सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२)

विकिस्रोतः तः
सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१)
भट्टोजीदीक्षितः
१९१०
समासप्रकरणम् ]
५१५
बालमनोरमा

७३९ । क्तेन नञ्विशिष्टेनानञ् । (२-१-६०)

नञ्विशिष्टेन क्तान्तेनानञ्क्तान्तं समस्यते । कृतं च तद्कृतं च कृताकृतम् । ' शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्' (वा १३१०) शाकप्रियः पार्थिवः शाकपार्थिवः । देवब्राह्मणः ।

७४० । सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः । (२-१-६१)

सद्वैद्यः । वक्ष्यमाणेन महत आकार : । महावैयाकरण : । 'पूज्यमानैः' किम् । उत्कृष्टो गौः । पङ्कादुद्धृत इत्यर्थः ।


च्व्यर्थवचनं च्विप्रत्ययार्थेऽभूततद्भावे गम्ये श्रेण्यादीनां समासो वक्तव्य इत्यर्थः । अश्रेणयः इति ॥ शिल्पेन पण्येन वा जीविनां समूहाः श्रेणयः । पूर्वं शिल्पेन पण्येन वा जीवितुमसमर्थाः इदानीं तेन जीवितुं समर्थाः कृता इत्यर्थे समासे सति 'श्रेणीकृताः' इति भवतीत्यर्थः । श्रेणिशब्दो ह्रस्वान्तः । भाष्ये तथैवोदाहरणात् । यदा तु सिद्धा एव श्रेणयः परिष्कृतास्तदा तु न समासः । च्व्यर्थाभावात् । च्विप्रत्ययान्तस्य तु परत्वात् 'कुगति' इति नित्यसमासः । ततः ‘च्वौ च' इति श्रेणिशब्दस्य दीर्घः । क्तेन नञ्विशिष्टेनानञ् ॥ नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सह नञ्जरहितं क्तान्तं समस्यते, स तत्पुरुष इत्यर्थः । कृतञ्च तदिति ॥ एकदेशस्य करणात्कृतम् एकदेशान्तरस्याकरणात्तदेवाकृतम्, पूर्वनिपातनियमार्थम् । सिद्धञ्च तदभुक्तञ्चेत्यत्र तु न त्वयं समासः । विशिष्टशब्दो ह्यत्राधिक वाची । यथा देवदत्ताद्यज्ञदत्तः स्वाध्द्यायेन विशिष्ट इत्युक्ते अधिक इति गम्यते । नञैव विशिष्टं नञ्मात्राधिकेन त्क्तान्तेनेति लभ्यते । एवञ्च समानप्रकृतिकत्वं क्तान्तयोः पर्यवसन्नमिति बोध्यम् । शाकपार्थिवादीनामिति ॥ 'वर्णो वर्णेन' इति सूत्रभाष्ये इदं वार्तिकं पठितम्। शाकप्रियः पार्थिवः शाकपार्थिवः इति ॥ शाकः प्रियः :यस्य सः शाकप्रियः ‘वा प्रियस्य’ इति प्रियशब्दस्य परनिपातः शाकप्रियश्चासौ पार्थिवश्च इति विग्रहे बहुव्रीहिगर्भो विशेषणसमासः। तत्र पूर्वखण्डे बहुव्रीहौ उत्तरपदस्य प्रियशब्दस्य लोपः । देवब्राह्मणः इति ॥ देवाः प्रियाः यस्य स देवप्रियः, स चासौ ब्राह्मणश्चेति विग्रहः । पूर्ववदुत्तरपदलोपः । देवपूजको ब्राह्मण इति वा विग्रहः । सन्महत्परम ॥ समानाधिकरणैस्संमस्यन्ते स तत्पुरुष इति शेषः । सद्वैद्य इतेि ॥ सन् वैद्य इति विग्रहः । चिकित्साशास्रकूलंकषज्ञानत्वं सत्त्वम् । तेन वैद्यस्य पूजा गम्यते । पूर्वनिपातनियमार्थं सूत्रम् । वक्ष्यमाणेनेति ॥ महांश्चासौ वैयाकरणश्चेति विग्रहे अनेन समासे सति महच्छब्दस्य ' आन्महतः’ इति वक्ष्यमाणेन आकारे अन्तादेशे सवर्णदीर्घ महावैयाकरणः इति भवतीत्यर्थः । ननु उत्कृष्टो गौरित्यत्रोत्कृष्टशब्दस्य अतिशयितवाचितया तेन गोः पूजावगमात् कथमिह समासो न भवतीत्यत आह । पङ्कादुद्धृत इत्यर्थ इति ॥ उत्पूर्वकः कृषधातुरिहोद्धरणार्थक इति भावः । परमवैद्यः, उत्तमवैद्यः, उत्कृष्टवैद्यः ।

५१६
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

७४१ । बृन्दारकनागकुञ्जरैः पूज्यमानम् । (२-१-६२)

गोबृन्दारकः । ' व्याघ्रादेः’ आकृतिगणत्वादेव सिद्धे सामान्यप्रयोगार्थं वचनम् ।

७४२ । कतरकतमौ जातिपरिप्रश्ने । (२-१-६३)

कतरकठ: । कतमकलापः । ' गोत्रं च चरणैः सह' इति जातित्वम् ।

७४३ । किं क्षेपे । (२-१-६४)

कुत्सितो राजा किंराजा, यो न रक्षति ।


गुणक्रियाशब्दैस्समासे सदादीनां पूर्वनिपातनियमार्थमिदं सूत्रम् । बृन्दारकनागकुञ्जरै: ॥ समानाधिकरणैस्समस्यते इति शेषः । विशेषणसमासेनैव सिद्धे विशेष्यस्य पूर्वनिपातनियमार्थं सूत्रम् । गोबृन्दारक इति ॥ वृन्दारकशब्दो देवतावाची " अमरा निर्जरा देवा‌ " इत्युपक्रम्य, " बृन्दारका दैवतानि " इत्यमर: । गौः वृन्दारक इवेति विग्रह: । गौ: नाग इव गोनागः । गौः कुञ्जर इव गोकुञ्जरः । नागशब्दः कुञ्जरशब्दश्च गजवाची । अत्र गोर्वृन्दारकादितुल्यत्वात् श्रैष्ठयं गम्यते इति पूज्यमानता । ननु व्याघ्रादेराकृतिगणत्वात् 'उपमितं व्याघ्रादिभिः' इत्येव सिद्धे किमर्थमिदमित्यत आह । व्याघ्रादेरिति ॥ सामान्येति ॥ गोकुञ्जरः श्रेष्ठ इत्यादाविति भाव: । कतरकतमौ ॥जातिपरिप्रश्ने गम्ये कतरकतमौ समानाधिकरणेन समस्येते इत्यर्थः । कतरकठ इति ॥ अनयोः कः कठः इत्यर्थः । 'किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्’ कठेन प्रोक्तमधीते कठः । वैशम्पायनान्तेवासित्वात् प्रोक्ते णिनिः इति तस्य लुक् । ततस्तदधीते इत्यणः 'प्रोक्ताल्लुक्' इति लुक् । कतमवकलाप इति ॥ एषां कः कलाप इति विग्रहः । कलापिना प्रोक्तमधीते कलापः । 'कलापिनोऽण् ' 'सब्रह्मचारि ' इति टिलोपः । 'वा बहूनाञ्जातिपरिप्रश्ने डतमच्’ ननु घटत्वादिवत् कठशाखाध्द्येतृत्वात्मकत्वं न जातिः । “ आकृतिग्रहणा जातिः” इति लक्षणस्य “लिङ्गानाञ्च न सर्वभाक्, सकृदाख्याननिग्रह्या" इति लक्षणस्य च तत्राप्रवृत्तेरित्यत आह । गोत्रञ्चेति ॥ अत्र कतमशब्दस्य जातिपरिप्रश्न एव व्युत्पादनात्कतरार्थमेव जातिपरिप्रश्नग्रहणम् । एवञ्च अनयोः कतरो देवदत्तः इत्यत्र न भवति समासः । एषां कतमो देवदत्त इति तु नास्त्येव । जातिपरिप्रश्न एव डतमचो विधानात् । वस्तुतस्तु “डतरडतमविधौ द्वयोरिति बहूनामिति जाति परिप्रश्न' इति प्रत्याख्यातं भाष्ये । एवञ्च कतम एषान्देवदत्त इत्यप्यस्ति । “तत्र समासाभावाय जातिपरिप्रश्नग्रहणम्” इति शब्देन्दुशेखरे स्थितम् । किं क्षेपे ॥ क्षेपो निन्दा । तत्र गम्ये किमित्यव्ययं समानाधिकरणेन समस्यते स तत्पुरुषः इत्यर्थः । कुत्सितो तो राजेति ॥ अस्वपदविग्रहोऽयम् । किम्पदस्थाने कुत्सितपदमिति ज्ञेयम् । वाक्येन निन्दानवगमेन स्वपदलौकिकविग्रहासम्भवात् । किंराजेति ॥ 'राजाहस्सखिभ्यः' इति टच् तु न । ' क्रिमः क्षपे' इति निषेधात् । ननु राज्ञो बहुसम्पत्तिशालिनः कथं कुत्सितत्वमित्यत आह । यो न रक्षतीति ॥

समासप्रकरणम् ]
५१७
बालमनोरमा

७४४ । पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणी प्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः (२-१-६५)

इति तत्पुरुषः ।



श्रीरस्तु ।

॥ अथ कर्मधारयसमासप्रकरणम् ॥


७४५ । तत्पुरुषः समानाधिकरणः कर्मधारयः । (१-२-४२)

७४६ । पुंवत्कर्मधारयजातीयदेशीयेषु । (६-३-४२)

कर्मधारये जातीयदेशीययोश्च परतो भाषितपुंस्कात्पर ऊडभावो यस्मिस्तथाभूतं पूर्वं पुंवत् । पूरणीप्रियादिष्वप्राप्तः पुंवद्भावो विधीयते । महानवमी।


स कुराजेत्यन्वयः । पोटायुवति ॥ पोटादिभिस्समानाधिकरणैर्जातिवाचकं समस्यते स तत्पुरुष इत्यर्थः ।

इति तत्पुरुषः ।


अथ कर्मधारयकार्यं वक्ष्यन् कर्मधारयसंज्ञामाह---तत्पुरुषः समान ॥ समानम् एकमधिकरणं वाच्यं ययोः पदयोः, ते समानाधिकरणे पदे, ते अस्य स्त इति समानाधिकरणः मत्वर्थीयः अर्श आद्यच् । समानाधिकरणानेनकपदावयवकस्तत्पुरुषः कर्मधारयसज्ञको भवतीत्यर्थः । तत्पुरुषाधिकारे इयं संज्ञा न कृता । तथा सत्येकसंज्ञाधिकारात् कर्मधारयसंज्ञया तत्पुरुषसंज्ञा बाध्द्येतेत्याहुः । पुंवत्कर्मधारय ॥ स्त्रियाः पुंवद्भाषितपुस्कादनूडिति वर्तते । एकापि सप्तमी विषयभेदाद्भिद्यते । कर्मधारयांशे अधिकरणसप्तमी । जातीयदेशीयविषये परसप्तमी । तदाह । कर्मधारये इति ॥ तथाभूतमित्यनन्तरं स्त्रीवाचकमिति शेषः । भाषितपुंस्कादनूडित्येतत् 'स्त्रियाः पुवत्' इति सूत्रे स्फुटीकरिष्यते । ननु कर्मधारये 'स्त्रियाः पुंवत्' इत्यनेन सिद्धं पुंवत्त्वम्, जातीयदेशीययोस्तु 'तसिलादिष्वाकृत्वसुचः' इत्यनेन सिद्धमित्यत आह । पूरणीप्रियादिष्वप्राप्तः इति ॥ अपूरणीप्रियादिष्विति पर्युदासादिति भावः । महानवमीति ॥ महती चासौ नवमी चेति विग्रहः । ‘सन्महत्' इत्यादिना समासः । नवानां पूरणी नवमी । 'तस्य पूरणे डट्’ ‘नान्तादसङ्खयादेर्मट्' टित्वात् ङीप् । अत्र नवमीशब्दस्य पूरणप्रत्ययान्तत्वात्तस्मिन् परे 'स्त्रियाः पुंवत्' इति पुंवत्वमप्राप्तमनेन


५१८
[कर्मधारय
सिद्धान्तकौमुदीसहिता

कृष्णचतुर्दशी । महाप्रिया । तथा कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसूयते । पाचकस्री । दत्तभार्या, पञ्चमभार्या । स्रौघ्नभार्या । सुकेशभार्या । ब्राह्मणभार्या । एवं ' पाचकजातीया' ' पाचकदेशीया' इत्यादि । इभपोटा । 'पोटा स्रीपुंसलक्षणा' । इभयुवतिः । अग्निस्तोकः । उदश्वित्कतिपयम् । गृष्टिः सकृत्प्रसूता, गोगृष्टिः । धेनुर्नवप्रसूतिका, गोधेनुः । वशा वन्ध्या, गोवशा ।


विधीयते । कृते पुंवत्वे 'आन्महतः’ इत्यात्वमिति भावः । कृष्णचतुर्दशीति ॥ चतुर्दशानां पूरणी चतुर्दशी । डट् । 'नस्तद्धिते' इति टिलोपः । टित्वान्डीप् । कृष्णा चासों चतुर्दशी चेति विग्रहः । महाप्रियेति ॥ महती चासौ प्रिया चेति कर्मधारयः । अत्रापि प्रियादिपर्युदासादप्राप्तमनेन विधीयते इति भावः । 'पुंवत्कर्मधारय' इत्यस्य प्रयोजनान्तरमाह । तथा कोपधादेरिति ॥ 'न केोपधायाः’ ‘सज्ञापूरण्योश्च' 'वृद्धिनिमित्तस्य च तद्धित स्यारक्तविकारे ' 'स्वाङ्गाञ्चेतः’ ‘जातेश्च' इति पञ्चसूत्र्या प्रतिषिद्ध इत्यर्थः । कर्मधारयादाविति ॥ कर्मधारये जातीयदेशीययोश्च परयोरित्यर्थः । पाचकस्त्रीति ॥ पाचिका चासौ स्त्री चेति कर्मधारयः । अत्र 'न कोपधायाः’ इति पुंवत्त्वस्य प्रतिषेधः प्राप्तः । दत्तभार्या, पञ्चमभार्येति ॥ दत्ता चासौ भार्या चेति, पञ्चमी चासौ भार्या चेति च कर्मधारयः । अत्र संज्ञापूरण्योश्च' इति प्रतिषेधः प्राप्तः । स्रौघ्नभार्येति ॥ स्रौघ्नी चासौ भार्या चेति कर्मधारयः। अत्र ‘वृद्धिनिमित्तस्य च' इति प्रतिषेधः प्राप्तः । सुकेशभार्येति ॥ सुकेशी चासौ भार्या चेति कर्मधारयः । अत्र ‘स्वाङ्गाञ्च' इति निषेधः प्राप्तः । ब्राह्मणभार्येति ॥ ब्राह्मणी चासौ भार्या चेति कर्मधारयः । अत्र ‘जातेश्च' इति निषेधः प्राप्तः । अथ जातीयदेशीययोः प्रतिप्रसवमुदाहरति । एवं पाचकजातीया, पाचकदेशीयेति ॥ 'प्रकारवचने' इति जातीयर्, 'ईषदसमाप्तौ' । इति देशीयर् । उभयत्रापि 'तसिलादिषु' इति पुंवत्वस्य 'न कोपधायाः’ इति निषेधः प्राप्तः । इत्यादीति ॥ दत्तजातीया, दत्तदेशीया, पञ्चमजातीया, पञ्चमदेशीया, स्रौघ्नजातीया, स्रौघ्नदेशीया, सुकेशजातीया, सुकेशदेशीया, ब्राह्मणजातीया, ब्राह्मणदेशीया तदेवं 'पुंवत्कर्मधारय इति सूत्रं निरूप्य “पोटायुवति' इति सूत्रस्य क्रमेणोदाहरणान्याह । इभपोटेति ॥ पोटा चासौ इभी चेति कर्मधारयः । इभीशब्दस्य पुंवत्त्वम् । जातेः पूर्वनिपातार्थमिदं सूत्रम् । पोटा स्त्रीपुंसलक्षणा इति ॥ कोशवाक्यमिदम् । स्त्रीपुंसयोर्लक्षणानि चिह्नानि यस्या इति बहुव्रीहिः । इभयुवतिारिति ॥ युवतिश्चासौ इभी चेति विग्रहः । कर्मधारये पुंवत्वम् । अग्निस्तोक इति । स्तोकः अल्पः स चासौ अग्निश्चेति विग्रहः । उदश्वित्कतिपयमिति ॥ “तक्रं द्युदश्वित्” इत्यमरः । कतिपयञ्च तदुदश्विञ्चेति कर्मधारयः । गृष्टिस्सकृत्प्रसूतेति ॥ कोशवाक्यमिदम् । गोगृष्टिरिति ॥ गृष्टिश्चासौ गौश्चेति कर्मधारयः । धेनुर्नवप्रसूतिकेति ॥ कोशवाक्यमिदम् । गोधेनुरिति ॥ धेनुश्चासौ गौश्चेति विग्रहः । वशा वन्ध्या इति ॥ कोशवाक्यमिदम् । गोवशेति ॥ वशा चासौ गौश्चेति विग्रहः । वेहद्गर्भघाति-

समासप्रकरणम् ]
५१९
बालमनोरमा

वेहद्भर्भघातिनी । गोवेहत् । बष्कयण्यतरुणवत्सा । गोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः ।

७४७ । प्रशंसावचनैश्च । (२-१-६६)

एतैः सह जातिः प्राग्वत् । गोमतल्लिका । गोमचर्चिका । गोप्रकाण्डम्। गोवोद्धः । गोतल्लजः । प्रशस्ता गौरित्यर्थः । मतल्लिकादयो नियतलिङ्गा न तु विशेष्यनिघ्नाः । । जातिः किम् । कुमारी मतल्लिका ।

७४८ । युवा खलतिपलितवलिनजरतीभिः । (२-१-६७)

पूर्वनिपातनियमार्थं सूत्रम् । लिङ्गविशिष्टपरिभाषया युवतिशब्दोऽपि


नीति ॥ कोशवाक्यमिदम् । गोवेहदिति ॥ वेहञ्चासौ गौश्चेति विग्रहः । बष्कयण्यतरुणवत्सेति ॥ “चिरसूता बघ्कयणी' इत्यमरः । तरुणवत्सेत्यपपाठः । गोबष्कयणीति ॥ बष्कयणी चासौ गौश्चेति विग्रहः । कठप्रवक्तेति ॥ प्रवक्ता अध्द्यापकः स चासौ कठश्चेति विग्रहः । कठाध्द्यापक इति ॥ अध्द्यापकश्चासौ कठश्चेति विग्रहः । कठधूर्त इति ॥ धूर्तश्चासौ कठश्चेति विग्रहः । “धूतोंऽक्षदेवी' इत्यमरः । विट इत्यन्ये । नच 'कुत्सितानि कुत्सनैः’ इत्यनेन सिद्धिश्शङ्क्या । प्रवृत्तिनिमित्तकुत्सायामेव तत्प्रवृत्तेः । नहि कुत्सितम् । प्रशंसावचनैश्च ॥ एतैरिति ॥ रूढ्या प्रशंसावाचकैरित्यर्थः । जातिरिति ॥ ‘पोटायुवति' इत्यतस्तदनुवृत्तेरिति भावः । प्राग्वदिति ॥ समानाधिकरणैस्समस्यते स तत्पुरुष इत्यर्थः । जातेः पूर्वनिपातनियमार्थं सूत्रम् । गोमतल्लिकेति ॥ मतल्लिका चासौ गौश्चेति विग्रहः । गोमचर्चिकेति ॥ मचर्चिका चासौ गौश्चेति विग्रहः । गोप्रकाण्डमिति ॥ प्रकाण्डश्चासौ गौश्चेतेि विग्रहः । गवोद्ध इति । उद्धश्चासौ गौश्चेति विग्रहः। ‘अवङ् स्फोटायनख्य' 'आद्गुणः' । गोतल्लज इति ॥ तल्लजश्चासौ गौश्चेति विग्रह । सर्वत्र परवल्लिङ्गता । मतल्लिकादिशब्दानां अप्रसिद्धत्वाह्याचष्टे । प्रशस्ता गौरित्यर्थ इति ॥ गोशब्दस्य स्त्रीलिङ्गत्वाभिप्रायात् प्रशस्तेति स्त्रीलिङ्गनिर्देशः । गोशब्दस्य पुलिङ्गत्वे तु प्रशस्त इति पाठ्यम्। ननु गोशब्दस्य पुलिङ्गत्वे मतल्लिकामचर्चिकाप्रकाण्डशब्दानामपि विशेष्यनिघ्नत्वात् पुल्लिङ्गतापत्तिः । गोशब्दस्य स्त्रीलिङ्गत्वे तु प्रकाण्डोद्धतल्लजानामपि स्त्रीलिङ्गतापत्तिश्चेत्यत आह । मतल्लिकादय इति ॥ 'मतल्लिका मचर्चिका प्रकाण्मुद्धतल्लजौ । प्रशस्तवाचकान्यमूनि' इत्यमरः । कुमारी मतल्लिकेति ॥ अवस्थाविशेषात्मकवयोविशेषवाचित्वान्न जातिवाची कुमारीशब्द इति न समासः । समासे तु 'पुंवत्कर्मधारय' इति पुंवत्त्वं स्यादिति भावः । युवाखलति ॥ युवन्शब्दः खलत्यादिभिस्समानाधिकरणैस्समस्यते स तत्पुरुष इत्यर्थः । विशेषणसमासेन सिद्धे किमर्थमिदमित्यत आह । पूर्वेति ॥ युवन्शब्दस्य खलत्यादिश ब्दानाञ्च गुणवाचित्वाद्विशेषणत्वे कामचारात्पूर्वनिपातस्यानियमे प्राप्ते तन्नियमार्थमिदं सूत्रमित्यर्थः । खलतिऽकेशाहीनशिराः ।

५२०
[कर्मधारय
सिद्धान्तकौमुदीसहिता

समस्यते । युवा खलतिर्युवखलतिः । युवतिः खलती युवखवलती । युवजरती । युवत्यामेव जरतीधर्मोपलम्भेन तदूपारोपात्सामानाधिकरण्यम् ।

७४९ । कृत्यतुल्याख्या अजात्या । (२-१-६८)

भोज्योष्णम् । तुल्यश्वेतः । सद्यशश्वेतः । 'अजात्या' किम् । भोज्य ओदनः । प्रतिषेधसामर्थ्याद्विशेषणसमासोऽपि न ।

७५० । वर्णो वर्णेन । (२-१-६९)

समानाधिकरणेन सह प्राग्वत् । कृष्णसारङ्गः ।

७५१ । कडाराः कर्मधारये । (२-२-३८)

कडाराद्यः शब्दाः कमेधारये वा पूर्वे प्रयोज्याः । कडारजैमिनिः । जैमिनिकडारः ।


“पलितञ्जरसा शौक्ल्यम्” “वलिनो वलिभस्समौ' इत्यमरः । युवा खलतिः युवखलतिरिति ॥ अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नलोपः । ननु युवेति पुलिङ्गनिर्देशात् कथं युवतिशब्दस्य समास इत्यत आह । लिङ्गविशिष्टेति ॥ युवतिः खलतिः युवखलतिरिति ॥ पुंवत्कर्मधारय' इति पुंवत्वम् । युवजरतीति ॥ जरती वृद्धा । युवतिश्चासौ' जरती चेति विग्रहः । 'पुंवत्कर्मधारय' इति पुंवत्वम् । ननु युवतिऽकथं जरती स्यादित्यत आह । युवत्यामेवेति ॥ कृत्यतुल्याख्या ॥ कृत्यप्रत्ययान्तातुल्यवाचकाश्च जातिभिन्नवाचकेन समानाधिकरणेन समस्यन्ते स तत्पुरुष इत्यर्थः । भोज्योष्णमिति ॥ भोज्यञ्ज तदुष्णञ्चेति विग्रहः । 'ऋहलोर्ण्यत्' इति ण्यत् । अर्हे कृत्यप्रत्ययः । भोज्योष्णशब्दयोऽक्रियागुणशब्दत्वात् विशेषणत्वे कामचारादनियतपूर्वनिपाते प्राप्ते नियमार्थमिदम् । तुल्यश्वेत इति ॥ तुल्यश्चासौ श्वेतश्चेति विग्रहः । उभयोर्गुणवचनतया विशेषणत्वानियमेऽपि तुल्यशब्दस्यैव पूर्वनिपातः । आख्याग्रहणस्य प्रयोजनमाह । सदृशश्वेत इति ॥ सदृशशब्दस्य तुल्यपर्यायत्वादिति भावः । भोज्य ओदन इति ॥ अत्र ओदनशब्दस्य जातिवाचित्वात्तेनायं समासो न भवतीत्यर्थः । नन्वेतत्समासाभावेऽपि विशेषणसमासो दुर्वार इत्यत आह । प्रतिषेधेति ॥ भोज्यशब्दपूर्वनिपातस्योभयथाप्यविशिष्टतया ‘अजात्या’ इति पर्युदासवैयर्थ्यादिति भावः । वर्णो ॥ शेषपूरणेन सूत्रं व्याचष्टे । समानाधिकरणेनेति ॥ वर्णवाचिना समानाधिकरणेन वर्णवाची समस्यते स तत्पुरुष इत्यर्थः। कृष्णसारङ्ग इति ॥ सारङ्गश्चित्रवर्णवान् । कृष्णशब्दः कृष्णावयवके लाक्षणिकः इति सामानाधिकरण्यम्। कृष्णश्चासौ सारङ्गश्चेति विग्रहः । विशेषणसमासेन सिद्धे इद प्रपञ्चार्थमेव । यत्तु ‘वर्णो वर्णेष्वनेते' इति स्वरविधौ प्रतिपदोक्तत्वादस्यैव ग्रहणार्थमिदम्। तेन सारङ्गस्यावयवः कृष्णस्सारङ्गकृष्णः इत्यत्र ‘वर्णो वर्णेषु' इति स्वरो नेति तच्चिन्त्यम् । कर्मधारयस्वरप्रकरणे ‘वणो वर्णेष्वनेते’ इति सूत्रस्य पाठेनैव सिद्धेरिति दिक् । कडाराः कर्मधारये ॥ ‘उपसर्जनं पूर्वम्’ इत्यतः पूर्वमित्यनुवर्तते । कडाराः इति बहुवचननिर्देशात्तदादिग्रहणम् । तदाह । कडारादय इति ॥ ‘उपसर्जनम्पूर्वम्' इति नित्यत्वे प्राप्ते विकल्पोऽयम् । कडारजैमि-

समासप्रकरणम् ]
५२१
बालमनोरमा

७५२ । कुमार श्रमणादिभिः । (२-१-७०)

कुमारी श्रमणा कुमारश्रमणा । इह गणे श्रमणा प्रव्रजिता गर्भिणीत्यादयः स्त्रीलिङ्गाः पठ्यन्ते । लिङ्गविशिष्टपरिभाषाया एतदेव ज्ञापकं बोध्यम्।

७५३ । चतुष्पादो गर्भिण्या । (२-१-७१)

चतुष्पाज्जातिवाचिनो गर्भिणीशब्देन सह प्राग्वत् । गोगर्भिणी । 'चतुष्पाज्जातिरिति वक्तव्यम्’ (वा १३११) । नेह । स्वस्तिमती गर्भिणी ।

७५४ । मयूरव्यंसकादयश्च । (२-१-७२)

एते निपात्यन्ते । मयूरा व्यंसकः मयूरव्यंसकः । व्यंसको धूर्तः । उदक्चावाक्चोच्चावचम् । निश्चितं च प्रचितं च निश्चप्रचम् । नास्ति किञ्चन यस्य सोऽकिञ्चनः । नास्ति कुतो भयं यस्य सोऽकुतोभयः । अन्यो राजा राजा-


निरेिति ॥ कडारश्चासौ जैमिनिश्चेति विग्रहः । कुमार श्रमणादिभिः ॥ कुमारशब्दः श्रमणादिभिस्समानाधिकरणैस्समस्यते स तत्पुरुषः इत्यर्थः । कुमारी श्रमणा कुमारश्रमणेति ॥ 'पुंवत्कर्मधारय' इति पुंवत्वम् । श्रमणाः परित्यक्तसर्वसङ्गाः । ननु सूत्रे कुमारशब्दस्य पुलिङ्गस्यैव पाठात् कथमिह स्त्रीलिङ्गस्योदाहरणमित्यत आह । इहेति ॥ ननु गणे स्त्रीलिङ्गानामेव पाठे सूत्रस्य कथन्तेषु प्रवृत्तिः । नच लिङ्गविशिष्टपरिभाषयेति वाच्यम् । तत्सद्भावे प्रमाणाभावादित्यत आह । लिङ्गेति ॥ एतदेवेति । एतदपीत्यर्थः । 'युवाखलति' इति सूत्रे जरतीग्रहणस्यापि तद्ज्ञापकत्वात् । नहि युवन्शब्दस्य जरतीसामानाधिकरण्यमस्ति । चतुष्पादो गर्भिण्या ॥ 'जातिग्रहणं कर्तव्यम्’ इति वार्तिकमभिप्रेत्य आह । चतुष्पाज्जातीति ॥ गोगभिणीति ॥ गर्भिणी चासौ गौश्चेति विग्रहः । विशेष्यस्य पूर्वनिपातार्थमिदं सूत्रम् । जातिरिति किम् । कालाक्षी गर्भिणी । मयूरव्यंसकादयश्च । एते निपात्यन्ते इति ॥ कृतसमासकार्या निर्दिश्यन्त इत्यर्थः । मयूरव्यंसक इति ॥ व्यंसकश्चाशौ मयूरश्चेति विग्रहः । व्यंसको धूर्त इति ॥ अत्र कोशो मृग्यः । गुणवचनत्वात् व्यंसकशब्दस्य पूर्वनिपाते प्राप्ते इदं वचनम् । उच्चावचमिति ॥ उदक्शब्दस्य उच्चेत्यादेशः । अवाक्शब्दस्य अवचादेशश्च “उच्चावचनैकभेदम्' इत्यमरः । निश्चप्रचमिति ॥ निश्चितशब्दस्य निश्चादेशः । प्रचितशब्दस्य प्रचादेशः । नास्ति किञ्चनेति ॥ चनेत्यव्ययमप्यर्थे । नास्ति किमपि यस्येत्यर्थे बहुव्रीह्यपवादत्रिपदस्तत्पुरुषः । नञोऽकारस्य लोपश्च निपात्यते । 'नलोपो नञ:' इति तु नात्र प्रवर्तते । किंशब्दस्य उत्तरपदत्वाभावात् । समास चरमखण्ड एव उत्तरपदशब्दस्य रूढत्वात् । नास्ति कुत इति ॥ कुतो भयमस्यास्तीति विग्रहस्यार्थः । अकुतोभय इति ॥ बहुव्रीह्यपवादस्तत्पुरुषः । अन्यो राजा राजान्तरमिति ॥ अत्र अन्तरशब्दः अन्यपर्यायः । तस्य स्थाने अन्यशब्दो विग्रहवाक्ये ज्ञेयः । नित्यसमासत्वेन

५२२
[नञ् तत्पुरुष
सिद्धान्तकौमुदीसहिता

न्तरम् । चिदेव चिन्मात्रम् । “ आख्यातमाख्यातेन क्रियासातत्ये' (ग २०) । अश्नीत पिबतेत्येवं सततं यत्राभिधीयते सा अश्नीतपिबता । पचतभृज्जता । खादतमोदता । 'एहीडादयोऽन्यपदार्थे' (ग १८) । एहीड इति यस्मिन्कर्मणि तदेहीडम् । एहियवम् । उद्धर कोष्ठादुत्सृज देहीति यस्यां क्रियायां सोद्धरोत्सृजा । उद्धमविधमा । असातत्यार्थमिह पाठः । 'जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारञ्चाभिदधाति' (ग २९) । जहीत्येतत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्ये समासेन चेत्कर्ताभिधीयते इत्यर्थः । जहिजोड: । जहि स्तन्मन्बः ।

७५५ । ईषद्कृता । (२-२-७)

'ईषत्पिङ्गलः । 'ईषदुणवचनेनेति वाच्यम्’ (वा १३१६) । ईषद्रक्तम्।

७५६ । नञ् । (२-२-६)

नञ्सुपा सह समस्यते

७५७ । नलोपो नञः । (६-३-७३)


अस्वपदविग्रहौचित्यात् । नित्यसमासत्वञ्च राजान्तरमित्यस्य व्याख्यानादेव ज्ञेयम्। अत्र अन्तरशब्दस्य परनिपातः । चिदेव चिन्मात्रमिति ॥ ‘मात्रं कार्त्स्नेऽवधारणे' इत्यमरः । नित्यसमासत्वसूचनाय अस्वपदविग्रहः । निपातनादनुनासिकनित्यतेत्याहुः । आाख्यातमिति ॥ गणसूत्रम् । क्रियासातत्ये गम्ये तिङन्तं तिङन्तन समस्यते, स तत्पुरुषः इत्यर्थः । अश्नीतपिबतेति । इहा सुबन्तत्वेऽपि समासः । क्रियारूपस्यान्यपदार्थस्य प्राधान्यात् । स्त्रीत्वाट्टाप् । एवं पचतभृज्जतेत्यादावपि । एहीडादय इति ॥ इदमपि गणसूत्रम् । अन्यपदार्थे एहीडादयो निपात्यन्ते इत्यर्थः । एहि ईडे इति विग्रहः । ईडे इति लडुत्तमपुरुषैकवचनम् । डकारादेकारस्य अकारादेशः । एहियवमिति ॥ यौमीत्यस्य यवादेशः । उत्सृजेत्यस्य विवरणम् । देहीति ॥ इह पाठ इति ॥ एह्रीडादिष्वित्यर्थः । “जहि कर्मणा बहुळम्’ इत्यपि गणसूत्रम्। कर्ता अभिधीयते इति ॥ उत्ते कर्तेत्यर्थः । जहिजोड इति ॥ जोड इति कस्यचित् संज्ञा । जहि जोडं जहेि जोडमित्याभीक्ष्ण्येन य आह स जहिजोडः । जहिस्तम्ब इति ॥ जहि स्तम्बम्, जहि स्तम्बमिति य आहेति विग्रहः । इति समानाधिकरणाधिकारः । ईषदकृता ॥ ईषच्छब्दः अकृदन्त प्रकृतिकसुबन्तेन समस्यते स तत्पुरुष इत्यर्थः । ईषत्पिङ्गळ इति ॥ पिङ्गळशब्द: अव्युत्पन्नप्रातिपदिकमिति भावः । ईषद्गुणवचनेनेति ॥ अकृतेत्यपहायेति शेषः । नञ् ॥ इदं समानाधिकरणाधिकारस्थन्नेत्यभिप्रेत्य आह । सुपा समस्यते इति ॥ नलोपो नञः ॥

समासप्रकरणम् ]
५२३
बालमनोरमा

नञो नस्य लोपः स्यादुत्तरपदे । न ब्राह्मणोऽब्राह्मणः ।

७५८ । तस्मान्नुडचि । (६-३-७४)

लुप्तनकारान्नञ उत्तरपदस्याजादेर्दनुडागमः स्यात् । अनश्वः । अर्थाभावेऽव्ययीभावेन सहायं विकल्प्यते । “ रक्षोहागमलध्वसन्देहाः प्रयोजनम्' इति


नेति लुप्तषष्टीकं पदम् । तदाह । नञो नस्येति ॥ उत्तरपदे इति ॥ 'अलुगुत्तरपदे' इत्यतस्तदनुवृत्तेरिति भावः । नञोऽशिति सिद्धे लोपवचनम् अकब्राह्मण इति साकच्कार्थमित्याहुः । अत्रब्राह्मण इति ॥ अत्रारोऽपितत्वं नञर्थः । आरोपितत्वञ्च ब्राह्मणत्वद्वारा ब्राह्मणे अन्वेति । आरोपितब्राह्मणत्ववानिति बोधः । अर्थात् ब्राह्मणभिन्न इति पर्यवस्यति । केचित्तु नञ् भिन्नवाची, ब्राह्मणाद्भिन्न इत्यर्थ इत्याहुः । तदयुक्तम् । ब्राह्मणादिभिन्नः इत्यर्थे पूर्वपदार्थप्राधान्यापत्तेः । तथाच 'उत्तरपदार्थप्रधानस्तत्पुरुषः' इति भाष्योद्धोषो विरुध्येत । किञ्च, अते, अतस्मै, अतस्मादित्यादौ सर्वनामकार्यं शीभावस्मायादिकं न स्यात् । तच्छब्दार्थस्य नञ्नर्थे प्रति विशेषणत्वे अप्रधानत्वात् । ‘संज्ञोपसर्जनीभूतास्तु न सर्वादयः ' इत्युक्त्तेः । तथा अस इत्यादौ “तदेस्सस्सावनन्त्ययोः' इति सर्वाद्यन्तर्गतत्यदादिकार्ये सत्वञ्च न स्यात् । अनेकामित्यत्र एकवचनानुपपत्तिश्च । एकभिन्नस्य एकत्वासम्भवेन द्वित्वबहुत्वनियमेन च द्विबहुवचनापत्तेः । तथा सति 'अनेकमन्यपदार्थे' इति नोपपद्येत । 'एतत्तदोस्सुलोपः इत्यत्र अनञ्समासग्रहणञ्चात्र लिङ्गम् । तद्धि असश्शिवः, अनेषश्शिवः, इत्यादौ सुलोपाभावार्थम् । तद्भिन्नः, एतद्भिन्नः, इत्यर्थे तु तच्छब्दाद्यर्थस्य उपसर्जनतया त्यदाद्यत्वानापत्तौ ‘हल्ड्यादिलोपस्य दुर्वारत्वात्तद्वैयर्थ्यं स्पष्टमेव । तस्मादुत्तरपदार्थप्राधान्यं भाष्योक्तमनुसृत्य आरोपितत्वमेव नञर्थ इति युक्तम् । विस्तरस्तु प्रौढमनोरमायां शब्दरत्ने मञ्जूषायाञ्च ज्ञेयः । प्राचीनास्तु “तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाष्षट् प्रकीर्तिताः’ इति पठित्वा अब्राह्मणः, अपापम्, अनश्वः, अनुदरा कन्या, अपशवो वा अन्ये गोअश्वेभ्यः, अधर्म: इत्युदाजह्रुः । तत्र सादृश्यादिकं प्रकरणादिगम्यमित्याहुः । तस्मान्नुडचि ॥ तच्छब्देन पूर्वसूत्रावगतो लुप्तनकारो नञ् परामृश्यते । उत्तरपद इत्यनुवृत्तं अचीत्यनेन विशेशष्यते । तदादिविधिः । “उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' परत्वात्, इति परिभाषया सप्तमी षष्ठीं प्रकल्पयति । तदाह । लुप्तनकारादिति ॥ अनश्व इति ॥ समासे सति नञो नकारस्य लोपे तत्परिशिष्टाकारस्य नुट् । टकार इत् । उकार उच्चारणार्थः । टित्वादाद्यावयव इति भावः । नुक् तु न कृतः । डमुट्प्रसङ्गात् । ननु 'उत्तरे कर्मण्यविघ्नमस्तु’ इत्यादौ विघ्नानामभाव इत्यर्थे नञ्तत्पुरुषे सति परवल्लिङ्गत्वे अविघ्न इति स्यात् । नच अर्थाभावे अव्ययींभावेन तत्सिद्धिरिति वाच्यम् । अव्ययीभावस्य निर्मक्षिकमित्यादौ सावकाशतथा परत्वात्तत्पु रुषस्यैव प्रसङ्गादित्यत आह । अर्थाभावे इति ॥ रक्षेति ॥ पस्पशाह्निकभाष्ये इदं वाक्यम् । रक्षा च ऊहश्च आगमश्च लघु च असन्देहश्च इति द्वन्द्वः । 'परवल्लिङ्गम्' इति पुंस्त्वम् । अत्र सन्देहाभाव इत्यर्थे असन्देहशब्दस्य असन्देहा इति प्रयोगात् तत्पुरुषो

५२४
[नञतत्पुरुष
सिद्धान्तकौमुदीसहिता

अदुतायामसंहितम्' (वा ११६७) इति च भाष्यवार्तिकप्रयोगात् । तेन अनुपलब्धिः, अविवादः, अविघ्नम्’, इत्यादि सिद्धम् । “ नञो नलोपस्तिङिक्षेपे' (वा ३९८४) । अपचसि त्वं जाल्म । 'नैकधा' इत्यादौ तु नशब्देन 'सह सुपा' (सू ६४९) इति समासः ।

७५९ । नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या । (६-३-७५)

' पाद् ' इति शत्रन्तः । 'वेदाः' इत्यसुन्नन्तः । न सत्या असत्याः । न असत्या नासत्याः । न मुञ्चतीति नमुचिः । न कुलमस्य । न खमस्य । न स्री पुमान् । स्त्रीपुंसयोः पुंसकभावो निपातनात् । न क्षरतीति नक्षत्रम् । क्षीयते: क्षरतेर्वा क्षत्रमिति निपात्यते । न क्रामतीति नक्रः । 'क्रमेर्ड:' न अकमस्मिन्निति नाकः ।

७६० । नगोऽप्राणिष्वन्यतरस्याम् । (६-३-७७)

नग इत्यत्र नञ्प्रकृत्या वा । नगाः—अगाः पर्वताः । 'अप्राणिषु' इति किम् । अगो वृषलः शीतेन । “नित्यं क्रीडा-' (सू ७११) इत्यतः 'नित्यम् इत्यनुवर्तमाने


विज्ञायते । अव्ययीभावे रक्षोहागमलध्वसन्देहमिति स्यात् । अद्रुतायामसंहितमिति ॥ ‘परस्सन्निकर्षस्संहिता' इति सूत्रे पठितमिदं वार्तिकम् । अद्रुतायां वृत्तौ संहिताभाव इत्यर्थः । अत्र अव्ययीभावे सति असहितमिति प्रयोगात् अव्ययीभावेऽपि अर्थाभावो नञा गम्यो भवतीति विज्ञायते । अन्यथा तत्पुरुषे सति परवल्लिङ्गत्वादसंहितेति स्यात् । ततश्व नञा गम्ये अभावे तत्पुरुषाव्ययीभावयोर्विकल्प इति स्थितम् । तेनेति ॥ अनुपलब्धिरित्यत्र अविवाद इत्यत्र च तत्पुरुषः । अविघ्नम् इत्यत्र अव्ययीभावश्च सिध्द्यतीत्यर्थः । शब्देन्दुशेखरे तु अन्यथा प्रपञ्चितम् । नञो नलोपस्तिङि क्षेपे इति ॥ 'नलोपो नञः’ इति सूत्रस्थवार्तिकमिदम् । नञ् नकारस्य लोपस्यात् तिङि परे निन्दायामिति वक्तव्यमित्यर्थः । अ पचसि त्वं जाल्मेति ॥ कुत्सित पचसीत्यर्थः । अत्र अ इति भिन्नं पदं तिङन्तेन समासाभावाद्वार्तिकमिदं प्रसङ्गादुपन्यस्तम् । नञ्समानार्थकेन अ इत्यव्ययेनापि सिद्धमिदमिति वार्तिकं विफलमेव। केचित्तु अस्मादेव बार्तिकादव्ययेषु अ इत्यस्य पाठः अप्रामाणिक इत्याहुः । ननु नैकधेत्यत्रापि नञ्समासे 'नलोपा नञः’ इति नकारस्य लोपे “तस्मान्नुडचि' इति नुटि अनेकधेत्येव स्यादित्यत आह । नैकधेत्यादौ त्विति ॥ एतदर्थमेव 'नञ्' इति सूत्रे 'नलोपो नञः’ इति सूत्रे च अकारनुबन्धग्रहणमिति भावः । नभ्राण्नपात् ॥ सुगमम् । अनुवर्तमाने इति ॥

