ।
उन्निद्रपद्मवदनः सुभगोऽङ्गनानामारक्तपादतलपाणीरदीनसत्त्वः ।
सिंहोद्धता समगलः सुविशालवक्षाः स्यादीदृशो नरपतिः पुरुषः पृथिव्याः ॥

उद्धर्षिणी निगदिता मुनिसैतवेन । ८४(३)

सैव वसंततिलका सैतवमुनिना उद्धर्षिणी निगदिता उक्ता । यथा ।
संवत्सरे रसपयोनिधिसूर्यसंख्यैः श्रीविक्रमान्नरपते रचिता ममेयम्‌ ।
उक्ता सनामभिरुदाहरण्यैरुदारैरुद्धर्षिणी भवतु चेतसि सत्कवीनाम्‌ ॥

गोमेन सैवमुदिता मधुमाधवीति । ८४(४)

वसंततिलकामित्येके । ८४

इन्दुवदना भजसनैः सगुरुयुग्मैः । ८५

भगणजगणसगणनगणा द्वौ गुरू च यस्य पादे तद्वृत्तमिन्दुवदना नाम । यथा ।
मारुतवशप्रचलितोत्पलदलाक्षं शोभनललाटतटमध्यकृतपुण्ड्रम्‌ ।
रे पथिक संप्रति मधौ मदनबन्धौ संस्मरसि तद्वदनमिन्दुवदनायाः ॥ ८५

द्विःसप्तच्छिदलोला म्सौ म्भौ गौ चरणे चेत्‌ । ८६

यस्य चरणे पादे मगणसगणमगणभगणा द्वौ गुरू तद्वृत्तं अलोला नाम । सप्तभिर्यतिः । यथा ।
यो देव द्विजभक्तः संसारेषु विरक्तः श्रौतस्मार्तविधीनां कर्ता त्यक्तविकल्पः ।
मैत्रः कारुणिकात्मा क्रोधामर्षविमुक्तस्तस्य श्रीभुवने स्याल्लोला नूनमलोला ॥ ८६

अतिशक्वर्याम्‌ ।

द्विहतहयलघुरथ गिति शशिकला । ८७

द्विहतहयलघुरित्यर्थः गुरुश्च भवति यस्य चरणे तद्वृत्तं शशिकला नाम । सप्तभिरष्टभिर्यतिः । पारिशेष्याद्यथा ।
कुसुमशरतनुदहनशिरसि जटामुकुटतटमणिरमलकिरणा ।
तव भवतु सुखकृदयमिह सततं प्रविपदि सुनभसि वसति शशिकला ॥ ८७

स्रगिति भवति रसनवकयतिरियम्‌ । ८८

षड्भिर्नवभिश्च यदा यतिर्भवति तदा स्रगिति नाम । मालेति वक्तव्ये छंदोभंगभयात्‌ स्रगित्युक्तम्‌ । एकार्थत्वान्न दोषः । यथा ।
घनपरिमलमिलितमधुपनिचया स्रगियमुरसि तव शशिमुखि शुशुभे ।
कटकयुगलमपि कलरवसुभगं श्रियमिदमिह जनयति सुचरणया ॥ ८८

वसुहययतिरिति मणिगुणनिकरः । ८९

इयमेव शशिकला वस्वष्टभिर्हयैः सप्तभिर्यदा मणिगुणनिकरः नाम । यथा ।
परजनहितकरवरधनकलितः सुवचनकृतवरजनसुखनिवहः ।
भवभुवि भवकृतवरतरमहिमा स भवति नरवर मणिगुणनिकरः ॥ ८९

ननमयययुतेयं मालिनी भोगिलोकैः । ९०

द्वौ नगणौ मगणो द्वौ यगणौ यस्य तद्वृत्तं मालिनी नाम । यथा । अष्टभिः सप्तभिर्यतिः ।
नवजलधरमालामालिनीं तां विलोक्य
निजदयितवियोगप्रान्तभावं निबोधम्‌ ।
न न खलु जलधराणां नादमाकर्ण्य कश्चि-
द्भवति शिथिलबुद्धिर्वेश्म गन्तुं प्रवासी ॥ ९०