समासप्रकरणम् ]
५१५
बालमनोरमा

७६१ । कुगतिप्रादयः । (२-२-१८)

एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः । 'गतिश्च' (सू २३) इत्यनुवर्तमाने ।

७६२ । ऊर्यादिच्विडाचश्च । (१-४-६१)

एते क्रियायोगे गतिसंज्ञाः स्युः । ऊरीकृत्य । शुक्लीकृत्य । पटपटाकृत्य । 'कारिकाशव्दस्योपसंख्यानम्' (वा ११३२) । कारिका क्रिया । कारिकाकृत्य ।

७६३ । अनुकरणं चानितिपरम् । (१-४-६२)

खाट्कृत्य । 'अनितिपरम्' किम् । खाडिति कृत्वा निरष्टीवत् ।

७६४ । आदरानादरयोः सदसती । (१-४-६३)

सत्कृत्य । असत्कृत्य ।


समासविधयो वक्ष्यन्त इति शेषः । कुगतिप्रादयःसमस्यन्त इति ॥ स तत्पुरुष इत्याप ज्ञयम् । कुत्सितः पुरुष इति ॥ नित्यसमासत्वादस्वपदविग्रहः । कुत्सितार्थकस्य कु इत्यव्ययस्यैवात्र ग्रहणम्, नतु पृथ्वीपर्यायस्य, गत्यादिसाहचर्यात् । गतिश्चेत्यनुवर्तमाने इति ॥ क्रियायाग इति चेति बाध्यम् । उर्यादिच्विडाचश्च ॥ च्विडाचौ प्रत्ययौ । उरीकृत्येति ॥ ऊरीत्यव्ययम् अङ्गीकारे, तस्य कृत्वेत्यनेन गतिसमासः । समासेऽनञ्पूर्व त्काल्यप् । शुक्लीकृत्येति ॥ अशुक्लं शुक्लं कृत्वा इत्यर्थः । 'कृभ्वस्तियाग' इत्यभूतनद्बावे च्विः । गतिसमासं सात त्को ल्यप्, वेरपृक्तस्य, इात् वलोपः । “ अस्य च्वौ' इति ईत्वम् । पटपटाकृत्येति ॥ पटपटा इति शब्द कृन्वेत्यर्थः । अव्यक्तानुकरणात् द्वयजवरार्धादनितौ डाच्’ इति पटच्छब्दाड्टुचि टिलापः । 'नित्यमाम्रडिते डाचि ' इति तकारपकारयोः पकार एकादेश: । गतिसमासे त्को ल्यप् । कारिकाशब्दस्योपसंख्यानमिति ॥ गतिसंज्ञाया इति शेषः । कारिकाशब्दं व्याचष्टे । कारिका क्रियेति ॥ 'स्त्रियां क्तिन्’ इत्यधिकारे धात्वर्थनिर्देशं ण्वुल् । कारिकाकृत्येति ॥ क्रियां कृत्वेत्यर्थः । द्वितीयान्तस्य गतिसमासे त्कां ल्यप्, सुब्लुक्, कारिकाशब्दोऽत्र न कर्त्रींवाची, न श्लोकवाची च, व्याख्यानात् । अनुकरणञ्चानितिपरम् ॥ अनुकरणं गतिसंज्ञं स्यात्, इतिपरं वर्जयित्वेत्यर्थः । ख्राट्कृत्येति ॥ खाडिति शब्दं कृत्वेत्यर्थः । गतिसमासे त्को ल्यप् । खाडिति कृत्वेति ॥ न चात्र इतिशब्देन व्यवहितत्वं क्रियायोगाभावादेव गतिसंज्ञा न भविष्यति । तत्किमनितिपरग्रहणेनेति वाच्यम् । यथाकथञ्चित्क्रियायोगसत्त्वात् । “ते प्राग्धातोः' इति सूत्रन्तु ते गत्युपसर्गाः धातो प्रागेव प्रयोज्याः, न तु परत इति प्रयोगनियमपरमेवेति भावः । आदरानादरयोस्सदसती ॥ सदिति असदिति च अव्यये आदरानादरयोर्क्रमेण विद्यमाने गतिसंज्ञके स्त् इत्यर्थः । सत्कृत्येति ॥ आदरं कृत्वेत्यर्थः । असत्कृत्येति ॥ अनादरं कृत्वे-

५२६
[गति
सिद्धान्तकौमुदीसहिता

७६५ । भूषणेऽलम् । (१-४-६४)

अलंकृत्य । ' भूषणे' किम् । अलं कृत्वौदनं गतः । पर्याप्तमित्यर्थः । अनुकरणम्--' (सू ७६३) इत्यादित्रिसूत्री स्वभावात्कृञ्विषया ।

७६६ । । अन्तरपरिग्रहे । (१-४-६५)

अन्तर्हत्य । मध्ये हत्वेत्यर्थः । अपरिग्रहे किम् । अन्तर्हत्वा गतः । हतं परिगृह्य गत इत्यर्थः ।

७६७ । कणेमनसी श्रद्धाप्रतीघाते । (१-४-६६)

कणेहत्य पयः पिबति । मनोहत्य । 'कणे ' शब्दः सप्तमीप्रतिरूपको निपातोऽभिलाषातिशये वर्तते । 'मनः' शब्दोऽप्यत्रैव ।

७६८ । पुरोऽव्ययम् । (१-४-६७)

पुरस्कृत्य ।

७६९ । अस्तं च । (१-४-६८)


त्यर्थः । गतिसमासे त्को ल्यप् । भूषणेऽलम् ॥ भूषणे विद्यमानं अलमित्यव्ययं गतिसज्ञकं स्यादित्यर्थः । अलंकृत्येति ॥ कटकादिधारणेन परिष्कारं कृत्वेत्यर्थः । कृञ्विषयेति ॥ कृञ्योग एव भवतीत्यर्थ । वस्तुतस्तु सङ्कोचे प्रमाणाभावात्, धात्वन्तरयोगेऽपि त्रिसूत्रीप्रवृत्तिर्युक्ता । अत एव अलं भुत्का ओदन गत इति वृत्तिकृता प्रत्युदाहृतम् । अन्तरपरिग्रहे॥ अपरिग्रहे वर्तमानं अन्तरित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । हतं परिगृह्येति ॥ हत्वा गमनम्, हतं परिगृह्येति अपरिगृह्य वा भवति । तत्र आद्यमुदाहरणं द्वितीयं प्रत्युदाहरणमित्यर्थः । अपरिग्रह इति प्रयोगोपाधिरेव, न तु वाच्यकोटिप्रविष्टम् । कणेमनसी श्रद्धाप्रतीघाते ॥ कणशब्दो मनश्शब्दश्च श्रद्धाप्रतीघाते गतिसज्ञकौ स्तः । अत्यन्ताभिलाष. श्रद्धा , तस्याः निवृत्तिः प्रतीघातः । कणेहत्येति ॥ गतिसमासे त्का ल्यप् । मनोहत्येति ॥ पयxपिबतीत्यनुषज्यते । ननु समासे कृते कण इति सप्तम्याः कथं न लुगित्यत आह । कंणेशब्द इति ॥ ननु श्रद्धाप्रतीघातस्य कथमिहागतिः । श्रद्धावाचकशब्दाभावात् । मनसो घाते सति कथं वा पयःपानम् इत्यत आह । अभिलाषातिशये इति ॥ कणेशब्द इत्यनुषज्यते । 'परावरयोगे च' इति सूत्रेण त्का । अभिलषनिवृत्तिपर्यन्तं पयx पिबतीत्यर्थः । श्रद्धाप्रतीघाते किम्, कणेहत्वा गतः । सूक्ष्मस्तण्डुलावयवः कणः, तद्विषये हत्वा गत इत्यर्थः । मनोहत्य गतः, विषपानादौ मनxप्रवृतिं प्रतिबध्य गत इत्यर्थः । पुरोऽव्ययम् ॥ पुर इत्यव्ययं गतिसंज्ञकं स्यात् । पुरस्कृत्येति ॥ गतिसमासे त्को ल्यप् । अव्ययं किम्, पुरम्, पुरौ पुरx कृत्वा गतः । अस्तञ्च ॥ पूर्वसूत्रादव्ययमित्यनुवर्तते इत्याह । मान्तमव्ययमिति ॥

समासप्रकरणम् ]
५२७
बालमनोरमा

अस्तमिति मान्तमञ्ययं गतिसंज्ञं स्यात् । अस्तंगत्य ।

७७० । अच्छ गत्यर्थवदेषु । (१-४-६९)

'अव्ययम्' इत्येव । अच्छगत्य । अच्छोद्य । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । 'अव्ययम्’ किम् । जलमच्छं गच्छति ।

७७१ । अदोऽनुपदेशे । (१-४-७०)

अदःकृत्य, अदःकृतम्। परं प्रत्युपदेशे प्रत्युदाहरणम् । अदः कृत्वा, अदः कुरु ।

७७२ । तिरोऽन्तर्धौ । (१-४-७१)

तिरोभूय

७७३ । विभाषा कृञि । (१-४-७२)

तिरस्कृत्य-तिर:कृत्य-तिरः कृत्वा ।

७७४ । उपाजेऽन्वाजे । (१-४-७३)

एतौ कृञि वा गतिसंज्ञौ स्तः । उपाजेकृत्य-उपाजे कृत्वा । अन्वाजेकृत्य-अन्वाजे कृत्वा । दुर्बलस्य बलमाधायेत्यर्थः


अस्तङ्गत्येति ॥ तिरोधानं प्राप्येत्यर्थः । अव्ययं किं, काण्डम् अस्तं कृत्वा । प्रक्षिप्तं कृत्वेत्यर्थः ।अच्छ गत्यर्थवदेषु ॥ गत्यथधातुषु वदधातौ च प्रयुज्यमानेषु अच्छेत्यव्ययं गतिसंज्ञ स्यात् । अच्छगत्येति ॥ गतेसमासे त्का ल्यप् । अच्छोद्येति ॥ वदधातोः त्का । गतिसमासे त्को ल्यप् । अच्छेत्यव्ययभिमुख्ये । तद्यथा। बर्हिरच्छेतीति । तदाह । अभिमुखमिति ॥ जलमच्छं गच्छतीति ॥ अत्राच्छशब्दस्य नाव्ययत्वम्, न गतिसंज्ञा, नापि प्रग्रीश्वरान्निपाताः इत्यधिकृतनिपातसंज्ञा । निपातत्वे सति हि अव्ययत्वात् विभक्तिलुक् स्यादिति भावः । अदोऽनुपदेशे ॥ अदश्शब्दः अनुपदेशे गतिसंज्ञस्यात् । अदकृत्येति ॥ गतिसमासे त्को ल्यप् । अमुं यज्ञं कृत्वेत्यर्थे तु सुब्लुक् च । अदकृतमिति ॥ 'गतिरनन्तरः' इति खरxफलम् । यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम् । परं प्रतीति ॥ अदः कुर्वित्यादावित्यर्थः । तिरोऽन्तर्धौ ॥ अन्तर्धिः व्यवधानम्, तत्र तिरस् इत्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । तिरोभूयेति ॥ गतिसमासे त्को ल्यप् । व्यवहितो भूत्वेत्यर्थः । विभाषा कृञि ॥ कृत्रि प्रयुज्यमाने तिरस् इत्यव्ययं गतिसंज्ञं वा स्यादित्यर्थः । तिरकृस्त्य तिरस्कृत्येति ॥ गतिसंज्ञापक्षे गतिसमासे त्को ल्यप् । 'तिरसोऽन्यतरस्याम्' इति सत्वविकल्पः ।

तिर-कृत्वेति ॥ गतित्वाभावपक्षे सत्वमपि न भवति । तद्विधौ गतिग्रहणानुवृत्तेरित्याहुः । केचित्तु तिरस्कार इति परिभवे प्रयोगदर्शनातू सत्वावधौ गतिग्रहणं नानुवर्तयन्ति । उपाजेऽन्वाजे ॥ उपाजे कृत्येति ॥ गतिसंज्ञापक्षे गतिसमासे त्को ल्यप् । अन्वाजेकृत्येत्यपि तथैव । उपाजे, अन्वाजे
५२८
[गति
सिद्धान्तकौमुदीसहिता

७७५ । साक्षात्प्रभृतीनि च । (१-४-७३)

कृञि वा गतिसंज्ञानि स्युः । “च्व्यर्थ इति वाच्यम्' (वा ११४२) । साक्षात्कृत्य-साक्षात् कृत्वा । लवणंकृत्य-लवणं कृत्वा । मान्तत्वं निपातनात् ।

७७६ । अनत्याधान उरसिमनसी । (१-४-७५)

उरसिकृत्य-उरसि कृत्वा । अभ्युपगम्येत्यर्थः । मनसिकृत्य-मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषणं तत्र न । उरसि कृत्वा पाणिं शेते ।

७७७ । मध्येपदेनिवचने च । (१-४-७६)

एते कृञि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य-मध्ये कृत्वा । पदेकृत्य-पदे कृत्वा । निवचनेकृत्य-निवचने कृत्वा । वाचं नियम्येत्यर्थः ।

७७८ । नित्यं हस्तेपाणावुपयमने । (१-४-७७)

कृञि । उपयमनं विवाहः । “ स्वीकारमात्रम् ' इत्यन्ये । हस्तेकृत्य । पाणौकृत्य


इत्यव्यये दुर्बलस्य बलाधाने वर्तते । तदाह । दुर्बलस्येति ॥ साक्षात्प्रभृतीनि च ॥ शेषपूरणेन सूत्रं व्याचष्टे । कृञि वेति ॥ साक्षादित्यव्ययम् । च्व्यर्थ इति ॥ अभूततद्भावे गम्ये सति वक्तव्यमित्यर्थः । साक्षात्कृत्येति ॥ अप्रत्यक्षं प्रत्यक्षं कृत्वेत्यर्थः । गतित्वपक्षे त्को ल्यप् । तत्र सुब्लुकमाशङ्क्य आह । मान्तत्वमिति ॥ लवणम्, उष्णम्, शीतम्, उदकम्, आद्यम्, इति पञ्चानां साक्षात्प्रभृतिगणे मान्तत्वं निपात्यते इत्यर्थः । अनत्याधाने ॥ उरसि मनसि इति विभक्तिप्रतिरूपके अव्यये गतिसंज्ञे वा स्तः अनत्याधाने॥ उरासिकृत्येति ॥ गतित्वपक्षे त्का ल्यप् । इह अत्याधानं न गम्यत इत्याह । अभ्युपगम्येत्यर्थ इति ॥ मनासिकृत्येति ॥ गतित्वपक्षे त्को ल्यप् । इहापि नात्याधानं गम्यत इत्याह। निश्चित्येत्यर्थ इति॥ अत्याधानशब्दं विवृण्वन् तस्य प्रयोजनमाह। अत्याधानमुपश्लेषणमिति ॥ संयोग इत्यर्थः । उरसि कृत्वेति ॥ उरसि पाणिं निधाय शेत इत्यर्थः । अत्र पाणिसंश्लेषणावगमान्न गतेिसंज्ञेति भावः । मध्द्येपदे ॥ गतित्वे तदभावे च त्रयाणामेदन्तत्वन्निपात्यते । मध्द्येकृत्येति ॥ गतिसमासे त्को ल्यप् । मध्यं कृत्वेत्यर्थः । पदेकृत्येति ॥ गतिसमासे त्को ल्यप् । पदं कृत्वेत्यर्थः । निवचनेकृत्येति ॥ वचनाभावं कृत्वेत्यर्थः । तदाह । वाचं नियम्येत्यर्थ इति ॥ वचनस्य अभावः निवचनम्। अर्थाभावे अव्ययीभाव इति भावः । नित्यं हस्ते ॥ शेषपूरणेन सूत्रं व्याचष्टे । कृञीति ॥ हस्ते इति पाणाविति च शब्दौ कृञि नित्यं गतिसंज्ञौ भवतः । उपयमन इति यावत् । हस्तेकृत्य, पाणोकृत्येति ॥ कन्यां स्वीकर्तुं पाणिं गृहीत्वेत्यर्थः ।

एदन्तत्वमौदन्तत्वञ्च अनयोर्निपात्यते । उपयमने किं, हस्ते कृत्वा सुवर्णं गतः ।
समासप्रकरणम्
५२९
बालमनोरमा

७७९ । प्राध्वं बन्धने । (१-४-७८)

'प्राध्वम्' इत्यव्ययम् । प्राध्वंकृत्य । बन्धनेनानुकूल्यं कृत्वेत्यर्थः । प्रार्थनादिना त्वानुकूल्यकरणे । प्राध्वं कृत्वा ।

७८० । जीविकोपनिषदावौपम्ये । (१-४-७९)

जीविकामिव कृत्वा—जीविकाकृत्य । उपनिषदमिव कृत्वा—उपनिषत्कृत्य । 'औपम्ये' किम् । जीविकां कृत्वा । प्रादिग्रहणमगत्यर्थम् । सुपुरुषः । अत्र वार्तिकानि । ‘प्रादयो गताद्यर्थे प्रथमया' (वा १३३५) । प्र गत आचार्यः प्राचार्यः । 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया' (वा १३३६) । अतिक्रान्तो


अन्यदीयमिति बुध्द्या दातुं परावृत्त इत्यर्थः । प्राध्वं बन्धने ॥ प्राध्वमिति न द्वितीयान्तमित्याह । प्राध्वमित्यव्ययमिति ॥ बन्धने गम्ये प्राध्वमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । प्राध्वंकृत्येति ॥ गतिसमासे त्को ल्यप् । अत्र प्राध्वमिति मान्तमव्ययं बन्धनेन आनुकूल्य वर्तते । तदाह । बन्धनेनेति ॥ बन्धनग्रहणस्य प्रयोजनमाह । प्रार्थनादिनेति ॥ जीविकोपनिष ॥ उपमैव औपम्यं, तस्मिन्विषये जीविकाशब्दः उपनिषच्छब्दश्च कृञा योगे गतिसंज्ञौ स्तः । जीविकामिवेति ॥ अशनपानादिजीवनोपायो जीविका । तामिव अवश्यं कृत्वेत्यर्थः । जीविकाकृत्येति ॥ गतिसमासे त्को ल्यप् । उपनिषदमिव कृत्वेति ॥ उपनिषत् वेदान्तभागः, तामिव रहसि ग्राह्यत्वेन कृत्वेत्यर्थः । उपनिषत्कृत्येति ॥ गतिसमासे त्को ल्यप् । उभयत्रापि सुब्लुक् । तदेवं ‘कुगतिप्रादयः’ इत्यत्रत्यगतिसमासाः प्रपश्चिताः । ननु गतिग्रहणेनैव सिद्धे प्रादिग्रहणं व्यर्थमित्यत आह । प्रादिग्रहणमगत्यर्थमिति ॥ सुपुरुष इति ॥ अत्र क्रियायोगाभावादगतित्वेऽपि समासः । सोः प्रज्ञार्थकत्वेऽपि धातुवाच्यक्रियायोगाभावान्न गतित्वम् । भाष्ये तु 'कुगतिप्रादयः’ इति सूत्रमपनीय तत्स्थाने 'क्वाङ्स्वतिदुर्गतयस्समस्यन्त इति वक्तव्यम्' इत्युक्त्वा “कुब्राह्मणः, आकडारः, सुब्राह्मणः अतिब्राह्मणः, दुर्ब्राह्मणः, दूरीकृत्य” इत्युदाहृतम् । “स्वती पूजायाम्, दुर्निन्दायाम्, आङीषदर्थे, कुः पापार्थे, इति सौनागव्याकरणवचनम्” इति भाष्ये स्पष्टम् । अत्र वार्तिकानीति ॥ प्रादयः गताद्यर्थे समस्यन्ते इति वक्तव्यम्’ इति वार्तिकं पठित्वा तत्र व्यवस्थापकानि पञ्च वार्तिकानि सौनागव्याकरणसिद्धानि भाष्ये यानि पठितानि तानि प्रदशर्यन्त इत्यर्थः । प्रादय इति ॥ गताद्यर्थे विद्यमानाः प्रादयस्समस्यन्त इत्यर्थः । प्र गत आचार्य इति ॥ प्रेत्यस्य विवरणं गत इति, गत आचार्य इत्येव अस्वपदविग्रहः । नित्यसमासत्वात् । अभिगतो मुखं अभिमुखः, प्रतिगतोऽक्षं प्रत्यक्ष इत्यादि । अत्यादय इति ॥ क्रान्ताद्यर्थे अत्यादयस्समस्यन्त इत्यर्थः । अतिक्रान्तो मालामिति ॥ अतिशब्दः क्रान्ते वर्तते । क्रान्तो मालामित्यस्वपदविग्रहः ।

तत्र क्रमुधातोरतिक्रमणमर्थः । अतिमाल इति ॥ 'एकविभक्ति च' इति
५३०
[उपपद्
सिद्धान्तकौमुदीसहिता

मालामतिमालः । अवादयः कुष्टाद्यर्थे तृतीयया' (वा १३३७) । अवकुष्टः कोकिलया अवकोकिल । 'पर्यादयो ग्लानाद्यर्थे चतुर्थ्या' (वा १३३८) । परिग्लानोऽध्ययनाय पर्यध्ययनः ।'निरादयः क्रान्ताद्यर्थे पञ्चम्या' (वा १३३९) निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः । “ कर्मप्रवचनीयानां प्रतिषेधः (वा १३३९) । वृक्षं प्रति ।

७८१ । तत्रोपपदं सप्तमीस्थम् । (३-१-९२)

सप्तम्यन्ते पदे 'कर्मणि-' (सू २९१३) इत्यादौ वाच्यत्वेन स्थितं कुम्भादि तद्वाचक पदमुपपदसंज्ञं स्यात्, तस्मिश्च सत्येव वक्ष्यमाणः प्रत्ययः स्यात् ।


मालाशब्दस्य उपसर्जनत्वात् “गोस्त्रियोः’ इति ह्रस्वः। अवादय इति ॥ क्रुष्टाद्यर्थे अवादयस्समस्यन्त इत्यर्थः । अवकोकिल इति ॥ कोकिलया आहूत इत्यर्थः । पर्याद्य इति ॥ ग्लानाद्यर्थे पर्यादयस्समस्यन्त इत्यर्थः । अध्ययनाय अध्ययनार्थे तेन श्रान्त इत्यर्थः । परित्र ग्लाने वर्तते । निरादय इति ॥ क्रान्ताद्यर्थे निरादयस्समस्यन्त इत्यर्थः । निष्कौशाम्बिरिति ॥ अतिमालवत् ह्रस्वः । निरित्यव्ययं निर्गमने वर्तते । कर्मप्रवचनीयानां प्रतिषेध इति ॥ वार्तिकमेतत् । वृक्षं प्रतीति ॥ ‘लक्षणेत्थम्’ इति कर्मप्रवचनीयत्वान्न प्रादिसमासः । इदन्तु वार्तिकं भाष्ये प्रत्याख्यातम् । अथोपपदसमासं वक्ष्यन्नुपपदसंज्ञामाह । तत्रोपपदं सप्तमीस्थम् ॥ अधिकारोऽयम् । सप्तमीति तदन्तग्रहणम् । सप्तम्यन्ते पदे वाच्यवाचकभावसम्बन्धेन तिष्ठतीति सप्तमीस्थम् । सप्तम्यन्तवाच्यमिति यावत् । धातोरित्यधिकारसूत्रादुत्तरसूत्रमिदम् । ततश्च तदधिकारान्तर्गतेषु 'कर्मण्यण्' इत्यादिसूत्रेषु यत्सप्तम्यन्तमुच्चारितन्तदेव इह विवक्षितम् । एवञ्च तदुदाहरणे कुम्भं करोति कुम्भकार इत्यत्र सप्तम्यन्तवाच्यं कुम्भादीति पर्यवसन्नं, कुम्भादेश्च उपपदसज्ञायां प्रयोजनाभावात्तद्वाचकपदेषु विश्राम्यति । तथाच धातोरित्यधिकारान्तर्गते कर्मणीत्यादिसूत्रे यत्सप्तम्यन्तं कर्मणीत्यादि तद्वाच्यं यत् कुम्भादि तद्वाचकं पदम् उपपदसंझं स्यादित्यधिकृतं वेदितव्यमित्यर्थः फलति । तदाह । सप्तभ्यन्ते पद इत्यादिना ॥ तत्र “धातोः कर्मणस्समानकर्तृ कात्' इति धातोः “एकाचो हलादेः' इति धातोः' इति च क्रमेण त्रयो धात्वधिकाराः । तत्र प्रत्यासत्या तृतीयधात्वधिकारस्थसप्तम्यन्तस्यैव ग्रहणात् “धातोरेकावः' इत्यधिकारे “च्लि लुङि ' इत्यत्र सप्तम्यन्तन्न गृह्यते । अन्यथा कर्मणीत्यादाविव लुङन्ते अभूदित्यादावुपपदे धातोश्च्लिरित्यर्थस्यात् । ननु तत्रेति व्यर्थम् । तृतीयधात्वधिकारस्य प्रकृतत्वादेव ग्रहणसम्भवादित्याशङ्क्या आह । तस्मिश्च सत्येव वक्ष्यमाणः प्रत्ययः स्यादिति ॥ तत्रेत्यस्य अर्थः फलति । तथाच 'कर्मण्यण् ' इत्यत्र इद सूत्रमुपस्थितम् । कर्मणीति सप्तम्यन्तं प्रथमान्तत्वेन विपरिणम्यते । सप्तमीनिर्देशस्तु उपपदसंज्ञाप्रवृत्यर्थः । धातोरण्स्यात् कर्तर्यर्थे,

कर्मवाचकन्तु कुम्भादिपदम् उपपदसंज्ञं प्रत्येतव्यम्, तस्मिन्नुपपदे सत्येव अण्स्यादिति फलति ।
समासप्रकरणम् ]
५३१
बालमनोरमा


७८२ । उपपदमतिङ् । (२-२-१९)

उपपदं सुबन्तं समर्थेन नित्यं समस्यते । अतिङन्तश्चायं समासः । कुम्भं करोतीति कुम्भकारः । इह 'कुम्भ अस् कार' इत्यलौकिकं प्रक्रियावाक्यम् । 'अतिङ्' किम् । मा भवान्भूत् । 'माङि लुङ्' (सू २२१९) इति सप्तमीनिर्देशान्माङुपपदम् । 'अतिङ्’ ग्रहणं ज्ञापयति । ' सुपा' इत्येतन्नेहानुवर्तत इति । पूर्वसूत्रेऽपि गतिग्रहणं पृथक्कृत्यातिङ्ग्रहणं तत्रापकृष्यते ।


तस्मिन् सत्येबाण् स्यादित्यभावे तु कार इत्येवं केवलादपि धातोः कर्तर्येर्थे अण्प्रत्ययस्यात् । कर्मणीति सप्तम्यन्तनिर्देशस्तु कुम्भकार इत्यादौ उपपदसंज्ञां प्रापय्य “उपपदमतिङ्’ इति नित्यसमाससम्पादनेन कुम्भ इत्यस्य कार इत्यस्य च साधुत्वप्रापणार्थतया चरितार्थः । तस्मिन्नुपपदे सत्येवाण् स्यादित्युक्ते तु कुम्भाद्युपपदस्य अण्प्रत्ययोत्पत्तौ निमित्तत्वावगमान्न केवलादण्प्रत्ययः । उपपदसज्ञायाः प्रत्ययविधिसन्नियोगशिष्टत्वलाभात् धः कर्मणि ष्ट्रन , भुवो भावे' इत्यादौ सप्तम्यन्तमर्थनिर्देशपरमेव व्याख्यानादिति भाष्यकैयटादिषु स्पष्टम् । उपपदमतिङ् ॥ सुबन्तमिति ॥ 'सुबामन्त्रित' इत्यतस्तदनुवृत्तेरिति भावः । समर्थेनेति ॥ प्रथमान्तं समर्थग्रहणं तृतीयान्ततया विपरिणम्यत इति भावः । अतिङन्तश्चायं समास इति ॥ सूत्रे तिङितिं तदन्तग्रहणमिति भावः । समासः तिङन्तघटितो न भवतीत्यर्थः । अतिङ् किम् । कारको व्रजति । 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति व्रजतावुपपदे कृञो ण्वुल्, अकादेशः । उपपदं समर्थेनेत्येतावत्युक्ते इहाप्युपपदसमासस्स्यात् । अतः अतिङ्ग्रहणम् नचैवं सुबित्यनुवृत्तेः प्रयोजनाभाव इति वाच्यम् । चर्मकार इत्यत्र नलोपार्थकत्वात् । उपपदमतिङन्तं समर्थेन समस्यत इति व्याख्याने तु सुबिति नानुवर्तेत । ततश्च चर्मकार इत्यत्र नलोपो न स्यादिति भावः । कुम्भमिति ॥ कुम्भं करोतीत्यर्थे 'कर्मण्यण्’ इति कर्मीभूतकुम्भवाचकपदे उपपदे कृञ्धातोः कर्तरि अण्प्रत्यये 'अचोञ्णिति' इति वृद्धौ रपरत्वे कारशब्दः । तेन कुम्भशब्दस्य समासे कुम्भकारशब्द इत्यर्थः । ननु कुम्भं करोतीति कथं विग्रहप्रदर्शनम्, अतिङन्तस्समास इत्युक्तत्वादित्यत आह । कुम्भ अस्, कार इत्यलौकिकं विग्रहवाक्यमिति ॥ लोके प्रयोगानर्हत्वमलौकिकत्वम् । ‘प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्यरीत्या अलौकिकविग्रहवाक्य एव समासप्रवृत्तिः । कुम्भं करोतीति कृञर्थप्रदर्शनमात्रमिति भावः । कुम्भ अम् कार इत्यपपाठः । कृद्योगे षष्ठीविधानात् । मा भवान् भूदिति ॥ अत्र भूदिति तिङन्तेन माङ्स्समासनिवृत्त्यर्थमतिङ्ग्रहणमिति भावः । भवानिति पदन्तु समासाभावसूचनाय मध्ये प्रयुक्तम् । ननु माङ्ः तृतीयधात्वधिकारे सप्तमीनिर्दिष्टत्वन्तु अदृष्टं, येन तस्य उपपदत्वात् समासः प्रसज्यत इत्यत आह । माङिति ॥ ननु अतिङ्ग्रहण व्यर्थं मा भवान् भूदित्यत्र सुपेत्यनुवृत्यैव समासनिवृत्तिसम्भवादित्यत आह । अतिङ्ग्रहणमिति ॥ एवञ्च उपपदम् असुबन्तेन समस्यत इति फलितम् । गतिसमासोऽप्यसुबन्तेनेत्याह । पूर्वसूत्र इति ॥

उत्तरसूत्रात्पूर्वसूत्रे अनुवृत्तिरपकर्षः । 'कुप्रादयः' इति ‘गतिः’ इति च योगो
५३२
[उपपद्
सिद्धान्तकौमुदीसहिता


'सुपा' इति च निवृत्तम् । तथा च ’गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः' (प ७६) इति सिद्धम् । व्याघ्री । अश्वक्रीती । कच्छपी ।

७८३ । अमैवाव्ययेन । (२-२-२० )

अमैव तुल्यविधानं यदुपपदं तदेवाव्ययेन सह समस्यते । स्वादुङ्कारम् । नेह । 'कालसमयवेलासु तुमुन्' (सू ३१७९) । कालः समयो वेला वा


विभज्यते । कुप्रादयस्सुबन्तेन समस्यन्ते । गतिस्तु न समस्यते । अतिङन्तश्च समास इति व्याख्येयमिति यावत् । ततः किमित्यत आह । तथा चेति ॥ गतिकारकोपपदानां कृदन्तै स्सह सुबुत्पत्तेः प्राक् समासो वक्तव्य इति प्राचीनव्याकरणोक्त्तं सिद्धं भवतीत्यर्थः । यद्यप्युक्तरीत्या गत्युपपदयोरेव लाभः । तथापि एकदेशानुमतिद्वारा प्राचीनपरिभाषेयं सिध्द्यति । अथ परिभाषायाः फलं दर्शयितुं गतिसमासमुदाहरति । व्याघ्रीति ॥ व्याजिघ्रतीति-व्याघ्रः । व्याङ्पूर्वात् घ्राधातोः “ आतश्चोपसर्गे' इति कः, “ आतो लोप इटि च' इत्याल्लोपः । 'पाघ्राध्माधेट् दृशश्शः’ इति तु न भवति । 'जिघ्रतेस्संज्ञायान्नेति वाच्यम्' इति निषेधात् । आङो घ्रशब्देन गतिसमासः । आघ्रशब्देन वे: गतिसमासः । तत्र यदि घ्रशब्स्य सुबन्तत्वमपेक्ष्येत, तर्हि स्त्रीप्रत्यये उत्पन्ने सुबुत्पत्तिस्यात् । स्वार्थद्रव्यलिङ्गसङ्खयाकारकप्रयुक्तकार्याणां क्रमिकत्वस्य 'कुत्सिते' इतिसूत्रस्थभाष्यदर्शितस्य “ङ्याप्प्रातिपदिकात्' इत्यत्र अस्माभिः प्रपञ्चितत्वात् । ततश्च सुबुत्पत्तये लिङ्गसङ्खयाकारकं क्रमेण अपेक्ष्यमिति प्रथमं लिङ्गसंयोगे सति अदन्तत्वात् टाप् स्यात् । नतु जातिलक्षणङीष, घ्रशब्दमात्रस्य जातिवाचित्वाभावात् । ततश्च घ्राशब्देन सुबन्तेन समासे सति व्याघ्राशब्दस्य अदन्तत्वाभावात् जातिलक्षणो ङीष् न स्यादिति भावः । यद्यप्युपपदत्वेनाप्येतत्सिद्धम्, तथापि गतित्वसम्भवमात्रेण इदमित्याहुः । वस्तुतस्तु आङो घ्राशब्देन उपपदसमासः । 'आतश्चोपसर्गे' इति सप्तमीनिर्देशात् । वेस्तु आघ्रशब्देन गतिसमास इति तदंशे गतिसमासोदाहरणमित्याहुः । अथ कारकसमासमुदाहरति । अश्वक्रीतीति ॥ अश्वेन क्रीतेति विग्रहे 'कर्तृकरणे कृता’ इति समासः । ‘क्रीतात्करणपूर्वात्' इति ङीष् । सुबन्तेन समासे तु उक्तरीत्या पूर्वे टापि अदन्तत्वाभावात् ङीष् न स्यादिति भावः । उपपदसमासमुदाहरति । कच्छपीति ॥ कच्छः तीरं, तेन तस्मिन् वा पिबतीति कच्छपी “सुपि स्थः' इत्यत्र ‘सुपि’ इति योगविभागात्कः, उपपदसमासः । तस्य सुबन्तापेक्षायाम् उत्क्तरीत्या टाबेव स्यात्, नतु जातिलक्षणङीषिति भावः । अमैवाव्ययेन ॥ अमैवेत्यनन्तरन्तुल्यविधानमित्यध्याहार्यम् । 'तुल्यार्थैरतुलोपमाभ्याम्' इति तृतीया । अमैव तुल्यति ॥ अम्प्रत्ययमात्रविधायकशास्त्रेण अमैव सह यस्य उपपदसंज्ञा विधीयते तदुपपदमव्ययेन समस्यत इति यावत् । पूर्वसूत्रेणैव सिद्धे नियमार्थमिदमित्याह । तदेवेति ॥ विवरणवाक्ये द्वितीय एवकारो नियमलभ्यः, नतु सूत्रस्थः । तस्य, अप्राप्ते अमा तुल्यविधानत्वे अवधारणार्थत्वात् । स्वादुङ्कारमिति ॥ स्वादुं कृत्वेत्यर्थः । ओदनं भुङ्क्त इति शेषः । ‘स्वादुमि

णमुल्' इति णमुल् । स्वादुशब्दस्य मान्तत्वम्, निपातनात् । “कृन्मेजन्तः' इत्यव्ययत्वम् ।
समासप्रकरणम् ]
५३३
बालमनोरमा

भोक्तुम् । “ अमैव' इति किम् । अग्रे भोजम्-अग्रे भुक्त्वा । 'विभाषागेप्रथमपूर्वेषु' (सू ३३४५) इति क्त्वाणमुलौ । । अमा चान्येन तुल्यविधानमेतत्

७८४ । तृतीयाप्रभृतीन्यन्यतरस्याम् । (२-२-२१)

उपदंशस्तृतीयायाम्' (सू ३३६८) इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । मूलकेनोपदंशं भुङ्क्ते -मूलकोपदंशम् । उचै:कारम् ।

७८५ । क्त्वा च । (२-२-२२)

तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । उच्चैःकृत्य-उच्चैः कृत्वा । “ अव्ययेऽयथाभिप्रेत -' (सू ३३८१) इति क्त्वा । “तृतीयाप्रभृतीनि ' इति किम् । अलं कृत्वा । खलु कृत्वा ।


तदेवेति नियमस्य प्रयोजनमाह । नेहेति ॥ उपपदसमास इति शेषः । भोक्तुमिति ॥ यद्यपि “कालसमयवेलासु' इति सप्तमीनिर्देशात् कालसमयवेलानामुपपदत्वम् । तथापि कालादीनामुपपदसंज्ञा तुमुना तुल्यविधानैव, नत्वमा । अतः कालादीनामुपपदत्वेऽपि न समास इत्यर्थः । अमैवेति किमिति ॥ अमैवेत्येवकारः किमर्थ इति प्रश्रः । अमा चान्येन चेति ॥ अम्प्रत्ययेन त्त्काप्रत्ययेन च सह उपपदसंज्ञा अग्रेप्रथमपूर्वशब्दानां विहिता । ततश्च उपपदत्वस्य अमैव तुल्यविधानाभावात् न उपपदसमास इति भावः । तृतीयाप्रभृतीन्यन्यतरस्याम् ॥ तृतीयाशब्देन ‘उपदंशस्तृतीयायाम्' इत्यारभ्य “अन्वच्यानुलोम्ये' इत्यन्तसूत्रोपात्तान्युपपदानि विवक्षितानि । अमेति, अव्ययेनेति च अनुवर्तते, एवकारस्तु नानुवर्तते, अस्वरितत्वात् । अमेत्येतदव्यविशेषणम् । तदाह । उपदंशस्तृतीयायामित्यादिना ॥ मूलकेन उपदंशं भुङ्क्ते मूलकोपदंशमिति ॥ 'उपदंशस्तृतीयायाम्' इति णमुल् । अमैव तुल्यविधानत्वात् । पूर्वसूत्रेण नित्ये प्राप्ते विकल्पोऽयम् । ननु मूलकेनेत्यस्य भुङ्क्त इत्यत्रैवान्वयात् उपदंश इत्यत्रानन्वयादसामर्थ्यात् कथमिह समास इति चेन्मैवम् । उपदंशनक्रियां प्रति हि मूलकस्य आर्थिकं कर्मत्वमादाय सामर्थ्यमुपपाद्यम् । तृतीया तु प्रधानक्रियानुरोधात् परत्वाच्च उपपाद्येत्यन्यत्र विस्तरः । उच्चैः कारमिति ॥ उचैः कृत्वेत्यत्र तु 'अव्ययेऽयथाभिप्रेताख्याने कृञः त्का णमुलौ' तत्र उच्चैः कारमित्यत्र उपपदत्वस्य अमैव तुल्यविधानत्वाभावात् ‘अमैवाव्ययेन' इत्यप्राप्ते अनेन विकल्पः । समासपक्षे “ अ आदिर्णमुलन्यतरस्याम्' इति कृदुत्तरपदप्रकृतिस्वरः आद्युदात्तत्वम् । असमासपक्षे तु उच्चैरिति फिट्सूत्रेण अन्तोदात्तत्वमिति फले भेदः । अमन्तेनेति किम् । पर्याप्तो भोक्तुम् । 'पर्याप्तिवचनेषु' इति तुमुन् । क्त्वा च ॥ तृतीयाप्रभृतीनीति पूर्वसूत्र मनुवर्तते । त्त्कति तृतीयार्थे प्रथमा । टायां ‘सुपां सुलुक् पूर्वसवर्ण' इति पूर्वसवर्णदीर्घ इत्यपरे । तदाह । तृतीयेति ॥ ननु ‘उपदंशस्तृतीयायाम्' इत्यतः प्रागेव समानकर्तृकयोरिति त्त्काविधेः

पाठात् कथमुच्चैः कृत्वेत्युदाहरणमित्यत आह । अव्ययेऽयथेति ॥ ‘अव्ययेऽयथाभिप्रेताख्याने
५३४
[असाधारण
सिद्धान्तकौमुदीसहिता

७८६ । तत्पुरुषस्याङ्गुलेः सङ्खयाव्ययादेः । (५-४-८६)

संख्याव्ययादेरङ्गुल्यन्तस्य त्पुरुषस्य समासान्तोऽच स्यात् । द्वे अङ्गु ली प्रमाणमस्य ह्यङ्गुलं दारु । निर्गतमङ्गुलिभ्यो निरङ्गुलम् ।

७८७ । अहःसर्वैकदेशसंख्यातपुण्याञ्च रात्रेः । (५-४-८७)

एभ्यो रात्रेरच्स्याञ्चात्संख्याव्ययादेः । ‘अहर्ग्रहणं द्वन्द्वार्थम्’ (वा ३३५३) अहश्च रात्रिश्चाहोरात्रः । सर्वा रात्रिः सर्वरात्रः । पूर्वं रात्रेः पूर्वरात्रः । संख्यातरात्रः । पुण्यरात्रः । द्वयो रात्र्योः समाहारो द्विरात्रम् । अतिक्रान्तो रात्रिमतिरात्रः ।


कृञः त्त्काणमुलौ' इति सूत्रेणेत्यर्थः । अलं कृत्वेति ॥ ' अलङ्खल्वोः प्रतिषेधयोः प्राचां त्त्का' इत्येतत् “उपदंशस्तृतीयायाम्' इत्यतः पूर्वमेव पठितम् । अतः तद्विहितत्त्कः मान्तेन सह समासाभावात् न ल्यबिति भावः । इत्युपपदसमासाः । अथ तत्पुरुषेषु असाधारणसमासान्तान्वक्तुमुपक्रमते । तत्पुरुषस्यांगुलेः सङ्खयाव्ययादेः ॥ “अच्प्रत्यन्ववपूर्वात्' इत्यतः अजित्यनुवर्तते, समासान्त इत्यधिकृतम् । तेन संमांसस्य अन्तावयव इति लभ्यते । 'प्रत्ययः परश्च' इत्यधिकारात् अच्प्रत्ययस्य तत्पुरुषात् परत्वेऽपि तस्य तदवयवत्वात् अङ्गुलेरिति अवयवषष्ठी अङ्गुलेरिति तत्पुरुषविशेषणं, तदन्तविधिः । तदाह । सङ्खयाव्ययादेरिति ॥ सङ्ख्या च अव्ययञ्च सङ्खयाव्यये ते आदी यस्येति विग्रहः । ह्यङ्गुलमिति ॥ “तद्धितार्थ इति द्विगु । “ प्रमाणे द्वयसज्दघ्नञ्मात्रचः ' प्रमाणे लः, द्विगोर्नित्यम्' इति लुक् । ह्यङ्गुळीशब्दादचि तस्य तद्धितत्वात्तस्मिन् परे 'यस्येति च' इति ईकारलोपः । निरङ्गुलमिति ॥ 'निरादयः क्रान्ताद्यर्थ' इति समासः, अच् 'यस्येति' लोपः । अहस्सर्वेकदेशसङ्खयातपुण्याञ्च ॥ एभ्यो रात्रेरिति ॥ अहन्, सर्व, एकदेश, सङ्खयात, पुण्य, एभ्यः परस्य रात्रिशब्दस्स्येत्यर्थः । अहन्नादिपूर्वपदकस्य रात्र्यन्तस्य तत्पुरुषस्येति यावत् । ननु अहरादिः रात्र्यन्तस्तत्पुरुषो नास्त्येव । अह्नो रात्रिरिति वा, अहश्चासौ रात्रिश्चेति वा, अस म्भवात् इत्यत आह । अहग्रहणं द्वन्द्वार्थमिति ॥ नच ब्रह्मणो यदहः तस्यावयxभूता या मानुषी रात्रिरिति षष्ठीतत्पुरुषः सम्भवतीति वाच्यम् । अहग्रहणं द्वन्द्वार्थमिति भाष्यप्रामाण्येन एवञ्जातीयकतत्पुरुषस्य प्रयोगाभावोन्नयनात्। अहोरात्र इति ॥ द्वन्द्वादच् ‘इलोपः, ‘जाति रप्राणिनाम्' इत्येकवत्वम् । 'स नपुंसकम्' इति बाधित्वा “रात्राह्वाहाः पुंसि' इति पुंस्त्वम्। सर्वा रात्रिस्सर्वरात्र इति ॥ सर्वा रात्रिरिति विग्रह 'पूर्वकालैक' इति कर्मधारयः । अच्, इकारलोपः, “रात्राह' इति पुंस्त्वम् । “सर्वनाम्नो वृत्तिमात्रे' इति पुंवत्वम् । एकदेशेत्यर्थप्रहणमित्यभिप्रेत्योदाहरति । पूर्वमिति ॥ पूर्व रात्रेरिति विग्रहे 'पूर्वापराधरोत्तरम् इत्येकदेशिसमासः । अच्, इलोपः, “रात्राह्न' इति पुंस्त्वम् । सङ्खयातरात्र इति ॥ सङ्ख्याता रात्रिरिति विग्रहे कर्मधारयः।' पुंवत्कर्मधारय' इति पुंवत्वम् । पुण्यरात्र इति ॥

पुण्या रात्रिरिति विग्रहे कर्मधारयः । 'पुंवत्कर्मधारय' इति पुंवत्त्वम्। अच, इलोपः । ‘रात्राह्न'
समासान्तप्रकरणम्]
५३५
बालमनोरमा

७८८ । राजाहःसखिभ्यष्टच । (५-४-९१)

एतदन्तात्तत्पुरुषाट्टच्स्यात् । परमराजः । अतिराजी । कृष्णसखः ।

७८९ । अह्नष्टखोरेव । (६-४-१४५)

एतयोरेव परतोऽहृष्टिलोपः स्यान्नान्यत्र । उत्तमाहः । द्वे अहनी भृतो व्द्यहीनः क्रतुः । तद्धितार्थे द्विगुः । “तमधीष्टः-' (सू १७४४) इत्यधिकारे द्विगोर्वा' इत्यनुवृत्तौ “ रात्र्यहःसंवत्सराच्च' (सू १७५१) इति खः । लिङ्ग विशिष्टपरिभाषाया अनित्यत्वान्नेह । मद्राणां राज्ञी मद्रराज्ञी ।


इति पुंस्त्वम् । द्विरात्रमिति ॥ “तद्धितार्थ' इति द्विगुः। सङ्खयादित्वात् अच्, इलोपः। सङ्कया पूर्वे रात्रं क्लीबम्’ इति नपुंसकत्वम् । अतिरात्र इति ॥ अत्यादयः क्रान्ताद्यर्थे' इति समासः । अव्ययादित्वादच्, इलोपः, “रात्राह्म' इति पुंस्त्वम् । राजाहस्सखिभ्यष्टच ॥ 'तत्पुरुषस्याडुळेः' इत्यतः तत्पुरुषस्येत्यनुवृत्तं पञ्चमीबहुवचनत्वेन विपरिणतम् राजाहस्सखिभ्यः इत्यनेन विशेष्यते । तदन्तविधिः । तदाह । एतदन्तादिति ॥ परमराज इति ॥ परमश्चासौ राजा चेति विग्रहः । समासान्तष्टच् । 'नस्तद्धिते' इति टिलोपः । अतिराज इति ॥ अतिक्रान्ताँ राजानमिति विग्रह । ‘अत्यादय:’ इति समासः । टचि, टिलोपः कृष्णसख इति ॥ कृष्णस्य सखेति विग्रहः । समासान्तष्टच् । यस्येति च' इति इकारलोपः। अहृष्टखोः ॥ शेषपूरणेन सूत्रं व्याचष्ट । टिलोपस्यादिति ॥ टेरित्यनुवर्तते । ' अल्लोपोऽनः’ इत्यस्मात् लोप इति चेति भावः । 'नस्तद्धिते' इत्येव सिद्धे नियमार्थमित्याह । नान्यत्रेति ॥ एवकारस्तु अह्न एव टखोरिति विपरीतनियमव्यावृत्त्यर्थः । टखोरेवेति किम्। अह्वा निर्वृतम् आह्निकम् ‘कालाठ्ठञ्' इत्यधिकारे 'तेन निर्वृतम्’ इति ठञ् । टिलोपाभावादल्लोपः । टप्रत्यये उदाहरति । उत्तमाह इति ॥ उत्तमश्च तदहश्चेति विशेषणसमासः। राजाहस्सखिभ्यष्टच' इति टचु । ‘अहृष्टखोरेव' इति प्रकृतसूत्रेण टिलोपः । “रात्राह्नाहाः पुंसि इति पुंस्त्वम् । खे उदाहरति । द्वे अहनी भृत इति ॥ 'अत्यन्तसयोगे द्वितीया' भृत परिक्रीत इत्यर्थः । ह्यहीन इत्यत्र प्रक्रियां दर्शयति । तद्धितार्थे द्विगुरिति ॥ कोऽत्र तद्धित इत्यत आह । तमधीष्ट इत्यादि ॥ तथाच ह्यहन्शब्दात् खस्य ईनादेशे ‘अहृष्टखोरेव' इति टिलोपे व्द्यहीन इति रूपमित्यर्थः । नन्वत्र ' अह्नोऽह्न एतेभ्यः' इत्यह्लादेशः कुतो न स्यात् । न च खे टेिलोपविधिसामर्थ्यान्नाह्नादेश इति वाच्यम् । ' अहीन' इत्यत्र खे टिलोपविधेः चरितार्थत्वात् इति चेन्न । समासान्ते परे एवाह्लादेशविधानात् । प्रकृते तु समासान्तविधेरनित्यत्वात् “राजाहस्सखिभ्यः’ इति न टच । यद्यपि उत्तमाहः इत्यत्र ह्यहीन इत्यत्र च “नस्तद्धिते' इत्येव टिलोपस्सिद्धः । तथापि आह्लिकमित्यादावावश्यकस्य नियमविधेर्विधिमुखेनापि प्रवृत्त्यभ्युपगमादिह तदुपन्यासः । ननु मद्राणा राज्ञी मद्रराज्ञीत्यत्रापि लिङ्गविशिष्टपरिभाषया “ राजाहस्सखिभ्य:’ इति टच् स्यादित्याशङ्कय आह । लिङ्गेति ॥

अनित्यत्वादिति ॥ समासान्तप्रकरणे लिङ्गविशिष्टपरिभाषा नेति ‘ड्याप्प्रातिपदिकात् इत्यत्र
५३६
[असाधारण
सिद्धान्तकौमुदीसहिता


७९० । अह्नोऽह्न एतेभ्यः । (५-४-८८)

सर्वादिभ्यः परस्याहन्शब्दस्याह्लादेशः स्यात्समासान्ते परे ।

७९१ । अह्नोऽदन्तात् । (८-४-७)

अदन्तपूर्वपदस्थाद्रेफात्परस्याह्नोऽह्वादेशस्य नस्य णः स्यात् । सर्वाह्नः । पूर्वाह्नः । संख्याताह्नः । द्वयोरह्नोर्भवः । 'कालाट्टञ्' (सू १३८१) 'द्विगोर्लुगनपत्ये' (सू १०८०) इति ठञो लुक् । व्द्यह्नः । स्त्रियामदन्तत्वाट्टाप् । व्द्यह्ना । व्द्यह्नप्रियः । अत्यह्नः ।

७९२ । क्षुभ्नादिषु च । (८-४-३९)


भाष्ये उक्तत्वादिति भावः । मद्रराज्ञीति ॥ नच टचि सत्यपि ‘यस्येति च' इतीकारलोपे मद्रराज्ञशब्दात् टित्वात् ङीपि मद्रराज्ञीति निर्बाधमिति वाच्यम् । टचि हि सति ‘भस्याढे तद्धिते' इति पुंवत्वे टिलोपे मद्रराजी इति स्यादिति भावः । अह्नोऽह्न एतेभ्यः ॥ पूर्वसूत्रे अहस्सर्वैकदेशसङ्ख्यातपुण्यशब्दा निर्दिष्टाः । तत्र चकारेण सङ्ख्याव्यये अनुकृष्टे । अहश्शब्दवर्जे ते सर्वे एतच्छब्देन परामृश्यन्ते । नत्वहश्शब्दः । अहश्शब्दात् परस्य अहन्शब्दस्य तत्पुरुषे असम्भवादित्यभिप्रेत्य व्याचष्टे । सर्वादिभ्य इति ॥ समासान्ते पर इति ॥ एतत्तु प्रकरणाल्लब्धम् । अह्नोऽदन्तात् ॥ 'पूर्वपदात्संज्ञायाम्' इत्यतः पूर्वपदादित्यनुवृत्तम् अदन्तादित्यत्र अन्वेति । “रषाभ्यां नो णः' इति सूत्रं षकारवर्जमनुवर्तते । पूर्वपदादित्यनेन पूर्वपदस्थादिति विवक्षितम् । तदाह । अदन्तपूर्वेति ॥ तदन्तविधिनैव सिद्धे अन्तग्रहणं स्पष्टार्थम् । लक्षेषु अहस्सु भवो लक्षाह्न इत्यत्र णत्वार्थे षादित्यपि बोध्द्यम् । समासान्ते पर इति किम् । द्वे अहनी भृतो व्द्यहीनः । अत्र समासान्तविधेरनित्यत्वात् टजभावे अह्वादेशो न । सर्वाह्न इति ॥ सर्वमहरिति विग्रहे ‘पूर्वकाल’ इति समासे ‘राजाहस्सखिभ्यः’ इति टच्, अह्नादेशः, णत्वं,‘रात्राह्नाहाः इति पुंस्त्वम्। पूर्वाह्ण इति॥ समासादि सर्वाह्णवत्। सङ्ख्याताह्न इति ॥ सङ्खयातमहरिति विग्रह । विशेषणसमासः टच् अह्वादेशः । निमित्ताभावान्न णत्वम् । पुण्यपूर्वस्य त्वग्रे वक्ष्यते । सङ्खयापूर्वस्य उदाहरति । द्वयोरह्नोरित्यादि ॥ xx इति ॥ तद्धितार्थे द्विगुः। टच् । ततो भवार्थे ठञ्, तस्य लुक् अह्नादेशः । प्रसङ्गादाह । स्त्रियामिति ॥ द्वयह्नेति ॥ द्वयोरह्नोर्भवेत्यर्थः । ठञ् लुक् च पूर्ववत् । 'अपरिमाणबिस्त' इति न ङीप्। ठञ्निमित्तस्तु ङीप् नेत्यपरिमाणबिस्तेत्यत्र उक्तम् । टचष्टित्वेऽप्युपसर्जनत्वात् ‘टिड्ढ’ इति न ङीप् । वस्तुतस्तु स्त्रीत्वमेवात्र नास्ति । रात्राह्नाहाः पुंसीत्युक्तेरिति शब्देन्दुशेखरे

प्रपञ्चितम् । सङ्खयापूर्वस्य उदाहरणान्तरमाह । द्वयह्नप्रिय इति ॥ द्वे अहनी प्रिये यस्येति विग्रहः । तद्धितार्थेत्युत्तरपदे द्विगुः । टच् अह्नादेश इति भावः । अव्ययपूर्वस्य उदाहरति । अत्यह्न इति ॥ अहरतिक्रान्त इति विग्रहः । अत्यादय इति समासः । टच् अह्नादेश इति भावः । क्षुभ्नादिषु च ॥ रषाभ्यामित्यतो ण इति ‘न भाभूपूकमि' इत्यतो नेति चानुवर्तते । तदाह ।
समासान्तप्रकरणम्]
५३७
बालमनोरमा


एषु णत्वं न स्यात् । दीर्घाह्नी प्रावृट् । एवं चैतदर्थमह्न इत्यदन्तानुकरणे क्लेशो न कर्तव्यः । 'प्रातिपदिकान्त-' (सू १०५५) इति णत्व वारणाय क्षुभ्नादिषु पाठस्यावश्यकत्वात् । 'अदन्तात्' इति तपरकरणान्नेह । परागतमहः । पराह्नः ।

७९३ । न संख्यादेः समाहारे । (५-४-८९)

समाहारे वर्तमानस्य संख्यादेरह्नादेशो न स्यात् । ' संख्यादेः' इति स्पष्टार्थम् । द्वयोरह्नोः समाहारो व्द्यहः । त्र्यहः ।

७९४ । उत्तमैकाभ्यां च । (५-४-९०)

आभ्यामह्नादेशो न । उत्तमशब्दोऽन्त्यार्थः पुण्यशव्दमाह । 'पुण्यैकाभ्याम्' इत्येव सूत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः


एष्विति ॥ दीर्घाह्नी प्रावृडिति ॥ वर्षतौं प्रावृट्शब्दः स्त्रीलिङ्गः। “स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः” इत्यमरः । दीर्घाण्यहानि यास्मिन्निति बहुव्रीहिः । “ अन उपधालोपिनोऽन्यतरस्याम्' इति ङीप् “अल्लोपोऽनः' इत्युपधालोपः । 'अह्नोऽदन्तात्' इति णत्वन्तु क्षुभ्नादित्वान्नेति भावः । ननु क्षुभ्नादिषु दीर्घाह्नीत्यस्य पाठो व्यर्थः । “ अह्नोऽदन्तात्' इत्यत्र हि अह्न इत्यदन्तात् षष्ठ्यर्थे प्रथमा । अदन्तपूर्वपदस्थान्निमित्तात् परस्य अह्नशब्दस्य नस्य णत्वं स्यादिति तदर्थः । दीर्घाह्रीत्यत्र च अह्नादेशस्य अप्रसक्तया अदन्तत्वाभावादेव णत्वस्य अप्राप्तौ किन्तान्निवृत्त्यर्थेन क्षुभ्नादिपाठेनेत्यत आह । एवञ्चेति ॥ एवं सति दीर्घाँह्नी शब्दस्य क्षुभ्नादिपाठे सति एतदर्थम् ‘अह्नोऽदन्तात्' इति णत्वनिवृत्त्यर्थम् अह्न इत्यस्य अदन्तत्वानुसरणं षष्ठयर्थे व्यत्ययेन प्रथमानुसरणक्लेशावहन्न कर्तव्यमित्यर्थः। क्षुभ्नादिपाठादेव णत्वनिवृत्तिसिद्धेरिति भावः । ननु दीर्घाह्नीत्यस्य किं क्षुभ्नादिपाठोऽभ्युपगम्यताम् उत अह्न इत्यस्य अदन्तत्वमित्यत्र विनिगमनाविरह इत्यत आह्। प्रातिपदिकान्तेति ॥ अथ ‘अह्नोऽदन्तात्’ इत्यत्र पूर्वपदविशेषणे अदन्तादिति तपरत्वस्य प्रयोजनमाह । अदन्तादिति ॥ पराह्न इति ॥ 'प्रादयो गताद्यर्थे' इति समासः, टञ्, अव्ययात्परत्वादह्नादेशः । परेति पूर्वपदस्यादन्तत्वाभावात् न णत्वमिति भावः । न सङ्कयादेस्समाहारे ॥ अह्नादेश इति ॥ 'अह्नोऽह्नः’ इत्यतस्तदनुवृत्तरिति भावः । ननु सङ्ख्यादिभिन्नस्य तत्पुरुषस्य समाहारे अभावादेव सिद्धे सङ्खयादेरिति व्यर्थमित्यत आह । स्पष्टार्थमिति ॥ व्द्यह इति ॥ समाहारे द्विगुः । टच् , “रात्राह्न' इति पुंस्त्वम्,सङ्खयादित्वात्प्राप्तस्य अह्नादेशस्य निषेधः । त्र्यह इति ॥ त्रयाणामह्नां समाहार इति विग्रहः। समासादि व्द्यहवत् । उक्तमेकाभ्याञ्च ॥ ननु उत्तमशब्दात् परस्याहन्शब्दस्य अह्नादेशाप्रसक्त्तेरुत्तमग्रहणं व्यर्थमित्यत आह । उत्तमशब्द इति ॥ उत्तमशब्दः अन्त्ये वर्तते । यथा

“द्वादशाहे उदयनी यातिरात्र उत्तममहः” इति अन्त्यमिति गम्यते । अहस्सर्वैकदेशसङ्ख्यात
५३८
[असाधारण
सिद्धान्तकौमुदीसहिता

प्रशस्तवाची । एकाहः । “उत्तमग्रहणमुपान्त्यस्यापि सङ्ग्रहार्थम्' इत्येके ।

७९५ । अग्राख्यायामुरसः । (५-४-९३)

टच्स्यात् । अश्वानामुर इव अश्वोरसम् । मुख्योऽश्व इत्यर्थः ।

७९६ । अनोऽश्मायःसरसां जातिसंज्ञयोः । (५-४-९४)

टच्स्याज्जातौ सज्ञायां च । उपानसम् । अमृताश्मः । कालायसम् । 'मण्डूकसरसम्’ इति जातिः । महानसम् । पिण्डाश्मः । लोहितायसम् । 'जलसरसम्’ इति संज्ञा ।

७९७ । ग्रामकौटाभ्यां च तक्ष्णः । (५-४-९५)

। ग्रामस्य तक्षा ग्रामतक्षः । साधारण इत्यर्थः । कुट्यां भवः कौटः । स्वतन्त्रः । स चासौ तक्षा च कौटतक्षः ।


पुण्यादित्युपात्तेषु अन्यः पुण्यशब्दो विवक्षित इत्यर्थः । तर्हि पुण्यैकाभ्याम् इत्येव कुतो न सूत्रितम् इत्याशङ्कय स्वतन्त्रेच्छत्वान्महर्षेरित्याह । पुण्यैकाभ्यामित्येवेति । पुण्याहमिति ॥ पुण्यमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः, 'पुण्यसुदिनाभ्याञ्च' इति नपुंसकत्वम् । एकाह इति ॥ एकमहरिति विग्रहे 'पूर्वकाल' इति समासः । टच्, टिलोपः । उपान्त्यस्यापीति ॥ लक्षणयेति शेषः । पुण्येत्यनुक्ता उत्तमग्रहणमेव लक्षणाबीजम्, उत्तमञ्च एकश्चेति द्वन्द्वः, सौत्रं द्विवचनमिति भावः । सङ्ख्याताह इति ॥ सङ्ख्यातमहरिति विग्रहे विशेषणसमासः, टञ्, टिलोपः । 'रात्राह्न' इति पुंस्त्वम् । उपान्त्यसङ्ख्यातशब्दपूर्वकत्वात् नाह्रादेशः । अग्राख्यायामुरसः ॥ शेषपूरणेन सूत्रं व्याचष्टे । टच् स्यादिति ॥ पञ्चम्यर्थे सप्तमी । अग्रं प्रधानं तद्वाची य उरश्शब्दः तदन्तात्तत्पुरुषाट्टच् स्यादित्यर्थः । 'अग्र्याख्यायाम्' इति पाठान्तरम् । अग्रे भवमग्र्यं, मुख्यमिति यावत् । अश्वानामुर इवेति ॥ उरो यथा प्रधानं तथेत्यर्थः । उरश्शब्दस्य मुख्ये वृत्तौ लक्षणाबीजमिदम् । अश्वोरसमिति ॥ उरश्शब्देन मुख्यवाचिना षष्ठीसमासः, टच् 'परवल्लिङ्गम्' इति नपुंसकत्वम् । अग्राख्यायामिति किम् । देवदत्तस्योरः देवदत्तोरः । अनोश्मायस् ॥ उपानसमिति ॥ उपगतमन इति प्रादि समासः । अमृताश्म इति ॥ अमृतः अश्मेति विग्रहः । टचि, टिलोपः । काळायसमिति ॥ काळम् अय इति विग्रहः, टच् 'परवल्लिङ्गम्' इति नपुंसकत्वम् । मण्डूकसरसमिति ॥ षष्ठी समासः । टच् । जातिविशेषा एते, महानसं, पिण्डाश्मः, लोहितायसं, जलसरसमिति संज्ञाविशेषाः । ग्रामकौटाभ्याञ्च तक्ष्णः ॥ आभ्यां टजिति ॥ ग्रामकौटाभ्यां परो यस्तक्षन्शब्दः तदैन्तात्तत्पुरुषाट्टच् स्यादित्यर्थः । ग्रामतक्ष इति ॥ टचि टिलोपः। साधारण इति ॥ ग्रामे यावन्तो

जनास्सन्ति तावतां विधेय इत्यर्थः । कुट्यां भव इति ॥ कुटीमेकां क्रयादिना सम्पाद्य तत्र
समासान्तप्रकरणम् ]
५३९
बालमनोरमा

७९८ । अतेः शुनः । (५-४-९६)

अतिश्वो वराहः । अतिश्वी सेवा ।

७९९ ॥ उपमानादुप्राणिषु । (५-४-९७)

अप्राणिवषयकोपमानवाचिनः शुनष्टच्स्यात् । अाकषः श्वेवाकर्षश्वः । 'अप्राणिषु' किम् । वानरः श्वेव वानरश्वा ।

८०० । उत्तरमृगपूर्वाच्च् सक्थ्नः । (५-४-९८)

चादुपमानात् । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । फलकमिव सक्थि फलकसक्थम् ।

८०१ । नावो द्विगोः । (५-४-९९)

नौशब्दान्ताद्विगोष्टच्स्यात्, न तु तद्धितलुकि । द्वाभ्यां नौभ्यामागतो द्विनावरूप्यः । 'द्विगोर्लुगनपत्ये' (सू १०८०) इत्यत्र 'अचि' इत्यस्यापकर्षणाद्धलादेर्न लुक् । पञ्चनावप्रियः । द्विनावम् । त्रिनावम् । 'अतद्धितलुकि' इति किम् । पञ्चभिर्नौभिः क्रीतः पश्चनौः ।

यो वसति, नतु परकीयभूमिप्रदेशे, सः कौट इत्यर्थः । फलितमाह । स्चतन्त्र इति ॥ कौटतक्ष इति ॥ टचि टिलोपः । अतेश्शुनः ॥ अतीत्यव्ययात् परो यः श्वन्शब्दः तदन्तात्तत्पुरुषाट्टजित्यर्थः । अतिश्व इति ॥ श्वानमतिक्रान्त इति विग्रहः । अत्यादय इति समासः । टचि, टिलोपः श्वापेक्षयाधिकवेगवान् वराह इत्यर्थः । अतिश्वी सेवेति ॥ श्वानमतिक्रान्तेत्यर्थः, श्वापेक्षया नीचा सेवेति यावत्, टच्, टिलोपः। टित्वात् ङीप्, यस्येति च इत्यकारलोपः। उपमानादप्राणिषु ॥ आकर्षः श्वेवेति॥ आकृष्यते कुसूलादिगतधान्यमनेनेत्याकर्षः । पञ्चाङ्गुलो दारुविशेषः । ‘उपमितं व्याघ्रादिभिः’ इति समासः । टच्, टिलोपः, आकर्षश्वः इति रूपम् । उपमानात् किम् । शुनो निष्क्रान्तः निश्श्वा । उत्तरमृग ॥ उत्तर मृग पूर्व एभ्यः उपमानाञ्च परो यः सक्थिशब्दः तदन्तात्तत्पुरुषाट्टच् स्यादित्यर्थः । उत्तरसक्थमिति ॥ उत्तरं सक्थीति विग्रहः । पूर्वं सक्थीति विग्रहे ‘पूर्वकाल' इति समासः । फलकसक्थमिति ॥ फलकमिव सक्थीति विग्रहे मयूरव्यंसकादित्वात् समासः । सर्वत्र टच् टिलोपः । नावो द्विगोः ॥ नतु तद्धितलुकीति ॥ ‘गोरतद्धितलुकि' इत्यतो मण्डूकप्लुत्या तदनुवृत्तेरिति भावः। द्विनावरूप्य इति ॥ तद्धितार्थे समासः, टच्, आवादेशः । हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः तस्य ‘द्विगोर्लुगनपत्ये' इति लुकमाशङ्क्य आह । द्विगोर्लुगनपत्ये इत्यत्रेति ॥ अपकर्षणादिति ॥ 'गोत्रे लुगचि' इत्युत्तरसूत्रादित्यर्थः । पञ्चनावप्रिय इति ॥ पञ्च नावः प्रियाः यस्येति विग्रहे उत्तरपदे द्विगुः, टच्, आवादेशः । द्विनावमिति ॥ द्वयोः नावोः समाहार


मण्डूकप्लुत्या “अतद्धितलुकि' इत्यनुवर्तते । इति शेखरकृत् ।
५४०
[असाधारण
सिद्धान्तकौमुदीसहिता

८०२ । अर्धाच्च । (५-४-१००)

अर्धान्नावष्टच्स्यात् । नावोऽर्धम्-अर्धनावम् । क्लीवत्वं लोकात् ।

८०३ । खार्याः प्राचाम् । (५-४-१०१)

द्विगोरर्धाच्च खार्याष्टज्वा स्यात् । द्विखारम्-द्विखारि । अर्धखारम् -अर्धखारी ।

८०४ । द्वित्रिभ्यामञ्जलेः (५-४-१०२)

टज्वा स्याद्द्विगौ । व्द्यञ्जलम् । व्द्यञ्जलि । “अतद्धितलुकि' इत्येव । द्वाभ्यामञ्जलिभ्यां क्रीतो व्द्यञ्जलिः ।

८०५ । ब्रह्मणो जानपदाख्यायाम् । (५-४-१०४ )

ब्रह्मान्तात्तत्पुरुषाट्टच्स्यात्समासेन जानपदत्वमाख्यायते चेत् । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः ।


इति विग्रहे द्विगुः, टच् , आवादेशः,'स नपुंसकम्' इति नपुंसकत्वम्।त्रिनावमिति ॥ तिसृणां नावां समाहार इति विग्रहः । द्विनाववत् । पञ्चनौरिति ॥ तद्धितार्थे समासः । आर्हीयष्ठक् 'अध्द्यर्ध' लुक् । अर्ध्दाच्च ॥ अर्द्धशब्दात् परो या नौशब्दः तदन्तात् तत्पुरुषाट्टजित्यर्थः । अर्द्धनावमिति ॥ ‘अर्द्धन्नपुंसकम्' इति समासः, टच्, आवादेशः । अत्र ‘परवल्लिङ्गम् इति स्त्रीत्वमाशङ्खय आह । क्लीवत्वं लोकादिति ॥ खार्या:प्राचाम् ॥ खारीशब्दान्तात् द्विगोः, अर्द्धपूर्वकात् खारीशब्दान्तात्तत्पुरुषाच्चेत्यर्थः । द्विखारमिति ॥ द्वयोः खार्योः समाहर इति विग्रहे द्विगुः । टचु “यस्येति च' “स नपुंसकम्' इति नपुंसकत्वम् । टजभाव पक्षे “स नपुंसकम्' इति नपुंसकत्वान्नपुंसकह्रस्वः । अर्द्धखारमिति ॥ खार्या अर्द्धमिति विग्रहः । ‘अर्द्धन्नपुसकम्' इति समासः, टच्, यस्येति च । क्लीबत्वं लोकात् । अर्द्धखारीति ॥पूर्ववत् समासः । टजभावपक्षे “परवल्लिङ्गम्’ इति स्त्रीत्वम् । एकविभक्तावषष्ठ्यन्तवचनादुपसर्जनत्वाभावान्न ह्रस्वः । अर्धखारीति क्वचिध्द्रस्वान्तपाठः । तदा क्लीबत्वं लोकात्, ततो नपुंसकह्रस्वः । द्वित्रिभ्यामञ्जलेः ॥ शेषपूरणेन सूत्रं व्याचष्टे । 'टज्वा स्यादिति ॥'द्विगाविति ॥ ह्यञ्जलमिति ॥ द्वयोरञ्जल्योस्समाहार इति विग्रहे द्विगुः, टच्, ‘यस्येति च' ‘स नपुंसकम्’ । द्वयञ्जलीति ॥ समाहारे द्विगुः । टजभावे सति नपुंसकह्रस्वत्वम् । तद्वितलुकीत्येवेति ॥ अनुवर्तते एवेत्यर्थः । अञ्जलिभ्यां क्रीत इति ॥ अञ्जलिशब्दः अञ्जलेि परिमितधान्यादौ वर्तते । केवलस्याञ्जलेः मूल्यत्वासम्भवात् परिमाणत्वात् ठञ् । “अध्द्यर्ध इति तस्य लुक् । ब्रह्मणो जानपदाख्यायाम् ॥ जनपदे भवो जानपदः भावप्रधानो "निर्देशः । तस्य कोनाख्येत्याकांक्षायाम् प्रकृतत्वात् समासेनेति लभ्यते । तदाह ।

समासेनजानपदत्वमाख्यायते चेदिति ॥ जानपदत्वमित्यनन्तरं ब्रह्मण इति शेषः । सुराष्ट्रे
समासान्तप्रकरणम्]
५४१
बालमनोरमा

८०६ । कुमहभ्द्यामन्यतरस्याम् । (५-४-१०५)

आभ्यां ब्रह्मणो वा टच्स्यात्तत्पुरुषे । कुत्सितो ब्रह्मा कुब्रह्म:-कुब्रह्मा ।

८०७ । आन्महतः समानाधिकरणजातीययोः । (६-३-४६) महतः आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाब्रह्म:-महाब्रह्मा ।महादेवः। महाजातीयः । “ समानाधिकरणे किम् । महतः सेवा-महत्सेवा । लाक्षणिकं विहाय प्रतिपदोक्तः “ सन्महत् (सू ७४०) इति समासो ग्रहीष्यत इति चेत् 'महाबाहुः' न स्यात् । तस्मात्


ब्रह्मेति ॥ ब्रह्मशब्दोऽत्र पुलिङ्गः । ब्रह्मा विप्रः । 'वदस्तत्वन्तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः' इत्यमरः । सप्तमीति योगविभागात् समासः । टच्, टिलोपः 'परवल्लिङ्गम्’ इति पुंस्त्वम्, जनपदेति किम् । देवब्रह्मा नारदः । कुमहद्भयामन्यतरस्याम्कुब्रह्मेति ॥ टजभावे रूपम्, 'कुगतिप्रादयः' इति समासः । कुब्रह्मः इति ॥ टचि रूपं, टिलोपः । अथ महत्पूर्वस्य टज्विकल्पमुदाहरिष्यन् विशेषमाह । आन्महतः ॥ 'अलुगुत्तरपद' इत्युत्तरपदाधकारस्थमिदं सूत्रम् । उत्तरपदे इत्यनुवृत्तं समानाधिकरणपदे अन्वेति, नतु जातीय इति । तस्य प्रत्ययत्वात् । तदाह । महत आत्वमित्यादिना ॥ महाब्रह्म इति ॥ महांश्चासौ ब्रह्मा चेति विग्रहः । “सन्महत्' इत्यादिना समासः । आत्त्वम् । सवर्णदीर्घः । 'कुमहद्भ्याम्' इति टच् । टिलोपः, 'परवलिङ्गम्’ इति पुंस्त्वम् । महाब्रह्मेति ॥ टजभावे आत्वे रूपम् । अथ प्रसङ्गादुक्तमात्त्वविधिं प्रपञ्चयिष्यन् समानाधिकरणे पुनरुदाहरति । महादेव इति ॥ जातीये उदाहरति । महाजातीय इति ॥ महत्सदृश इत्यर्थः । प्रकारवचने जातीयर्, आत्त्वम्, सवर्णदीर्घः । समानाधिकरणे किमिति ॥ आन्महतो जातीये चेत्येवास्तु । चकारादुत्तरपदसमुच्चये सति महत आत्त्वम् स्यात्, उत्तरपदे जातीये च परत इत्यर्थलाभादेव महादेव इत्यादिसिद्धेः किं समानाधिकरणेनेति प्रश्नः । महतः सेवा महत्सेवेति ॥अत्र षष्ठीसमासे आत्त्वनिवृत्त्यर्थे समानाधिकरणग्रहणमिति भावः । ननु षष्ठीसमासो लाक्षणिकः, समस्यमानपदं विशिष्य अनुच्चार्य सामान्यशास्रत एव निर्वर्तितत्वात् । 'सन्महत्' इत्ययं समासतु सन्महदादिशब्दं समस्यमानं विशिष्योच्चार्य विहितत्वात् प्रतिपदोक्तः । ततश्च लक्षणप्रदिपदोक्तपरिभाषया आन्महतो जातीये चेत्यत्र ‘सन्महत्’ इति प्रतिपदोक्तसमासोत्तरपदग्रहणे सति तत एव षष्ठीसमासोत्तरपदनिराससम्भवाव्द्यर्थमेव समानाधिकरणग्रहणामिति शङ्कते । लाक्षणिकमित्यादिना ॥ परिहरति । महाबाहुर्न स्यादिति ॥ महान्तौ बाहू यस्येति विग्रहः । अस्य समासस्य 'अनेकमन्यपदार्थे' इति सामान्यविहितत्वात् प्रतिपदो-

त्क्तत्वाभावात्तदुत्तरपदे परे आत्त्वन्न स्यात्, अतस्समानाधिकरणग्रहणामित्यर्थः । ननु कृतेऽपि समानाधिकरणग्रहणे लक्षणप्रतिपदोक्तपरिभाषाप्रवृत्तेदुर्वारत्वात् महाबाहुरित्यत्रात्त्वं न स्यादेवेत्यत आह । तस्मादिति ॥ तच्छब्दार्थमाह । समानाधिकरणग्रहणसामर्थ्या
५४२
[असाधारण
सिद्धान्तकौमुदीसहिता

'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य' (प ११४) इति परिभाषा नेह प्रवर्तते। समानाधिकरणग्रहणसामर्थ्यात् । ' आत्' इति योगविभागादात्त्वं 'प्रागेकादशभ्यः-' (सू १९९५) इति निर्देशाद्वा । एकादश । महतीशब्दस्य 'पुंवत्कर्मधारय-' (सू ७४६) इति पुंवद्भावे कृते आत्वम् । महाजातीया । “महत: आत्त्वे घासकरविशिष्टेषूपसङ्खयानं पुंवद्भावश्च' (वा ३९५०) । असामानाधिकरण्यार्थमिदम् । महतो महत्या वा घासो महाघासः । महाकरः । महाविशिष्टः । 'अष्टनः कपाले हविषि' (वा ३९५१) । अष्टाकपाल: । 'गवि च युक्ते' (वा ३९५२) । गोशब्दे परे युक्त इत्यर्थे गम्येऽष्टन आत्वं स्यात् । अष्टागाव शकटम् । 'अच्प्रत्यन्वव-' (सू ९४३) इत्यत्र “अच्’ इति योग-


दिति ॥ एवं च लक्षणप्रतिपदोक्तपरिभाषां बाधित्वा लाक्षणिकस्यापि ग्रहणार्थे समानाधिकरणग्रहणमिति भावः । नच सुमहान्तौ बाहू यस्य सः सुमहाबाहुरित्यत्र कथमात्त्वम् । आत्त्वविधेः पदाङ्गाधिकारस्थत्वाभावेन तदन्तविध्यभावादिति वाच्यम् । उत्तरपदाक्षिप्तपूर्वपदस्य महता विशेषणे सति तदन्तविधिलाभात् । परममहत्परिमाणवानित्यत्र तु महतः परिमाणं महत्परिमाणं परमं महत्परिमाणमिति षष्ठीसमासगर्भः कर्मधारय इति दिक् । ननु “आन्महतः' इत्यत्र महत एव ग्रहणात् ' ह्यष्टनः’ इत्युत्तरसूत्रे व्द्यष्टनोरेव ग्रहणात् एका दशेत्यत्र कथमात्त्वमित्यत आह । आदिति योगविभागादात्त्वमिति ॥ योगविभागस्य भाष्यादृष्टत्वादाह । प्रागेकादशभ्य इति निर्देशाद्वेति ॥ एकादशेति ॥ एकश्च दश चेति द्वन्द्वः । एकाधिका दशेति वा । आन्महत इत्यत्र लिङ्गविशिष्टपरिभाषया महतीशब्दस्यापि जातीयर्प्रत्यये परे महतीजातीयेति स्यादित्यत आह । महतीशब्दस्येति ॥ नच परत्वात्पुंवत्वं बाधित्वा आत्वं स्यादिति वाच्यम् । 'आन्महत:’ इत्यत्र लिङ्गविशिष्टपरिभाषा न प्रवर्तत इति ङ्याप्सूत्रे भाष्ये उक्तत्वादिति भावः । महतः आात्वेति ॥ घास, कर, विशिष्ट, एषु परतः महत आत्वं पुंवत्वञ्च वक्तव्यमित्यर्थः । ननु 'आन्महतः’ इत्यात्त्वे 'पुंवत्कर्मधारय' इति पुंवत्वे च सिद्धे किमर्थमिदमित्यत आह । असामानाधिकरण्यार्थमिदमिति ॥ महाकर इति ॥ महतो महत्या वा कर इत्यर्थः । महाविशिष्ट इति । महतो महत्या वा विशिष्टः । अधिक इत्यर्थः । अष्टन इति । कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्त्वं वक्तव्यमित्यर्थः । अष्टाकपाल इति ॥ अष्टसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे तद्धितार्थे द्विगुः । 'संस्कृतं भक्षाः' इत्यण् । 'द्विगोर्लुगनपत्ये' इति लुक् । आत्त्वं, सवर्णदीर्घः । गवि च युक्ते इति ॥ वार्तिकमिदम् । तत्सूचयितुमाह । वक्तव्यमित्यर्थ इति ॥ अष्टागवं शकटमिति ॥ अष्टौ गावो यस्येति बहुव्रीहिः । आत्त्वं, सवर्णदीर्घः । अष्टभिर्गोभिर्युक्तमित्यर्थः । ननु 'गोरतद्धितलुकेि' इति टज्विधेस्तत्पुरुषमात्रविषयत्वात् अष्टागवमिति कथमित्यत आह ।

अच्प्रत्यन्ववेत्यत्रेति ॥ तत्पुरुषत्वे अष्टागवशब्दष्टजन्त एवेत्याह । अष्टा-
समासान्तप्रकरणम्]
५४३
बालमनोरमा


विभागाद्वहुव्रीहावप्यच् । 'अष्टानां गवां समाहारोऽष्टगवम्' तद्युक्तत्वाच्छकटमष्टागवमिति वा ।

८०८ । द्वयष्टनः सङ्खयायामबहुव्रीह्यशीत्योः । (६-३-४७)

आत्स्यात् । द्वौ च दश च द्वादश । द्यधिका दशेति वा । द्वाविंशतिः । अष्टादश। अष्टाविंशतिः । 'अबहुव्रीह्यशीत्योः' किम् । द्वित्राः । व्द्यशीति:। प्राक्शताद्वक्तव्यम्’ (वा ३९५३) । नेह । द्विशतम् । द्विसहस्रम् ।

८०९ । त्रेस्त्रयः । (६-३-४८)

त्रिशब्दस्य 'त्रयस्' स्यात्पूर्वविषये । त्रयोदश । त्रयोविंशतिः । बहुव्रीहौ तु । त्रिर्दश येषां ते त्रिदशाः । सुजर्थे बहुव्रीहिः । अशीतौ तु त्र्यशीतिः । 'प्राक्छतात्' इत्येव । त्रिशतम् । त्रिसहस्रम् ।


नामिति ॥ तथाच समाहारद्विगोस्तत्पुरुषत्वात् 'गोरतद्धितलुकि' इति टच् सुलभ इत्यर्थः । नन्वष्टानां गवां समाहार इत्यर्थे शकटे कथमन्वयः, युक्तार्थवृत्तित्वाभावात्कंथं वा आत्वमित्यत आह । तद्युक्तत्वादिति ॥ समाहाराद्विगुरूपतत्पुरुषाट्टचि उत्पन्नस्य अष्टगवशब्दस्य लक्षणया अष्टभिगॉभिर्युक्ते वर्तमानस्य आत्वमित्यर्थः । ह्यष्टनः ॥ शेषपूरणेन सूत्रं व्याचष्टे । आत्स्यादिति ॥ द्विशब्दस्य अष्टन्शब्दस्य च सङ्खयावाचके उत्तरपदे परे आत्स्यात्, न तु बहुव्रीह्यशीत्योरित्यर्थः । द्विशब्दस्योदाहरति । द्वादशेति ॥ द्वौ च एकश्च ह्येकाः, ह्याधिकः एकः ह्येका इत्यादौ तु नास्ति । "एकादिनवान्तानां परस्परं द्वन्द्वतत्पुरुषौ न स्तः” इति 'चार्थे' इति सूत्रे भाष्ये ध्वनितत्वादिति शब्देन्दुशेखरे स्थितम् । द्वाविंशतिरिति ॥ द्वौ च विंशतिश्चेति समाहारद्वन्द्वः । 'स नपुंसकम्' इति क्लीबत्वन्तु न । किन्तु लोकात् स्त्रीत्वम् । इतरेतरयोगस्तु न । अनभिधानात् । व्द्यधिका विंशतिरिति तत्पुरुषो वा । अथाष्टन्शब्दस्योदाहरति । अष्टादशेति ॥ अष्टौ च दश चेति द्वन्द्वः । अष्टाधिका दशेति वा । अष्टाविंशतिरिति ॥ अष्टौ च विंशतिश्चेति समाहारद्वन्द्वः। स्त्रीत्वं लोकात् । अष्टाधिका विंशतिरिति वा । द्वित्रा इति ॥ द्वौ वा त्रयो वेति विग्रहः । ‘संख्याव्यय'इति बहुव्रीहिः । 'बहुव्रीहौ संख्येये डच्’ इति डचु। बहुव्रीहित्वादत्र द्विशब्दस्य आत्त्वन्न । व्द्यशीतिरिति ॥ द्वैौ चाशीतिश्चेति समाहारद्वन्द्वः । स्रीत्वं लोकात् । व्द्यधिका अशीतिरिति वा । अत्राशीतिपरकत्वात् द्विशब्दस्यात्वन्न । प्राक्शतादिति ॥ “अष्टनस्सङ्खयायाम्' इत्येतत् शतप्रभृतिसङ्खयाशब्दे परे न भवतीति वक्तव्यमित्यर्थः । द्विशतमिति ॥ द्वौ च शतश्चेति समाहारद्वन्द्वः । ह्यधिकं शतमिति वा । एवं द्विसहस्रमित्यत्रापि । त्रेस्रयः ॥ सन्धिवेलादिषु त्रयोदशेति पाठात् सकारान्तोऽयमादेश इत्याह । त्रयस्यादिति ॥ पूर्वविषये इति ॥ प्राक्शतात् । सङ्खयाशब्दे उत्तरपदे

परतः, नतु बहुव्रीह्यशीत्योरित्यर्थः । त्रयोदशेति ॥ त्रयश्च दश चेति, त्र्यधिका दशेति
५४४
[असाधारण
सिद्धान्तकौमुदीसहिता