भवति नजौ भजौ रसहितौ प्रभद्रकम्‌ । ९१

यस्य पादे नगणजगणभगणजगणरगणास्तद्वृत्तं प्रभद्रकं नाम । यथा ।
अलभत दुश्चरेण तपसा हिमाद्रिजा
यमिह पतिं पतिं त्रिजगतां महेश्वरम्‌ ।
पवनसमुद्धुतामलिशिखाहुतस्मरो
दिशतु सतां सदैव सवि सुप्रभद्रकम्‌ ॥ ९१

सजना नयौ शरदशकविरतिरेला । ९२

सगणजगणनगणनगणयगणा यत्र तद्वृत्तमेला नाम । पंचभिर्दशभिर्यतिः । यथा ।
वरचंदनद्रुमकिशलयमरिचैला-
लवलीलताप्रभृतिवनमिह धुन्वन्‌ ।
मलयानिलः सपदि विदलितप्रयुक्त-
प्रमदाजनः प्रसरितपतिबन्धुः ॥ ९२

म्रौ म्यौ यान्तौ भवेतां सप्ताष्टभिश्चन्द्रलेखा । ९३

यस्य पादे मगणरगणमगणा द्वौ यगणौ तद्वृत्तं चन्द्रलेखा नाम । सप्तभिरष्टभिर्यतिः । यथा ।
विभ्रान्तिश्चन्द्रलेखां चूडामणिस्थानभृत्तां
यस्तार्तीयं च नेत्रं जाज्वल्यमानं ललाटे ।
कण्ठे यस्यास्थिमाला भस्मांगरागः शरीरे
कल्पांतां वः स दश्यात्त्रैलोक्यनाथो गिरीशः ॥ ९३

अष्टौ[सम्पाद्यताम्]

भ्रत्रिनगैः रसात्खमृषभजगविलसितम्‌ । ९४

भगणरगणौ त्रयो नगणा गुरुश्च यत्र तद्वृत्तं ऋषभगजविलसितं नाम । षट्दशभिर्यतिः ।
यत्र चतुष्पथेषु विविधयुवतिजनता
साममनोरमेषु तव रिपुवरनगरे ।
त्वद्भुजविक्रमेण नृपतिवर विजयति
संप्रति तत्र वन्यमृषभगजविलसितम्‌ ॥ ९४

नजभजरैः सदा भवति वाणिनी गयुक्तैः । ९५

नगणजगणभगणजगणरगणा गुरवो यत्र तद्वृत्तं वाणिनी नाम । यथा ।
चकितमृगेक्षणा गुरुनितम्बबद्धकाञ्ची
गुणकलकिंकिणीरवविबोधासमेषुः ।
जनयति वाणिनी चतुरवाक्यपण्डितेयं
मुदमधिकां सखे मनसि करोति दृष्टा ॥ ९५

अत्यष्टौ[सम्पाद्यताम्]

रसैः रुद्रैश्छिन्ना यमनसभला गः शिखरिणी । ९६

यगणमगणनगणसगणभगणा लघुगुरू च यत्र तद्वृत्तं शिखरिणी नाम । षड्भिरेकादशभिर्यतिः ।
शशांकास्या चंचत्कुवलयदलस्पर्धिनयना
सलीलं गच्छंती गुरुजघनभारालसगतिः ।
इयं पीनोत्तुंगस्तनशिखरिणी वारवनिता
कटाक्षैर्विक्षोभं जनयति मुनीनामपि हृदि ॥ ९६

जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः । ९७

जगणसगणजगणसगणयगणलघुगुरवो यत्र तद्वृत्तं पृथ्वी नाम । यथा ।
किमित्ययमसंस्कृतस्तव सुकेशि केशोच्चयः
किमित्युत सुमेखलाविरहिता च पृथ्वी कटिः ।
तदेहि कुरु मण्डनं त्यज रुषं वसंतोत्सवे
यतः सुतनु पञ्चषैरपि दिनैर्वयो यास्यति ॥ ९७

दिङ्मुनि वंशपत्रपतितं भरनभनलगैः । ९८

भगणरगणनगणभगणनगणलघुगुरवो यत्र तद्वृत्तं वंशपत्रपतितं नाम । दशभिः सप्तभिर्यतिः । यथा ।
नैव विदुस्तृषातुरधियस्तव रिपुनगरे
मंदिरदीर्घिकासु सलिलं सविधमपि मृगाः ।
अम्बुजवंशपत्रपतितद्रुमदलनिकरैः
छादितमातपे तु महति क्षितिपति तलका (?) ॥ ९८

रसयुगहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा । ९९

नगणसगणौ मगणरगणौ सगणलघुगुरवो यत्र तद्वृत्तं हरिणी नाम । षड्भिः चतुर्भिर्यतिः । यथा ।
वदनममलं धत्ते शोभां शशांकसमाश्रितां
श्रवणयुगलं दोलालीलां तनोति मनोभुवः ।
स्तनपरिसरे हारः स्फारः स्फुरत्यतिनिर्मलः
किमिह न चेत्तस्याहारि ध्रुवं हरिणीदृशः ॥
ऋषभचरितमित्येके । ९९

मन्दाक्रान्ता जलधिषडगैः म्भौ नतौ ताद्गुरू चेत्‌ । १००

मगणभगणनगणा द्वौ तगणौ द्वौ गुरू च यस्य पादे तद्वृत्तं मन्दाक्रान्ता नाम । चतुर्भिः षड्भिश्चेद्यतिर्भवति । यथा ।
मन्दाक्रान्ताधरकिसलया पाणिपद्मं धुनाना
गाढाश्लेषप्रणयिशिथिला वेपमानांगयष्टिः ।
स्विद्यद्वक्त्रा पुलकिततनुः किंचिदामीलिताक्षी
चेतःप्रीतिं जनयति भृशं नूतनोढा विवोढा ॥ १००

यदि भवतो नजौ भजजला गुरुर्नर्कुटकम्‌ । १०१

नगनजगणभगणा द्वौ जगणौ लघुगुरू अह तद्वृत्तं नर्कुटकं नाम । अवितथमिति अन्ये । यथा ।
सुरभिसमागमे विरहिणीजनशोककरे
कृतबहुमण्डना त्वमतिभामनि मद्वचनैः ।
निजदयितांतिकं यदि न यासि गतं तदहो
अवितथवाक्यकौशलमिदं मम निष्फलताम्‌ ॥ १०१

मुनिगुहकार्णवैः कृतयतिं वद कोकिलकम्‌ । १०२

नर्कुटकमेव सप्तभिः गुहकैः कार्तिकेयशिरोभिः षड्भिश्चतुर्भिः कृतयतिं तद्वृत्तं वद कोकिलकं हे शिष्येति विशेषः । यथा ।
मदनमहोत्सवे मुदितकोकिलकान्तरवे
न भजति या प्रियं प्रणयसुन्दरमिन्दुमुखि ।
ध्रुवमिह साबला स्वयमहर्निशमेव भृशं
सखि परितप्यते गुरुमनोभवतापवती ॥ १०२

धृतौ[सम्पाद्यताम्]

स्याद्बाणर्त्वश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौ । १०३

मगणतगणौ नगणस्त्रयो यगणा यत्र तद्वृत्तं कुसुमितलतावेल्लिता नाम । पंचभिः षड्भिः सप्तभिर्यतिः । यथा ।
उद्यानाब्जानां प्रकरधुननावाससौरभ्यसंपत्‌
कंकोलैलानां कुसुमितलतावेल्लितान्यः पुनानः ।
आगस्त्यो वायुर्दिवि सुरतायासयातांगनानां
स्वेदाम्भोबिन्दून्हरति पुनरप्यादिशन्संगमेच्छाम्‌ ॥ १०३

अतिधृत्याम्‌[सम्पाद्यताम्]

रसर्त्वश्वैर्य्मौ न्सौ ररगुरुयुता मेघविस्फूर्जितं स्यात्‌ । १०४

यगणमगणनगणसगणा द्वौ रगणौ गुरुश्च यस्य पादे तद्वृत्तं मेघविस्फूर्जितं नाम । षड्भिः षड्भिः सप्तभिर्यतिः । यथा ।
समायातः स्वैरं कुटजकुसुमामोदवाही समीरः
श्रुतं धैर्यं ध्वंसि प्रसभमधुना मेघविस्फूर्जितं च ।
वियोगे सद्भर्तुः निजलवणिमाऽधःकृतस्वंतिजस्य
प्रयान्ती मे प्राणा कुलिशकठिना मेघनाशं तथापि ॥ १०४

सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्‌ । १०५

मगणसगणजगणसगणा द्वौ तगणौ गुरुर्यस्य पादे तद्वृत्तं शार्दूलविक्रीडितं नाम । द्वादशभिः सप्तभिर्यतिः । यथा ।
श्रीखण्डाचलकंदरात्सरभसं निर्गत्य सांद्रं द्रुमां-
श्चंचच्चम्पकचारुकेसरभरं धन्वन्मुहुर्लीलया ।
इत्थं विभ्रदयं वसन्तपवनः शार्दूलविक्रीडितम्‌
स्त्रीणां मानगजं हनिष्यति हठात्‌ मानोत्कटानामपि ॥ १०५

[कृतौ][सम्पाद्यताम्]

ज्ञेया सप्ताश्वषड्भिर्मरभनययुतो भ्लौ गः सुवदना । १०६

यस्य वृत्तस्य पादे मगणरगणभगणनगणयगणभगणलघुगुरुस्तद्वृत्तं सुवदना नाम । सप्तभिः सप्तभिः षष्ठश्च यतिः ।
रम्भास्तम्भोपमोरुः सुगुरुघनकुचा सारंगनयना
मध्यक्षामा सुरोमावलिरमलमदंता चन्द्रवदना ।
हृत्स्थं भावं कटाक्षैर्निजमिव कथयत्येषा सुवदना
यूनां चेतांसि सद्यो मदयति युवतिश्छेकोक्तिकुशला ॥ १०६


त्री रजौ गलौ भवेदिहेदृशेन लक्षणेन वृत्त नाम । १०७

त्रीन्वारान्रगणजगणौ गुरुलघू यस्य पादे तद्वृत्तं वृत्त नाम वृत्ताभिधानमित्यर्थः ।
संपदाप्तिसम्भवो मदः कदाचिदेव मानसे नगस्य
न प्रमाणविद्यया परप्रमेयजालभंगदक्षयाऽपि ।
नाप्यरूपरूपया परांगनाभिमर्शनो रसः कदापि
तस्य वृत्तमीदृशं शिरोभिरुह्यते नरैरतो विचार्यः ॥ १०७

प्रकृतौ[सम्पाद्यताम्]

म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्‌ । १०८

मगणरगणभगणनगणा यगणत्रयं यस्य पादे तद्वृत्तं स्रग्धरा नाम । वारत्रयं सप्तभिर्यतिः ।
यासामुन्निद्रपद्मद्युतिमुखममलं स्फारविस्फारिताक्षम्‌
चञ्चत्काञ्चीगुणेन स्फुरदुरुमणिनाऽऽवर्तलक्ष्मीं वितन्वत्‌ ।
चेतःप्रीतिं नराणां विदधति विलसन्नाभिमध्यप्रदेशा
गच्छन्त्यो राजमार्गे विकचविचकिलस्रग्धरा राजवध्वः ॥ १०८

आकृतौ[सम्पाद्यताम्]

भ्रौ नरना रनावथ गुरुर्दिगर्कविरमं हि मद्रकमिदम्‌ । १०९

भगणरगणनगणा रगणनगणरगणनगणगुरवो यस्य पादे तद्वृत्तं मद्रकं नाम । दशभिर्द्वादशभिर्यतिः । यथा ।
त्वत्कथितैरलीकवचनैः करोमि कथमस्य कोपमसमम्‌
यस्य न विप्रियं सखि मया श्रुतं न च निरीक्षितं कथमपि ।
मद्रकरैरयं प्रियतमः करोति वचनैर्मनः समदनम्‌
पाश्यविमुक्तजालमधुना ममाङ्ध्रियुगले लुठत्यपि भृशम्‌ ॥ १०९

विकृतौ[सम्पाद्यताम्]

यदिह नजौ भजौ भ्जभलगास्तदाश्वललितं हरार्कयतिमत्‌ । ११०

यस्य पादे नगणजगणौ भगणजगणभगणजगणभगणलघुगुरवो भवन्ति तद्वृत्तं अश्वललितं नाम । एकादशभिर्द्वादशभिर्यतिः । यथा ।
समरविनिर्जितारिनिवहक्षितीश्वरविचित्रमश्वललितम्‌
हृदयचमत्कृतिप्रदमिदं विलोक्य भवतो वदन्ति कवयः ।
ध्रुवमुररीचकार नृपतेर्दिवस्पतिरिमं तुरंगमवरं
बहुतरमन्यथा न वियति क्रथैरिह विवेलतेऽतिबहुलैः (?) ॥ ११०