८१० । विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् । (६-३-४९)

व्ह्यष्टनोस्रेश्च प्रागुक्तं वा स्याच्चत्वारिंशदादौ परे । द्विचत्वारिंशत्-द्वा- चत्वारिंशत् । अष्टचत्वारिंशत्-अष्टाचत्वारिंशत्-त्रिचत्वारिंशत्-त्रयश्चत्वारिं शत् । एवं पञ्चाशत्षष्टिसप्ततिनवतिषु ।

८११ । एकादिश्चैकस्य चादुक् । (६-३-७६)

एकादिर्नञ्प्रकृत्या स्यादेकस्य चादुगागमश्च । नञो विंशत्या समासे कृते एकशब्देन सह 'तृतीया' इति योगविभागात्समासः । अनुनासिकविकल्पः । एकेन न विंशति: एकान्नविंशतिः-एकाद्रविंशति : । एकोनविंशतिरित्यर्थः । 'षष उत्त्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च धासु वेति वाच्यम्' (वा ४००१-४००२) । षोडन्-षोडश-षोढा-षड्धा ।


वा विग्रहः । सुब्लुकि त्रिशब्दस्य त्रयस्, रुत्वम्, उत्त्वम्, आद्गुणः । एवं त्रयोविंशतिरित्यपि । त्रिदशा इति ॥ त्रिरावृत्ता दशेत्यर्थः । “बहुव्रीहौ सङ्ख्येये डच्’ इति डच् । नन्वत्र त्रिरित्यस्य 'सङ्ख्यायाः क्रियाभ्यावृतिगणने कृत्वसुच्’ ‘द्वित्रिचतुर्भ्यस्सुच्' इति सुजन्तत्वात् समासेऽपि सुचः श्रवणापत्तिरित्यत आह । सुजर्थे बहुव्रीहिरिति ॥ सुजर्थे क्रियाभ्यावृत्तौ लक्षणया विद्यमानस्य त्रिशब्दस्यैवात्र ‘सङ्खयाव्यये' इति बहुव्रीहिः । न तु सुजन्तस्येत्यर्थः । त्र्यशीतिरिति ॥ त्रयश्चाशीतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । त्रधिकाशीतिरिति वा । त्रिशतमिति ॥ त्रयश्च शतश्चेति समाहारद्वन्द्वः, त्रधिकं शतमिति वा । एवं त्रिसहस्रमित्यपि । विभाषा चत्वारिंशत् ॥ व्यवहितस्यापि ह्यष्टनोरित्यस्यस्य सम्बन्धाय सर्वेषामिति । व्ह्यष्टनोस्त्रेश्चेत्यर्थः । तदाह । द्वयष्टनोस्त्रेश्चेति॥ एकादिश्च॥'नलोपो नञः'इत्यतः नञ्ज इति षष्ठयन्तमनुवर्तते । तच्च प्रथमया विपरिणम्यते । “न भ्राण्नपात्' इत्यतः प्रकृत्येत्यनुवर्तते । तदाह । एकादिर्नञ् प्रकृत्येति ॥ एकः आदिर्यस्येति विग्रहः । एकस्य चादुगागमश्चेति ॥ आदुगिति अदुगिति वा छेदः । नञो विंशत्येति ॥ न विंशतिरिति विग्रहे नञ्समासे सति नविंशतिशब्दस्य एकशब्देन तृतीयान्तेन सह एकेन नविंशतिरिति विग्रहे समास इत्यन्वयः । ननु प्रकृतिविकृतिभावाद्यभावात् कथमिह तृतीयासमास इत्यत आह । तृतीयेति योगविभागादिति ॥ अनुनासिकविकल्प इति ॥ तृतीयासमासे कृते सुब्लुकि एक न विंशति इति स्थिते ‘नलोपो नञः’ इति प्राप्तस्य नकारलोपस्य प्रकृतिभावान्निवृत्तौ एकशब्दस्यादुगागमः, तत्र अकार इत् उकार उच्चारणार्थः । कित्त्वादन्तावयवः, सवर्णदीर्घः, एकाद्भर्विंशतिरिति स्थिते ‘यरोऽनुनासिके' इति दकारस्य पक्षे अनुनासिकनकार इत्यर्थः । अदुगागमपक्षेऽपि पररूपन्तु अकारोच्चारणसामर्थ्यान्न भवति । एकेन न विंशतिरिति विग्रहवाक्यम्।

एकेन हेतुना विंशतिर्न भवतीत्यर्थः । एकान्न विंशतिः, एकाद्नविंशतिरिति ॥
समासान्तप्रकरणम्]
५४५
बालमनोरमा

८१२ । परवल्लिंङ्गं द्वन्द्वतत्पुरुषयोः । (२-४-२६)

एतयोः परपद्स्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली । 'द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः' (वा १५४५) । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः । प्राप्तो


अनुनासिकत्वे तदभावे च रूपम् । एकोनविंशतिरित्यर्थ इति ॥ पर्यवस्यतीति शेषः । एकेन ऊनेति विग्रहः । ‘पूर्वसदृश'इति समासः । षष उत्वमिति ॥ दतृशब्दे दशन्शब्द च उत्तरपदे परे धाप्रत्यये च परे षष्शब्दस्य उत्वं उत्तरखण्डस्य दतृशब्दस्य दशन्शब्दस्य धाप्रत्ययस्य च आदेर्दकारस्य धकारस्य च टुत्वञ्च वक्तव्यमित्यर्थः । टुत्वमित्येव छेदः। न तु ष्टुत्वमिति प्रयोजनाभावात् । ‘धासु वा’ इति बहुवचनाद्विधार्थधाप्रत्ययस्यैव ग्रह्णमिति भाव्यम् । धाप्रत्यये परे षष उत्त्वं वा स्यात् । टुत्वन्तु उत्वपक्षे तदभावपक्षे च पूर्ववाक्यान्नित्यमेवेति कैयटः । उत्त्वपक्ष एव नित्य टुत्वमिति हरदत्तः । षोडन्निति ॥ षट् दन्ता यस्येति बहुव्रीहौ वयसि दन्तस्य दतृ' इति दत्रादेशः, ऋकारस्य इत्वम् । अन्त्यषकारस्य उत्त्वम् । आद्गुणः, दकारस्य टुत्वेन डकारः, सुप्रत्यये उगित्वान्नुम्, सुलोपः, संयेोगान्तलोपः । तस्यासिद्धत्वान्न दीर्घः । षोडन् इति रूपम् । षोडशेति ॥ षट् च दशचेति, षडधिका दशेति वा विग्रहः । अन्त्यस्य षकारस्य उत्त्वम्, आद्गुणः, दकारस्य टुत्वेन डकारः । हरदत्तमतमनुस्मृत्य उत्त्वाभावपक्षे धासु वेत्यस्योदाहरति । षड्धेति ॥ “सङ्ख्याया विधार्थे धा' अन्त्यस्य षकारस्य उत्त्वाभावपक्षे तु टुत्वमपि न भवति । “झलाञ्जशोऽन्त' इति जश्त्वेन षकारस्य ड इति भावः । उत्त्वपक्षे उदाहरति । षोढेति ॥ धाप्रत्ययः, अन्त्यस्य षकारस्य उत्त्वम्, आद्गुणः टुत्वेन धस्य ढ इति भावः । कैयटमते तु उत्वाभावपक्षेऽपि टुत्वन्नित्यमेव । षड्ढा । कैयटमतमेव युक्तम् । षोढा, षड्ढा, इत्येव भाष्ये उदाहृतत्वादिति शब्देन्दुशेखरे स्थितम् । परवलिङ्गम् ॥ परवदिति षष्ठ्यन्ताद्वतिः । तदाह । ŵ एतयोः परपदस्येवेति ॥ द्वन्द्वपदमत्र इतरेतरयोगद्वन्द्वपरम् । समाहारद्वन्द्वे 'स नपुंसकम्' इत्यस्य तदपवादत्वात् । कुक्कुटमयूर्याविमे इति ॥ अत्र द्वन्द्वे अवयवलिङ्गनानियमे प्राप्ते नियमार्थमिदम् । अर्धपिप्पलीति ॥अर्धन्नपुंसकम्' इति तत्पुरुषः । अस्य एकदेशिसमासस्य पूर्वपदार्थप्रधानतया पूर्वपदालिङ्गे प्राप्ते उत्तरपदलिङ्गाथै विधिः । अत्र द्वन्द्वतत्पुरुषयोः' इति षष्ठयन्तमर्थपरम् । द्वन्द्वतत्पुरुषार्थयोरिति अर्थः । एवञ्च कुक्कुटमयूर्याविमे इत्यनुप्रयोगेऽपि तदेव लिङ्गम् । द्विगुप्राप्तेति ॥ प्राप्त, आपन्न, अलम्पूर्व, गतिसमास एतेषु परवलिङ्गस्य प्रतिषेधो वक्तव्य इत्यर्थः । पञ्चस्विति ॥ ș उत्तरपदस्य नपुंसकत्वात् समासस्य नपुंसकत्वं प्राप्तन्न भवति, किन्तु विशेष्यलिङ्गमेव । प्राप्तजीविक इति ॥ अत्र उत्तरपदस्य जीविकाशब्दस्य यलिङ्गं तत्समासस्य न भवतैि। अलंपूर्वस्योदाहरति । अलं कुमार्यै, अलंकुमारिरिति ॥ अत्र उत्तरपदकुमारीलिङ्गं समासस्य न भवति । नन्वत्र तदर्थादियोगाभावान्न चतुर्थीसमासः । 'पर्यादयो ग्लानाद्यर्थे' इत्यपि

न भवति । तस्य समासस्य नित्यत्वेन अलं कुमार्यै इति भाष्ये विप्रहप्रदर्शनानुपपत्तेरित्यत
५४६
[असाधारण
सिद्धान्तकौमुदीसहिता

जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै अलंकुमारिः । अत एव ज्ञापकात्समासः । निष्कौशाम्बिः ।

८१३ । पूर्ववद्श्वबडबौ । (२-४-२७)

द्विवचनमतन्त्रम् । अश्वबडबौ । अश्वबडबान् । अश्वबडबैः ।

८१४ । रात्राह्नाहाः पुंसि । (२-४-२९)

एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । अनन्तरत्वात्परवलिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते। अहोरात्रः । रात्रेः पूर्वभागः पूर्वरात्रः ।

पूर्वाह्णः । व्द्यहः । “सङ्ख्या पूर्वं रात्रं क्लीबम्' (लेि १३१) । द्विरात्रम् । त्रि

रात्रम् । गणरात्रम् ।


आह । अत एवेति ॥ 'एकविभक्ति च' इति कुमारीशब्दस्योपसर्जनत्वाद्ध्रस्वः । गतिसमासमुदाहरति । निष्कौशाम्बिरिति ॥ अत्र कौशाम्बीशब्दलिङ्गं समासस्य न भवति । यद्यपि निरादिसमास एवायम्, न तु गतिसमासः, प्रादिग्रहणमगत्यर्थमित्युक्तैः । तथापि गतिसमासग्रहणं प्रादिसमासोपलक्षणमित्याशयः । पूर्ववदश्वबडबौ ॥ अश्वश्च बडबा व इति द्वन्द्वे परवल्लिङ्गम्बाधित्वा पूर्ववल्लिङ्गार्थमिदम् । अश्वबडबाविति द्वन्द्वः । पूर्वपदस्य लिङ्गं लभते इत्यर्थे बहुवचने विभक्तयन्तरे च न स्यादित्यत आह । द्विवचनमतन्त्रमिति ॥ उपलक्षणमिदम् । द्विवचनं, विभक्तिश्चेति, द्वयमपि अविवक्षितमित्यर्थः । पूर्ववद्ग्रहणमत्र लिङ्गम् । अन्यथा निपातनादेव सिद्धे किन्तेनेति भावः । रात्राह्नाहाः ॥ द्वन्द्वतत्पुरुषयोरित्यनुवृत्तं प्रथमाबहुवचनेन विपरिणतं रात्रादिभिर्विशेष्यते, तदन्तविधिः । रात्राह्माहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः । फलितमाह । एतदन्ताविति ॥ परवल्लिङ्गतापवादः । ननु अहोरात्र इति समाहारद्वन्द्वे 'स नपुंसकम्' इति नपुंसकत्वप्रसङ्गः । नच नपुंसकत्वस्याप्ययं पुंस्त्वविधिरपवाद इति वाच्यम् । 'पुरस्तादपवादाः अनन्तरान्विर्धान् बाधन्ते नोत्तरान्” इति न्यायेन अस्य पुंस्त्वविधेः परवल्लिङ्गतामात्रापवादत्वात् । तस्मादहोरात्राविति इतरेतरद्वन्द्व एव इहोदाहर्तुमुचित इत्यत आह । अनन्तरत्वादिति ॥ अयमिति ॥ पुंस्त्वविधिरिति शेषः । अहोरात्र इति ॥ अहश्च रात्रिश्च तयोस्समाहार इति द्वन्द्वे परत्वान्नपुंसकत्वम्, अपवादत्वात् परवल्लिङ्गमपि बाधित्वा अनेन पुंस्त्वम् । “अहस्सर्वेकदेश' इत्यच् । पूर्वाह्ण इति ॥ अहxपूर्वमित्येकदेशिसमासः । 'राजाहःसखिभ्यः' इति टच । “अह्नोऽह्नः' इत्यह्नादेशः । परवल्लिङ्गं नपुंसकश्च बाधित्वा पुंस्त्वम् । द्वयह इति ॥ द्वयोरह्नोस्समाहारः इति विग्रहे द्विगुः टच्, 'न सङ्ख्यादेस्समाहारे' इत्यह्मादेशनिषेधः । परवल्लिङ्गं बाधित्वा पुंस्त्वम् । उत्तरपदस्याहन्शब्दस्य अकारान्तत्वाभावान्न स्त्रीत्वम् । समासान्तस्य समासभक्तत्वात् । सङ्ख्यापूर्वं ॥ लिङ्गानुशासनसूत्रमिदम् । नत्वष्टाध्द्यायीस्थं सूत्रम्, नापि वार्तिकम्' भाष्ये अदर्शनात् । 'रात्राह्नाहाः

पुंसि' इत्यस्यायमपवादः । द्विरात्रमिति ॥ समाहारद्विगुः । 'अहस्सर्वैकदेश' इत्यचू ।
समासान्तप्रकरणम्]
५४७
बालमनोरमा

८१५ । अपथं नपुंसकम् । (२-४-३०)

तत्पुरुषः' इत्येव । अन्यत्र तु, अपथो देशः । कृतसमासान्तनिर्देशान्नेह । अपन्थाः ।

८१६ । अर्धर्चाः पुंसि च । (२-४-३१)

अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः-अर्धर्चम् । ध्वज:- ध्वजम् । एवं तीर्थशरीरमण्डपीयूषदेहाङ्कुशकलशेत्यादि ।

८१७ । जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् । (१-२-५८)

एकोऽप्यर्थो वा बहुवद्भवति । ब्राह्मणाः पूज्याः-ब्राह्मणः पूज्यः ।

८१८ । अस्मदो द्वयोश्च । (१-२-५९)

एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षेऽहं ब्रवीमि । “आवां ब्रूवः' इति वा । “सविशेषणस्य प्रतिषेधः’ (वा ७२१) । पटुरहं ब्रवीमि ।

८१९ । फल्गुनीप्रोष्ठपदानां च नक्षत्रे । (१-२-३०)


गणरात्रमिति ॥ गणशब्दे बहुपर्यायः, 'बहुगणवतु' इति सङ्ख्यात्वम् । गणानां रात्रीणां समाहार इति द्विगुः, अच् । अपथन्नपुंसकम् ॥ न पन्थाः इति विग्रहे नञ्समासे नञो नस्य लोपे 'ऋक्पूः' इत्यप्रत्यये टिलोपे अपथशब्दः, स नपुंसकमित्यर्थः । परवल्लिङ्गतापवादः । तत्पुरुष इत्येवेति ॥ 'परवल्लिङ्गम्' इत्यतदस्तनुवृत्तेरिति भावः । द्वन्द्रग्रहणन्तु नानुवर्तते । अयोग्यत्वात् । अन्यत्र त्विति ॥ बहुव्रीहावित्यर्थः । अपन्थाः इति ॥ 'पथेो विभाषा' इति समासान्तविकल्पः । 'पथस्सङ्ख्याव्ययादेः' इति वक्ष्यमाणवार्तिकेन गतार्थमेवेदं सूत्रम् । अर्धचाः ॥ बहुवचनात्तदादीनां ग्रहणमित्याह । अर्धर्चादय इति ॥ अर्धर्चमिति ॥ ऋचोऽर्धमिति विग्रहे “अर्धन्नपुंसकम्' इति समासः । “ऋक्पूः' इति अच् । परवल्लिङ्गं स्त्रीत्वं बाधित्वा पुन्नपुंसकत्वविकल्पः । जात्याख्यायां ॥ आकृत्यधिकरणन्यायेन घटादिशब्दानां जातिवाचकत्वाज्जातेश्चैकत्वादेकवचनमेव स्यादित्यारम्भः। जातिशब्द एकत्वे बहुवचनं वा स्यादित्यक्षरार्थः । तथा सति ब्राह्मणाः भोज्याः इत्यादौ विशेषणान्न स्यादित्याशङ्क्य एकस्मिन्नर्थे विद्यमानश्शब्दः बहूनर्थान् वक्ति। एकार्थो बहुवद्भवतीति लभ्यते इत्यभिप्रेत्य आह । एकोऽप्यर्थ इति ॥ बहुत्वप्रयुक्तं कार्यं लभते इत्यर्थः । अस्मदो द्वयोश्च ॥ सविशेषणस्येति ॥ “त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः” इत्यत्र तु अवयवगतबहुत्वाभिप्रायं बहुवचनम्। फल्गुनी ॥

नक्षत्रे इति प्रथमाद्विवचनम् । नक्षत्रे यद्यभिधीयेते इत्यर्थः । चेन द्वयोरित्यनुकर्षः । तदाह ।
५४८
[असाधारण
सिद्धान्तकौमुदीसहिता

द्वित्वे बहुत्वप्रयुक्तं कार्यं वा स्यात् । पूर्वे फल्गुन्यै-पूर्वाः फल्गुन्यः । पूर्वे प्रोष्ठपदे-पूर्वाः प्रोष्ठपदाः । 'नक्षत्रे' किम् । पूर्वफल्गुन्यौ माणविके ।

८२० । तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् । (१-२-६३)

बहुत्वं द्वित्ववद्भवति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू । 'तिष्य --' इति किम् । विशाखानूराधाः 'नक्षत्र' इति किम् । तिष्यपुनर्वसवो माणवकाः ।

८२१ । स नपुंसकम् । (२-४-१७)

समाहारे द्विगुर्द्धन्द्वश्च नपुंसकं स्यात् । परवल्लिङ्गापवादः । पञ्चगवम् । दन्तोष्ठम् । ' अकारान्तोत्तरपदो द्विगुः स्रियामिष्टः' (वा १५५६) । पञ्चपूली । 'आबन्तो वा' (वा १५५७) । पञ्चखट्वम्-पश्चखट्वी । 'अनो नलोपश्च वा च द्विगुः स्त्रियाम्' (वा १५५८) । पञ्चतक्षी-पञ्चतक्षम् ।


द्वित्वे इति ॥ पूर्वे प्रोष्ठपदे इति ॥ स्त्रीत्वादौङश्शीभाव । “प्रोष्ठपदा भाद्रपदा स्त्रियाम् ” इत्यमरः । पूर्वफल्गुन्यौ माणविके इति ॥ फल्गुनीनक्षत्रयुक्तकाले जाते इत्यर्थः । 'नक्षत्रेण युक्तः' इत्यण् । “लुबविशेषे' इति लुप् । ततो जातार्थे 'फल्गुन्यषाढाभ्यां टानौ' इति टः । टित्वात् ङीप् । तिष्यपुनर्वस्वोः ॥ विशाखानूराधा इति ॥ विशाखे च अनूराधाश्चेति विग्रहः । तिष्यपुनर्वसव इति ॥ तिष्यश्च पुनर्वसू चेति विग्रहः । तिष्य शब्दात् पुनर्वसूशब्दाच्च 'नक्षत्रेण युक्तः' इत्यण् । 'लुबविशेषे' इति लुप् । ततो जातार्थे सन्धिवेलाद्यण् । 'श्रविष्ठाफल्गुनी' इत्यादिना लुक् । जात्याख्यायामित्यादिचतुस्सूत्र्या अत्र सङ्गतिश्चिन्त्या । स नपुंसकम् ॥ 'द्विगुरेकवचनम्' इति द्विगुः, 'द्वन्द्वश्च प्राणि' इति द्वन्द्वश्च तच्छब्देन परामृश्यते । तौ च समाहारार्थावेव विवक्षितौ, व्याख्यानात् । तदाह । समाहारे इति ॥ पञ्चगवमिति ॥ पञ्चानां गवां समाहार इति द्विगुः । दन्तोष्टमिति ॥ दन्ताश्च ओष्ठौ चेति विग्रहः । ' द्वन्द्वश्व प्राणि' इति समाहारद्वन्द्व । अकारान्तेति ॥ अकारान्तम् उत्तरपदं यस्येति विग्रहः । 'स नपुंसकम्' इत्यस्यापवादः । पञ्चपूलीति ॥ समाहारद्विगुः, स्त्रीत्वं, 'द्विगोः’ इति ङीप् । आाबन्तो वेति ॥ स्त्रियां वेति वक्तव्यमित्यर्थः । पञ्चखट्वमिति ॥ समाहाराद्विगुः । नपुंसकत्वे ह्र्स्वः । पञ्चखट्वीति ॥ उपसर्जनह्रस्वत्वे अदन्तत्वात्, ‘द्विगोः' इति ङीप् । अनो नलोपश्चेति ॥ अन इत्यावर्तते । एकं प्रथमया विपरिणतं द्विगुरित्यत्रान्वेति । तदन्तविधिः । अन्नन्तो द्विगुः स्त्रियां वा स्यात्, अनो नस्य लोपस्यादित्यर्थः । वाग्रहणं त्रियामित्यत्रैव सम्बध्द्यते, नतु, नलोपेऽपि । तेन स्त्रीत्वाभावेऽपि नलोपः । पञ्चतक्षीति ॥ पञ्चानां तक्ष्णां समाहार इति द्विगुः, स्त्रीत्वं, नलोपः, ‘द्विगोः' इति ङीबिति भावः । पञ्चतक्षमिति ॥ समाहारद्विगुः । स्त्रीत्वाभावपक्षे 'स नपुंसकम्' इति

  • समासान्तप्रकरणम्]
    ५४९
    बालमनोरमा

'पात्राद्यन्तस्य न' (वा १५५९) । पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् । पुण्यसुदिनाभ्यामहः क्लीबतेष्टा' (वा १५५६) । पुण्याहम् । सुदिनाहम् । 'पथः सङ्ख्याव्ययादेः (वा १५५४) । सङ्ख्याव्ययादेः परः कृतसमासान्तः पथशब्दः क्लीबमित्यर्थः । त्रयाणां पन्थास्त्रिपथम् । विरूपः पन्थाः विपथम् । कृतसमासान्तनिर्देशान्नेह । सुपन्था: । अतिपन्था: । सामान्ये नपुंसकम् (वा ५०४३) । मृदु पचति । प्रातः कमनीयम् ।


नपुंसकत्वं, नलोप इति भावः । न चान्तर्वर्तिनीं विभक्तिमाश्रित्य तक्षन्शब्दस्य सुबन्तत्वेन पदत्वात् 'नलोपः प्रातिपदिक' इत्यनेन नलोपो भविष्यतीति वाच्यम् । ‘उत्तरपदत्वे च' इति, प्रत्ययलक्षणनिषेधात् । पात्राद्यन्तस्य नेति ॥ पात्रादिर्गणः । तदन्तस्य समाहारद्विगोः न स्त्रीत्वमिति वक्तव्यमित्यर्थः । पञ्चपात्रम्, त्रिभुवनम्, चतुर्युगमिति ॥ स्त्रीत्वाभावे 'स नपुसकम्’ इति नपुंसकत्वमिति भावः । पुण्येति ॥ पुण्यसुदिनाभ्यां परः यः अहन्शब्दः तदन्तस्य तत्पुरुषस्य नपुंसकत्वं वक्तव्यमित्यर्थः । “रात्राह्न ' इत्यस्यापवादः । पुण्याहमिति ॥ पुण्यम् अहरिति कर्मधारयः, 'राजाहः’ इति टचु, टिलोप: उत्तमैकाभ्याञ्च ’ इति अह्नादेशनिषेधः । सुदिनाहमिति ॥ सुदिनम् अहरिति कर्मधारयः, टञ्, टिलोपः, प्रशस्तपर्यायस्सुदिनशब्द इति न पौनरुक्त्यम् । पथस्सङ्ख्याव्ययादेरिति ॥ नपुंसकत्वं वक्तव्यमिति शेषः । सङ्ख्याव्ययेति समाहारद्वन्द्वः । सङ्ख्याव्ययमादिरिति कर्मधारयः, दिग्योगे पञ्चमी पर इति शेषः, पथ इति कृतसमासान्तादकारान्तात् प्रथमा । तदाह । सङ्ख्याव्ययादेरिति ॥ परवल्लिङ्गतापवादः । त्रिपथमिति ॥ 'ऋक्पूः’ इति अप्रत्ययः, टिलोपः । एवं विपथमित्यपि । 'प्रादयो गताद्यर्थे' इति समासः । सुपन्थाः , अतिपन्थाः इति ॥ स्वती पूजायाम्' इति समासः । ‘न पूजनात्’ इति समासान्तनिषेधः । आवश्यकत्वादनेन सिद्धे अपथन्नपुंसकम्' इति न कार्यम् । सामान्ये नपुंसकमिति ॥ न्यायसिद्धमेतत् । विशेष्यविशेषणासन्निधाने सति स्त्रीत्वपुंस्त्वयोरनभिव्यक्तौ “उभयोरन्तरं यञ्च तदभावे नपुंसकम्” इति लक्षणलक्षितनपुंसकत्वस्यैव न्याय्यत्वात् । अत एव 'दाण्डिनायन' इति सूत्रभाष्ये एकश्रुतिस्वरसर्वनाम, नपुंसकं लिङ्गसर्वनामेत्युक्तम् । मृदु पचतीति ॥ क्रिया विशेषणमिदं द्वितीयान्तम् । पचेर्हि विक्लित्त्यनुकूलव्यापारोऽर्थः । तत्र विक्लित्यंशे मृदुत्वमन्वेति । विक्लित्तिश्च व्यापारे साध्यत्वेनान्वेति । तथाच मृदु पाकं करोतीत्यर्थः । तथाच धातूपात्त व्यापारं प्रति कर्मीभूतेन विक्लित्यंशेन सामानाधिकरण्यात् मृद्विति द्वितीया । यत्र तु धात्वर्थः करणत्वेनान्वेति "यजेत स्वर्गकामः” इत्यादैौ तत्रयागेन स्वर्गं कुर्यादित्यर्थः। तत्र क्रियाविशेषणस्य तृतीयान्तत्वमेव, “ज्योतिष्टोमेन यजेत स्वर्गकामः” इत्यादावित्यन्यत्र विस्तरः । प्रात:कमनीयमिति ॥ रमणीयमित्यर्थः । अत्रापि प्रातरित्यव्ययस्य विशेष्यस्यालिङ्गत्वात्


इदश्च युक्तिसिद्धम् । नियतलिङ्गत्वाभावे विशेष्यविशेषासन्निधाने च सर्वलिङ्गवाचकस्य नपुंसकं लिङ्गसर्वनाम' इति 'दाण्डिनायन-'(६-४-१७४) सूत्रभाष्ये न्याय्यत्वेन दर्शितत्वात्।

५५०
[असाधारण
सिद्धान्तकौमुदीसहिता

८२२ । तत्पुरुषोऽनञ्कर्मधारयः । (२-४-१९)

अधिकारोऽयम् ।

८२३ । संज्ञायां कन्थोशीनरेषु । (२-४-२०)

कन्थान्तस्तत्पुरुषः क्लीबं स्यात्साचेदुशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा । सुशमस्यापत्यानि सौशमयः । तेषां कन्था सौशमिकन्थम् । 'संज्ञायाम्' किम् । वीरणकन्था । “उशीनरेषु' किम् । दाक्षिकन्था ।

८२४ । उपज्ञोपक्रमं तदाद्याचिख्यासायाम् । (२-४-२१)

उपाज्ञान्तः उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात्, तयोरुपज्ञायमानोप्रक्रम्यमाणयोरादिः प्राथम्यं चेदाख्यातुन्मिष्यते । पाणिनेरूपज्ञा पाणिन्युपज्ञं ग्रन्थः । नन्दोप्रकमं, द्रोणः ।

८२५ । छाया बाहुल्ये । (२-४-२२)

छायान्तस्तत्पुरुषो नपुंसकं स्यात्पूर्वपदार्थबाहुल्ये । इक्षूणां छाया इक्षुच्छायम् । 'विभाषा सेना–' (सू ८२८) इति विकल्पस्यायमपवादः । 'इक्षुच्छायानिषादिन्यः' इति तु 'आ समन्तान्निषादिन्यः' इत्याङ्श्लेषो बोध्यः ।


तद्विशेषणस्य कमनीयशब्दस्यानव्ययस्य लिङ्गविशेषावगमकत्वाभावात् नपुंसकत्वमेवति भावः । इदञ्चानियतलिङ्गविषयम् । तेन आदिं पचति प्रातरादिरित्यत्र न भवति । आदिशब्दस्य नियतलिङ्गत्वात् । तत्पुरुषोऽनञ् ॥ नञ्समासकर्मधारयाभ्यां भिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभागित्यर्थः । तदाह । अधिकारोऽयमिति ॥ 'परवल्लिङ्गम्' इत्यतः प्रागिति शेषः । संज्ञायां कन्था ॥ सुगममेव । उपज्ञा ॥ उपज्ञायते प्रथमं ज्ञायत इत्युपज्ञा। ‘स्त्रियां क्तिन्” इत्यधिकारे 'आतश्चोपसर्गे' इति कर्मण्यङ् । उपक्रम्यते आरभ्यते इत्युपक्रमः । कर्मणि घञ् । “नोदात्तोपदेशस्य' इति वृद्धिनिषेधः । उपज्ञाचोपक्रमश्चेति समाहारद्वन्द्वः । तत्पुरुषः इत्यस्य विशेषणमिदम्, तदन्तविधिः, “स नपुंसकम्' इत्यतो नपुंसकमित्यर्थः । तदाह । उपज्ञान्तः उपक्रमान्तश्चेति ॥ तच्छब्देन उपज्ञोपक्रमौ विवक्षितौ । आदिशब्दो भावप्रधानः प्राथम्ये वर्तते । तयोरादिः प्राथम्यं तदादिः । तस्य आचिख्यासा आख्यातुमिच्छा, विवक्षायामिति यावत् । तदाह । तयोरादिरित्यादि ॥ पाणिनेरुपज्ञेति ॥ कर्तरि षष्ठी । पाणिन्युपज्ञं ग्रन्थ इति ॥ पाणिनिना प्रथमं ज्ञायमान इत्यर्थः । इदं प्रकरणं परवल्लिङ्गत्वस्य विशेष्यनिघ्नत्वस्य चापवादः । नन्दोपक्रमं द्रोण इति ॥ नन्देनारभ्यमाण इत्यर्थः । कर्तरि षष्ठया समासः । छाया बाहुळये ॥ छायया तत्पुरुषस्य विशेषणात् तदन्तविधिमाभिप्रेत्य आह । छायान्त इति ॥ पूर्वपदाथेति ॥ कस्य बाहुळ्ये इत्याकाङ्क्षायाम् आपादकद्रव्यनिमित्तकत्वात् छायायाः तद्बाहुळ्ये इति गम्यते ।

तच्चापादकद्रव्यमर्थात् पूर्वपदार्थभूतमिति भावः ।

समासान्तप्रकरणम्]
५५१
बालमनोरमा

८२३ । सभा राजाऽमनुष्यपूर्वा । (२-४-२३)

राजपर्यायपूर्वोऽमनुष्यपूर्वश्च सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम्। ईश्वरसभम्। पर्यायस्यैवेष्यते’ (वा ५१९) । नेह । राजसभा । चन्द्रगुप्तसभा। अमनुष्यशब्दो रूढ्या रक्षःपिशाचादीनाह। रक्षःसभम् । पिशाचसभम्।

८२७ । अशाला च । (२-४-२४)

सङ्घातार्था या सभा तदन्तस्तत्पुरुषः क्लीबं स्यात् । स्त्रीसभम् । स्त्रीसङ्घात इत्यर्थः । 'अशाला' किम् । धर्मसभा । धर्मशालेत्यर्थः ।

८२८ । विभाषा सेनासुराच्छायाशालानिशानाम् । (२-४-२५)

एतदन्तस्तत्पुरुषः क्लीबं वा स्यात् । ब्राह्मणसेनम्--ब्राह्मणसेना । यवसुरम्-यवसुरा । कुड्यच्छायम्-कुङयच्छाया । गोशालम्-गोशाला । श्वनिशम्-श्वनिशा । 'तत्पुरुषोऽनञ्कर्मधारयः' (सू ८२२) इत्यनुवृत्तेर्नेह । दृढसेनो राजा । असेना । परमसेना । बाहुळ्ये किम् । कुड्यस्य छाया कुड्यच्छाया । सभा ॥ राजा च अमनुष्यश्च राजामनुष्यौ तौ पूर्वौ यस्यास्सा राजाऽमनुष्यपूर्वा इति विग्रहः । सभया तत्पुरुषविशेषणात्तदन्तविधिः । राजशब्दो राजपर्याय एव विवक्षितः, न तु राजन्शब्दः । तदाह । राजपर्यायपूर्व इति ॥ इनसभमीश्वरसभमिति ॥ इनस्य ईश्वरस्य वा सभेति विग्रहः । इनेश्वरशब्दौ राजपर्यायाविति भावः । पर्यायमात्रग्रहणे प्रमाणन्दर्शयति । पर्यायस्यैवेष्यत इति ॥ भाष्यकृतेति शेषः । ‘स्वं रूपम्’ इति सूत्रे “क्वचित्पर्यायवचनस्यैव राजाद्यर्थः’ इति वार्तिकै भाष्ये पठितमिति भावः । राजसभेति ॥ राजन्शब्दपूर्वकत्वेऽप्यत्र राजपर्यायपूर्वकत्वं नास्तीति भावः । चन्द्रगुप्तसभेति ॥ चन्द्रगुप्त इति राजविशेषस्य नाम । न तु तत्पर्याय इति भावः । नन्वमनुष्यपूर्वकत्वात् देवसभेत्यादावपि स्यादित्यत आह । अमनुष्यशब्दो रूढ्येति ॥ असुरशब्दो दैत्यानिवेति भावः । अशाला च ॥ अशालार्थकेत्यर्थः । सभाशब्दः शालायां सङ्घातार्थे च वर्तते । तत्र राजाऽमनुष्यपूर्वकस्य शालावाचिनस्सभाशब्दस्य पूर्वसूत्रे क्लीबत्वमुक्तम् । सम्प्रति सङ्घातवाचिनस्सभाशब्दस्य क्लीबत्वमुच्यत इत्याह । सङ्घातार्था या सभेति ॥ सभाशब्द इत्यर्थः । विभाषा सेना॥ प्रथमार्थे षष्ठीतत्पुरुष इत्यनुवृत्तं सेनादिभिर्विशेष्यते । तदन्तविधिः । तदाह । एतदन्त इति ॥ प्रत्येकाभिप्रायमेकवचनम् । श्वनिशमिति ॥ शुनो निशेति विग्रहः। कृष्णचतुर्दशीअत्याहुः। “शुनश्चतुर्दश्यामुपवसतः पश्यामः” इति तिर्यगधिकरणे शाबरभाष्ये स्थितम् । दृढसेन इति ॥ दृढा सेना यस्येति बहुव्रीहिः । तत्पुरुषत्वाभावात् न क्लीबत्वविकल्पः । असेनेति ॥ तत्पुरुषत्वेऽपि नञ्समासत्वान्न क्लीबत्वविकल्पः । परमसेनेति ॥ कर्मधारयत्वात् न क्लीबत्वम् । 'तत्पुरुषोऽनञ्कर्मधारयः’ इत्यधिकारस्य अत्रैव प्रयोजनामिति कैयटे प्रपञ्चितम् ॥

इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमायां तत्पुरुषसमासनिरूपणं समाप्तम् ।

श्रीरस्तु

अथ बहुव्रीहिसमासप्रकरणम् ।



८२९ । शेषो बहुव्रीहिः । (२-२-२३)

अधिकारोऽयम् । 'द्वितीया श्रित-' (सू ६८६) इत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः प्रथमान्त इत्यर्थः ।

८३० । अनेकमन्यपदार्थे । (२-२-२४)

अनेकं प्रथमान्तमन्यपदार्थे वर्तमानं वा समस्यते स बहुव्रीहिः । अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधिकरणानामिति च फलितम् । प्राप्तमुदकं यं सः प्राप्तोदको प्रामः । ऊढरथोऽनङ्वान्। उपहृतपशू रुद्रः । उद्धृतौदना


शेषो बहुव्रीहिः ॥ त्रिकस्येति ॥ विभक्तेरित्यर्थः । ननु 'द्वितीया श्रित' इति 'तृतीया तत्कृत' इति “चतुर्थी तदर्थ' इति “पञ्चमी भयेन' इति 'सप्तमी शौण्डैः’ इति 'षष्ठी च' इति द्वितीयादिविभक्तीनां षण्णां समासो विाहितः । विशेषणं विशेष्येणेत्यादिना तु प्रथमाया अपि समासो विहितः, अतश्शेषविभक्तिदुर्लभेत्यत आह । विशिष्येति । विशेषणसमासस्य वस्तुतः प्रथमाविभक्तौ प्रवृत्तावपि प्रथमाविभक्तिं विशिष्य उच्चार्य विधानाभावात् समासविधिषु विशिष्टनिर्दिष्टद्वितीयादिविभक्तिषट्कापेक्षया शेषः प्रथमाविभक्तिरिति भावः । तदाह । प्रथमान्त इत्यर्थ इति ॥ एतच्च भाष्ये स्पष्टम् । अनेकमन्यपदार्थे ॥ प्रथमान्तमिति ॥ शेषग्रहणानुवृतिलभ्यमिदम् । एवञ्च सुप्सुपेति नानुवर्तते । प्रयोजनाभावात् । अनेकं सुबन्तमिति पाठेऽपि प्रथमान्तमित्यर्थः । अन्येति ॥ उपस्थितप्रथमातिरिक्तेत्यर्थः । एवञ्च पञ्चमिर्भुक्तमन्नं यस्य सः पञ्चभुक्तः इति बहुव्रीहिंनिवृत्त्यर्थ 'बहुव्रीहिस्समानाधिकरणानामिति वक्तव्यम्’ इति वार्तिकं यद्भाष्ये स्थितं, यच्च वृष्टे देवे यो गतः सः वृष्टदेव इति बहुव्रीहिनिवृत्त्यर्थं ' अप्रथमाविभक्तयर्थे बहुव्रीहिर्वक्तव्यः' इति वार्तिकन्तदुभयमपि न कर्तव्यमित्याह । अप्रथमाविभक्त्यर्थे बहुत्रीहिरिति समानाधिकरणानामिति च फलितमिति ॥ शेषग्रहणादिति शेषः । शेषग्रहणात् प्रथमान्त इति लभ्यत इति हि भाष्यम् । पञ्चभिर्भुक्तमस्य इत्यत्र च समस्यमानपदयोरेकस्यांप्रथमान्तत्वान्न बहुव्रीहिरिति फलितम् । प्रथमान्तातिरिक्तस्य

पदस्यार्थे वतर्मानं समस्यते इत्यर्थाश्रयणादृष्टे देवे गतः इत्यत्रापि न बहुव्रीहिरिति फलितमिति

संमासप्रकरणम्]
५५३
बालमनोरमा

स्थाली । पीताम्बरो हरिः । वीरपुरुषको ग्रामः । प्रथमार्थे तु न । वृष्टे देवे गतः । व्यधिकरणानामपि न । पञ्चभिर्मुक्तमस्य । 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप:' (वा १३६०) । प्रपतितः पर्ण: प्रपर्णः । नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः । (वा १३६१) । अविद्यमानः पुत्रोऽपुत्रः । “अव्ययानाञ्च उच्चैर्मुख: सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च सप्तम्यन्तं उप्मानञ्च यस्य तस्य पदान्तरेण समासः उत्तरपदलोपश्च भवतीत्यर्थः । कण्ठेस्थ: काळ: यस्य


भावः । तत्र द्वितीयार्थवहुव्रीहिमुदाहरति । प्राप्तमिति ॥ 'गत्यर्थाकर्मक’ इति कर्तरि क्तः । अत्र विग्रहवाक्ये ग्रामकर्मकप्राप्तिकर्तृ उदकमित्येव ग्रामस्य विशेषणतया, विशेष्यत्वेन तु प्राप्तस्य उदकस्य बोधः । समासे तु एकार्थीभावमहिम्ना उदककर्तृकप्राप्तिकर्मीभूतः ग्राम इत्येवंग्रामस्य विशेष्यतया, तद्विशेषणतया तु प्राप्तस्य उदकस्य बोधः । एवमुत्तरत्रापि विशेषणविशेष्यभावव्यत्यासो ज्ञेयः । अथ तृतीयार्थबहुव्रीहिमुदाहरति । ऊढंरथोऽनड्वानिति ॥ ऊढो रथो येनेति विग्रहः । अथ चतुर्थ्यर्थबहुव्रीहिमुदाहरति । उपहृतपशू रुद्रः इति ॥ उपहृतः पशुः यस्मै इति विग्रहः । अथ पञ्चम्यर्थबहुव्रीहिमुदाहरति । उद्धृतौदना स्थालीति । उद्धृतः ओदनः यस्या इति बहुव्रीहिः । अथ षष्ठ्यर्थबहुव्रीहिमुदाहरति । पीताम्बरो हरिरेिति ॥ पीतमम्बरं यस्येति विग्रहः। अथ सप्तम्यर्थबहुव्रीहिमुदाहरति । वीरपुरुषको ग्राम इति ॥ वीराः पुरुषाः यस्मिन्निति विग्रहः । 'शेषाद्विभाषा' इति कप् । अत्र कर्मादीनां समासेनाभिहितत्वात् प्रथमैव। प्रथमार्थे तु नेति ॥ अन्यपदार्थशब्देन प्रथमान्तातिरिक्तद्वितीयाद्यन्तार्थस्यैव विवक्षितत्वादिति भावः । व्यधिकरणानामपि नेति ॥ अनेकं प्रथमान्तमित्युक्त्तेरिति भावः । प्रादिभ्यः ॥ प्रादिभ्यः परं यद्धातुजप्रकृतिकप्रथमान्तं तस्य अन्येन प्रथमान्तेन बहुव्रीहिर्वाच्यः । तत्र बहुव्रीहौ प्रादिभ्यः परस्य उत्तरपदस्य धातुजस्य लोपश्च विकल्पेन वाच्यः इत्यर्थः । अत्र बहुत्रीहिरित्यनुवादः, लोपस्यैव विधिः । प्रपतितः पर्ण इति ॥ प्रकृष्टं पतितं प्रपतितम् । ‘प्रादयो गताद्यर्थे’ इति समासः । प्रपतितं पर्णं यस्मादिति विग्रहः । प्रपर्ण इति ॥ प्रपतितेति पूर्वपदे धातुजस्य उत्तरपदस्य लोपे रूपम्। नञोऽस्त्यर्थानां ॥ नञः परेषामस्त्यर्थवाचिनां सुबन्तानां बहुव्रीहिर्वाच्यः । तत्रास्त्यर्थवाचिनामुत्तरपदभूतानां लोपश्च वा वक्तव्य इत्यर्थः । अविद्यमानः पुत्र इति ॥ न विद्यमान इति नञ्समासः । नञो नलोपः । अविद्यमानः पुत्रो यस्येति विग्रहः । अपुत्र इति ॥ अस्त्यर्थकविद्यमानशब्दस्य लोपे रूपम् । अत्रापि बहुव्रीहिरित्यनुवादः । अव्ययानाञ्चेति ॥ बहुव्रीहिर्वाच्य इति शेषः । उचैर्मुख इति ॥ उच्चैरित्यस्याधिकरणशक्त्तिप्रधानतया सप्तम्यन्तत्वेन प्रथमान्तत्वाभावादप्राप्ते बहुव्रीहौ वचनम् । सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्चेति ॥ सप्तम्यन्तापमानसहिते पूर्वपदे यस्य तत् सप्तम्युपमानपूर्वपदम्, तस्य समस्तपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः । समस्तपदात्मके पूर्वपदे यदुत्तरपदन्तस्य लोपश्च वक्तव्य इत्यर्थः । तत्र सप्तम्यन्तसहितसमस्तपूर्वपदकं बहुव्रीहिमुदाहरति । कण्ठेस्थः काळो यस्य स