मत्ताक्रीडं मौ त्नौ नौ न्लौ गिति भवति वसुशरदशयतियुतम्‌ । १११

यस्य पादे द्वौ मगणौ तगणनगणौ द्वौ नगणौ नगणलघुगुरवस्तद्वृत्तं मत्ताक्रीडं नाम । अष्टभिः पञ्चभि दशभिश्च यतिः । यथा ।

दृष्ट्वा चान्द्रं बिम्बं रात्रौ करनिकरविनिहिततिमिरनिकरम्‌
गायन्ति स्म स्वैरं यस्मिन्सुविकसितकुसुमवति मधुसमये ।
पौरा बद्धास्तस्मिन्‌ संप्रत्यवनिपतितिलक तव नगरे
मत्ताक्रीडातिस्वच्छन्दं विगतभयभवभमितमृगनिवहाः ॥ १११

संकृतौ[सम्पाद्यताम्]

भूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी । ११२

भगणतगणनगणसगणा द्वौ भगणौ नगणयगणौ यस्य पादे तद्वृत्तं तन्वी नाम । पंचभिः सप्तभिरादित्यैश्च यतिः । यथा ।
या मुखपद्मं शशधरसदृशं सुन्दरलोलनयनमतिरम्यम्‌
सुभ्रु बिभर्ति त्रिभुवनजयिनो वासनिवासमिव मकरकेतोः ।
पीननितम्बा गुरुकुचयुगला वृत्तसुकोमलभुजकरयुग्मा
सा मम चित्ते जनयति युवती हर्षमनल्पमियमिह सुतन्वी ॥ ११२

अतिकृतौ[सम्पाद्यताम्]

क्रौञ्चपदा भ्मौ स्भौ ननना न्गी इषुशरवसुमुनिविरतिरिह भवेत्‌ । ११३

भगणमगणसगणभगणाश्चत्वारो नगणा गुरुश्च यस्य पादे तद्वृत्तं क्रौञ्चपदा नाम । पञ्चभिरष्टभिः सप्तभिश्च यतिः । यथा ।

क्रौञ्चपदा या रोमशगात्री विकटदशनतनिरतिपरुषतनुः
पिंगलदृष्टिः सूक्ष्मनितम्बा कपिलकचनिचयविषमकुचयुगा ।
या च हसन्ती लोचनवारि प्रकटयति रहसि निजपतिविमुखी
मुञ्च सखे तामिष्टतमं चेच्चिरतरमिह तव चर विषयसुखम्‌ ॥ ११३

उत्कृतौ[सम्पाद्यताम्]

वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगैर्भुजंगविजृम्भितम्‌ । ११४

द्वौ मगणौ तगणस्त्रयो नगणा रगणसगणौ लघुगुरू च यस्य पादे तद्वृत्तं भुजंगविजृम्भितं नाम । अष्टभिरेकादशभिः सप्तभिर्यतिः । यथा ।
प्रालेयांशुज्योत्स्नाकांतद्युतिशुभमविमलसद्वितानमनोहरे
क्रीडागारे चञ्चच्चिरत्र कुसुमपरिमलमिलदलिव्रजेशुधयोज्ज्वले ।
प्रेमोद्रेका वेश्यावृत्तं कुलयुवतिरपि वितनुते यदा सुरतोत्सवे
प्रेयानप्यानन्देनेव प्रकटयति रहसि न तदा भुजंगविजृम्भितम्‌ ॥ ११४

मो नाः षट्‍ सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम्‌ । ११५

यस्य पादे मगणो नगणा षट्‌ सगणो द्वौ गुरू च यत्र तद्वृत्तमपवाहं नाम । नवभिः षड्भिः षड्भिः पंचभिः यतिः । यथा ।
आत्मानं कलयति तृणमिव सुरगुरुधरणितलसुरगवामर्थो
यो नित्यं विकसितमुखकमलमिह वितरति धनममलमर्थिभ्यः ।
संपत्या समुपहसितधनदविभवनिवहदौरभ्यात्‌
लोकः पश्यति विगलितबहुविधिमतिमतिकृशतनुमपवाहं तम्‌ ॥ ११५

॥ उक्तादिजातिप्रकरणम्‌ ॥[सम्पाद्यताम्]


अत एवं उर्ध्वं शेषजातिप्रकरणं भवति । तच्चात्र नोक्तं ग्रन्थगौरवभयात्केदारेण एवमुक्तादिजातिषु उत्कृत्यवसानासु श्रीप्रभृति अपवाहान्तानि समवृत्तानि पदर्श(?) । ‘यत्किंचिद्दृश्यते छन्दः षड्विंशत्यधिकाक्षरम्‌ । शेषजात्यादिकं मुक्त्वा तत्सर्वं दण्डका विदु’रित्यादिलक्षणान्‌ दण्डकानाह ।

यदिह नयुक्तगलं ततः सप्तरेफास्तदा चण्डवृष्टिप्रयातो भवेद्दण्डकः । ११६

इह शास्त्रे चण्डवृष्टिप्रयातो नाम दण्डको भवेत्‌ । यदा नगणौ द्वौ सप्तरगणाश्च भवन्ति । शतमाण्डवाभ्यामृषिभ्यामनेकाऽस्य संज्ञा कृता । यथा ।
कुवलयदलदीर्घनेत्रा सुमध्या पृथुश्रोणिबिम्बा नवप्रागसंसक्तहृत्‌
प्रथमविरहपीडिता सा मृता प्रेयसी गर्जितं वारिदानां निशम्य ध्रुवम्‌ ।
नभसि कुटजपुष्पसंभारगंधासवोन्मत्तभृंगांगना गीयमानागमे
हत पथिक वृथा किमायास................................... ।
चण्डवृष्टिरित्येके । ११६

प्रतिचरणविवृद्धरेफाः स्युरर्णार्णवव्यालजीमूतलीलाकरोद्दामशंखादयः । ११७
चरणं चरणं प्रति प्रतिचरणं रगणानां वृद्ध्या इहार्णादयो दण्डकास्स्युः ।

अष्टभी रगणैरर्णो यथा ।
श्रमसलिलमपकरोति द्रुतं कामिनीनां रसायासजं मरुच्चीकरामोदवान्‌
जनयति मधुपस्य तीरद्रुमाली लसत्पल्लवालंकृतां कामिनीविभ्रमादेशकम्‌ ।
अयमिह दयितैः पुरोर्णानिधिं यस्य शक्यं समसायुवज्रप्रहारानभिज्ञभ्युसी (?)
भुजगपुरवधूलसल्लोचनानन्दकरो स्फुरन्ती न लीलां तनोति राजात्मजः ॥

नवभी रगणैरर्णवो यथा ।
त्रिनयननगतुंगशृंगश्रियं बिभ्रदुद्दण्डडिंडीरपिण्डावदातैस्तरंगोत्तरैरुल्लसन्‌
मकरतिमितिमिंगिलो विस्तृताधिष्ठितक्रोडसंप्राप्तशोभैर्नभःप्रांगणज्ञापकैः ।
भुजगशयनशयितो देवदेवस्य यो वास वेश्मश्रियो जनेनार्णवसोऽयमग्रीः प्रिये
तव नयनपथं प्रयातस्तनोतुं प्रमोदं विनोदास्पदं तीरसंभूतपुन्नागपूगद्रुमैः ॥

दशभी रगणैः व्यालो यथा ।
प्रसयति मलयानिले विप्रयुक्तांगनादीर्घनिःश्वाससंपर्कसंववर्धितप्रौहितावेमतोनन्दनि
स्फुडितबकुलकर्णिकाराम्रदुन्नागमाकंदकंकिल्लिसच्चम्पकामोदवाहिन्यमुष्मिन्‌ वसंतागमे।
भज चरणयुगानतं संनतांगिप्रियं प्रीतिसंदोहकामिनी नाम नगातुराणां मृगीचक्षुषाम्‌
तरुणीमनि (?) सखि स्फुरज्ज्वालजिह्वाग्रलोलेऽङ्गनानां सदा सौख्यं विध्वंसिनाऽनेन किं दग्धमानेन ते ॥

तैरेकादशभिर्जीमूतैर्यथा ।

प्रियविरहितकामिनी जीविता सा विनाशैकदक्षानिलोद्धूतकादम्बपुष्पासवामूर्च्छिताशेषभृंगध्वजो ।
नभसि नभमिवांक्षसौदामिनीमालयालंकृतं नीलजीमूतपंक्तिं बलाकावलीसेवितां लोचनानन्ददाम्‌ ।
विरचितमधुरस्वरं चातकानां च रम्यं समूहं तु सास्कांतमप्युन्मदं(?) भाविनीं तृप्तिमाकांक्षमाणम्‌ ।
मुहुकृतविततसुबर्हिभारः शिखीसंवन्मन्मथा प्रेयसी प्रीतिमुत्पादयन्‌ नृत्यति स्वाङ्ध्रिविन्याससौंदर्यवत्‌ ॥