५५४
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता


सः कण्ठेकाळ:। उष्ट्रमुखमिव मुखं यस्य सः उष्ट्रमुखः । सङ्घातविकारषष्ठयाश्चोत्तरपदलोपश्च' । केशानां सङ्घातश्चूडा यस्य सः केशचूडः । सुवर्णस्य विकारः अलङ्कारो यस्य सः सुवर्णालङ्कार । अस्तिक्षीराद्यश्च । 'अस्ति' इति विभक्तिप्रतिरूपकमव्ययम् । अस्तिक्षीरा गौः ।

८३१ । स्त्रियाः पुंवद्भाषितपुंस्कादनूड् समानाधिकरणे

स्त्रियामपूरणीप्रियादिषु । (६-३-३४)

भाषितपुंस्कादनूङ् ऊङोऽभावोऽस्यामिति बहुव्रीहिः निपातनात्पञ्चम्या अलुक , षष्ठयाश्च लुक् । तुल्ये प्रवृत्तिनिमित्ते यदुक्तपुंस्कं तस्मात्पर ऊङो-


कण्ठेकाळ इति ॥ “सुपि स्थ:’ इति कः । कण्ठे तिष्ठतीति कण्ठस्थः । उपपदसमास । अमूर्धमस्तकात्’ इति सप्तम्या अलुक् । कण्ठेस्थ इति समस्तपदम् । तस्य काळशब्देन बहुत्रीहिरियनुवादः । सुपो लुक् । तत्र कण्ठेस्थेत्येतद्बहुव्रीहेः पूर्वपदं सप्तम्यन्तपदसहितं तस्मिन् यदुत्तरपद स्थेत्येतत् तस्य लोपो वाचनिकः । कण्ठेकाळ इति सप्तम्यन्तपदघटितसमासगर्भो बहुव्रीहिः । तदवयवभूतसप्तम्याः 'अमूर्धमस्तकात्' इत्यलुक् । अथ उपमानसहितसमस्तपूर्वपदकं बहुव्रीहिमुदाहरति । उष्ट्रमुखमिव मुखं यस्य सः उष्ट्र मुख इति ॥ उष्ट्रस्य मुखमिव इति विग्रहे षष्ठीतत्पुरुषः । मुखशब्दो मुखसदृशे लाक्षणिक इति सूचयितुमिवशब्दः । उष्ट्रमुखमिव मुखं यस्येति विग्रहं बहुव्रीहिरित्यनुवादः । तत्र उष्ट्रमुखेत्येतद्बहुव्रीहेः पूर्वपदं तस्मिन् उत्तरपदस्य मुखशब्दस्य लोपो वाचनिकः । सङ्घातविकारषष्ठयाश्चोत्तरपदलोपश्रेति ॥ षष्ठ्यन्तात्परस्य उत्तरपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः । षष्ठ्यन्तादुत्तरपदस्य लोपश्च । केशानां सङ्घातश्चूडा यस्य सः केशचूड इति ॥सङ्घातशब्दस्य लोपे रूपम् । सुवर्णस्य विकारोऽलङ्कारः यस्य सः सुवर्णालङ्कार इति ॥ अत्र विकारशब्दस्य उत्तरपदस्य लोपे रूपम् । अस्तिक्षीरादयश्चेति ॥ अस्तिक्षीरादयो बहुव्रीहौ उपसङ्ख्येया इत्यर्थः । अस्तिक्षीरा गौरित्यत्र अस्तीत्यस्य तिङन्ततया प्रथमाविभक्त्यन्तत्वाभावादप्राप्ते बहुव्रीहाविदं वचनम् । वस्तुतस्तु वचनमिदं नारब्धव्यमित्याह । अस्तीति विभक्तिप्रतिरूपकमव्ययमिति ॥ विभक्तिप्रतिरूपकत्वेन निपातितत्वादस्तीति स्वरादिनिपातमव्ययमित्यव्ययसमानार्थकम् । ततस्सोः 'अव्ययादाप्सुपः' इति लुकि प्रत्ययलक्षणेन प्रथमान्तत्वादेव सिद्धेरिदं वचनं न कर्तव्यमिति भावः । तदुक्तं भाष्ये । “अस्तिक्षीरादिवचनं नवाव्ययत्वात्” इति । स्त्रियाः पुंवत् ॥ भाषितपुंस्कादनूङिति समस्तमेकपदं स्त्रिया इति षष्ठ्यन्तस्य विशेषणमित्यभिप्रेत्य व्याचष्टे । भाषितपुंस्कादिति ॥ भाषितपुंस्कादनूङित्यस्य व्याख्यानम् । ऊङोऽभाव इति अर्थाभावेऽव्ययीभावः, नञ्तत्पुरुषो वा । भाषितपुंस्कात् इति दिग्योगे पञ्चमी । पर इति प्रथमान्तमध्द्याहार्यम् । तथाच भाषितपुंस्कात् परः अनूङ् यस्येति विग्रहे बहुव्रीहिरिति फलति । ननु समासे सति पञ्चम्या लुक्प्रसङ्ग इत्यत आह । निपातनात् पञ्चम्या अलुगिति ॥

समासप्रकरणम्]
५५५
बालमनोरमा

ऽभावो यत्र तथाभूतस्य स्रीवाचकस्य शव्दस्य पुंवाचकस्येव रूपं स्यात्समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे, न तु पूरण्यां प्रियादौ च परतः । “गोस्त्रियोः ---' (सू ६५६) इति ह्रस्वः । चित्रा गावो यस्येति लौकिकविग्रहे 'चित्रा अस्' ' गौ अस्' इत्यलौकिकविग्रहे, चित्रगुः । रूपवद्भार्यः । चित्रा जरती गौर्यस्येति विग्रहे अनेकोक्त्तेर्बहूनामपि बहुव्रीहिः । अत्र केचित् । चित्राजरतीगुः-


इदमुपलक्षणम् । निपातनात् अप्रथमान्तस्यापि बहुत्रीहिः परशब्दलोपश्चेत्यपि बोध्यम् . यद्वा अत एव निपातनादप्रयुज्यमानेऽपि परशब्दे तदर्थे गम्ये पञ्चमी । नन्वेवमपि स्त्रिया इति षष्ठ्यन्तस्य “भाषितपुंस्कादनूङ्' इति विशेषणं स्यात्, तर्हि भाषितपुंस्कादनूइ इति षष्ठी श्रूयेतेत्यत आह । षष्ठ्याश्च लुगिति ॥ निपातनादित्यनुषज्यते । भाषितः पुमान् येन तद्राषितपुंस्कम् तदस्यास्ति इति अर्श आद्यच् । पुंस्त्वे स्त्रीत्वे च एकप्रवृत्तिनिमित्तकमिति यावत् । 'तृतीयादिषु भाषितपुंस्कम्' इत्यत्र व्याख्यातमेतत् । तदाह । तुल्ये प्रवृत्तिनिमित्ते इति ॥ स्त्रीवाचकस्य शब्दस्येति ॥ स्त्रीलिङ्गस्येत्यर्थः । स्त्रिया इति षष्ठ्यन्तम्, न स्रीप्रत्ययपरमिति भावः । पुंवदिति रूपातिदेशः, पुंस इव पुंवदिति षष्ठयन्ताद्वतिः । तदाह । पुंवाचकस्येव रूपमिति ॥ स्त्रियमिति सप्तम्यन्तमपि न स्त्रीप्रत्ययपरं, किन्तु स्त्रीलिङ्गपरं 'तच्चालुगुत्तरपदे' इत्यधिकृते उत्तरपदेऽन्वति । तदाह । स्त्रीलिङ्गे उत्तरपदे इति ॥ अपूरणप्रियादिष्वित्येतह्याचष्टे । नतु पूरण्यां प्रियादौ च परत इति ॥ पूरणीति स्त्रीलिङ्गनिर्देशात् स्त्रीलिङ्गः पूरणप्रत्ययान्तो विवक्षित इति ज्ञेयः । तुल्ये प्रवृत्तिनिमित्ते इति किम् । कुटीभार्यः । अत्र पुंवत्वं न भवति । कुटीशब्दे घटे पुलिङ्गः, गेहे तु स्त्रीलिङ्ग इति प्रवृत्तिनिमित्तभेदात् । स्त्रीप्रत्ययः पुंवत्स्यादित्युक्ते तु स्त्रीप्रत्ययस्य लोपः पर्यवस्येत् । ततश्च पट्वी भार्या यस्य सः पटुभार्यः इत्यत्र उत्तरपदं परनिमित्तमाश्रित्य ङीषो लोपे तस्य 'अचः परस्मिन्' इति स्थानिवत्वादुकारस्य यण् स्यात् । हृस्व इति ॥ चित्रा गावो यस्येति विग्रहे बहुव्रीहिसमासे सुब्लुकि सति अनेकमिति प्रथमान्तनिर्दिष्टतया विग्रहे नियतविभक्तिकतया वा उपसर्जनत्वे सति चित्रगोशब्दे ओकारस्य “गोस्त्रियोः' इति उकारो हस्व इत्यर्थः । ननु चित्र अस् इति अलौकिकविग्रहे समासाभ्युपगमे सुब्लुकः प्राक् पूर्वसवर्णदीर्घ एकादेशे कृते तस्य परादित्वे असोर्लुकि चित्रगुरित्यकारो न श्रूयेत । पूर्वान्तत्वे तु परिशिष्टस्य सकारमात्रस्य सुप्त्वाभावाल्लुक न स्यादित्यत आह । चित्रा अस् इति ॥ गोशब्दस्य स्त्रीलिङ्गत्वात् तद्विशेषणत्वाच्चित्रेति स्त्रीलिङ्गनिर्देशः । 'प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्यरीत्या अन्तरङ्गानपि विधीन् वहिरङ्गो लुग्बाधते' इति न्यायात् प्रागेव पूर्वसवर्णदीर्घात् सुब्लुगिति भावः । चित्रगुरिति बहुव्रीहौ चित्राशब्दस्य पुंवत्त्वमिति भावः । रूपवद्भार्यभार्या इति ॥ रूपवती भार्या यस्यति विग्रहः। अत्र उपसर्जनह्रस्वः । रूपवतीशब्दस्य पुंवत्त्वम्। ननु चित्रा जरती गौर्यस्येति विग्रहे कथं त्रिपदबहुव्रीहिः । 'सुप् सुपा' इत्येकत्वस्य विवक्षितत्वादित्यत आह । अनेकोक्त्तेरिति ॥ शेषग्रहणात् प्रथमान्तमिति लब्धम् । एकस्य प्रथमान्तस्य

५५६
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

जरतीचित्रागुर्वा । एवं दीर्घतन्वीजङ्घः-तन्वीदीर्घजङ्घः । त्रिपदे बहुव्रीहौ प्रथम न पुंवत् । उत्तरपदस्य मध्यमेन व्यवधानात् । । द्वितीयमपि न पुंवत् पूर्वपदत्वाभावात् । “उत्तरपदशब्दो हि समासस्य चरमावयवे रूढः । पूर्वपद्शब्दस्तु प्रथमावयवे' इति वदन्ति । वस्तुतस्तु नेह पूर्वपद्माक्षिप्यते । आनङ्ऋतः-' (सू ९२१) इत्यत्र यथा।तेनोपान्त्यस्य पुंवदेव । ' चित्राजरद्गुः 'इत्यादि । अत एव 'चित्राजरत्यौ गावौ यस्येति द्वन्द्वगर्भऽपि चित्राजरद्गुः '


समासो नोपपद्यते । समास इत्यन्वर्थसंज्ञाविज्ञानात् । ततश्चार्थादनेकं प्रथमान्तामिति सिद्धे पुनरनेकग्रहणात् द्विबहूनां प्रथमान्तानां बहुत्व्रीहिरिति भाष्ये स्पष्टमिति भावः । अत्रेति ॥त्रिपद बहुव्रीहावित्यर्थः । चित्राजरतीगुः, जरतीचित्रागुर्वेति ॥ गां प्रति चित्रात्वस्य जरतीत्वस्य विशेषणत्वाविशेषात् अन्यतरस्य 'सप्तमीविशेषणे बहुव्रीहौ' इति पूर्वनिपात इति भावः । एवं दीर्धेति ॥ दीधे तन्व्यौ जड़घे यस्येति विग्रहः । उभयत्रापि पूर्वमध्यपदयोः पुंवत्वमाशङ्क्य आह । त्रिपदे इति ॥ उत्तरपदस्येति ॥ समासचरमावयवपदस्य उत्तरपदत्वात् तृतीयमेव पदमत्रोत्तरपदं वाच्यम् । तत्परकत्वञ्च मध्यमपदस्यैव, नतु प्रथमपदस्यापि, तस्य मध्यमेन पदेन व्यवधानादित्यर्थः । ननु तर्हि मध्यमपदस्य पुम्वत्वन्दुर्वारम् । उत्तरपदपरकत्वसत्त्वादित्यत आह । द्वितीयमपि न पुंवदिति ॥ पूर्वपदत्वाभावादिति ॥ उत्तरपदेन पूर्वपदमाक्षेपाल्लभ्यते। समासप्रथमावयवपदमेव पूर्वपदम् । नतु मध्यमावयवपदमपीति भावः । ननु मध्यमपदापेक्षया प्रथमपदस्य पूर्वपदत्वमस्ति । मध्यमपदस्य च प्रथमपदापेक्षया उत्तरपदत्वमस्तीत्यत आह। उत्तरपदशब्दो हीति ॥ रूढ इति ॥वैयाकरणसमयासिद्ध इत्यर्थः । इति वदन्तीति ॥ एवंप्रकारेण केचिद्वदन्तीत्यन्वयः । तत्र प्रथमपदस्य त्रिपदबहुव्रीहौ नास्तिपुंवत्वमिति युज्यते । उत्तरपदपरकत्वाभावात् । मध्यमपदस्य तु पूवपदत्वाभावेऽप्यस्त्येव पुंवत्वम् 'स्त्रियाः पुंवत्' इत्यत्र तु पूर्वपदस्याश्रवणात् अनुवृत्त्यभावाच्च, किन्तु उत्तरपदे इत्यनेन पूर्वपदस्य पुंवत्वमित्यर्थात् गम्यत इति वक्तव्यन्तदपि न संभवतीत्यत आह । नेह पूर्वेपदमाक्षिप्यत इति ॥ इह 'स्त्रियाः पुंवत् इत्यत्र उत्तरपदे इत्यनुवृत्तेन पूर्वपदन्नाक्षिप्यते, नार्थाद्गम्यत इत्यर्थः । कुत इत्यत आह । आानङृत इत्यत्र यथेति । ऋदन्तानां द्वन्द्वे आनङ् स्यात् उत्तरपदे इति तदर्थः ।तत्र चतुर्णो द्वन्द्वे “होतृपोतृनेष्टोद्गातारः’ इत्युपान्तस्य नेष्ठुरानङुदाहृतः 'समर्थः पदविधिः’ इत्यत्र भाष्ये । तत्रोत्तरपदेन पूर्वपदाक्षेपनियमे नेष्टुरुपान्त्यस्य पूर्वपदत्वाभावात् आनङ् नोपपद्येत । तस्मान्नावश्यं उत्तरपदे विहितं कार्यं पूर्वपदस्यैवेति नियम इत्यर्थः । तेनेति ॥ पूर्वपदानाक्षेपेणेत्यर्थः। उपान्त्यस्येति ॥ अन्त्यस्य समीपमुपान्त्यं, चरमावयवसमीपवर्तिनः मध्यमस्येत्यर्थः । पुंवदेवेति ॥ रूपमिति शेषः । तदेव दर्शयति । चित्राजरद्गुरिति ॥ अत्र चित्रार्शब्दस्य । न पुंवत्त्वम्। मध्यमेन व्यवधानात् । उत्तरपदपरकत्वाभावाच्चेति भावः । इत्यादीति ॥ जरतीचित्रगुः, तन्वीदीर्घजङ्घः, दीर्घतनुजङ्घः । । ननु “ आनङृतः' इत्यत्र 'होतृपोतृनेष्टोद्गातारः '

समासप्रकरणम्]
५५७
बालमनोरमा


इति भाष्यम् । कर्मधारयपूर्वपदे तु द्वयोरपि पुंवत् । जरच्चित्रगुः । कर्मधारयोत्तरपदे तु चित्रजरद्गवीकः । ' स्त्रिया:' किम् । ग्रामणि कुलं दृष्टिरस्य ग्रामणिदृष्टिः । 'भाषितपुंस्कात्' किम् । गङ्गाभार्यः । 'अनूङ्’ किम् । वामोरूभार्यः ।


इति भाष्योदाहरणान्मास्तु पूर्वपदाक्षेपः । 'स्त्रियाः पुंवत्' इति सूत्रे तदनाक्षेपे किं प्रमाणमित्यत आह । अत एवेति ॥ 'स्त्रियाः पुंवत्' इत्यत्रापि पूर्वपदानाक्षेपादित्यर्थः । द्वन्द्वगर्भेऽभेपीत्यनन्तरं बहुव्रीहाविति शेषः । भाष्यमिति ॥ यद्यपि कृत्स्नभाष्यपरिशोधनायां चित्राजरद्गुरित्युदाहरणं भाष्ये क्वापि न दृश्यते । तथापि चित्राजरद्गुरित्यनन्तरं प्रयोगमिति शेषः । भाष्यमित्यस्य पट्वीमृदुभार्यः इति प्रकृतसूत्रस्थभाष्यमित्यर्थः । सूचयतीति शेषः । 'स्त्रियाः पुंवत्' इति प्रकृतसूत्रभाष्ये हि “पट्वी मृद्यौ भार्ये यस्येति द्वन्द्वगर्भबहुव्रीहौ पट्वीमृदुभार्यः” इत्युदाहृतम् । तत्र पद्वीमृदुशब्दात्मकः द्वन्द्वः पूर्वपदं, न तस्य भाषितपुंस्कत्वमस्तीति न पुंवत्वम् । द्वन्द्रस्य परवल्लिङ्गतानियमात् । तत्र द्वन्द्वे पूर्वपदस्य पट्वीशब्दस्य तु न पुंवत्वम् । न तस्मिपरे पुंवत्वसम्भवः । मृद्वीशब्दस्य तु केवलस्य भाषितपुंस्कत्वात् उत्तरपदपरकत्वाच्च पुंवत्वमिति तदाशयः । 'स्त्रियाः पुंवत्' इत्यत्र पूर्वपदाक्षेपे तु मृदुशब्दस्य पूर्वपदत्वाभावेन पुंवत्त्वाप्रवृत्तेः तदसङ्गतिस्पष्टैव । ततश्च पट्वीमृवीदुभार्य इति भाष्यं चित्राजरद्गुरिति प्रयोगं गमयतीत्यर्थः । कर्मधारयेति ॥जरती चासौ चित्रा चेति कर्मधारयः । 'पुंवत्कर्मधारय' इति जरतीशब्दस्य पुंवत्वान् ङीपो निवृत्तिः । ततश्च जरच्चित्रा गौर्यस्येति कर्मधारयपूर्वेपदत्वे बहुव्रीहौ पूर्वपदस्य जरचित्राशब्दस्य 'स्त्रियाः पुंवत्' इति पुंवत्वात् टापो निवृत्तिरिति भावः । कर्मधारयोत्तरेति ॥ जरती चासौ गौश्चेतेि कर्मधारये “गोरतद्धितलुकि ' इति टचि अवादेशे “पुंवत्कर्मधारय' इति जरतीशब्दस्य पुंवत्वे ङीपो निवृत्तौ टित्वात् ङीपि जरद्रवीशब्दः । ततश्चित्रा जरद्रवी यस्येति कर्मधारयोत्तरपदके बहुव्रीहौ 'नद्यृतश्च' इति कपि चित्राशब्दस्य 'स्त्रियाः पुंवत्' इति पुंवत्वे चित्रजरद्गवीकः इति रूपमित्यर्थः । स्त्रियाः किमिति ॥ षष्ठ्यन्तस्य प्रश्ः । ग्रामणि कुलं दृष्टिरस्य ग्रामाणिदृष्टिरिति ॥ ग्रामणीशब्दस्य नपुंसकत्वे 'ह्रस्वो नपुंसके' इति ह्रस्वे ग्रामणिशब्दः इदन्तः । कुलशब्दो नपुंसकस्फोरणार्थः । दृष्टिशब्देन नेत्रस्थानापन्नं विवक्षितम् । ग्रामणि दृष्टिरस्येत्येव विग्रहः । 'स्त्रियाः’ इत्यभावे ग्रामणीशब्दस्य पुंवत्वे नपुंसकह्रस्वनिवृत्तौ ग्रामणीकुलमिति स्यादिति भावः । गङ्गाभार्य इति ॥ अत्र गङ्गाशब्दस्य नित्यस्त्रीलिङ्गतया भाषितपुंस्कत्वाभावात् न पुंवत्त्वमिति भावः । वामोरूभार्य इति ॥ वामौ सुन्दरौ ऊरू यस्येति बहुव्रीहिः । 'संहितशफलक्षणवामादेश्च' इत्यूङ् । तदन्तस्य पुंवत्वे ऊङो निवृत्तौ वामोरुभार्य इति पूर्वपदमुदन्तमेव स्यादिति भावः ।


१. भाष्ये तु प्रकृतसूत्रे 'पट्वीमृदुभार्यः' इत्युपलभ्यते । तथा च 'इति' इत्यस्याग्रे 'प्रयोगं सूचयति' इति शेषः पूरणीयः ।

लघुः पाठ्यांशः

५५८
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

'समानाधिकरणे ' किम् । कल्याण्याः माता कल्याणीमाता । 'स्रियाम्' किम् । कल्याणी प्रधानं यस्य सः कल्याणीप्रधानः । पूरण्यां तु ।

८३२ । अप्पूरणीप्रमाण्योः । (५-४-११६)

पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप्स्यात् । कल्याणी पश्चमी यासां रात्रीणां ता: कल्याणीपञ्चमा रात्रयः । स्त्री प्रमाणी यस्य सः स्त्रीप्रमाण: । ' पुंवद्भावप्रतिषेधोऽप्प्रत्ययश्च प्रधानपूरण्यामेव' (वा ३३५९-३९१०) । रात्रिः पूरणीवाच्या चेत्युक्तोदाहरणे मुख्या । अन्यत्र तु ।


. स्त्रियां किमिति । सप्तम्यन्तस्य प्रश्रः । कल्याणी प्रधानं यस्य स कल्याणी प्रधान इति ॥ अत्र प्रधानशब्दस्य नित्यनपुसकत्वात् कल्याणीशब्देन सामानाधिकरण्येऽपि स्त्रीलिङ्गत्वाभावात्तस्मिन्परे पुंवत्त्वन्नेति भावः । पूरण्यां त्विति ॥ पुंवत्त्वनिषधेोदाहरणविशेषो वक्ष्यत इति शेषः । अप्पूरणी ॥ अबिति छेदः । 'बहुव्रीहौ सक्थ्यक्ष्णो ' इत्यतो बहुव्रीहावित्यनुवृत्तं पूरणीप्रमाणीभ्यां विशेष्यते, तदन्तविधिः, स्त्रीलिङ्गनिर्देशात् पूरणप्रत्ययान्तं स्रीलिङ्गमिह गृह्यते । तदाह । पूरणार्थेत्यादिना ॥'अप स्यादिना ॥' समासान्तस्तद्धित इत्यपि बोध्द्यम् । पञ्चमीति ॥ पञ्चानां पूरणीत्यर्थः । 'तस्य पूरणे डट' 'नान्तादसङ्ख्यादेः’ इति तस्य मडागमः । टित्त्वात् ङीप् । कल्याणीपञ्चमा रात्रय इति ॥ इह बहुव्रीहौ कृते पञ्चमीशब्दे पूरणार्थप्रत्ययान्ते परे कल्याणीशब्दस्य पुंवत्वनिषेधः, अप् समासान्तस्तद्धितः, टाप्, 'यस्येति च' इतीकारलोपः । ननु पञ्चमी रात्रिरन्यपदार्थप्रविष्टा वा नवा । नाद्यः । । तस्यास्समस्यमानपदार्थत्वेन तदन्यत्वानुपपत्तेः । नान्त्यः । पञ्चम्या रात्रोरन्यपदार्थप्रवेशाभावे कल्याणीपञ्चमा इति समासात्पञ्चमीं रात्रिं विना चतुर्णामेव बोधनापत्तौ पञ्चमपदस्यासङ्गत्यापादनादिति चेत् । सत्यम् । पञ्चानां रात्रीणां उद्भूतावयवभेदस्समुदाय एवान्यपदार्थः । तत्र पञ्चम्या रात्रेः प्रवेशेऽपि तद्धटितसमुदायस्यान्यपदार्थत्वं न विरुध्द्यते । समुदायस्यावयवापेक्षया अन्यत्वात् । रात्रय इति बहुवचनन्तु अवयवबहुत्वापेक्षम् । यथाचै तत्तथा सर्वनामसंज्ञासूत्रे प्रपञ्चितम् । अथ प्रमाण्यन्तादब्विधेरुदाहरणमाह । स्त्रा प्रमाणी यस्यस स्त्रीप्रमाण इति ॥ प्रमाणशब्दोऽत्र करणल्युडन्तः, विशेष्यनिघ्नः, टित्वात् ङीप् । बहुव्रीहौ सति अप्रत्यये “यस्येति च' इति ईकारलोपे स्त्रीप्रमाण इति रूपम् । पूर्वपदस्य तु नित्यस्त्रीलिङ्गत्वादभाषितपुंस्कत्वान्न पुवत्त्वप्रसक्तिः । प्रधानपूरण्यामेवेति ॥ 'स्त्रियाः पुंवत्' इति सूत्रे “ 'अप्पूरणी' इति सूत्रे च प्रधानपूरणीग्रहणं कर्तव्यमिति भावः । ननु कल्याणीपञ्चमाः रात्रय इत्यत्र पञ्चम्या रात्रेः समस्यमानपदार्थत्वात् कथं प्राधान्यं बहुव्रीहेरन्यपदार्थप्रधानत्वादित्यत आह । रात्रि पूरणीवाच्या चेत्युक्तोदाहरणे मुख्येति ॥ कल्याणीपञ्चमा: रात्रय इत्युक्तोदाहरणे पञ्चानां पूरणी रात्रिः समस्यमानपञ्चमीपदार्थत्वेऽपि अन्यपदार्थसमुदायघटकतया बहुव्रीहिसमासवाच्यापि भवतीति कृत्वा

समासप्रकरणम्]
५५९
बालमनोरमा

८३३ । नधृतश्च । (५-४-१५३)

नद्युत्तरपदाद्ददन्तोत्तरपदाच बहुव्रीहेः कप्स्यात् । पुंवद्भावः ।

८३४ । केऽणः । (७-४-१३)

के परेऽणो ह्रस्वः स्यात् । इति प्राप्ते ।

८३५ । न कपि । (७-४-१४)

कपि परे अणो ह्रस्वो न स्यात् । कल्याणपञ्चमीकः पक्षः । अत्र तिरो हितावयवभेदस्य पक्षस्यान्यपदार्थतया रात्रिरप्रधानम् । बहुकर्तृकः । ' अप्रियादिषु' किम् । कल्याणीप्रियः । प्रिया । मनोज्ञा । कल्याणी । सुभगा । दुर्भगा । भक्तिः । सचिवा । स्वसा । कान्ता । क्षान्ता । समा । चपला । दुहिता ।


मुख्या भवतीत्यर्थः । उद्भूतावयवस्य रात्रिसमुदायस्य प्रधानत्वेऽपि तद्धटकतया यथा प्रथमाद्याश्चतस्रो रात्रयः समासाभिधेयाः, एवं पञ्चम्यपि रात्रिस्समासाभिधेया भवतीति समस्यमानपञ्चमीपदार्थस्य अन्यपदार्थानुप्रवेशात् प्राधान्यामिति भावः । अन्यत्रत्विति ॥ कल्याणपञ्चमीकः पक्ष इत्यत्र पूरण्या रात्रेरन्यपदार्थप्रवेशाभावात् अप्राधान्यादप्प्रत्ययाभावे सति विशेषो वक्ष्यत इत्यर्थः । नद्यृतश्च ॥ नदी च ऋचेति समाहारद्वन्द्वात्पञ्चमी । 'बहुव्रीहौ सक्थ्यक्ष्णोः' इत्यतो बहुव्रीहावित्यनुवृत्तं पञ्चम्या विपरिणम्यते । तदाक्षिप्तमुत्तरपदं नद्यृभ्द्यां विशेष्यते । तदन्तविधिः । “उरः प्रभृतिभ्यः’ इत्यतः कबित्यनुवर्तते । तदाह । नद्यत्तरपदादिति ॥ नद्यन्तोत्तरपदादित्यर्थः । कप् स्यादिति ॥ तद्धितस्समासान्तश्चत्यपि बोध्यम् । तथाच कल्याणी पञ्चमी यस्य पक्षस्येति विग्रहे बहुव्रीहौ सति व्यपदेशिवत्वेन पञ्चम्युत्तरपदस्य नद्यन्तत्वात्तदुत्तरपदकबहुव्रीहेः कबिति भावः । नद्यन्तात् बहुव्रीहेरिति न व्याख्यातम् । बहुधीवरीति बहुव्रीहेः नद्यन्तत्वात् कबापत्तेः । नद्यन्तोत्तरपदादिति व्याख्यानेन तु न दोषः । धीवन्शब्दस्योत्तरपदस्य नकारान्तत्वेन नदीत्वाभावादिति शब्देन्दुशेखरे विस्तरः। पुंवद्भाव इति ॥ पूरण्याः रात्रेः समासवाच्यत्वाभावेन निषेधाभावादिति भावः । केऽणः॥ ह्रस्वस्यादिति ॥ 'शॄदॄप्राम्' इत्यतस्तदनुवृत्तेरिति भावः । न कपि ॥ अणो ह्रस्व इति ॥ “केऽणः’ इत्यतः 'शॄदॄप्राम्' इत्यतश्च तदनुवृत्तेरिति भावः । ननु कल्याणपञ्चमीकः पक्ष इत्यत्र पञ्चदशाहोरात्रात्मके पक्षे अन्यपदार्थे पञ्चम्या रात्रेः प्रवेशात् प्राधान्यन्दुर्वारमित्यत आह । अत्र तिरोहितेति ॥ रात्रेः तत्प्रवेशाभावात् अप्राधान्यमिति भावः । भाष्ये एवमुदाहरणमेवात्र लिङ्गम् । ऋदन्तोत्तरपदात्कपमुदाहरति । बहुकर्तृक इति ॥ बहव: कर्तारो यस्येति विग्रहः । तदेवमपूरणीप्रियादिष्वित्यत्र पूरणीविषयं प्रपञ्च्य प्रियादिषु परेषु पुंवद्भावनिषेधस्य प्रयोजनं पृच्छति । अप्रियादिषु केिमिति ॥ कल्याणीप्रिय इति ॥कल्याणी प्रिया यस्येति विग्रहः । प्रियादिगणं पठति । प्रिया, मनोज्ञेत्यादि ॥ ननु

५६०
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

वामा । अबला । तनया । 'सामान्ये नपुंसकम्' दृढं भक्तिर्यस्य सः दृढभक्तिः । स्त्रीत्वविवक्षायां तु दृढाभक्तिः ।

७३६ । तसिलादिष्वा कृत्वसुचः । (६-३-३५)

तसिलादिष्वाकृत्वसुजन्तेषु परेषु स्त्रियाः पुंवत्स्यात् । परिगणनं कर्तव्यम् । अव्याप्त्यतिव्याप्तिपरिहाराय । 'त्रतसौ' (वा ३९१८) । 'तरप्तमपौ' (वा ३९१९) चरट्जातीयरौ ' (वा ३९२०) । ' कल्पब्देशीयरौ' (वा ३९२१) । 'रूपप्पाशपौ' (वा ३९२२) । 'थाल्' (वा ३९२३) । “ तिल्थ्यनौ' (वा ३९२५) । बह्वीषु बहुत्र-बहुत: । दर्शनीयतरा । दर्शनीयतमा ।


भक्तिशब्दस्य प्रियादिषु पाठे दृढा भक्तिर्यस्य सः दृढभक्तिरित्यत्र कथं पुंवत्वमित्यत आह । सामान्ये नपुंसकमिति ॥ आश्रित्येति शेषः । दृढमिति ॥ पदसंस्कारपक्षे सामान्यपरत्वमाश्रित्य दृढशब्दो नपुंसकलिङ्गो व्युत्पाद्यः । ततस्तस्य भक्तिशब्देनान्वये पूर्वप्रवृत्तं नपुंसकत्वन्नापैति । लिङ्गविशेषस्याविवक्षितत्वात्, वेदाः प्रमाणमितिवत् । अत्र चार्थे पस्पशाह्निकभाष्ये “शक्यञ्च अनेन श्वमांसादिभिरपि क्षुत् प्रतिहन्तुम्' इति प्रयोगो लिङ्गम् । नन्वेवं सति प्रियादिषु भक्तिशब्दपाठो व्यर्थ इत्यत आह । स्त्रीत्वविवक्षायां त्विति ॥ वाक्यसंस्कारपक्षे विशेष्यानुसारेण स्त्रीत्वप्रतीतेर्नियमादिति भावः । तसिलादिष्वा कृत्वसुचः ॥ 'स्त्रियाः पुंवत्' इत्यनुवर्तते । आकृत्वसुच इत्याङ् अभिविद्यर्थकः । तमभिव्याप्येत्यर्थः । तदाह । तसिलादिष्वाकृत्वसुजन्तेष्विति ॥ “पञ्चम्यास्तसिल्' इत्यारभ्य “सङ्ख्यायाः क्रियाभ्यावृतिगणने 'कृत्वसुच्' इत्येतत्पर्यन्तसूत्रविहितेष्वित्यर्थः । उत्तरपदपरकत्वाभावात् स्त्रियापुंवदित्यप्राप्तौ वचनमिदम् । ननु तिल्थ्यन्शसां कृत्वसुचः परत्रैव पाठात् तसिलादिष्वनन्तर्भावात्तेषु परेषु वृकतिः अजथ्या बहुशः इत्यत्र पुंवत्त्वन्न स्यादित्यव्याप्तिः । “ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' इति देश्यस्य 'षष्ठया रूप्य च' इति रूप्यस्य च तसिलादिष्वन्तर्भावात् तयो परतः पट्वीदेश्येत्यत्र शुभ्रारूप्येत्यत्र च पुंवत्वं स्यादिति अतिव्याप्तिः त्यत आह । परिगणनमिति ॥ अव्याप्त्यतिव्याप्तीति ॥ इष्टस्थले अप्रवृत्तिरव्याप्तिः । अनिष्टस्थले प्रवृत्तिरतिव्याप्तिः । परिगणनप्रकारमाह । ऋतसावित्यादिना ॥ बह्वीषु, बहुत्रेति ॥ बह्वीष्वित्यर्थे बह्नीशब्दात् 'सप्तम्यास्रल्' इति त्रलेि पुंवत्वे ङीषो निवृत्तौ बहुत्रेति रूपमित्यर्थः । बहुत इति ॥ “पञ्चम्यास्तसिल्’ इति बह्वीशब्दात् तसिल्, पुंवत्वात् ङीषो निवृत्तिरिति भावः । दर्शनीयतरेति ॥ अनयोरियमतिशयेन दर्शनीयेत्यर्थे दर्शनीयाशब्दात् ‘द्विवचनविभज्योपपदे तरप्’ इति तरप् । पुंवत्वे टापो निवृत्तिरिति भावः । दर्शनीयतमेति ॥ आसामियमतिशयेन दर्शनीयेत्यर्थे दर्शनीयशब्दात् 'अतिशायने तमबिष्ठनौ' इति तमप्

पुंवत्वे टापो निवृत्तिरिति भावः । ननु पट्वीशब्दात्तरपि तमपि च “पट्वी तरा, पट्वीतमा' इत्यत्रापि

समासप्रकरणम्]
५६१
बालमनोरमा


'घरूप-' (सू ९८५) इति वक्ष्यमाणो ह्रस्वः परत्वात्पुंवद्भावं बाधते । पट्वितरा । पट्वीतमा । पटुचरी । पटुजातीया । दर्शनीयकल्पा । दर्शनीयदेशीया । दर्शनीयरूपा । दर्शनीयपाशा । बहुथा । प्रशस्ता वृकी वृकतिः । अजाभ्यो हिता अजथ्या । 'शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः' (वा ३९२६) । बह्वीभ्यो देहि बहुशः । अल्पाभ्यो देहि अल्पशः । “त्वतलोर्गुणवचनस्य' (वा ३९२७) । शुक्लाया भावः शुक्लत्वम् । 'गुणवचनस्य' किम् । कर्त्र्या भावः कर्त्रीत्वम् । ' शरदः कृतार्थता' इत्यादौ तु सामान्ये नपुंसकम् । “भस्याढे


पुंवत्वे ङीषो निवृत्तौ पटुतरा पटुतमेति स्यादित्यत आह । धरूपेति ॥ तथाच ह्रस्वेन पुंवत्वे बाधिते सति ङीषो निवृत्त्यभावे तस्य ह्रस्वे सति पट्वितरा पट्वितमेति रूपमित्यर्थः । पटुचरीति ॥ पट्वीशब्दात् ‘भूतपूर्वे चरट्’ इति पुंवत्वे ङीषो निवृत्तिरिति भावः । पूर्व पट्वीत्यर्थः । पटुजातीयेति ॥ पट्वीशब्दात् 'प्रकारवचने जातीयर्’ इति पुंवत्वे ङीषो निवृत्तिरिति भावः । पटुसदृशीत्यर्थः । दर्शनीयकल्पेति ॥ 'ईषदसमाप्तौ' इति दर्शनीयाशब्दात् कल्पप् । पुंवत्वे टापो निवृत्तिरिति भावः । प्रायेण दर्शनीयेत्यर्थ । दर्शनीयदेशीयेति ॥ ईषदसमाप्तौ' इति दर्शनीयाशब्दात् देशीयर् । पुंवत्वे टापो निवृत्तिरिति भावः। प्रायेण दर्शनीयेत्यर्थः । दर्शनीयरूपेति ॥ दर्शनीयाशब्दात् 'प्रशसायां रूपप्' पुंवत्वे, टापो निवृत्तिरिति भावः । प्रशस्तत्वेन द्रष्टुं योग्येत्यर्थः । दर्शनीयपाशेति । दर्शनीयाशब्दात् याप्ये पाशप् । पुंवत्वे टापो निवृत्तिरिति भावः । कुत्सितत्वेन द्रष्ट योग्येत्यर्थः । बहुथेति ॥ बह्वीशब्दात् प्रकारवचने थाल् । पुंवत्वे ङीषो निवृत्तिरिति भावः । बहुप्रकारेत्यर्थः । वृकतिरिति ॥ प्रशंसायामित्यनुवृत्तौ ‘वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि' इति वृकीशब्दात् जातिलक्षणङीषन्तात् तिल् । पुंवत्वे ङीषो निवृत्तिरिति भावः । अजथ्येति ॥ “तस्मै हितम्' इत्यधिकारे “अजाविभ्यां थ्यन्’ इति अजाशब्दात् थ्यन् । पुंवत्वे टापो निवृत्तिरिति भावः । “वृकतिरजथ्या' इत्यत्र 'जातेश्च' इति पुंवत्त्वनिषेधो न । परिगणनसामर्थ्यात् । शसीति ॥ शसि परे बह्वर्थकस्य अल्पार्थकस्य पुंवत्वं वक्तव्यमित्यर्थः । त्रतसावित्यादिपरिगणितेष्वनन्तर्भावाद्वचनमिदम् । बह्वीभ्य इति ॥ बह्वीभ्यो देहीत्यर्थे 'बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्' इति बह्वीशब्दात् शस् । पुंवत्वे ङीषो निवृत्तिरिति भावः । सम्प्रदानकारकस्फोरणाय देहीति शब्दः । अल्पश इति ॥ अल्पाभ्यो देहीत्यर्थः । पुंवत्वे टापो निवृत्तिरिति भावः । त्वतलोरिति ॥ त्वप्रत्यये तलप्रत्यये च परे गुणोपसर्जनद्रव्यवाचिनः पुंवत्वं वक्तव्यमित्यर्थः । कर्त्रीत्वमिति ॥ कत्रीशब्दस्य क्रियानिमित्तत्वान्न गुणवचन त्वमिति भावः । 'आकडारात्' इति सूत्रभाष्ये समासकृदन्ततद्धितान्ताव्ययसर्वनामजाति- सङ्खयासज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञकं भवतीति स्थितम् । प्रकृते च गुणवचनशब्देन एतदेव विवक्षितम् । 'वोतो गुणवचनात्’ इति सूत्रभाष्यस्थं “सत्त्वे निवशतेऽपैति " इत्यादिगुणलक्षणन्तु नात्र प्रवर्तते । अत एव 'एकतद्धिते च' इति सूत्रभाष्ये एकस्याः

71

५६२
[बहुत्रीहि
सिद्धान्तकौमुदीसहिता


तद्धिते' (वा ३९२८) । हस्तिनीनां समूहो हास्तिकम्। 'अढे' किम् । रौहिणेयः। 'स्रीभ्यो ढक्' (सू ११२३) इति ढोऽत्र गृह्यते । 'अग्रेर्ढक्' (सू १२३६) । इति ढकि तु पुंवदेव । अग्नायी देवता अस्य स्थालीपाकस्य आग्नेयः । सपत्नीशब्दस्त्रिधा । शत्रुपर्यायात्सपत्नशब्दाच्छार्ङ्गरवादित्वान्ङीन्येकः । समानः पतिर्यस्या इति विग्रहे विवाहनिबन्धनं पतिशब्दमाश्रित्य नित्यस्त्रीलिङ्गो द्वितीयः ।


भावः एकत्वमियत्र एकशब्दस्य गुणवचनत्वाभावात् 'त्वतलोर्गुणवचनस्य' इत्यप्राप्तं पुंवत्त्वमत्र विधीयते इत्युक्तं सङ्गच्छते । सखीत्वमित्यादि तु असाध्वेवेति शब्देन्दुशेखरे विस्तरः । ननु कृतः अर्थः कृत्यं या सा कृतार्था, तस्याः भावः कृतार्थतेत्यत्र कथं पुंवत्वम् । कृतार्थ शब्दस्म समासत्वेन उक्तगुणवचनत्वाभावादित्यत आह । शरदः इति ॥ दृढभक्तिरित्यत्रानुपदोक्तरीत्या कृतः अर्थः येन तत् कृतार्थमिति सामान्याभिप्रायं कृतार्थशब्दं प्रथमतो व्युत्पाद्य तस्मादविवक्षितलिङ्गात् तत्प्रत्ययो व्युत्पाद्य इति भावः । भस्याढे इति ॥ ढभिन्ने तद्धिते परे स्त्रियाः पुंवत्वं वक्तव्यमित्यर्थः । परिगणितेष्वनन्तर्भावाद्वचनम् । हास्तिकमिति ॥ 'तस्य समूहः’ इत्यधिकारे 'अचित्तहस्तिधेनोः’ इति ठक् । ठस्येकः पुंवत्वे सति नान्तलक्षणङीपो निवृत्तिः । 'नस्तद्धिते' इति टिलोप इति भावः । नच पुंवत्वाभावेऽपि 'यस्येति च' इति ईकारलोपे टिलोपे च हास्तिकमिति सिद्धमिति वाच्यम् । लोपस्याभीयत्वेनासिद्धतया स्थानिवत्वेन च तद्वितपरकत्वाभावेन टिलोपानापत्तेः । “ठक्छसोश्च' इति पुंवत्वादेव सिद्धिस्त्वनाशङ्क्या । 'भवतष्ठक्छसौ' इति ठक एव तत्र ग्रहणात् । रौहिणेय इति ॥ 'वर्णादनुदात्तात्' इति रोहितशब्दात् ङीप् । रोहिण्याः अपत्यमित्यर्थे 'स्रीभ्यो ढक्’ एयादेशः, नकारश्च । 'भस्य' इति पुंवत्वे ङीप्रकारयोः निवृत्तिस्यादिति भावः । गृह्यते इति ॥ व्याख्यानादिति भावः । अग्नायीति ॥ अग्रेः स्त्री अग्नायी । 'वृषाकप्यग्नि' इति ङीप् । अग्नेरिकारस्य ऐकारादेशः । अग्नायी देवता अस्येत्यर्थे 'अग्नेर्ढ्क्' इति ढक् । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् ततो ढस्य एयादेशः । पुंवत्वे सति ङीबैत्त्वनिवृत्तौ अग्नि एय इति स्थिते 'यस्येति च' इति इकारलोपे आदिवृद्धौ अग्नेय इति रूपम् । पुंवत्वनिषेधे तु आग्नायेय इति स्यादिति भावः । वस्तुतस्तु अन्नित्वं पुंसि प्रवृत्तिनिमित्तं, स्त्रियान्तु अग्निसम्बन्ध इति प्रवृत्तिनिमित्तभेदादेवात्र न पुंवत्वमिति बोध्यम् । सपत्नीशब्दास्रिधेति ॥ व्युत्पादनभेदादिति शेषः । शत्रुपर्यायादिति ॥ "रिपौ वैरिसपत्नीरिद्विषद्वेषणदुर्हृदः” इति कोशादिति भावः । अयं भाषितपुंस्कः । विवाहनिबन्धनमिति ॥ विवाहजनितसस्कारविशेषनिमित्तकमित्यर्थः । “पतित्वं सप्तमे पदे” इत्यादिस्मरणादिति भावः । आश्रित्येत्यनन्तरं प्रवृत्त इति शेषः । समानः पतिः यस्या इति बहुव्रीहिः। 'नित्यं सपत्न्यादिषु' इति निपातनात् सभावः, ङीप्, नत्वञ्च । नित्यस्त्रीलिङ्ग इति ॥ अन्यपदार्थस्य स्त्रीत्वे सत्येव विवाहनिबन्धनपतिशब्दस्य सभावादिविधानादिति भावः ।

समासप्रकरणम्]
५६३
बालमनोरमा

स्वामिपर्यायपतिशब्देन भाषितपुंस्कस्तृतीयः । आद्ययो: शिवाद्यण् । सपत्न्या अपत्यं सापत्नः । तृतीयात्तु लिङ्गविशिष्टपरिभाषया पत्युत्तरपदलक्षणो ण्य एव न त्वण् । शिवादौ रूढयोरेव ग्रहणात् सापत्यः । 'ठक्छसोश्च' (वा ३९२९) । भवत्याश्छात्राः भावत्काः, भवदीया: । एतद्वार्तिकम् 'एकतद्धिते च' (सू


"पतिर्नाम धवः” इति कोशादिति भावः । आद्ययोरिति ॥ शत्रुपर्यायं विवाहनिबन्धनञ्च पतिशब्दमाश्रित्य प्रवृत्तयोस्सपत्नीशब्दयोरित्यर्थ । सापत्नः इति ॥ सपत्न्याः अपत्यमित्यर्थे 'तस्यापत्यम्' इत्यणं बाधित्वा “स्त्रीभ्यो ढक्' इति ढकि प्राप्ते 'शिवादिभ्योऽण् ’ इत्यणि आद्यस्य सपत्नीशब्दस्य भाषितपुंस्कतया पुंवत्वे ङीपो निवृत्तौ सापत्न्न इति रूपम् । नतु नकारस्यापि निवृत्तिः । शत्रुपर्यायसपत्नशब्दस्य अव्युत्पन्नप्रातिपदिकतया तत्र नकारस्य स्रीत्वनिमित्तकत्वाभावात्, द्वितीयस्य तु सपत्नीशब्दस्य ङीब्नत्वाभ्याम् उत्पन्नस्य शिवाद्यणि कृते भाषितपुंस्कत्वाभावात् न पुंवत्वम्, किन्तु ङीपो ‘यस्येति च' इति लोपे. सापत्न इति रूपम् । सति तु पुंवत्वे ङीब्नकारयोः निवृत्तौ सापत इति स्यात् । तृतीयात्त्विति ॥ स्वामिपर्यायं पतिशब्दमाश्रित्य प्रवृत्तात् सपत्नीशब्दात् पत्युत्तरपदलक्षणो ण्य एवेत्यन्वयः । सपत्न्याः अपत्यमित्यर्थे 'तस्यापत्यम्' इत्यणं बाधित्वा 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः इति ण्य एवेत्यन्वयः । ननु सपत्नीशब्दो न पत्युत्तरपद इत्यत आह । लिङ्गविशिष्टपरिभाषयेति ॥ एवशब्दस्य व्यावर्त्यमाह । न त्वणिति ॥ ननु ण्यप्रत्ययस्यापि शिवाद्यण् अपवाद इत्यत आह । शिवादौ रूढयोरेवेति ॥ शत्रुपर्यायं पतिशब्दमाश्रित्य प्रवृत्तः सपत्नशब्दः शत्रौ केवलरूढः । विवाहनिबन्धनं पतिशब्दमाश्रित्य प्रवृत्तस्तु विवाहकर्तरि योगरूढः । पाति रक्षतीति योगस्यापि सत्त्वात् । स्वामिपर्यायन्तु पतिशब्दमाश्रित्य प्रवृत्तः केवलयौगिकः । शिवादौ रूढयोरेव ग्रहणम्, नतु केवलयौगिकस्य । योगाद्रूढेर्बलवत्त्वादिति भावः । ततः किमित्यत आह । सापत्य इति ॥ स्वामिपर्यायपतिशब्दघटितसपत्नीशब्दस्य भाषितपुंस्कत्वात् पुंवत्त्वे सति ङीब्नत्वयोर्निवृत्तौ 'यस्येति च' इतीकारलोपः । सापत्य इति रूपमित्यर्थः । ठक्छसोश्चेति ॥ वार्तिकमेतत् । एतयोः परतः पुंवत्वं वक्तव्यमिति शेषः । अभत्वादप्राप्तौ वचनम् । भावत्काः , भवदीयाः इति ॥ 'तस्येदम्’ इत्यधिकारे 'भवतष्ठक्छसौ' इति भवतीशब्दात् ठक्छसौ । लिङ्गविशिष्टस्यापि ग्रहणात् तत्र ठकि इकादेशात्प्राक् ठावस्थायामेव पुंवत्वे इकादेशं बाधित्वा 'इसुसुक्तान्तात् कः’ इति कादेशः । नच इकादेशे सति भत्वात् 'भस्याढे तद्धिते ' इति पुंवत्वे कृते इकस्य स्थानिवत्वेन ठकात् 'इसुक्तान्तात्’ इति कादेशे भावत्क इति रूपसिद्धौ किं ठग्ग्रहणेनेति वाच्यम् । इकादेशे कृते हि मथितं पण्यमस्य माथितिकः इत्यत्रेच अल्विधितया स्थानिवत्त्वाभावेन सन्निपातपरिभाषया इकादेशानापतेः । अतष्ठग्ग्रहणम् । भवतीशब्दाच्छसि। तु 'सिति च' इति पदत्वेन भत्वस्य बाधात् 'भस्याढे' इत्यप्राप्ते पुंवत्वे अनेन पुंवत्वम् । एतदिति ॥ 'ठक्छसोश्च' इति वार्तिकमित्यर्थः । एकतद्धिते चेति ॥ एकशब्दस्य तद्धिते उत्तरपदे च परे

५६४
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता


१०००) इति सूत्रश्च न कर्तव्यम् । 'सर्वनाम्रो वृत्तिमात्रे पुंवद्भावः’ इति भाष्यकारेष्ट्या गतार्थत्वात् । सर्वमयः । सर्वकाम्यति । सर्विका भार्या यस्य सर्वकभार्यः । सर्वकप्रिय: इत्यादि । पूर्वस्यैवेदम्। 'भस्त्रैषाजाज्ञाद्वा-' (सू ४६६) इति लिङ्गात् । तेनाकच्येकशेषवृत्तौ च न । सर्विका । सर्वाः । कुक्कुट्यादीनामण्डादिषु' (वा ३९३४) । कुक्कुट्या अण्डं कुक्कुटाण्डम् । मृग्याः पदं मृगपदम् । मृगक्षीरम् । काकशाबः ।


ह्रस्वस्स्यादिति तदर्थः । एकस्याः भावः एकत्वं, एकता, एकस्याश्शाटी एकशाटी । वृत्तिमात्रे इति ॥ कृत्तद्धितादयो वृत्तयः मात्रशब्दः कार्स्न्ये । 'स्त्रियाः पुंवत्' इत्यादिसूत्रगतनिमित्ताभावेऽपि भवति । भाष्यकारेष्ट्येति ॥ भाष्यकारवचनेनेति यावत् । इदश्च “दक्षिणोत्तराभ्याम्' इति सूत्रे भाष्ये स्पष्टम् । गतार्थत्वादिति ॥ निवृत्तप्रयोजनकत्वात् इति भावः । एतत्प्रयोजनस्य 'सर्वनाम्नः' इति वचनेनैव सिद्धत्वादिति यावत् । सर्वेनाम्नो वृत्तिमात्रे इत्यस्य तद्धितवृत्तौ उदाहरति । सर्वमय इति ॥ सर्वस्यागत इत्यर्थः । ‘तत आगतः’ इत्यधिकारे 'मयट् च' इति मयट्, “सर्वनाम्नः’ इति पुंवत्वम् । चिन्मयमित्यादिवदत्यन्तस्वार्थिको वा मयट् । अथ सनाद्यन्तधातुवृत्तावुदाहरति । सर्वकाम्यतीति ॥ सर्वमात्मन इच्छतीत्यर्थे 'काम्यञ्च' सर्वाशब्दात् काम्यच् । 'सर्वनाम्नः’ इति पुंवत्वम् । “सनाद्यन्ताः’ इति धातुत्वाल्लडादि । मयट्काम्यचोस्रतसावित्यादिपरिगणितेष्वनन्तर्भावात्तेनात्र पुंवत्वन्न सिध्द्यतीति भावः । तद्धितवृत्तौ उदाहरणान्तरमाह । सर्वकभार्य इति ॥ समासवृत्तिरेवैषा । सर्वकप्रिय इति ॥ सर्वा प्रिया यस्येति विग्रहः । समासवृत्तिरियम् । प्रियादिपर्युदासो रूपवतीत्यादौ उपयुज्यत इति भावः । वस्तुतस्तु एकशब्दे अकच्प्रत्यये 'प्रत्ययस्थात्’ इति इत्त्वे एकिका, तस्याः भावः एकिकत्वम् । अत्र पुंवत्वे टाप इत्त्वस्य च निवृत्तौ एककत्वमिति स्यात् । इकारो न श्रूयेत। इत्वनिमित्तस्य टापो निवृत्तत्वात् । पाचिकाशब्दात् जातीयरि पाचकजातीयेतिवत् ह्रस्वे सति स्थानिवत्वेन टापस्सत्त्वात् प्राप्तजीविकवदित्वश्रवणमिति फलभेदसत्त्वात् 'एकतद्धिते च' इति न गतार्थमित्याहुः । ननु तदितरा तदन्येत्यादावुत्तरपदस्य सर्वनामत्वात् पुंवत्वं स्यादित्यत आह । पूर्वस्यैवेदमिति ॥ वृत्तिप्रविष्टानेकभागानाम्मध्द्ये किञ्चिदपेक्षया पूर्वस्यैवेदं सर्वनाम्नः पुंवत्त्वविधानमित्यर्थः । भस्त्रैषाजाज्ञाद्वेति लिङ्गादिति ॥ 'भस्त्रैषा' इति सूत्रेण एषा द्वा इत्येतयोस्साकच्कयोरपि कात्पूर्वस्य इत्वविधानम्, अन्यथा निर्विषयं स्यात् । तद्धितवृत्तौ तयोः सर्वनामतया पुंवत्वनियमादिति भावः । अकचि तद्धितवृत्तौ उदाहरति । सर्विकेति ॥ सर्वाशब्दात् साकच्काट्टापि 'प्रत्ययस्थात्' इति इत्त्वे पुंवत्वे टाबित्त्वयोः निवृत्तिस्यादिति भावः । एकशेषवृत्तावुदाहरति । सर्वा इति ॥ टाबन्तस्य प्रथमाबहुवचनमिदम् । पुवत्वे टापो निवृत्तिस्यादिति भावः । 'कुक्कुट्यादीनामण्डादिषु' इति पुंवत्वं वक्तव्यमिति शेषः । असमानाधिकरणार्थमिति सूचयन् षष्ठीसमासमुदाहरति । कुक्कुट्या


१.अत्राष्टाद्याय्याम् अन्यवार्तिकानामिवात्र प्रकरणे पाठाभावादिति भाव:।

समासप्रकरणम्]
५६५
बालमनोरमा

८३७ । क्यङ्मानिनोश्च । (६-३-३६)

एतयोः परतः पुंवत् । एनीवाचरति एतायते । श्येनीवाचरति श्येतायते । स्वभिन्नां काच्चिद्दर्शनीयां मन्यते दर्शनीयमानिनी । दर्शनीयां स्त्रियं मन्यते दर्शनीयमानी चैत्रः।

८३८ । न कोपधायाः । (६-३-३७)

कोपधायाः स्त्रियाः न पुंवत् । पाचिकाभार्यः । रसिकाभार्यः । मद्रिका यते । मद्रिकामानिनी । * कोपधप्रतिषेधे तद्धितवुग्रहणम्’ (वा ३९३१) । नेह । पाका भार्या यस्य स पाकभार्य ।

अण्डं कुक्कुटाण्डमिति ॥ पुंवत्वेन जातिलक्षणडीषो निवृत्तिरिति भावः । एव मग्रेऽपि । मृगक्षीरमिति । मृग्याः क्षीरमिति विग्रहः । काकशाब इति ॥ काकायाश्शाब इति विग्रहः । “पोतः पाकोऽर्भको डिम्भः पृथुकश्शाबकशिशुः' इत्यमरः । क्यड्मानिनोश्च ॥ एतयोरिति ॥ क्यङि . मानिनि, उत्तरपदे च परत इत्यर्थ । एनीवेति ॥ एता चित्रवर्णा । * चित्रकिम्मीरकल्माषशबलैताश्च कर्बुरे” इत्यमरः । एत शब्दः श्वेतपर्याय इति याज्ञिकाः । “वर्णादनुदात्तात्” इति डीप् नकारश्च । ‘उपमाना दाचारे' इत्यनुवर्तमाने 'कर्तुः क्यङ् सलोपश्च' इति एनीशब्दात् क्यङि पुंवत्वे डीन्नत्वयो र्निवृत्तौ, “अकृत्सार्वधातुकयोः' इति दीर्घ एतायते इति रूपमिति भावः । इयेनीवेति ॥ श्येतशब्दः श्वेतपर्याय । “शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डुरा ” इति अमरः । क्यडादि पूर्ववत् । ननु “स्त्रिया पुंवत्' इत्येव मानिनीत्युत्तरपदे परतः पुंवत्वसिद्धेः मानिन्ग्रहणं किमर्थमित्याशङ्कय मानिन्ग्रहणमसमानाधिकरणार्थ अस्त्रीलिङ्गार्थञ्चत्यभिप्रेत्य असमानाधिकरणे परे तावदुदाहरति । स्वभिन्नामिति । दर्शनीयमानिनीति ॥ दर्शनीयामिति द्वितीयान्ते उपपदे सुप्यजातौ णिनिरित्यनुवृत्तौ मन इति णिनिप्रत्ययः, उपपदसमासः , सुब्लुक्, असमा नाधिकरणेऽपि मानिन्शब्दे उत्तरपदे परे अनेन पुंवत्वे टापो निवृत्तौ ‘ऋत्रेभ्यः' इति ङीपि दर्शनीयमानिनीति रूपम् । यात्वात्मानमेव दर्शनीयाम्मन्यते तस्या दर्शनीयायाः “स्त्रियाः पुंवत्' इत्येव पुंवत्वं सिद्धमिति ध्वनयितुं स्वभिन्नामित्युक्तम् । एकस्या एव दर्शनीयायाः मनधात्वर्थे प्रति कर्मत्वकर्तृत्वसम्भवेऽपि वास्तवाभेदेन मानिनीशब्दसामानाधिकरण्यसत्त्वादिति भावः । अथ स्त्रीलिङ्गे उत्तरपदे उदाहरति । दर्शनीयामिति ॥ त्रियमित्यनन्तरमात्मानमिति शेषः । आत्मानं यः दर्शनीयां स्त्रियम्मन्यते सः दर्शनीयमानी चैत्रः इत्यन्वयः । अत्र उत्तर पदवाच्यस्य मानिनः वस्तुतो दर्शनीयस्त्रीभेदे ऽपि आरोपिततदभेदमादाय सामानाधिकरण्यं यद्यप्यस्ति, तथापि मानिन्शब्दस्य उत्तरपदस्य पुलिङ्गत्वात् तस्मिन् परे पुंवत्वन्न प्राप्तमित्यनेन तद्विधिरिति भावः । न कोपधायाः ॥ पाचिकाभार्य इति । पाचिका भार्या यस्येति

विग्रहः । पचो ण्वुल् । अकादेशटाबित्त्वानि, पुंवत्त्वनिषेधश्च । पुवत्वे टाबित्त्वयोर्निवृत्तिस्यात् ।

५६६
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

८३९ । संज्ञापूरण्योश्च । (६-३-३८)

अनयोर्न पुंवत् । दत्ताभार्यः । दत्तामानिनी । दानक्रियानिमित्तः स्त्रियां पुंसि च संज्ञाभूतोऽयमिति भाषितपुंस्कत्वमस्ति । पञ्चमीभार्यः । पञ्चमीपाशा ।

८४० । वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे । (६-३-३९)

वृद्धिशब्देन विहिता या वृद्धिस्तद्धेतुर्यस्तद्धितोऽरक्तविकारार्थस्तदन्ता स्री न पुंवत् । स्रौघ्नीभार्यः । माधुरीयते । माधुरीमानिनी । *वृद्धिनिमित्तस्य'

रसिकेति ॥ रसोऽस्या अस्तीति रसिका, “अत इनिठनौ' इति ठन् । ठस्येकः, टाप् पुंवत्वनिषेधः । पुंवत्वे तु टापो निवृत्तिस्यात् । मद्रिकायते इति ॥ मद्राख्ये देशविशेषे भवा मद्रिका ‘मद्रव्रज्योx कन्’ टाप्, इत्त्वम् । मद्रिकेवावरतीत्यर्थ । ‘क्यङमानिनोश्च' इति पुंवत्वं प्राप्तमिह निषिद्यते । मद्विकामानिनीति ॥ मद्रिकाम्मन्यत इत्यर्थे 'मनश्च' इति णिनि । उपपदसमासः। इहापि ‘क्यङ्मानिनोः' इति पुंवत्त्वं प्राप्तान्निषिध्द्यते । उभयत्रापि पुंवत्त्वे टाबित्वयोर्निवृत्तिस्यात् । तद्धितबुग्रहणमिति ॥ ‘न तद्धितबुकोपधायाः'इति सूत्रं पठनीयमिति यावत् । तद्धितसम्बन्धी वुसम्बन्धी च यः ककारः तदुपधायास्त्रियाः न पुंवत्त्वमिति फलति । मद्रिकायते इति तद्धितकोपधोदाहरणम् । पाचिकाभार्य इति तु वुसम्बन्धिकोपधो दाहरणम् । तद्धितवुग्रहणस्य प्रयोजनमाह । नेहेति ॥ पाकेति ॥ “अर्भकपृथुकपाका वयसि ' इत्युणादिषु कप्रत्ययान्तो निपातितः । अयं ताद्वितस्य बुको वा न ककार इति नात्र पुंवत्त्वनिषेध इति भावः । ननु दत्ताशब्दस्य संज्ञात्वेन एकद्रव्यनिवेशितया भाषितपुंस्कत्वा भावात् “स्त्रियाः पुंवत्' इत्यस्य प्रसत्तेरेवाभावात् किन्तन्निषेधनेत्यत आह । दानक्रिया निमित्त इति ॥ दत्तशब्दोऽयं डित्थादिशब्दवन्न, किन्तु दानक्रियां पुरस्कृत्यैव स्त्रियां पुंसि च संज्ञाभूतः प्रवृत्तः, अतस्तस्य भाषितपुंस्कत्वात् पुंवत्वे प्राप्ते निषेधोऽयमित्यर्थः । पूरण्या पुंवत्वनिषेधमुदाहरति । पञ्चमीभार्य इति ॥ पञ्चमी भार्या यस्येति विग्रहः । अत स्त्रियाः पुंवत्' इति प्राप्तं निषिध्द्यते । पञ्चमीपाशेति ॥ निन्दिता पञ्चमीत्यर्थः । याप्ये पाशप् । अत्र “तसिलादिषु' इति प्राप्तं पुंवत्वन्निषिध्द्यते । वृद्धिनिमित्तस्य च ॥ वृद्धे र्निमित्तं हेतुरिति विग्रहः । रक्तश्च विकारश्चेति समाहारद्वन्द्वः । ततो नञ्तत्पुरुषः । रक्त विकारभिन्नेऽर्थे विद्यमानस्येत्यर्थः । वृद्धिशब्देन विहितैव वृद्धिरिह विवक्षिता । व्याख्यानात् । तदाह । वृद्धिशब्देनेत्यादिना ॥ तदन्तेति ॥ प्रत्यग्रहणपरिभाषालभ्यम् । स्रौन्घीति ॥ स्रुघ्नो देश इत्यर्थः । तत्र भव इत्यण् । “यस्येति च' इति अकारलोपः । णित्वादादिवृद्धिः , टिड्ढाणञ्' इति डीप् । स्रौघ्नी भार्या यस्येति विग्रह स्त्रयाः पुंवत्' इति प्राप्तमिह निषिध्द्यते । माधुरीयते, माधुरीमानिनीति ॥ मधुरायां भवा माधुरी, तत्र भवः इत्यण्, “यस्येति च' इत्याकारलोपः, आदिवृद्धिः, 'टिड्ढ' इति ङीप् । माधुरीवाचरतीत्यर्थे

कर्तुः क्यङ्’ इति क्यङ् । “सनाद्यन्ताः' इति धातुत्वाल्लडादि, माधुरीयते इति । माधुरीं

समासप्रकरणम्]
५६७
बालमनोरमा

किम् । मध्यमभार्यः । * तद्धितस्य' किम् । काण्डलावभार्यः । “ वृद्धि' शब्देन किम् । तावद्भार्यः । रक्ते तु, काषायी कन्था यस्य स काषायकन्थः । विकारे तु, हैमी मुद्रिका यस्येति हैममुद्रिकः । वृद्धिशब्देन वृद्धिं प्रति फलोपधाना भावादिह पुंवत् । वैयाकरणभार्यः । सौवश्वभार्यः ।

मन्यते माधुरीमानिनी, 'मनः' इति णिनिः, उपधावृद्धिः । उपपदसमासः, सुब्लुक्, नान्त त्वात् ङीप् । इहोभयत्रापि “क्यङानिनोश्च' इति प्राप्तं पुंवत्वन्निषिध्द्यते । मध्यमभार्य इति ॥ मध्ये भवा मध्यमा, “मध्यान्म:’ इति म: । मध्यमा भार्या यस्येति विग्रहः । स्त्रियाः पुंवत् ' इति पुंवत्त्वम् । अत्र मप्रत्ययस्य तद्धितस्य वृद्धिनिमित्तत्वाभावान्नपुंवत्त्व निषेधः । काण्डलावभार्य इति ॥ काण्डं लुनातीति काण्डलावी, “कर्मण्यण्' इत्यण्प्रत्ययः कृत्, “अचो ञ्णिति' इति वृद्धिः, आवादेशः, उपपदसमासः, * टिड्ढाणञ्' इति ङीप् , काण्डलावी भार्या यस्येति विग्रहः, पुंवत्वात् ङीपो निवृत्तिः । अत्राणः कृत्वात्तद्धितत्वा भावात् न पुंवत्वनिषेधः । तावद्भार्य इति ॥ तत् परिमाणस्यास्तावती, “यत्तदेतेभ्य परिमाणे वतुप्' इति तच्छब्दाद्वतुप् तद्धितः,'आ सर्वनाम्नः’ इत्याकारः, उगित्वात् डीप्, तावती भार्या यस्येति विग्रहः । पुंवत्वात् डीपो निवृत्तिः, ‘आ सर्वनाम्नः इत्याकारात्मिकां वृद्धिं प्रति वतुपो निमित्तत्वेऽपि आकारस्य वृद्धिशब्देन विधानाभावात्तन्निमित्तवतुबन्तस्य न पुंवत्वनिषेधः । रक्ते त्विति ॥ रक्तेऽर्थे विद्यमानस्य तद्धितस्य न पुंवत्वामित्यर्थः । काषायीति । कषायो गिरिजोधातु विशेषः, तेन रक्ता काषायी 'तेन रक्तं रागात्' इत्यणि 'यस्येति च' इति लोपः । आदिवृद्धिः टिड्ढाणञ्’ इति डीप् । काषायकन्थ इति ॥ पुंवत्वे डीपो निवृत्तिः, अत्राणः तद्धितस्य रक्तार्थकत्वात् न पुंवत्वनिषेधः । विकारे त्विति ॥ विकारार्थे विद्यमानस्य तद्धितस्य न पुंवत्त्वमित्यर्थः । हैमीति ॥ हेम्नो विकारभूतेत्यर्थः । “अनुदात्तादेश्च' इत्यञ्, टिलोपः आदिवृद्धिः, 'टिड्ढ' इति डीप्, हैमीति रूपम् । हैमी मुद्रिका यस्येति विग्रहः । पुंवत्वे डीपो निवृत्तिः । अत्रा अस्तद्धितस्य विकारार्थकत्वान्न पुंवत्वनिषेधः । स्यादेतत् । व्याकरणमधीते वेति वा स्त्री वैयाकरणी, “तदधीते तद्वेद' इत्यण् तद्धितः । “यस्येति च' इत्यकारलोपः । अणो णित्वात् तन्निमित्तकयकाराकारस्य पर्जन्यवलक्षणप्रवृत्त्या प्राप्तायाः वृद्धेः ‘नय्वाभ्याम्’ इति निषेधः। यकारात् प्रागैकारागमश्च 'टिड्ढाणञ्' इति डीप् । वैयाकरणी भार्य यस्येति बहुव्रीहौ पुंवत्वे डीपो निवृत्तौ वैयाकरणभार्य इति रूपम् । तथा स्वश्वस्यापत्यं स्त्री ‘अत इञ्’ इति इञोऽपवादः शिवाद्यण् 'यस्येति च' इति लोपः । प्रथमवकारात् परस्य अकारस्यादिवृद्धेर्नय्वाभ्यामिति निषेधः । प्रथमवकारात् प्रागौकारागमश्च, 'टिड्ढ' इति ङीप् । सौवश्वी भार्या यस्येति बहुव्रीहौ पुंवत्वे डीपो निवृत्तौ सौवश्वभार्य इति रूपमिति स्थितिः । अत्रोभयत्रापि आदिवृद्धेः ‘नय्वाभ्याम् इति निषेधेऽपि अणः ताद्वितस्य णित्वेन स्वरूपयोग्यवृद्धिनिमित्तत्वानपायात् पुंवत्त्वनिषेधो दुर्वार इत्यत आह । वृद्धिं प्रति फलोपधानाभावादिह पुंवदिति ॥ प्रतीत्यनन्तरं

निमित्ततद्धितस्येति शेषः । अणः वृद्धिनिमित्तस्य यत् फलं वृद्धिस्तेन उपधानं तात्कालिक

५६८
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

८४१ । स्वाङ्गाच्चेतः । (६-३-४०)

स्वाङ्गाद्यः ईकारस्तदन्ता स्त्री न पुंवत् । सुकेशीभार्यः । “स्वाङ्गात् किम् । पटुभार्यः । *ईतः' किम् । अकेशभार्यः । * अमानिनीति वक्तव्यम् (वा ३९३२) । सुकेशमानिनी ।

८४२ । जातेश्च । (६-३-४१)

जातेः परो यः स्त्रीप्रत्ययस्तदन्तं न पुंवत् । शूद्राभार्यः । ब्राह्मणीभार्यः । सौत्रस्यैवायं निषेधः । तेन हस्तिनीनां समूहो हास्तिकमित्यत्र “भस्याढे (वा ३९२८) इति तु भवत्येव ।


साहित्य तदभावादित्यर्थः । “वृद्धिस्ताद्धितस्य’ इत्येतावत्युक्त्तेऽपि निमित्तसम्वन्धे वृद्धेरिति षष्ठीमाश्रित्य *वृद्धिनिमित्ततद्धितस्य ? इत्यर्थलाभे सति निमित्तग्रंहणात् फलोपहितानिमित्तत्वं विवक्षितमिति विज्ञायत इति भावः । यद्यप्यैजागमसिद्धवृद्धिं प्रति अण्प्रत्ययः , फलोपहितमेव निमित्तम् । तथापि वृद्विशब्देन विहितां वृद्धिं प्रति फलोपहितन्निमित्तं न भवत्येवेति न दोषः । वृद्विशब्देन विहितैव वृद्धिरिह गृह्यत इत्यत्रापि इदमेव निमित्तग्रहणं लिङ्गम् । अन्यथा ऐजा गमादत्र फलोपहितनिमित्तत्वस्यापि सत्त्वात् तन्निमित्तग्रह्णन्निष्फलं स्यात् । विस्तरतु शब्देन्दु शेखरे द्रष्टव्यः । स्वाङ्गाधेतः ॥ ईत इति च्छेदः । तदाह । स्वाङ्गाद्य ईंकारः इति ॥ सुकेशीभार्य इति । सु शोभनाः केशाः यस्याः सा सुकेशी 'स्वाङ्गाच्चोपसर्जनात्' इति डीष् । “स्त्रियाः पुंवत्' इति प्राप्तस्य निषेधः । पटुभार्य इति ॥ पट्टी भार्या यस्येति विग्रहः । पटुत्वस्य अस्वाङ्गत्वान्न पुंवत्वनिषेधः । किन्तु पुंवत्वे “वोतो गुणवचनात्’ इति डीषो निवृत्तिरिति भावः । अकेशभार्य इति ॥ अविद्यमानाः केशाः यस्यास्सा अकेशा नोऽस्त्यर्थानाम्' इति बहुव्रीहिः, विद्यमानशब्दस्य लोपश्च । स्वाङ्गत्वेऽपि न डीष् । सहनञ्विद्यमान' इति निषेधात् । अतष्टाबेव । अकेशा भार्या यस्येति विग्रहः । स्वा ङ्गत्वेऽपि ईकाराभावान्नपुंवत्वनिषेधः । किन्तु पुंवत्वे टापो निवृत्तिरिति भावः । अमा निनीति ॥ स्वाङ्गाच्चेति निषेधः । मानिन्शब्दे परतः न भवतीति वक्तव्यमित्यर्थः । सुकेश मानिनीति ॥ सुकेशीं मन्यत इति अर्थे “मनश्च' इति णिनिः, उपधावृद्धिः, उपपदसमासः । सुब्लुक्, पुंवत्त्वे डीषो निवृत्तिरिति भावः । जातेश्च ॥ ईत इति अस्वरितत्वान्नानुवर्तत इत्यभिप्रेत्य आह । जातेः परो यः स्रीप्रत्यय इति ॥ शूद्राभार्य इति ॥ ‘शूद्रा चामह त्पूर्वा' इति जातिलक्षणडीषोऽपवादष्टाप् । पुंवत्वनिषेधान्न टापो निवृत्तिः । ब्राह्मणीभार्य इति ॥ पुंवत्त्वनिषेधात् न शाङ्गेरवादिडीनो निवृत्तिः । ननु हस्तिनीनां समूहो हास्तिक मित्यत्र * अचित्तहस्ति’ इति ठकि हस्तिनीशब्दस्य “भस्याढे' इति कथं पुंवत्त्वं “जातेश्च'

इति निषेधात् इत्यत आह । सौत्रस्यैवायन्निषेध इति ॥ सूत्रविहितस्येत्यर्थः । 'भस्याढे'

समासप्रकरणम्]
५६९
बालमनोरमा

८४३ । सङ्खयाव्ययासन्नादूराधिकसङ्खयाः सङ्खयेये । (२-२-२५)

सङ्कयेयार्थया सङ्ख्यया अव्ययादय: समस्यन्ते स बहुव्रीहिः । दशानां समीपे ये सन्ति ते उपदशाः । नव एकादश वेत्यर्थः । * बहुव्रीहौ सङ्खयेये - (सू ८५१) इति वक्ष्यमाणो डच् ।

८४४ । ति विंशतेर्डिति । (६-४-१४२)

विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डिति । आसन्नविंशा: । विंशतेरासन्ना

इति तु वार्तिकमिति भावः । एतञ्च “न कोपधायाः' इति सूत्रे भाष्ये स्पष्टम् । सङ्खयया ॥ शेषग्रहणम् “ अनेकमन्यपदार्थे' इति च निवृत्तौ बहुव्रीहिरित्यनुवर्तते । 'सुप्सुपा' इति च । सङ्खयेये इत्येतत्सङ्खययेत्यत्रान्वेति । सङ्खया परिच्छेद्यं सङ्खयेयम्, तत्रार्थे विद्यमानया सङ्खययेति लभ्यते । सङ्खयाशब्दश्चायं नतु स्वरूपपरः, किन्तु एकादिशतान्तशब्दपरः । तदाह । सङ्खयेयार्थया सङ्खययेति ॥ एकादिशब्देन सुबन्तेनेत्यर्थः । अव्ययादय इति । अव्यय आसन्न अदूर अधिक सङ्खया एते सुबन्ता इत्यर्थः । अत्रापि सङ्खयाशब्दो न स्वरूपपरः, किन्तु एकादिशब्दपर एव । अत्र इदमवधेयम् । विंशतेः प्रागेकादिशब्दाः सङ्खये येषु वर्तन्ते । दशादयो नित्यबहुवचनान्ता विशेष्यलिङ्गाश्च । विंशत्यादिशब्दास्तु नित्यमेकवचना न्ताः सङ्कयायां सङ्खयेये च वर्तन्ते नवतिपर्यन्ताः नित्यस्त्रीलिङ्गाश्च । यथा विंशतिर्ब्रह्मणाः ब्राह्मणानां विंशतिरिति । विंशत्यादिस्सङ्खया । ततः द्वित्वबहुवचने स्तः । यथा गवां द्वे विंशती इति, चत्वारिंशदिति गम्यते । गवां तिस्रः विंशतय इति, षष्टिरिति गम्यते । “विंशत्याद्यास्स दैकत्वे सङ्खयास्सङ्खयेयसङ्खययोः । सङ्खयार्थे द्विवहुत्वे स्तस्तासु चानवतेस्त्रियः' इत्यमरः । अत्रा व्ययस्य उदाहरति । दशानां समीपे ये सन्ति ते उपद्शा इति ॥ उपशब्दस्य समीपार्थकस्याव्ययीभाव उक्तः । इह तु समीपवर्तिनि उपशब्दो वर्तते । दशसमीपवर्तिनः इत्यर्थः । ततश्च अन्यपदार्थवृतित्वाभावादप्रथमान्तत्वाच्च ‘अनेकमन्यपदार्थे' इत्यप्राप्ते वचनामिदम् । तस्य दशानां वृक्षादीनां समीपवर्तिनो गवादय इत्यर्थभ्रमं वारयति । नवैकादश वेत्यर्थः इति ॥ सामीप्यमिह दशन्शब्दार्थगतदशत्वापेक्षम् । एकार्थीभावबलात् । तथाच दशत्वसमीप वर्तिसङ्खयावत्सु उपशब्द इति फलति । ततश्च दशत्वसमीपवर्तिसङ्खयावन्त इति बोधपर्यवसानं भवति । डजिति ॥ उपदशन्शब्दात् डवि “नस्तद्धिते' इति टिलोप इति भावः । आसन्न शब्दस्य विंशतिशब्देन षष्ठयन्तेन समासे डचि कृते ‘टेः' इति इकारमात्रस्य लोपे प्राप्ते आह । ति विंशतेर्डिति ॥ तीति लुप्तषष्ठीकम् । ‘भस्य’ इत्यधिकृतम् । ‘अल्लोपोऽनः' इत्यस्माल्लोपः इत्यनुवर्तते । तदाह । विंशतेर्भस्येति ॥ “ अलोऽन्त्यस्य' इति न भवति । 'नानर्थकेऽलो ऽन्त्यविधिः’ इत्युक्तेः । आासन्नविंशा इति ॥ विंशतिसङ्खयासन्नसङ्खयावन्त इत्यर्थः । डचि कृते आसन्नविंशति-अ-इति स्थिते, तिलोपे सवर्णदीर्घं बाधित्वा “अतो गुणे' इति पररूपे,

72

५७०
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

इत्यर्थः । अदूरत्रिंशाः । अधिकचत्वारिंशाः । द्वौ वा त्रयो वा द्वित्राः । द्विरा वृत्ता: दश द्विदशाः । विंशतिरित्यर्थः ।

८४५ ॥ दिङ्नामान्यन्तराले । (२-२-२६)

दिशो नामान्यन्तराले वाच्ये प्राग्वत् । दक्षिणस्याश्च पूर्वस्याश्च दिशो ऽन्तरालं दक्षिणपूर्वा । नामग्रहणाद्यौगिकानां न । ऐन्द्रयाश्च कौबेर्याश्चान्तरालं

८४६ । तत्र तेनेदमिति सरूपे । (२-२-२७)


आसन्नविंशशब्दः अदन्तः । * उत्तरपदत्वेचापदादिविधौ प्रतिषेधः' इति प्रत्ययलक्षणाभावेना पदत्वात् । अथादूरशब्दस्योदाहरति । अदूरत्रिंशा इति ॥ त्रिंशतः अदूराः इति विग्रहः । त्रिंशत्सङ्खयायाः अदूरसङ्खयावन्तः इत्यर्थः । डचि टिलोपः । अधिकस्योदाहरति । अधिक चत्वारिंशाः इति ॥ चत्वारिंशतोऽधिकाः इति विग्रहः । चत्वारिंशत्सङ्खयाया अधिकसङ्खया वन्तः इत्यर्थः । डाचि टिलोपः । सङ्खयावाचकशब्दस्य सङ्खयावाचकशब्देन समासमुदाहरति । द्वैौ वा त्रयो वा द्वित्राः इति ॥ वार्थे बहुव्रीहिः । द्वित्र्यन्यतरा इत्यर्थः । डचि टिलोपः । ननु द्वित्रा आनीयन्तामित्युक्ते कदाचित् द्वावानयति, तदा कथं बहुवचनामिति चेत्, अत्र भाष्ये अनिश्चये बहुवचनं प्रयोक्तव्यम्' इति वचनात् समाहितम् । तथा कार्यान्वये विकल्पः शब्दातु नियमेन कोटिद्वयोपस्थितिः। तदुपस्थित्यनन्तरमन्यतरानयनमिच्छया। अत: शब्दान्नियमेन पञ्चानामुपस्थितिरित्यपि समाहितम् । नच वार्थप्राधान्यात् “ अनेकमन्यपदार्थे' इत्येवात्र सिद्ध मिति वाच्यम्, “शेषाद्विभाषा' इति कबभावार्थकत्वात् । स हि कप् “अनेकमन्यपदार्थे' इति विहितबहुव्रीहावेव प्रवर्तते इति भाष्ये स्पष्टम् । अथ सङ्खयायास्सङ्खया समासे उदाहरणा न्तरमाह । द्विरावृत्ता दश द्विदशाः इति ॥ शब्दशक्तिस्वाभाव्यात्सुजर्थान्तर्भावेन पूर्व पदस्य वृत्त्याश्रयणात् समासे सुपो न श्रवणमिति भाष्ये स्पष्टम् । द्वित्वसङ्खयाकदशत्ववन्तः इत्यर्थः । फलितमाह । विंशतिरित्यर्थः इति ॥ दिङ्नामानि ॥ नामानीत्यनन्तरं सु बन्तानि परस्परमिति शेषः । प्राग्वत् इति ॥ समस्येते स च बहुव्रीहिरित्यर्थः । नामा नीति बहुत्वमविवक्षितमित्यभिप्रेत्योदाहरति । दक्षिणस्याश्चेति । दक्षिणपूर्वेति ॥ स्त्रीत्वं लोकात् । यद्वा अन्तराळमिह दिगेव गृह्यते । “सर्वनाम्नो वृत्तिमात्रे पुंवत्वम्” इति भाष्यम् । यद्यप्युपसर्जनत्वान्न सर्वनामत्वम् । तथापि भूतपूर्वगत्या सर्वनामत्वमादाय पुंवत्वं भवति । अत एव भाष्यात् । ननु दिशोरन्तराळे इत्येव सिद्धे नामग्रहणं किमर्थमित्यत आह । नाम ग्रहणादिति ॥ दिक्षु रूढाश्शब्दाः दिङ्नामानीत्यनेन विवक्षिताः । ऐन्द्यादिशब्दः इन्द्र शब्दात् कुबेरशब्दाच्चेन्द्रसम्बन्धात् कुबेरसम्बन्धाच्च प्रवृत्तो यौगिक एव न रूढ इति भावः । तत्र तेन ॥ समासः इति, बहुव्रीहिः इति चाधिकृतम् । तत्र इत्यनेन सप्तम्यन्ते पदे

विवक्षिते ग्रह्णविषये इति प्रथमाद्विवचनान्तं तद्विशेषणमद्याहार्यम् । तेन इत्यनेन तु

समासप्रकरणम्]
५७१
बालमनोरमा

सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणवषये इद् युद्धं प्रवृत्तमित्यर्थे समस्येते कर्मव्यतिहारे द्योत्ये स बहुव्रीहिः । इतिशब्दादयं विषयविशेषो लभ्यते । अन्येषामपि दृश्यते (सू ३५३९) । दीर्घ इत्यनुवर्तते । इचि कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घः । इच्समासान्तो वक्ष्यते । तिष्ठदुप्रभृतिष्विच्प्रत्ययस्य पाठाद्व्ययीभावत्वमव्ययत्वं च । केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तं केशाकेशि । दण्डैश्च दण्डैश्च प्रहत्येदं युद्धं प्रवृत्तं दण्डा दण्डि । मुष्टीमुष्टि ।