द्वादशभिर्लीलाकरो यथा ।
अभिनवनवपल्लवास्वादसंशुद्धकण्ठान्यपुष्टांगनासुंदरारध्वगीतध्वनिप्राप्तबोधिर्यदि चक्रवाले वने ।
कुसुमितबहुपाटला कर्णिकाराम्रसत्सिंदुवारोत्तमाशोकसत्पुष्पभारा वनश्रीकृताशेषशाखालसत्पल्लवे वने ।
विलपति वनिता घनस्याभिमानग्रहं लास्यलीलाकरो माधवी पल्लवानामयं कामदेवैकबन्धवसन्तानिलो ।
जगति विजयिनीं स्मराज्ञामिवाविष्करोत्यंगनानां रतायासजस्वेदबिन्दुप्रसक्तालकप्रांतकंपं विधित्सुर्मुहुः ॥

त्रयोदशभी रगणैरुद्दामो यथा ।
शशधरसदृशं मुखाम्भोरुहं बिभ्रती पक्वबिम्बाधरोद्दामहारावलीशोभितोच्चस्तनी सूक्ष्मरोमावलीप्राप्तनाभिहृदा ।
श्रवणयुगनिवेशितस्वर्णताण्डंकसंलग्नरत्नप्रभासितापांगरंगांगणोत्संगसंनृत्यमानेक्षणक्षोभितक्ष्मातला ।
कलरववरकिंकिणीपक्वणन्मेखलालंकृतश्रोणिबिम्बानुवृत्तानुपूर्वोरुयुग्मा सरोजारुणाङ्ध्रिद्वयन्यस्तसन्नूपुरा ।
हृदयमशरणं मुनीनामपीयं सलीलं व्रजंती करोति स्फुरच्चीवरप्रांजलोद्बोधितानंगलक्ष्मीकृताशेषलोकं भृशाम्‌ ॥

चतुर्दशभी रैः शंखो यथा ।
क्वचिदुपरि तरच्चंदवल्लीवितानैः क्वचिद्द्रुमाणां लतासंचयैः संचरन्नक्रचक्रैः क्वचिन्नीरसंभूतपूगद्रुमैः शोभितम्‌ ।
क्वचिदपि घनसांम्रहिंतालतालावलीचारुताम्बूलवल्लीसमूहैः (?) क्वचिद्व्यालसल्लोलकोलाहलोत्पादितोर्वीप्रकंपम्‌ ।
क्वचिदभिनवचम्पकोन्निद्रचंचत्प्रस्तनासवामोदसंपर्कः संप्राप्तसौरभ्यसंपत्समीरागमातीततोयकणैः सेकितं नीरहृतं विद्रुतम्‌ ।
सलिलनिधिमनेकरत्नाकरप्रीतिसंदोहदं सेतुसीमंतमंतं विलोक्य द्रुतं विलोचनानां निपातं च यस्याशु साफल्यमापादयः ॥

आदिशब्दात्पंचदशभिः रैः समुद्रः षोडशैर्भुजंग इत्येवमादयो यथेष्टकृतनामानो दण्डका भवन्ति । ११७


प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः । ११८

नगणद्वयानंतरं सप्तभिर्यैः प्रचितको नाम दण्डकः स्मृतः । पूर्ववदत्रापि प्रतिचरणविवृद्धरेफक्रमेण यगणादिसमस्तगणवृद्ध्या दण्डका भवन्ति । यथा ।
पूर्वमेकैकाक्षरवृद्ध्या छंदसां वृद्धिरुक्तास्तथा रेफोपलक्षिता त्रयेण वृद्धिः सा चाचार्यपारंपर्योपदेशात्‌ तावद्ग्राह्या यावदेकोनमक्षरसाहस्रं भवन्ति । यद्यपि कैश्चिदुक्तं सहस्राक्षरपर्यन्ता दण्डका इति तथापि तृकाणां वृद्ध्या एकोनमेव सहस्रं भवन्तीति । ११८

॥ इति दण्डकप्रकरणम्‌ ॥[सम्पाद्यताम्]

इति सुल्हणविरचितायां सुकविहृदयानंदिन्यभिधानायां वृत्तरत्नाकरछन्दोवृत्तौ समवृत्ताध्यायस्तृतीयः ॥