तृतीयान्ते पदे विवक्षिते । प्रहरणविषये इति प्रथमाद्विवचनान्तं तद्विशेषणमध्द्याहार्यम् । सरूपे इति प्रथमाद्विवचनान्तपदे विवक्षिते । प्रहरणविषये इति प्रथमाद्विवचनान्तन्तु, सप्तम्यन्तयोस्तृतीयान्तयोश्च प्रल्येकमन्वेति इदम् इत्यर्थनिर्देशः। युद्धं प्रवृत्तमिति तद्वि । । शेष्यमध्ध्याहार्यम् । कर्मव्यतिहारे द्योत्ये इत्यप्यध्ध्याहार्यम् । तदाह । सप्तम्यन्ते इति ॥ प्रथमाद्विवचनमिदम् । ग्रहणविषये इति । गृह्यते अस्मिन्निति ग्रहणम्, केशादि, अधिकरणे ल्युट्, तद्विषयः वाच्यः ययोस्ते प्रहरणविषये, प्रहरणवाचके इति यावत् । अत्रापि सरूपे पदे इत्यन्वति । इदं युद्धं प्रवृत्तमित्यर्थे इति ॥ इदमिति समासार्थः निर्देशः । युद्धमिति विशेष्यनिर्देशः । अतः केशाकेशि युद्धमिति न पुनरुक्तिः । परस्परग्रहणं परस्परप्रहरणं च कर्मव्यतिहारः । ननु “ग्रहणविषये' इत्यध्द्याहारे किं प्रमाणमित्यत आह । इतिशब्दादिति ॥ इतिशब्दो लौकिकप्रसिद्धप्रकारवचनः । केशाकेशीत्यादिलौकिकप्रयोगे यावानर्थः प्रसिद्धस्तावत्यर्थेऽयं वहुव्रीहिर्भवतीत्यर्थः । अन्येषामपि दृश्यते ॥ अनुवर्तत इति ॥ * ढ्रलोपे' इत्यत इति शेषः । “नहिवृतिवृषि' इत्यादिपूर्वसूत्रोक्तादन्येषामपि दीर्घो दृश्यते इत्यर्थः । अतिप्रसङ्गमाशङ्कय आह । कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घः इति ॥ बहुव्रीहौ चेत् कर्मव्यतिहारे एव पूर्वपदान्तस्यैव दीर्घ इत्यर्थः।तेन तुराषाडित्यादौ दीर्घ निर्बाधः । दृशिग्रहणादयमर्थो लभ्यते । वक्ष्यत इति ॥ 'इच्कर्म व्यतिहारे' इति सूत्रेणेति शेषः । “तिष्ठदुप्रभृतिषु' इति वृत्तिग्रन्थ एवात्र प्रमाणम् । अव्ययीभावत्वमिति । तत्र ' अव्ययीभावः’ इत्यनुवृत्तरिति भावः । अव्ययत्वमिति ॥ अव्ययीभावश्च' इत्यनेनेति शेषः । “अव्ययादाप्सुपः’ इति सुब्लुक् तत्फलमिति भावः । ग्रहीत्वेति ॥ परस्परामिति शेषः । नच कशग्रहणस्य पुरुषकर्तृकत्वात् प्रवृत्तेश्व युद्धकर्तृ कत्वात् समानकर्तृकत्वाभावात् कथमिह क्ताप्रत्यय इति वाच्यम् । गृहीत्वेत्यनन्तरं स्थितयो रियध्द्याहारात् । ततश्च अस्य केशेषु सः, तस्य केशष्वयमित्येवं परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहवाक्यं फलितम् । केशाकेशीति ॥ केशेषु केशेष्वित्यनयोर्ग्रहणा द्यन्तभावेन वृत्तिघटकयोस्समासे सति सुब्लुक् पूर्वपदस्य दीर्घः, इच्समासान्तः । “यस्येति च इति लोपः । अव्ययत्वात्सुब्लुगिति भावः । अन्यपदार्थवृत्तित्वेऽपि एकशेषापवादोऽयं वहुव्रीहि समासः ।

अप्रथमान्तार्थश्च दण्डैश्चेति । अस्य दण्डैस्सः तस्य दण्डैरयमित्येवं परस्परं

५७२
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

८४७ । ओर्गुणः । (६-४-१४६)

उवर्णान्तस्य भस्य गुणः स्यात्तद्विते । अवादेशः बाहूबाहवि ओरोत्' इति वक्तव्ये गुणोक्तिः “संज्ञापूर्वको विधिरनित्यः' (प ९४) इति ज्ञापयितुम् । तेन “स्वायम्भुवम्' इत्यादि सिद्धम् । “सरूपे' इति किम् हलेन मुसलेन।

८४८ । तेन सहेति तुल्ययोगे । (२-२-२८)

तुल्ययोगे वर्तमानं “सह' इत्यतत्तृतायान्तेन प्राग्वत्

८४९ ।। वोपसर्जनस्य । (६-३-८२)


प्रहृत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहार्थः। दण्डादण्डीति ।। दण्डैर्दण्डैरित्यनयोः प्रहरणाद्यन्तर्भावेन समासघटकयोस्समासे सति सुब्लुक्, पूर्वपदस्य दीर्घः, इच् यस्येति च इति लोपः। अव्ययत्वात् सुब्लुक् । मुष्टीमुष्टीति॥ अस्य मुष्टिभिस्सः तस्य मुष्टिभिः श्रायमित्येवं परस्परं प्रहृत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः। मुष्ठया मुष्ट्या इत्यनयोः। समासे सति सुब्लुगादि पूर्ववत् । मुष्टामुष्टीति पूर्वपदान्तस्य आत्वमपाणिनीयमेव। ओर्गुणः॥ ओः इत्युकारात् षष्ठयेकवचनम् । तेन भस्येत्यधिकृतं विशेष्यते । तदन्तविधिः। नस्तद्धिते इत्यतस्तद्धिते इत्यनुवर्तते । तदाह । उवर्णान्तस्येति ॥ बाहूबाहवीति ॥ बाहौ बाहौ च परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तामिति विग्रहः । समासः, सुब्लुक्, पूर्वपदस्य दीर्घः इच् यस्येति च' इति बाधित्वा ओर्गुणः, अवादेशः अव्ययत्वात् सुपो लुक्। । ननु गुण उकारस्थाने भवन् स्थानसाम्यादोकार एव भवति । ततश्च लाघवात् “ ओरोत्' इत्येव सिद्धे गुण इति गुरुनिर्देशो व्यर्थ इत्यत आह । ओरोत् इति ॥ नचैवमपीह तद्धितसंज्ञापूर्वकत्वं दुर्वारमिति वाच्यम् । विधेयसमर्पकं पदं यत्र संज्ञारूपं स एव संज्ञापूर्वकविधिरित्यभ्युपगमात् नच “ओत्' इति तपरः तत्कालस्य संज्ञेति वाच्यम् । विधीयमानत्वादेव तत्कालत्वसिध्द्या तकारस्य उच्चारणार्थत्वात् । स्वायम्भुवमिति ॥ स्वयम्भुवोऽपत्यमित्यर्थे अण् , संज्ञापूर्वकत्वे नानित्यत्वादोर्गुणाभावे उवङ्, आदिवृद्धिरिति भावः । स्वायम्भवमिति पाठे तस्येदमित्यण् हलेन मुसलेनेति । अत्र असरूपत्वात् हलामुसलीति न भवतीति भावः। तेन सहेति तुल्ययोगे ॥ तुल्ययोगे इति ॥ युगपत्कालिकक्रियायोगे इत्यर्थः । तृतीयान्तेनेति ॥ तेनेत्य नेन तल्लाभादिति भावः । प्राग्वदिति । समस्यते स बहुव्रीहिरित्यर्थः। असामानाधिकर ण्यार्थं कबभावार्थं चेदम् । वोपसर्जनस्य । उत्तरपदे इत्यधिकृतम् । 'सहस्य सस्संज्ञायाम् इत्यतस्सहस्य स इत्यनुवर्तते । उपसर्जनम् अस्यास्तीत्युपसर्जनः, मत्वर्थे ‘अर्श आद्यच्’ । उत्तर पदाक्षिप्तसमासो विशेष्यम् । उपसर्जनवतस्समासस्येत्यर्थः । यद्यपि सर्वेषामपि समासानां कश्चि

दवयवः उपसर्जनमेव।तथापि सामर्थ्यादुपसर्जनसर्वावयवकस्येति लभ्यते । तथाच स बहुव्री

समासप्रकरणम्]
५७३
बालमनोरमा

बहुव्रीहेरवयवस्य सहस्य सः स्याद्वा । पुत्रेण सह सपुत्रः, सहपुत्रो वा आगतः। तुल्ययोगवचनं प्रायिकम्। सकर्मकः। सलोमकः।

८५० । प्रकृत्याशिषि । (६-३-८३)

सहशब्दः प्रकृत्या स्यादाशिषि । स्वस्ति राज्ञे सहपुत्राय, सहामात्याय । अगोवत्सहलेष्विति वाच्यम्’ (वा ३९९०) । सगवे । सवत्साय । सहलाय ।

८५१ । बहुव्रीहौ संख्येये डजबहुगणात् । (५-४-७३)

संख्येये या बहुव्रीहिस्तस्माडुच्स्यात् । उपदशा: । “ अबहुगणात्’ किम् । उपबहवः । उपगणाः । अत्र स्वरे विशेषः । सङ्खयायास्तत्पुरुषस्य वाच्यः । (वा ३३४८) निर्गतानि त्रिंशतो निस्त्रिंशानि वर्षाणि चैत्रस्य । निर्गतास्त्रिंशतो ऽङ्गुळिभ्यो निस्त्रिंशः खङ्गः ।

हिरेव । तथाच उपसर्जनस्येत्यनेन बहुत्रीहिरिति लब्धम् । अवयवषष्ठयेषा । तदाह । बहुव्रीहेरवयवस्येत्यादिना । बहुव्रीहेरिति किम् । सहयुद्वा । ‘राजनियुधिकृञ्जः, सहे च' इति क्वनिप् । उपपदसमासः । अबहुव्रीह्यवयवस्य सहस्य सत्वत्र । सपुत्र इति ॥ सभावे रूपम् । पुत्रेण युगपदागत इत्यर्थः । प्रायिकमिति ॥ इतिशब्दादिदं लभ्यते । “विभाषा सपूर्वस्य’ इत्यादिनिर्देशाच्चेति भावः । सकर्मक इति । विद्यमानकर्मक इत्यर्थः । अत्र तुल्ययोगा भावेऽपि सहस्य सः । प्रकृत्याशिषि ! 'सहस्य सस्संज्ञायाम्' इत्यतस्सहस्येत्यनुवृत्तं प्रथमया विपरिणम्यते । तदाह । सहशब्द इति । प्रकृत्येति ॥ स्वभावेन स्थितस्यादित्यर्थः। सभावो नेति यावत् । स्वस्तीति ॥ भूयादिति शेषः । सहपुत्रायेति ॥ तेन सहेति समासे कृते, आशीर्योगान्न सभावः । सहामात्यायेति ॥ अगोवत्सेति ॥ गोवत्स हलेषु परतस्सहस्य प्रकृतिभावो नेत्यर्थः । सगवे इति ॥ राज्ञे स्वस्तीति शेषः । अथ बहु व्रीहावसाधारणसमासान्तानाह । बहुव्रीहौ ॥ सङ्खयेये यो बहुव्रीहिरिति ॥ ‘सङ्खय याव्यय' इति विहित इति शेषः । तस्मादिति ॥ बहुव्रीहाविति पञ्चम्यर्थे सप्तमीति भावः । डच्स्यात् इति ॥ समासान्तस्तद्वितश्रेति ज्ञेयम् । उपदशा इति ॥ दशानां समीपे ये सन्तीति विग्रह । “सङ्खययाव्यय' इति बहुव्रीहिः । सुब्लुक् । उपदशन्शब्दाडुचि 'नस्तद्धिते इति टिलोपः । उपबंहवः, उपगणा इति ॥ बहूनां समीपे ये सन्तीति, गणस्य समीपे ये सन्तीति च विग्रहः । 'बहुगणवतुडति सङ्खया' इति सङ्खयात्वात् ‘सङ्खययाव्यय' इति समासः । अबहुगणात्, इति निषेधान्न डच् । ननु उपगणाः इत्यत्र डचि सति असति च रूपसाम्यात् किं तन्निषेधेनेत्यत आह । अत्र स्वरे विशेष इति ॥ डचि सति चित इति अन्तोदात्तत्वं स्या दित्यर्थः । सङ्खयाया इति ॥ सङ्खयान्ततत्पुरुषस्य समासान्तो डच् वक्तव्यमित्यर्थः । नि स्त्रिंशानीति ॥ ‘निरादयx क्रान्त' इति तत्पुरुषः, डच्, ‘टेः’ इति टिलोपः। त्रिंशतोऽधिका

५७४
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

८५२ । बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् । (५-४-११३)

व्यत्ययेन षष्ठी । स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्वहुव्रीहेः षच्स्यात् । दीर्घे सक्थिनी यस्य सः दीर्घसक्थः । जलजाक्षी । “स्वाङ्गात्' किम् । दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । “अक्ष्णोऽदर्शनात्' (सू ९४४) इत्यच् ।

८५३ । अङ्गुळेर्दारुणि । (५-४-११४)

अड्गुळ्यन्ताद्वहुव्रीहेः षच्स्याद्दारुण्यर्थे । पश्च अङ्गुळयो यस्य तत्पन्चाङ्गुळ दारु । अङ्गुळिसदृशावयवं धान्यादिविक्षेपणकाष्ठमुच्यते । “बहुव्रीहेः' किम् । द्वे अङ्गुळी प्रमाणमस्याः व्द्यङ्गुळा यष्टिः । तद्धितार्थे तत्पुरुषे ‘तत्पुरुषस्याङ्गुळे:- (सू ७८६) इत्यच् । “दारुणि' किम् । पञ्चाङ्गुळिर्हस्तः । नीति यावत् । निस्त्रिंश इति ॥ समासादि पूर्ववत् । त्रिंशदधिकाङ्गुळ इत्यर्थः ।“न च गवां विंशतिगोविंशतिरित्यत्रातिप्रसङ्गश्शङ्कयः । ‘अव्ययादेः’ इति विशेषणात् ।” इति भाष्ये स्पष्टम् । नचैकाधिका विंशतिरेकविंशतिरित्यत्र ‘सङ्खययाव्यय' इति समासे सति ‘बहुव्रीहौ सङ्खयेये' इति डच् शङ्कयः । अन्यत्राधिकशब्दादिति वार्तिकादित्यास्तां तावत् । बहुवीहौ ॥ सक्थ्यक्ष्णोरिति षष्ठी पञ्चम्यर्थे । ‘व्यत्ययो बहुळम्’ इति छन्दसि वचनादित्यर्थः। “छन्दोवत्सूत्राणि भवन्ति” इति भाष्यम् । बहुव्रीहाविति सप्तमी व्यत्ययेन पञ्चम्यर्थे । तदाह । स्वाङ्गत्वाचीतेि ॥ सक्थ्य क्ष्यन्तादिति । बहुव्रीहिविशेषणत्वात् तदन्तविधिरिति भावः । षच् स्यादिति ॥ समासान्त स्तद्धितश्चेति ज्ञेयम् । दीर्घसक्थ इति ॥ षच 'यस्येति च' इति लोपः । जलजाक्षीति ॥ जलजे इव अक्षिणी यस्या इति विग्रहः । समासे षचि *नस्तद्धिते' इति टिलोपः । षित्वात् डीष् । षित्वं डीषर्थमिति भावः । दीर्घसक्थि शकटमिति ॥ दीर्घ सक्थिनी सक्थिसदृ शावीषादण्डो यस्येति िवग्रहः। अत्र सक्थिशब्दार्थयोरीषादण्डयोः ‘अद्रवन्मूर्तिमत्खाङ्गम्’ इत्यादि स्वाङ्गलक्षणाभावान्न षजिति भावः । अत्र 'स्वाङ्गात्' इत्यस्य प्रत्युदाहरणान्तरमाह । स्थूला क्षेति ॥ स्थूलानि अक्षाणि पर्वग्रन्थयो यस्या इति बहुव्रीहिः । अस्वाङ्गत्वादिह न षजिति भावः । ननु षजभावेऽपि नान्तलक्षणडीपि स्थूलाक्षिणीति स्यादित्यत आह । अक्ष्णोऽदर्श नादत्यजिति ।। षचि तु षित्वलक्षणडीष् स्यादिति भाव । अंगुळेर्दारुणि ॥ बहुव्रीहा वित्यनुवृत्तस्य पञ्चम्यर्थे सप्तम्यन्तस्य अडुळ्या विशेषणात् तदन्तविधिरित्यभिप्रेत्य आह । अंगु ळ्यन्तादिति ॥ पञ्चांगुळं दार्विति ॥ षचि 'यस्येति च' इति इकारलोपः । ननु दारुणः विग्रहः । धान्येति ॥ कुसूलादिस्थितधान्याद्याकर्षकामिति यावत् । उच्यत इति ॥ लक्षण येति शेषः । व्द्यंगुळेति ॥ ‘प्रमाणे द्वयसच्’ इति विहितस्य मात्रचः'द्विगोर्नित्यम्' इति लुक् ।

अबहुव्रीहित्वादत्र न षजिति भावः । तर्हि व्द्यङ्गुळिः इति स्यादित्यत आह । तद्धितार्थ

समासप्रकरणम्]
५७५
बालमनोरमा

८५४ । द्वित्रिभ्यां ष मूर्ध्नः । (५-४-११५)

आभ्यां मूर्ध्नः षः स्याद्वहुव्रीहौ । द्विमूर्धः । त्रिमूर्ध : । “नेतुर्नक्षत्रे अव्वक्तव्यः' (वा ३३६०) । “ मृगो नेता यासां ताः मृगनेत्रा: रात्रय पुष्यनेत्राः ।

८५५ । अन्तर्बहिभ्यां च लोम्नः । (५-४-११७)

आभ्यां लोस्रोऽप्स्याद्वहुव्रीहौ । अन्तर्लोम: । बहिर्लोंमः ।

८५६ ।। अञ्नासिकायाः संज्ञायां नसं चास्थूलात् । (५-४-११८)

नासिकान्ताद्वहुव्रीहेरच्स्यान्नासिकाशब्दश्च नसं प्राप्तोति न तु स्थूलपूर्वात् ।

८५७ । पूर्वपदात्संज्ञायामगः । (८-४-३)

पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने । द्रुरिव नासिका यस्य द्रुणसः । खरणसः । अग:’ किम् । ऋचामयनम् ऋगय


इति ॥ षचि तु ङीष् स्यादिति भावः । द्वित्रिभ्याम् ॥ षेति लुप्तप्रथमाकं पदम् । द्विमूर्ध इति । द्वौ मूर्धानो यस्येति विग्रहः । त्रिमूर्ध इति । त्रयो मूर्धानो यस्येति विग्रहः । समासान्तः । 'नस्ताद्धिते' इति टिलोपः। षचि अनुवर्तमाने षग्रहणं चित्स्वरनिवृत्त्यर्थम्। नेतुः रिति ॥ नक्षत्रे विद्यमानो यो नेतृशब्दः तदन्ताद्वहुव्रीहेरप् वक्तव्य इत्यर्थः । नेता नायकः । मृगो नेतेति । मृगः मृगशीर्षम् । रात्रिनेता चन्द्रः । तद्योगान्नक्षत्रस्यापि नेतृत्वं बोध्यम् । मृगनेत्रा इति ॥ मृगनेतृशब्दादप्, ऋकारस्य यण्, रेफः, टाप् । पुष्यनेत्रा इति ॥ पुष्यो नेता यासामिति विग्रहः । अन्तर्बहिभ्याञ्च लोम्नः। अंन्तर्लोमः इति ॥ अन्तः लोमानि यस्येति विग्रहः, अप्, टिलोपः । एवं बहिलोमः । अञ् नासिकायाः ॥ अच् इति च्छेदः । नासिकाया इत्यस्य बहुव्रीहेर्विशेषणत्वात् तदन्तविधिमभिप्रेत्य आह । नासिकान्तादिति ॥ नसमित्यनन्तरं प्राप्नोतीत्यद्याहार्यम्। उपस्थितत्वान्नासिकाशब्द इति लभ्यते। तदाह। नासिका शब्दश्च नसं प्राप्नोतीति । पूर्वपदात् ॥ रषाभ्याम् इत्यनुवृत्तम् । पूर्वपदशब्देन पूर्वपदस्थं लक्ष्यते । 'रषाभ्याम्' इत्यनेन लब्धो रेफष्षश्च प्रत्येकमन्वेति । तदाह । पूर्वपदस्था न्निमित्तादिति ॥ रेफषकारात्मकादित्यर्थः । अग इति पञ्चम्यन्तम् । गकारभिन्नात्परस्ये त्यर्थः । गकारात्परस्य नेति यावत् । तदाह । नतु गवकारंव्यवधाने इति । अनेन अट्कुप्वाड्नुम्व्यवायेऽपि' इत्यनुवृत्तिस्सूचिता । अन्यथा अग इत्यस्य वैयर्थ्यं स्यात् । खण्डपदत्वादप्राप्तौ वचनमिदम् । द्रुरेवेति । वृक्ष इवेत्यर्थः । द्रुणस इति । बहुव्रीहे रच् । नासिकाशब्दस्य नसादेशः । णत्वम् । ऋगयनमिति । 'ऋवर्णात्' इति वार्तिक । स्याप्यत्रानुवृत्त्या णत्वं प्राप्त, गकारेण व्यवधानान्न भवतीति भावः । अत्र ऋचामयनामिति

५७६
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

नम्। अणृगयनादिभ्यः‘’ (सू १४५२) इति निपातनाण्णत्वाभावमाश्रित्य ‘अगः इति प्रत्याख्यातं भाष्ये । “अस्थूलात्' किम् । स्थूलनासिकः । 'खुरखराभ्यां वा नस्’ (वा ३३६३) । खुरणाः । खरणाः । 'पंक्षेऽजपीष्यते' । खुरणसः ।

{{c|८५८ । उपसर्गाच्च । (५-४-११९)

प्रादेर्यो नासिकाशब्दस्तदन्ताद्वहुव्रीहेरच् नासिकाया नसादेशश्च । असं ज्ञार्थमिदं वचनम् । उन्नता नासिका यस्य सः उन्नसः । * उपसर्गादनोत्परः' । इति सूत्रम् । तद्भङ्क्त्वा भाष्यकार आह ।

{{c|८५९ । उपसर्गाद्वहुलम् । (८-४-२८)

उपसर्गस्थान्निमित्तात्परस्य नसा नस्य णः स्याद्वहुलम् । प्रणसः ।

  • वेर्ग्रो वक्तव्यः' (वा ३३६५) । विगता नासिका यस्य विग्रः । “ख्यश्च '

विग्रहप्रदर्शनं चिन्त्यम् । नच रघुनाथ इत्यादौ संज्ञायां णत्वं शङ्कयम् । णत्वेन चेत्संज्ञा गम्यत इत्यर्थात् । इह तु कृते णत्वे संज्ञात्वभङ्गापत्तेर्न णत्वम् । अत एव “भृञोऽसंज्ञायाम्' इति सूत्रभाष्ये य एते संज्ञायामिति विधीयते, तेषु नैवं विज्ञायते, संज्ञायामभिधेयायामिति । किं तर्हि प्रत्ययान्तेन चेत्संज्ञा गम्यत इत्युक्तम् । खुरेति । खुरखराभ्यां परस्य नासिकाशब्दस्य बहुव्रीहौ संज्ञायां नसादेशो वेति वक्तव्यमित्यर्थः । प्रकृतत्वादेव सिद्धे नसादेशवचनम् अच्प्र त्यानुवृत्तिनिवृत्त्यर्थम् । खुरणा इति । खुराविव नासिके यस्यति विग्रहः । नसादेशः । पूर्वपदात्संज्ञायाम्' इति णत्वम् । “अत्वसन्तस्य' इति दीर्घः । खरणा इति ॥ खररूपा नासिका यस्येति विग्रहः । पक्षे खुरनासिक इति खरनासिक इति च न भवतीत्याह । पक्षे अजपीष्यते इति ॥ अच्प्रत्ययसाहृतः नसादेश इत्यर्थः । भाष्ये त्विदं न दृश्यते । उपसर्गाच्च । नन्वत्र नासिकाया इत्येव सिद्धे किमर्थमिदमित्यत आह । असंज्ञार्थ मिदमिति । उपसर्गादनोत्परः इति सूत्रमिति । तत्र हि 'नश्च धातुस्था' इति सूत्रान्नसिति लुप्तषष्टीकमनुवर्तते । “रषाभ्यां नो णः’ इत्यनुवर्तते । उपसर्गस्थाद्रेफषकारा त्परस्य नसो नस्य णस्यात् ओत्परस्तु नकारो णत्वं न प्राप्रोतीत्यर्थः । खण्डपदस्थत्वादप्राप्ता विदं सूत्रम् । “प्र ण आयूंषि तारिषत्' इत्याद्युदाहरणम् । “अनोत्परः’ किम् ? “प्रनो मुञ्चतम्” । अत्र ओत्परकत्वान्न णत्वामिति स्थितिः । तद्भङ्क्त्वे ति । “ अनोत्परः’ इत्यपनीय तत्स्थाने बहुलामिति च कृत्वा भाष्यकारः आहेत्यर्थः । तथाच फलितं सूत्रमाह । उपसर्गाद्वहुलम् । निमित्तादिति । रेफषकारात्मकादित्यर्थः । “उपसर्गादनोत्परः १. वार्तिके वाग्रहणं “पक्षेऽजपि' 'खुरणसः' इत्युदाहरणं निर्मूलम् । मुनित्रयानुक्तत्वात्

इति रत्नाकर

समासप्रकरणम्]
५७७
बालमनोरमा

(वा ३३६६) । विख्यः । कथं तर्हि 'विनसा हतबान्धवा' इतेि भट्टिः । विगतया नासिकयोपलक्षितेति व्याख्येयम् ।

८६० । सुप्रातसुश्वसुद्विशारिकुक्षचतुरश्रेणी पदाजपदप्रोष्ठपदाः । (५-४-१२०)

एते बहुव्रीहयोऽच्प्रत्ययान्ता निपात्यन्ते । शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवा अस्य सुदिवः । शारेरिव कुक्षिरस्य शारि कुक्षः । चतस्राऽऽश्रयाऽस्य चतुरश्रः । एण्या इव पादावस्यैणीपर्दः । अजपदः । प्रोष्ठो गौस्तस्येव पादावस्य प्रोष्ठपदः ।

८६१ । नञ् दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् । (५-४-१२१)

अच्स्यात् । अहलः-अहलिः । असक्थः—असक्थिः । एवं दुःसुभ्याम् । शक्त-योः' इति पाठान्तरम् । अशक्तः—अशक्तिः ।


इति यथाश्रुते तु “प्रणो नय'इत्यादावव्याप्तिः, “प्रनxपूषा” इत्यादावतिव्याप्तिश्चेति भावः । प्रणस इति ॥ प्रगता नासिका यस्येति विग्रहः । “उपसर्गाच' इत्यच । नासिकाया नसि “उपसर्गा द्वहुळम्’ इति णत्वमिति भावः । वेरिति ॥ वेx परो यो नासिकाशब्दः सः प्रादेशं प्राप्नोतीति भावः । विग्र इति । विगता नासिका यस्येति विग्रहः । प्रकृतवार्तिकेन नासिकाशब्दस्य प्रादेश इति भावः । विगता नासिका यस्येति विग्रहे अचि नसादेशे टापि च विनसेति भट्टिप्रयोगः न युज्यते । ग्रादेशस्यास्य नसादेशं प्रति अपवादत्वादित्याक्षिपति । कथन्तर्हीति ॥ समाधत्ते । विगतयेति । विगता नासिका विनासिका। प्रादिसमासः । अबहुव्रीहित्वात् न प्रादेशः । किन्तु टायां “पद्दन्’ इति नसादेशे विनसेति तृतीयान्तं रूपन् । उपलक्षितेत्यध्द्याहार्यमिति भावः । सुप्रात ॥ सुप्रात इति ॥ अच्प्रत्ययः । “अव्ययानां भमात्रे टिलोपः' । सुश्व इति । अञ्, पूर्ववट्टिलोपः । सुदिवः इति ॥ शोभनं दिवा यस्येति । दिवेल्याकारान्तमव्ययम् ।

  • अव्ययानां भमात्रे टिलोपः’ इति टिलोपः । शारिकुक्ष इति ॥ शरिः पक्षिविशेषः ।

अचि, “यस्येति च' इति इकारलोपः । चतस्रोऽश्रयः इति ॥ कोणा इत्यर्थः । अचि यस्येति च' इति इकारलोपः । एण्या इवेति ॥ एणी मृगी । अजपद् इति ॥ अजः छागः तस्येव पादावस्येति विग्रहः । एणीपदादिषु अञ् । निपातनात् पादः पत् । नञ्दुस्सुः भ्यः ॥ शेषपूरणेन सूत्रं व्याचष्टे । अच् स्यादिति ॥ अहलः, अहलिरिति ॥ अविद्यमानः हलिः यस्येति विग्रहः । हलिशब्द इदन्तः हलपर्यायः । तदन्तादचि 'यस्येति च' इति इकारलोपः । तदभावे च रूपम् । यद्यपि हलशब्देन हलिशब्देन च रूपद्वयं सिद्धम् । तथापि अनुक्तसमासान्ततया शैषिकस्य कपः प्राप्तौ तन्निवृत्त्यर्थे इदं वचनम् । अस्य वैकल्पिकत्वेऽपि अनुक्तसमासान्तत्वाभावादत्र न कप् । असक्थः, असक्थिरिति ॥ अविद्यमानं सक्थि 73

५७८
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

८६२ ॥ नित्यमसिच्प्रजामेधयोः । (५-४-१२२)

नञ्दुःसुभ्यः' इत्येव । अप्रजाः । दुष्प्रजाः । सुप्रजाः । अमेधाः । दुर्मेधाः । सुमेधा

८६३ ॥ धर्मादनिच्केवलात् । (५-४-१२४)

केवलात्पूर्वपदात्परो धर्मशब्दस्तदन्ताद्वहुव्रीहेरनिच्स्यात् । कल्याणधर्मा । केवलात्’ किम्। परमः स्वो धर्मो यस्येति त्रिपदे बहुव्रीहौ मा भूत् । स्वशब्दो हीह न केवलं पूर्वपदम्, किन्तु मध्यमत्वादापेक्षिकम् । “सन्दिग्धसाध्यधर्मा '

यस्येति विग्रहः । एवं दुस्सुभ्यामिति ॥ दुर्हलः, दुर्हलिः । दुस्सक्थः, दुस्सक्थिः । शक्त्यो रिति ॥ 'हलिशक्त्योः ' इति केचित् पाणिनीयाः पठन्तीत्यर्थः । केचिच्छिष्याः पाणिनिना तथा पाठिता इति वदन्तीति भावः । नित्यमसिच् ॥ नञ्दुस्सुभ्य इत्येवेति ॥ पूर्वसूत्रा दनुवर्तत इति भावः । एतेभ्यः पराभ्यां प्रजामेधाशब्दाभ्यां नित्यमसिच् समासान्तस्यात् स तद्धित इत्यर्थः । असिचः चकार इत् । इकार उच्चारणार्थः । अन्यतरस्यामित्यनुवृत्तिनिवृ त्यर्थं नित्यग्रहणम् । अस्वरितत्वादेव तदनुवृत्त्यभावे सिद्धे स्पष्टार्थमिति तत्वम् । अप्रजा इति । अविद्यमाना प्रजा यस्येति विग्रहः । “नञोऽस्त्यर्थानाम्' इति समासः । आसिचि यस्येति च ' इत्याकारलोपादप्रजश्शब्दात् सुबुत्पत्तिः । सौ तु * अत्वसन्तस्य' इति दीर्घः । हल्ङयाप्' इति सुलोपः । यद्यप्यकारं विना सिचि विहितेऽपि सिद्धमिदम् । तथापि सिच्य भत्वेन आकारलोपाभावादप्रजाशब्दात् सुबुत्पत्तौ, प्रथमैकवचने अप्रजाः इति रूपसिद्धावपि अप्रजसाविति न स्यात् । किन्तु अप्रजासावित्यादि स्यात् । तस्मादकारोच्चारणं भत्वसम्पादनार्थ मावश्यकम् । दुष्प्रजा इति । दुर्गता प्रजा यस्येति विग्रहः । 'प्रादिभ्यो धातुजस्य' इति समासः । असिजादि पूर्ववत् । 'इदुदुपधस्य' इति षत्वम् । सुप्रजा इति ॥ शोभना प्रजा यस्येति विग्रहः । असिजादि पूर्ववत् । अमेधाः इत्यादि । अविद्यमाना मेधा यस्येति विग्रहः । असिजादि पूर्ववत् । केचित्तु नित्यग्रहणमन्यतो विधानार्थम् । तेनाल्पमेधसः इत्यादि सिध्ध्यती त्यप्याहुः । धर्मादनिच्केवलात् ॥ पूर्वपदादित्यध्द्याहृत्य केवलादित्यस्य तद्विशेषणत्वमाह । केवलात्पूर्वपदादितेि ॥ अनिचि चकार इत् । इकार उच्चारणार्थः । मध्यमपदत्वानाक्रान्त त्वं केवलपूर्वपदत्वम् । कल्याणधर्मेति । कल्याणो धर्मो यस्येति विग्रहः । निचि 'यस्येति च' इत्यकारलोपः । परम इति ॥ परमः स्वः धर्मो यस्येति बहुव्रीहौ परमस्वधर्मशब्दे स्वशब्दस्य धर्मशब्दापेक्षया पूर्वपदत्वात् ततx परमस्वधर्मशब्दादप्यचx प्राप्तौ तन्निवृत्त्यर्थे केवलग्रहणमिति भावः । केवलग्रहणे कृते तु न दोष इत्याह । स्खशब्दो हीह न केवलं पूर्वपदमिति । किंत्विति । किन्तु स्वशब्दः धर्मपदापेक्षया पूर्वत्वात्पूर्वपदं, न तु कैवलं मध्यमत्वात् । केवलशब्देन च पदान्तरराहित्यवाचिना मध्यमपदत्वानाक्रान्तत्वलाभादित्यर्थः ।

इदञ्च 'इजादेः' इति सूत्रभाष्ये स्पष्टम् । एवञ्च त्रिपदबहुव्रीहौ परमस्वधर्म इत्येव भवति । न

समासप्रकरणम्]
५७९
बालमनोरमा

इत्यादौ तु कर्मधारयपूर्वपदो बहुव्रीहिः । एवं च “ परमस्वधर्मा' इत्यपि साध्वेव । 'निवृत्तिधर्मा' * अनुच्छित्तिधर्मा' इत्यादिवत् । पूर्वपदन्तु बहुव्री हेिणा आक्षिप्यते ।

८६४ । जम्भा सुहरिततृणसोमेभ्यः । (५-४-१२५)

जम्भा' इति कृतसमासान्तं निपात्यते । * जम्भो भक्ष्ये दन्ते च । शोभनो जम्भोऽस्य सुजम्भा । हरितजम्भा । तृणं भक्ष्यं यस्य, तृणमिव दन्ता यस्येति वा तृणजम्भा । सोमजम्भा । “ स्वादिभ्यः' किम् । पतितजम्भः।

८६५ । दक्षिणेर्मा लुब्धयोगे । (५-४-१२६)

दक्षिणे ईर्मं व्रणं यस्य दक्षिणेर्मा मृगः । व्याधेन कृतव्रण इत्यर्थः।


त्वनिच् । 'सर्वनामसङ्खययोरुपसङ्खयानम्’ इति स्वशब्दस्य पूर्वनिपातस्तु ‘वाहिताग्रयादिषु' इति पाक्षिकत्वान्न भवति । नन्वेवं सति सन्दिग्धस्साध्यः धर्मो यस्य स सन्दिग्धसाध्यधर्मा इत्यत्र कथमनिच् । अत्र हि सन्दिग्धति केवल पूर्वपदं, धर्मशब्दस्तस्मात् परो न भवति । यस्मात् साध्यशब्दात् परो धर्मशब्दस्तस्य तु न पूर्वपदत्वम्, मध्द्यमपदत्वादित्यत आह । सन्दिग्धे ति ॥ सन्दिग्धश्चासौ साध्द्यश्चेति कर्मधारयः । सन्दिग्धसाध्द्यः धर्मो यस्येति कर्मधारयगर्भो बहुव्रीहिः । एवञ्च सन्दिग्धसाध्द्यशब्दस्य केवलपूर्वपदत्वात् तत्रानिच् निर्बाध इति भावः । एवं चेति । उत्क्तरीत्या परमश्चासौ स्वश्च परमस्वः, परमस्वः धर्मो यस्येति कर्मधारयाः श्रयणे तु केवलपूर्वेपदत्वादनिच् । परमस्वधर्मेत्यपि साध्चेवेत्यर्थः । निवृत्तीति । निवृत्तिः धर्मो यस्येति, अनुच्छित्तिः धर्मो यस्येति चव विग्रहः । अत्र समासे निवृत्तिशब्दस्य अनुच्छित्तिशब्दस्य च केवलपूर्वपदत्वात् यथायोग्यमनिजिति भावः । नन्विह सूत्रे पूर्वपदशब्दस्याश्रवणादनुवृत्य भावाच्च कथं पूर्वपदादिति लभ्यत इत्यत आह । पूर्वपदं त्विति ॥ जम्भा सुहरित । जम्भति नकारान्तं पदम् । तदाह । जम्भेति कृतसमासान्तमिति । अनिजन्त मित्यर्थः। सु, हरित, तृण, सोम इत्येतेभ्यः परो यो जम्भशब्दः तदन्तात् बहुव्रीहेः अनिच्प्रत्ययो निपातित इति भावः । जम्भो भक्ष्ये दन्ते चेति । अत्र कोशो मृग्यः । सुजम्भेति । सुजम्भशब्दादनिचि 'यस्येति च' इत्यकारलोपः । हरितजम्भेति ॥ हरितो जम्भो यस्येति विग्रहः । तृणमिवेति । तृणशब्दस्य दन्तवाचिना जम्भशब्देन सामानाधिकरण्यलाभाय तृणशब्दस्य तत्सदृशे लक्षणेति भावः । सोमजम्भेति । सोमः चन्द्रः स इव शुभ्राः जम्भाः दन्ताः यस्यात् विग्रहः । सोमः सोमलता वा, सैव जम्भः भक्ष्यं यस्येति विग्रहः । पतितजम्भ इति । पतिताः जम्भाः दन्ताः यस्येति विग्रहः । दक्षिणेर्मा ।। लुब्धो व्याधः। तद्योगे 'दक्षिणेर्मा’ इत्यनिच्प्रत्ययः, बहुव्रीहिश्च निपात्यते । दक्षिणे ईर्मे यस्येति विग्रहः । ईर्ममित्यस्य व्याख्यानं व्रणमिति । व्यधिकरणत्वेऽपि बहुव्रीहिर्निपातनात् ।

अनिचि 'यस्येति च' इत्यकारलोपे दक्षिणेर्मेति रूपम् । लुब्धशब्दं विवृण्वन्नाह । व्याधेनेति ॥

५८०
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

८६६ । इच्कर्मव्यतिहारे । (५-४-१२७)

कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच्स्यात्समासान्तः । केशाकेशि । मुसलामुसलि

८६७ । द्विदण्ड्यादिभ्यश्च । (५-४-१२८)

तादर्थ्ये चतुर्थ्येषा । एषां सिद्धयर्थमिच्प्रत्ययः स्यात् । द्वौ दण्डौ यस्मिन्प्रहरणे तद्विदण्डि प्रहरणम् । द्विमुसलि । उभाहस्ति । उभयाहस्ति ।

८६८ । प्रसम्भ्यां जानुनोर्ज्ञुः । (५-४-१२९)

आभ्यां परयोर्जानुशव्दयोर्ज्ञुरादेशः स्याद्वहुव्रीहौ । प्रगते जानुनी यस्य प्रज्ञुः। संज्ञुः।

८६९ । ऊध्र्वाद्विभाषा । (५-४-१३० )

ऊर्ध्वहुः । ऊर्ध्वजानुः ।

८७० । धनुषश्च । (५-४-१३२)

धनुरन्तस्य बहुव्रीहेरनडादेशः स्यात् । द्विधन्वा । शार्ङ्गधन्वा ।

रोगादिना व्रणे तु दक्षिणेर्मः इत्येवेति भावः । इच्कर्मव्यतिहारे ॥ समासान्त इति । तद्धित इत्यपि ज्ञेयम् । केशाकेशीति । अत्र प्रक्रिया प्रागेव प्रदर्शिता । द्विदण्ड्यादिभ्यश्च ॥ द्विदण्ड्यादिषु इदन्तानामेव निपातनात् तेभ्यः परत्वेन इच्प्रत्यय विधिरनर्थक इत्याशङ्कय नेयं पञ्चमीत्याह । तादर्थ्ये चतुर्थ्येषेति ॥ द्वौ दण्डाविति ॥ कर्मव्यतिहाराभावेऽपि वैरूप्येऽपि बहुव्रीहिः इच्प्रत्ययश्च निपात्यते । द्विदण्डीति । दण्डा दण्डीतिवत् प्रक्रिया । कर्मव्यतिहाराभावात् पूर्वपदस्य न दीर्घ इति विशेषः । द्विमुसलीति । द्वे मुसले यस्मिन् प्रहरणे इति विग्रहः । उभाहस्ति, उभयाहस्तीति । उभौ हस्तौ यस्मिन् प्रहरण इति विग्रहः । उभयोऽन्यत्रेति नित्यमयवि प्राप्ते निपातनेन विकल्प्यते । कर्मव्यतिहाराभावेऽपि दीर्घश्च । प्रसम्भ्यां ॥ जानुशब्दयोरिति । प्रसम् इति पूर्वपदद्वित्वात् तद्धटितोत्तरपदभूतजानुशब्दस्यापि द्वित्वं बोध्द्यम् । जानुन इत्युक्ते तु ‘प्रत्ययः परश्च' इत्यधिकारात् पञ्चम्यन्तत्वसम्भवात् ज्ञोः प्रत्ययत्वञ्च सम्भाव्येत । तस्यादेशत्वसिद्धये षष्ठीद्विवचननिर्देशः । तदाह । ज्ञुरादेश इति । प्रज्ञुरिति ॥ “प्रादिभ्यो धातुजस्य' इति समासः । संज्ञुरिति ॥ सङ्गते जानुनी यस्येति विग्रहः । ऊर्द्ध्वाद्विभाषा ॥ ऊर्द्ध्वशब्दात् परो यो जानुशब्दः तस्य जुरादेशो वा स्यात् बहुव्रीहावित्यर्थः । ऊर्द्ध्वरिति ॥' ऊर्द्ध्वे जानुनी यस्येति विग्रहः । धनुषश्च ॥ 'ऊधसोऽनङ् ' इति पूर्वसूत्रं स्रीप्रत्ययाधिकारे व्या

ख्यातम् । तस्मादनाङित्यनुवर्तते । तदाह । अनङादेश इति । ङित्वादन्तादेशः । 'प्रत्ययः,

समासप्रकरणम्]
५८१
बालमनोरमा

८७१ । वा संज्ञायाम् । (५-४-१३३)

शतधन्वा-शतधनुः ।

८७२ । जायाया निङ् । (५-४-१३४)

जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् ।

८७३ । लोपो व्योर्वलि । (६-१-६६)

वकारयकारयोलोपः स्याद्वलि । पुंवद्भावः । युवतिर्जाया अस्य युवजानिः ।

८७४ । गन्धस्येदुत्पूतिसुराभिभ्यः । (५-४-१३५)

एभ्या गन्धस्यकारोऽन्तादेशः स्यात् । उद्भन्धिः । पूतिगन्धिः।र् गन्धिः । सुरभिगन्धि । “गन्धस्येत्वे तदेकान्तग्रहणम्' (वा ३३६८) ।


परश्च' इत्यधिकारस्थत्वेऽपि डित्वादन्तादेश इति भावः । द्विधन्वेति ॥ द्वे धनुषी यस्येति विग्रहः । समासे द्विधनुश्शब्दे सकारस्य अनङादेशः । डकार इत् । अकार उच्चारणार्थः । उकारस्य यणिति भावः । शार्ङ्गधन्वेति ॥ श्रृङ्गस्येदं शार्ङ्गं 'तस्येदम्' इत्यण्, तत् धनुर्य स्येति विग्रहः । समासे शार्ङ्गधनुश्शब्दे सकारस्यानङ्, डकार इत्, अकार उच्चारणार्थः उकारस्य यणिति भावः । महिन्नस्तवे 'स्वलावण्याशंसा धृतधनुषम्' इति प्रयोगस्त्वार्षः । वा संज्ञायाम् ॥ ‘धनुषश्च' इत्युक्तः अनङ् संज्ञायां वा स्यादित्यर्थः । शतधन्वेति । शतधन्वा नाम राजविशेषः स्यमन्तकोपाख्याने प्रसिद्धः । जायाया निङ् । आदेश इति ॥

  • प्रत्ययः, परश्च' इत्यधिकारस्थत्वेऽपि ङित्वादन्तादेशोऽयमिति भावः । लोपो व्योर्वलि ॥

व य् अनयोर्द्धन्द्वात् षष्ठीद्विवचनम् । तदाह । वकारयकारयोरिति ॥ पुंवद्भाव इति ॥ स्त्रियाः पुंवत्' इत्यनेनेति शेषः । युवजानिरिति । जायाशब्दे यकारादाकारस्य निङ् । डकार इत्, “लोपो व्योः' इति यकारलोपः । युवतिशब्दस्य पुंवत्वात् तिप्रत्ययस्य निवृत्तिः । नलोप इति भावः । गन्धस्येदुत् ॥ गन्धस्य इत् इति च्छेदः । एभ्य इति ॥ उत्, पूति सु, सुरभि एतेभ्यः इत्यर्थः । इकारोऽन्तादेश इति ॥ पूर्वोत्तरसाहचर्यादिकार आदेश एवेति भावः । समासान्ताधिकारात् “आदेः परस्य’ इति न भवति । उद्भन्धिरिति ॥ उद्रतो गन्धो यस्येति विग्रहः । पूतिगन्धिरिति ॥ पूतिशब्दः असुरभौ । पूतिः गन्धो यस्येति विग्रहः । सुगन्धिरिति ॥ शोभनो गन्धो यस्येति विग्रहः । सुरभिगन्धि रिति । सुराभिः गन्धो यस्येति विग्रहः । सर्वत्र 'वायुः' इति विशेष्यम् । तदेकान्तेति । तस्य विशेष्यभूतद्रव्यस्य एकान्तः एकदेश इव प्रतीयमान इत्यर्थः । अत्र गन्धस्य गुणस्य द्रव्यैकदेशत्वं न युज्यत इत्याशङ्कय एकान्तशब्दः एकदेशशब्दविभक्तलक्षणिक इत्याह ।

एकान्तः एकदेश इवेति ॥ सुगन्धि पुष्पं सलिलं चेति ॥ अत्र गन्धस्य पुष्पात्

५८२
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

[एकान्त: एकदेश इवाविभागेन लक्ष्यमाण इत्यर्थः । सुगन्धि पुष्पं सलिलश्च । सुगन्धिर्वायुः । नेह । सु शोभनाः गन्धाः द्रव्याण्यस्य सुगन्ध आपणिकः ।

८७५ । अल्पाख्यायाम् । (५-४-१३६)

सूपस्य गन्धो लेशो यस्मिस्तत्सूपगन्धि भोजनम् । घृतगन्धि । “गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः' इति विश्वः ।

८७६ । उपमानाच्च । (५-४-१३७)

पद्स्येव गन्धोऽस्य पद्मगन्धिः ।

८७७ । पादस्य लोपोऽहस्त्यादिभ्यः । (५-४-१३८)

हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्यात् समासान्तो बहु व्रीहौ । स्थानिद्वारेणायं समासान्त : । व्याघ्रस्येव पादावस्य व्याघ्रपात् । । अह स्त्यादिभ्यः' किम् । हस्तिपादः । कुसूलपादः ।

सलिलाच्च द्रव्यात् पृथगलक्ष्यमाणत्वादिति भावः । सु शोभना इति ॥ सु इत्यस्य व्याख्यानं शोभना इति । गन्धा इति ॥ गन्धवन्त इत्यर्थः । “गुणवचनभ्यो मतुपो लुगिष्टः’ इति लुक् । द्रव्याणीति ॥ चन्दनादीनीत्यर्थः । गन्धा इत्यस्य विशेष्यमेतत् । गन्धशब्दस्य नपुसकद्रव्यविशेषणत्वेऽपि नियतलिङ्गत्वात् पुस्त्वं युज्यते । “गन्धस्तु सौरभे नृत्ये गन्धके गर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः ॥” इति कोशात् । सुगन्धः आापणिक इति । अत्र गन्धशब्दवाच्यानां चन्दनादिद्रव्याणां विशेष्यभूता ऽऽपणापेक्षया पृथक् लक्ष्यमाणत्वादित्वे नेति भावः । अल्पाख्यायाम् । अल्पवचने सति गन्धशब्दस्य इकारोऽन्तादेशस्यात् बहुव्रीहावित्यर्थः । लेश इति गन्धशब्दस्य विवरणम् । सूपस्य गन्धः यस्मिन्नित्येव विग्रहः । सूपगन्धि भोजनमिति ॥ उत्पूति सुरभिपूर्वकत्वाभावादेकान्तत्वाभावाच्चाप्राप्ते वचनमिदम् । व्यधिकरणपदानामपि क्वचिदस्ति बहुव्रीहिरिति मूल एवानुपदं वक्ष्यते । घृतगन्धीति ॥ घृतस्य गन्धः लेशः यस्मिान्निति विग्रहः । गन्धशब्दस्याल्पवाचित्वे प्रमाणमाह । गन्धो गन्धक इति । उपमानाञ्च ॥ उपमानवाचिपूर्वपदात् परस्यापि गन्धशब्दस्य इकारोऽन्तादेशस्यात् बहुव्रीहावित्यर्थः । पद्मः स्येवेति ॥ फलितार्थकथनमिदम् । पद्मगन्ध इव गन्धो यस्येति विग्रहः । पद्मगन्धपदं पद्मसम्बन्धिगन्धसदृशे लाक्षणिकम् । “सप्तम्युपमानपूर्वपदस्य' इति समासः । पादस्य लोपः ॥ अहस्यादिभ्य इति च्छेदः । उपमानादित्यनुवर्तते । तदाह । हस्त्यादिवर्जि तादिति ॥ “ आदेः परस्य' इत्यप्रवृत्तये आह । समासान्तो बहुव्रीहाविति ॥ शेषिकस्य कपो निवृत्त्यर्थमपि लोपस्य समासान्तत्वम् । अनुक्तसमासान्तत्वात् कप् अन्यथा

प्रसज्येत । नन्वभावात्मकस्य लोपस्य कथं समासान्तावयवत्वमित्यत आह । स्थानीति ॥

समासप्रकरणम्]
५८३
बालमनोरमा

८७८ । । कुम्भपदीषु च । (५-४-१३९)

कुम्भपद्यादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् । * पादः पत् (सू ४१४) । कुम्भपदी । “स्त्रियाम्' किम् । कुम्भपादः ।

८७९ । सङ्खयासुपूर्वस्य । (५-४-१४०)

पाद्स्य लोपः स्यात्समासान्तो वहुव्रीहौ । द्विपात् । सुपात् ।

८८० । वयसि दन्तस्य दतृ । (५-४-१४१)

सङ्ख-यासुपूर्वस्य दन्तस्य “दतृ' इत्यादेशः स्याद्वयसि । द्विदन् । चतु र्दन् । षट् दन्ता अस्य षोडन् । सुदन्-सुदती । “ वयसि' किम् । द्विदन्त करा । सुदन्ता नटः।

८८१ । स्त्रियां संज्ञायाम् । (५-४-१४३)

दन्तस्य ‘दतृ' स्यात्समासान्तो बहुव्रीहौ । अयोदती । फालदती । संज्ञायाम्' किम् । समदन्ती ।


व्याघ्रस्येवेति ॥ फलितार्थकथनमिदम् । व्याघ्रपादाविव पादावस्येति विग्रहः । ‘सप्तम्यु पमानपूर्वपदस्य' इति समासः । कुम्भपदीषु च ॥ कुम्भपदीष्विति बहुवचननिर्देशात् गणपाठाच्च कुम्भपद्यादिग्रहणमिति भावः । ङीप् चेति ॥ 'पादोऽन्यतरस्याम्' इति विकल्पापवाद इति भावः । स्त्रियामिति ॥ कुम्भपद्यादीनां स्त्रीलिङ्गानामेव गणे पाठादिति भावः । कुम्भपदीति । कुम्भस्येव पादावस्येति विग्रहः । 'पादस्य लोपोऽहस्यादिभ्य इति लोपे सिद्धे तदनुवादेन नित्यं डीबर्थ वचनम् । सङ्खयार्सुपूवस्य ॥ शेषपूरणेन सूत्रं व्याचष्टे । पादस्येति ॥ उपमानात् परत्वाभावादप्राप्तौ वचनम् । द्विपादि ति ॥ द्वौ पादावस्येति विग्रहः । सुपादिति ॥ शोभनौ पादावस्येति विग्रहः । वयसि दन्तस्य दतृ ॥ द्विदन्निति ॥ द्वौ दन्तौ यस्येति विग्रहः । शिशुत्वं गम्यते । दन्तस्य दत्रादेशः । ऋकार इत् । उगित्वान्नुम् । सुलोपः । संयोगान्तलोपः । तस्या सिद्धत्वादुपधादीर्घो न । चतुर्दन्निति ॥ चत्वारो दन्ता यस्येति विग्रहः । दत्रादि पूर्ववत् । षोडन्निति ॥ षट् दन्ता यस्येति विग्रहः । दत्रादि पूर्ववत् । षष उत्त्वमिति श्रुत्वोत्वे । सुदन्निति ॥ सु शोभना दन्ताः समस्ता जाता यस्यति विग्रहः । वयोविशेषावगतये समस्तस्य निवेशः । सुदतीति ॥ शोभना दन्ताः समस्ता यस्या इति विग्रहः । दत्रादेशः । “उगितश्च इति ङीप् । द्विदन्तः करीति ॥ हस्तिनस्सर्वदा द्विदन्तत्वेन वयोविशेषानवगतिरिति भावः । स्त्रियां संज्ञायाम् ॥ शेषपूरणेन सूत्रं व्याचष्ट । दन्तस्येति । वयोविशेषानवगमेऽपि

प्राप्त्यर्थमिदम् । अयोदतीति ॥ फालद्तीति । संज्ञाविशेषाविमौ । समदन्तीति ॥

५८४
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

८८२ । विभाषा श्यावारोकाभ्याम् । (५-४-१४४)

दन्तस्य * दतृ' स्याद्वहुव्रीहौ । श्यावदन्-श्यावदन्त । अरोकदन्-अरोकदन्तः।

८८३ । अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च । (५-४-१४५)

एभ्यो द्न्तस्य दत्तृ वा । कुड्मलाप्रदन्-कुड्मलाप्रदन्त ।

८८४ । ककुद्स्यावस्थायां लोपः । (५-४-१४६)

अजातककुत् । पूणककुत् ।

८८५ । त्रिककुत्पर्वते । (५-४-१४७)

त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञेषा पर्वतविशेषस्य । त्रिककुदोऽन्यः ।

८८६ । उद्विभ्यां काकुद्स्य । (५-४-१४८)

लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु ।

८८७ । पूर्णाद्विभाषा । (५-४-१४९)

पूर्णकाकुत्-पूर्णकाकुदः ।


समा दन्ता यस्या इति विग्रहः । “नासिकोदर' इति ङीष् । विभाषा श्यावारोकाभ्याम् । शेषपूरणेन सूत्रं व्याचष्टे । दन्तस्येति । श्यावदन्निति ॥ श्यावा धूम्रा दन्ताः यस्येति विग्रहः । “ श्यावस्यात् कपिशो धूम्र' इत्यमरः । अरोकदन्निति ॥ अरोका अदीप्ताः अच्छिद्रा वा दन्ता यस्येति विग्रहः । अग्रान्त ॥ अग्रः अग्रशब्दोऽन्तेऽवसाने यस्य सः अग्रान्तः इत्यभिप्रेत्योदाहरति । कुड्मलाग्रदन्निति । कुट्मलानां मुकुळानां अग्राणि तानीव दन्ता यस्येति विग्रहः । शुद्धदन्-शुद्धदन्तः । शुभ्रदन्-शुभ्रदन्तः । वृषदन्-घृषदन्तः । वराहदन्-वराह दन्तः । ककुदस्य ॥ अवस्थायां गम्यमानायां ककुदस्य लोपस्स्यात् बहुव्रीहावित्यर्थः । आहार कालादिकृतोवयवानामुपचयोऽपचयश्चावस्थेत्युच्यते । बलीवर्ददोर्मूलगतो बाल्ये उद्भूतोऽवयवः ककुदम्। अजातककुदिति ॥ अजातं ककुदमस्येति विग्रहः । बाल इत्यर्थः। पूर्णककुदिति । पूर्ण ककुदमस्येति विग्रहः । युवेत्यर्थः । त्रिककुत् पर्वते । पर्वतविशेषे गम्ये इत्यर्थः । त्रिककु दिति कृताकारलोपो निपात्यते । त्रीणि ककुदानि श्रृङ्गाणीत्यर्थः । उद्विग्भ्यां काकुदस्य । लोप इति ॥ उद्विभ्यां परस्य काकुदस्य लोपस्यात् बहुव्रीहावित्यर्थः । उत्काकुर्दिति ॥ उन्नतं काकुदं यस्येति विग्रहः । काकुदशब्दं व्याचष्टे । काकुदं ताल्विति ॥ पूर्णा

द्विभाषा ॥ पूर्णात् परस्य काकुदस्य लोपो वा स्यादित्यर्थः । पूर्ण काकुदं यस्येति विग्रहः ।

समासप्रकरणम्]
५८५
बालमनोरमा

८८८ । सुहृद्दुर्ह्रदौ मित्रामित्रयोः । ५-४-१५०)

सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते । सुहृन्मित्रम् । दुर्ह्रदमित्रः । अन्यत्र सुहृदयः, दुहृदयः ।

८९ । उरःप्रभृतिभ्यः कप् । (५-४-१५१)

व्यूढोरस्कः । प्रियसर्पिष्कः । इह “पुमान्’ “अनङ्वान्' “पयः’ ‘नौः लक्ष्मीः' इत्येकवचनान्तानि पठ्यन्ते । द्विवचनबहुवचनान्तेभ्यस्तु *शेषा द्विभाषा' (सू ८९१) इति विकल्पेन कप् । द्विपुमान्-द्विपुंस्कः । * अर्था न्नञः' (ग १४९) । अनर्थकम् । “नञः' किम् । अपार्थम्-अपार्थकम् ।

८९० । इनः स्त्रियाम् । (५-४-१५२)

बहुदण्डिका नगरी । “ अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्त विधिं प्रयोजयन्ति' (प १७) । बहुवाग्मिका । “स्त्रियाम्' किम् । बहुदण्डी । बहुदण्डिको ग्राम ।


सुहृद्दुर्ह्रदौ । यथासङ्खयमभिप्रेत्योदाहरति । सुहृन्मित्रमिति । सु शोभनं हृदयं यस्येतिं विग्रहः । उरःप्रभृतिभ्यः कप् । बहुव्रीहौ समासान्तः तद्धित इति विशेषः । तद्धितत्वात् ककारस्य नेत्संज्ञा । व्यूढोरस्क इति । व्यूढं विशालम् उरः वक्षः यस्येति विग्रहः । कप् । सोऽपदादौ' इति सत्वम् । प्रियसर्पिष्कः इति । प्रियं सर्पिः यस्येति विग्रहः । कप् ।

  • इणष्षः' इति षत्वम् । ननु द्वौ पुमांसौ यस्य सः द्विपुमानित्यनुपपन्नम् । उरःप्रभृतिषु पुमा

निति पुंस्शब्दस्य पाठादित्यत आह । इहेति । गणे अविभक्तिकानामेव पाठः । इह तु केषां चिदेकवचनान्तानामेव पाठस्तद्विवक्षार्थ इति भावः । द्विपुंस्क इति ॥ 'सम्पुङ्कानाम्' इति सः । अर्थान्नञ इति ॥ गणसूत्रम् । नञx परो योऽर्थशब्दस्तदन्तात् बहुव्रीहेः कप् स्यादिति तदर्थः । अनर्थकमिति ॥ अविद्यमानोऽर्थो यस्येति विग्रहः । अपार्थम्, अपार्थक मिति ॥ अपगतोऽर्थो यस्मादिति विग्रहः । अत्र नञ्पूर्वकत्वाभावात् न नित्यः कबिति भावः । इनः स्त्रियाम् ॥ इन्नन्तात् कप् स्यात् बहुव्रीहावित्यर्थः । बहुदण्डिका नगरीति ॥ दण्डः अस्यास्तीति दण्डी, 'अत इनिठनौ' इति इनिः । बहवः दण्डिनः यस्याम् इति विग्रहः । बहु वाग्मिकेति ॥ वागस्यास्तीति वाग्मी । “वाचो ग्मिनिः' इति ग्मिनिप्रत्ययः । नकारादिकार उच्चारणार्थः । तद्धितत्वात् गकारस्य नेत्संज्ञा, चकारस्य कुत्वम्, जश्त्वम्, वाग्मीति रूपम् । बहवो वाग्मिनो यस्यामिति विग्रहः । अत्रेनः अनर्थकत्वेऽपि “ अनिनस्मन्’ इति वचनात्तदन्त

स्याप्यत्र ग्रहणमिति भावः । बहुदण्डी, बहुदण्डिको ग्राम इति । बहवः दण्डिनः

५८६
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

८९१ । शेषाद्विभाषा । (५-४-१५४)

अनुक्तसमासान्ताच्छेषाधिकारस्थाद्वहुव्रीहेः कब्वा स्यात् । महायशस्क महायशाः । “ अनुक्त-' इत्यादि किम् । व्याघ्रपात् । सुगन्धिः । प्रियपथः ।

  • शेषाधिकारस्थात्' किम् । उपबहवः । उत्तरपूर्वा । सपुत्रः । तन्त्रादिना

शेषशब्दोऽर्थद्वयपरः ।

८९२ । आपोऽन्यतरस्याम् । (७-४-१५)

कप्याबन्तस्य ह्रस्वो वा स्यात् । बहुमालाकः-बहुमालकः । कबभावे बहुमालः ।

८९३ । न संज्ञायाम् । (५-४-१५५)

शेषात्--' (सू ८९१) इति प्राप्तः कन्न स्यात्संज्ञायाम् । विश्वे देवा अस्य विश्वेदेवः ।


  यस्मिन्निति विग्रहः । अत्र समासस्यास्त्रीलिङ्गत्वान्न नित्यः कबिति भावः । शेषाद्विभाषा ॥

इतः पूर्वे येभ्यः समासान्ता विहितास्तेभ्योऽन्यश्शेषः । तदाह । अनुक्तसमासान्तादिति ॥ शेषाधिकारस्थादिति ॥ शेषादित्यनेन शेषाधिकारस्थादित्यपि विवक्षितमिति भावः । महायशस्क इति ॥ महत् यशः यस्येति विग्रहः । ‘आन्महत:’ इत्यात्त्वे, कपि, ‘सौऽपदादौ' इति सत्वम् । महायशा इति ॥ कबभावे ‘अत्वसन्तस्य’ इति दीर्घः। व्याघ्रपादिति ॥‘पादस्य लोपोऽहस्त्यादिभ्यः’ इत्युक्तसमासान्तोऽयम् । स्थानिद्वारा लोपस्यापि समासान्तत्वात् । सुग न्धिरिति ॥ “गन्धस्येदुत्पूति' इति कृतसमासान्तोऽयम् । प्रियपथ इति ॥ 'ऋक्पूः’ इति कृतसमासान्तोऽयम् । उपबहव इति ॥ “सङ्खययाव्यय' इति बहुव्रीहिरयम् न शाधिकारस्थः । उत्तरपूर्वेति ॥ अयमपि ‘दिङ्नामान्यन्तराळे' इति कृतबहुव्रीहिः, न शेषाधिकारस्थः । सपुत्र इति ॥ “तेन सह' इत्यमपि बहुव्रीहिः, न शेषाधिकारस्थः । ननु सकृदुच्चारताच्छेषशब्दात् कथमर्थद्वयलाभ इत्यत आह्व । तन्त्रादिनेति ॥ आदिना आवृत्तिसङ्ग्रहः । एकमनेकोपयोगि तन्त्रम् । उच्चारयित्रा तन्त्रेणोच्चरितात् शब्दात् आवृत्त्या बोध इति बोध्यम् । 'श्वतो धावति' इत्यादौ सकृदुच्चारणेऽपि श्वा इतः धावति श्वेतगुणको धावतीत्येवमनेकार्थबोधदर्शनादिति भावः । आापोऽन्यतरस्याम् ॥ कपीति ॥ ‘न कपि ' इत्यतस्तदनुवृत्तेः इति भावः । आाबन्तस्येति ॥ 'प्रत्ययग्रहणपरिभाषया लब्धमिदम् । ह्रस्वो वेति ॥ 'शूदृप्रां हस्वो वा' इत्यतः तदनुवृत्तेरिति भावः । *न कपि' इति नित्यं निषेधे प्राप्ते विकल्पार्थमिदं वचनम् । बहुमालाक इति ॥ बह्वयः मालाः यस्येति विग्रहः । ह्रस्वपक्षे बहुमालकः इति भवति । कपो वैकल्पिकत्वात् पक्षे बहुमालः । सर्वत्र “स्त्रियाः पुंवत् इति पुंवत्वम्। न संज्ञायाम् ॥ शेषादिति प्राप्त इति ॥ 'अनन्तरस्य’ इति न्यायात्

शेषाद्विभाषा' इति विहितस्य कप एवायं निषेधः, नतु व्यवहितस्य । “नवृतश्च' इत्यादिकप

समासप्रकरणम्]
५८७
बालमनोरमा

८९४ । ईयसश्च । (५-४-१५६)

ईयसन्तोत्तरपदान्न कप् । बहवः श्रेयांसोऽस्य बहुश्रेयान् । “गोस्त्रियो :- (सू ६५६) इति हृस्वत्वे प्राप्त । *ईयसो बहुव्रीहेर्नेति वाच्यम्' (वा ६९६) । बह्वयः श्रेयस्योऽस्य बहुश्रेयसी । 'बहुव्रीहेः' किम् । अतिश्रेयसिः ।

८९५ । वन्दिते भ्रातुः । (५-४-१५७)

पूजितेऽर्थे यो . भ्रातृशब्दस्तदन्तान्न कप्स्यात् । प्रशस्तेो भ्राता यस्य प्रशस्तभ्राता, सुभ्राता । * न पूजनात्' (सू १९५४) इति निषेधस्तु “बहुव्रीहौ सक्थ्यक्ष्णोः –' (सू ८५२) इत्यतः प्रागेवेति वक्ष्यते । “वन्दिते' किम् ।

मूर्खभ्रातृकः।

८९६ । नाडीतन्त्र्योः स्वाङ्गे । (५-४-१५९)

स्वाङ्गे या नाडीतन्त्रीशब्दौ तद्न्तात्कब्र स्यात् । बहुनाडिः कायः ।


इति भावः । विश्वे देवाः अस्येति ॥ अत्र संज्ञायां समासस्य नित्यत्वात् लौकिक विग्रहप्रदर्शनं चिन्त्यमेव । ईयसश्च ॥ बहुश्रेयसीशब्दे श्रेयसीशब्दस्यैव प्रत्यग्रहणपरिभाषया ईयसन्तत्वादाह । ईयसन्तोत्तरपदादिति ॥ बहुव्रीहिणा उत्तरपदादित्याक्षिप्यते इति भावः । न कबिति ॥ ‘न संज्ञेयसो-’ इति वक्तव्ये प्रथग्योगकरणात् नित्यस्य वैकल्पिकस्य च कपोऽय न्निषेध इति भावः । श्रेयांस इति ॥ अतिशयेन प्रशस्ता इत्यर्थः । 'द्विवचनविभज्य' इति ईयसुन् । 'प्रशस्यस्य श्रः' इति श्रः, “आद्गुणः’ इति गुणः । बहुश्रेयानिति ॥ शैषिकः कब्निषिध्द्यते । हृस्वत्वे प्राप्ते इति । वह्वयः श्रेयस्यः यस्येति बहुव्रीहिः । तत्र श्रेयसीशब्दस्यो पसर्जनस्त्रीप्रत्ययान्तत्वात् “गोस्त्रियोः' इति ह्रस्वत्वे प्राप्ते इत्यर्थः । ईयसो बहुव्रीहेरिति ॥ ईयसन्तात् बहुव्रीहेः परस्य स्त्रीप्रत्ययस्य ह्रस्वो नेति वाच्यमित्यर्थः । बहुश्रेयसीति ॥ ‘नद्यृतश्च' इति नित्यः कबिह निषिध्द्यते । लिङ्गविशिष्टपरिभाषया ईयस्ग्रहणेन स्त्रीप्रत्ययान्तश्रेयसीशब्दस्यापि ग्रहणादिति भावः । बहुव्रीहेः किमिति । “ईयसो बहुव्रीहेः' इत्यत्रेति शेषः । अतिश्रेय सिरिति ॥ श्रेयसीमतिक्रान्तः इति तत्पुरुषोऽयमिति भावः । वन्दिते भ्रातुः ॥ पूजितेऽर्थे इति ॥ “वदि अभिवादनतुल्योः' इत्युभयार्थकवदिधातोरिह उभयसाधारणपूजार्थकत्वमाश्रीयते इति भावः । प्रशस्तभ्रातेति ॥ ‘नद्यृतश्च' इति प्राप्तः कबिह निषिध्यते । सुभ्रातेति ॥ सु शोभनो भ्राता यस्य स इति विग्रहः । अत्रापि “नद्यृतश्च' इति प्राप्तख्य कपो निषेधः । ननु

  • न पूजनात्' इत्येव निषेधे सिद्धे किमर्थमिदमित्यत आह । न पूजनादिति॥ प्रागेवेति ॥

एवञ्च 'नद्यृतश्च' इत्यादिकपः तेन निषेधाप्राप्तौ इदं वचनमिति भावः । नाडीतन्त्र्योस्वाङ्गे ॥ बहुनाडिः कायः इति ॥ प्राणिस्थत्वातू स्वाङ्गत्वसूचनाय काय इति विशेष्यम्, उपसर्जन ह्रस्वः । ‘नद्यृतश्च' इति प्राप्त कप् न भवति । बहुतन्त्रीर्ग्रवेति ॥ बह्वयः तन्त्र्यः यस्या

५८८
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

बहुतन्त्रीर्ग्रीवा । बहुतन्त्रीर्धमनी । स्त्रीप्रत्ययान्तत्वाभावाद्रस्वो न । “स्वाङ्गे किम् । बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ।

८९७ । निष्प्रवाणिश्च । (५-४-१६०)

कबभावोऽत्र निपात्यते । प्रपूर्वाद्वयतेर्ल्युट् । प्रवाणी तन्तुवायशलाका । निर्गता प्रवाण्यस्य निष्प्रवाणिः पटः । समाप्तवानः । नव इत्यर्थः ।

८९८ । सप्तमीविशेषणे बहुव्रीहौ । (२-२-३५)

सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्व प्रयोज्यम् । कण्ठेकालः । अत एव ज्ञापकाठ्चधिकरणपदो बहुव्रीहिः । चित्रगुः । “सर्वनामसङ्ख-ययोरुपसङ्खयानम् (वा १४१९) । सर्वश्चेतः । त्रिशुक्लः । “ मिथोऽनयोः समासे संख्या पूर्वम्


इति विग्रहः । वीणातन्तुषु तन्त्राशब्दस्य प्रसिद्धत्वादाह। बहुतन्त्रीर्धमनीति ॥ बहुतन्त्रीशब्दे गोस्त्रियोः' इति ह्रस्वमाशङ्कय आह । स्त्रीप्रत्ययान्तत्वाभावादिति । 'अवितृस्तृतन्त्री भ्य ई: ' इत्यौणादिकस्य “स्त्रियाम्' इत्यधिकारेऽविहितत्वादिति भावः । निष्प्रवाणिश्च । प्रपूर्वादिति । “वेञ् तन्तुसन्ताने' इत्यस्मात् प्रपूर्वात् “करणाधिकरणयोश्च' इत्यधिकरणे ल्युट् । प्रोयते अस्यामिति प्रवाणी । “पूर्वपदात् संज्ञायाम्' इति णत्वम् । समाप्तवान इति। समाप्तं वान वानांक्रया यस्येति विग्रहः। अत्र शैषिककबभावो निपात्यते सप्तमीविशेषणे ।। ‘उपसर्जनं पूर्वम्’ इत्यतः उपसर्जनमित्यनुवर्तते । प्रत्ययग्रहणपरि . भाषया सप्तमीति तदन्तग्रहणम् । तदाह । सप्तम्यन्तमिति । कण्ठेकाल इति ॥ कण्ठे तिष्ठतीति कण्ठेस्थः । स कालो यस्येति विग्रहः । सुपीति योगविभागात् कः । “सप्तम्यु पमानपूर्वपदस्य’ इति बहुव्रीहिसमासः, स्थशब्दलोपश्च, इति “ अनेनकमन्यपदार्थे' इति सूत्रभाष्ये स्पष्टम् । “अमूर्धमस्तकात्' इति सप्तम्या अलुक् । अत एवेति । यद्यपि कण्ठेस्थशब्दः प्रथमान्तएवात्र बहुव्रीहौ पूर्वपदम्, तस्य कालशब्देन सामानाधिकरण्यमस्त्येवेति, कथं सप्तमीग्रहणं व्यधिकरणपद्बहुव्रीहिज्ञापकम् । किं च विशेषणत्वादेव सिद्धे किं वा सप्तमीग्रहणेन । तथापि यदा स्थपदमनादृत्य कण्ठेऽइत्यस्याधिकरणत्वं तस्य च कालरूपे उत्तरपदार्थे उपसंक्रमः, तदा कण्ठे इत्यस्या प्रथमान्तत्वात् बहुव्रीहेरप्रसत्तेः तत्र सप्तम्यन्तस्य पूर्वनिपातविधिरभित्तिचित्रायितस्स्यात् । ततश्च सप्तमीग्रहणात् अप्रथमान्तोऽपि वहुव्रीहिः क्वचिदस्तीति विज्ञायते इति योज्यम् । तेन “सच्छा स्रजन्मा हि विवेकलाभः” इत्यादि सिद्धम् । चित्रगुरिति । उभयोरपि प्रथमानिर्दिष्टत्वेन विग्रहे नियतविभक्तिकत्वेन चान्यतरस्य पूर्वनिपाते प्राप्ते उत्तरपदविशेषणस्यैव पूर्वनिपातार्थ विशेषणग्रहणमिति भावः । सर्वनामसङ्खययोरिति । बहुव्रीहौ पूर्वनिपातस्येति शेषः । सर्वेश्वेत इति ॥ सर्वः श्वेतः यस्येति विग्रहः । उभयोरपि गुणवचनत्वेन विशेषणविशेष्य १. अत्र च “अथ यत्र संख्यासर्वनाम्नोरेव बहुव्रीहिः । कस्य तत्र पूर्वनिपातेन भवितव्यम् । परत्वात्सङ्खयायाः' इति भाष्यं मानम् ।

समासप्रकरणम्]
५८९
बालमनोरमा

शब्दपरविप्रतिषेधात्' (वा ५०४४) । व्द्यन्यः । “ संख्याया अल्पीयस्याः' (वा १४१७)। द्वित्राः । द्वन्द्वेऽपि । द्वादश । ‘वा प्रियस्य' (वा १४२०) । गुडप्रियः प्रियगुडः ।'गड्वादेः परा सप्तमी' (वा १४२१) । गडुकण्ठः । कचिन्न। वहेगडुः।

८९९ । निष्ठा । (२-२-३६)

निष्टान्तं बहुव्रीहौ पूर्व स्यात् । कृतकृत्यः । “जातिकालसुखादिभ्यः परा निष्ठा वाच्या' (वा १४२२) । सारङ्गजग्धी । मासज्जाता । सुखजाता । प्रायेिकं चेदम्' कृतकटः। पीतोदकः।


भावे कामचारात् अन्यतरस्य पूर्वनिपाते प्राप्ते सर्वनामत्वात् सर्वशब्दस्यैव पूर्वनिपातः । उपसर्ज नत्वेऽपि भूतपूर्वगत्या सर्वनामत्वम् । त्रिशुक्ल इति ॥ त्रयः शुक्ला यस्येति विग्रहः । उभयो रपि सङ्खयेयत्वात् त्रिशब्दस्यैव पूर्वनिपातः । द्विशुक्लः इत्यत्र तु सर्वनामत्वादेव सिद्धम् । ननु द्वौ अन्यौ यस्य व्द्यन्यः इति बहुव्रीहौ सर्वनामसङ्खययोरन्यतरस्य पूर्वनिपातः स्यादित्यत आह । मिथोऽनयोरिति ॥ सर्वनामसङ्खययोरित्यर्थः । सङ्खयापूर्वमिति । प्रयोज्येति शेषः । शब्दपरेति ॥ एकस्मिन्नेव सूत्रे सर्वनामसङ्कयोस्समासोपात्तत्वेऽपि सर्वनाम सङ्खयाशब्दयोस्सङ्खयाशब्दस्य पाठतः परत्वमादाय विप्रतिषेधसूत्रप्रवृत्तेरित्यर्थः । सङ्खयाया अल्पीयस्याः इति ॥ न्यूनाधिकसङ्खयावाचकशब्दानां समासे न्यूनसङ्खयायाः पूर्वं प्रयोगः इति वक्तव्यमित्यर्थः । द्वित्रा इति ॥ द्वौ वा त्रयो वेति विग्रहे 'सङ्खययाव्यय' इति बहुव्रीहिः। ननु 'द्वन्द्वे घि' इत्यतः द्वन्द्वे इत्यनुवृत्तौ ‘अल्पाच्तरम्’ इति सूत्रभाष्येऽस्य वार्तिकस्य पाठात् बहुव्रीहौ कथमस्य प्रवृत्तिरित्यत आह । द्वन्द्वेऽपीति ॥ इदश्च वार्तिकं द्वन्द्वेऽद्वन्द्वेऽपि प्रवर्तते इत्यर्थः । द्वादशेति ॥ द्वौ च दश च इति द्वन्द्वः । तत्पुरुषे तु शतानां विंशतिः विंशतिशतमित्युदाहार्यम् । “तदस्मिन्नधिकामिति “दशान्ताः ’ इति सूत्रभाष्ये सहस्राणां शतम् इत्यर्थे शतसहस्रमिति भाष्यकैयटयोः प्रयोगोऽत्र मानमिति शब्देन्दुशेखरे स्थितम् । वा प्रियस्येति ॥ बहुव्रीहौ पूर्व प्रयोगो वक्तव्य इत्यर्थः । गङ्वादेः परा सप्तमीति ॥ बहुव्रीहौ पूर्व योज्येति वक्तव्यमिति शेषः । गडुकण्ठ इति ॥ गडुः कण्ठे यस्येति विग्रहः । गडुर्नाम ग्रीवादिगतो दुर्मासगोळः । असंज्ञात्वात् “हलदन्तात्’ इत्यलुक् न । क्वचिन्नेति ॥ व्याख्यानमेवात्र शरणम् । वहेगडुरिति ॥ वहः स्कन्धः तस्मिन् गडुर्यस्येति विग्रहः । निष्ठा ॥ निष्ठान्तमिति ॥ 'क्तत्क्तवतू निष्ठा' इति वक्ष्यति । तदन्तमित्यर्थः । कृतकृत्य इति ॥ कृतं कृत्यं येनेति विग्रहः । उभयोरपि क्रियाशब्दत्वात् विशेषणत्वे कामचारात् अन्यतरस्य पूर्वनिपाते प्राप्ते निष्ठान्तस्य पूर्वनिपातः । जातिकालेति ॥ 'जातिकालसुखा दिभ्योऽनाच्छादनात् त्क्तः' इति स्वरविधिना ज्ञापितमिदमिति भाष्ये स्पष्टम् । जातिपूर्वस्यो दाहरणमाह । सारङ्गजग्धीति ॥ सारङ्गः जग्धः भक्षितः यया इति विग्रहः । “ अस्वाङ्गपूर्व पदाद्वा' इति डीष् । कालपूर्वस्योदाहरति । मासजातेति ॥ मासः जातः यस्या इति विग्रहः । टाप् । सुखपूर्वस्योदाहरति। सुखजातेति । सुखं जातं यस्या इति विग्रहः । प्रायिकमिति ॥

५९०
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

९०० । वाऽहिताग्न्यादिषु । (२-२-३७)

आहिताग्निः । अग्न्याहितः । आकृतिगणोऽयम् । * प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ' (वा १४२५) । अस्युद्यतः । दण्डपाणिः । क्वचिन्न । विवृतासिः।

इति बहुव्रीहिसमासप्रकरणम् ।


व्याख्यानमेवात्र शरणम् । कृतकट इति । कृतः कटः येनेति विग्रहः । अत्र कटत्वस्य जातित्वेऽपि न कृतशब्दस्य परनिपातः । पीतोदक इति ॥ पतिम् उदकं येनेति विग्रहः । उदकत्वस्य जातित्वेऽपि न पीतशब्दस्य परनिपातः । वाऽहिताग्न्यादिषु । निष्ठायाः पूर्वे प्रयोग इति शेषः । आहिताग्निरिति ॥ आहिताः आधानेन संस्कृताः अग्नयः येनेति विग्रहः । प्रहरणार्थेभ्य इति । आयुधार्थेभ्य इत्यर्थः । निष्ठायामुदाहरति । अस्युः द्यत इति ॥ आसिः उद्यतः येनेति विग्रहः । सप्तम्या उदाहरति । दण्डपाणिरिति । दण्डः पाणौ यस्येति विग्रहः । * निष्ठा' इत्यस्य “सप्तमीविशेषणे ' इत्यस्य चायमपवादः । क्वचिन्नेति । व्याख्यानमेवात्र शरणम् । विवृतासिरिति । विवृतः कोशान्निष्कासितः असिर्येनेति विग्रहः । एवंजातीयान्याहिताग्नयादित्वकल्पनया समाधेयानीत्याहुः ॥ इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमायां बहुव्रीहिसमासनिरूपणम् ।

श्रीरस्तु ।

९०१ । चार्थे द्वन्द्वः। । (२-२-२९)

अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते, स द्वन्द्वः । समुचयान्वाचये तरेतरयोगसमाहाराश्चार्थाः । ‘परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः'। अन्यतरस्याऽऽनुषङ्गिकत्वेऽन्वाचयः' । “मिलितानामन्वये इतरेतरयोग समूहः समाहारः' । “तत्रेश्वरं गुरुं च भजस्व' इति समुच्चये * भिक्षामट


अथ द्वन्द्वसमासनिरूपणम्-चार्थे द्वन्द्वः ॥ ‘सुबामन्त्रिते' इत्यतस्सुबिति, ‘अने कमन्यपदार्थे' इत्यतः अनेकमिति चानुवर्तते । समास इति विभाषा इति चाधिकृतम् । तदाह । अनेकमित्यादिना ॥ कश्चार्थ इत्यत आह । समुच्चयेति ॥ “चान्वाचयसमा हारेतरेतरसमुच्चये” इत्यमरः । तत्र समुच्चयं निर्वक्ति । परस्परेति ॥ एकस्मिन्निति ॥ एकस्मिन् क्रियापदे आवृत्ते एकस्य असमस्यमानपदस्य प्रथममन्वयः । तदनन्तरमन्यस्यान्वयो यत्र तत्र समुच्चयः चार्थ इत्यर्थः । यथा “ईश्वरं गुरुं च भजस्व' इति । तत्र हि चशब्दयोगात् गुरोः ईश्वरसापेक्षत्वम्, तस्य चकारयोगाभावात् । अत एवात्र एक एव चशब्दः प्रयुज्यते । एवञ्च ईश्वरश्च भजस्व, गुरुश्च भजस्व, इति वाक्यद्वयं पर्यवस्यति । अथान्वाचयं लक्षयति । अन्यतरस्येति ॥ यत्रान्यतरस्य पदस्यैकस्मिन् क्रियापदे आनुषङ्गिकत्वेन परार्थप्रवृत्ति विषयत्वेनान्वयः, इतरस्य तु पदस्यान्यस्मिन् क्रियापदे उद्देश्यत्वेनान्वयश्च, तत्रान्वाचयश्चार्थ इत्यर्थः । यथा भिक्षामट, गां चानय, इति । “ अट गतौ' । भिक्षामटनेन प्राप्नुहीत्यर्थः । भिक्षामट, तदा गौस्सङ्गता चेत् तामप्यानय, नतु गवानयने ऐदम्पर्येण प्रयतितव्यमिति तात्पर्यार्थः । इतरेतरयोगं लक्षयति । मिळितानामिति ॥ परस्परापेक्षितानां समुदिताना मेकस्मिन् क्रियापदेऽन्वयो यत्र तत्रेतरेतरयोगः । परस्परसाहचर्ये चार्थः प्रत्येतव्य इत्यर्थः । यथा धवश्च खदिरश्च धवखदिराविति । अत्र परस्परसाहित्यसूचनाय चकारद्वयप्रयोगः । अथ समाहारं लक्षयति । समूहस्समाहार इति ॥ परस्परसाहित्यमित्यर्थः । यथा संज्ञापरिभाषयोस्समूहः संज्ञापरिभाषामिति, तत्रेतरेतरयोगद्वन्द्वे साहित्यं द्रव्यविशेषणम् । यथा धवखदिरौ छिन्धीति । समुदिताविति गम्यते । समाहारद्वन्द्वे तु समूहो विशेष्यम् । यथा संज्ञापरिभाषमिति । तयोस्समूह इति गम्यते । संज्ञापरिभाषमधीते इत्यादौ समूहस्य क्रियान्वयस्तु समूहिद्वारा बोध्य इत्यलम् । तत्रेति । तेषु चार्थेषु समुच्चयेऽन्वाचये च न द्वन्द्वसमास इत्यन्वयः । ईश्वरं गुरुं च भजस्वेति । समुचयोदाहरणमिदम् । भिक्षामट

५७८
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

गां चानय' इत्यन्वाचये' च न समासोऽसामर्थ्यात् । धवखदिरौ । संज्ञा परिभाषम् । अनेकोत्तेहतृपोतृनेष्टोद्भातारः । र्द्वयोर्द्वयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे तु होतापोतानेष्टोद्भातारः।

९०२ । राजदन्तादिषु परम् । (२-२-३१)

एषु पूर्वप्रयोगार्हं परं स्यात् । दन्तानां राजा राजदन्त । * धर्मादिष्व नियमः' (वा १४१८) । अर्थधर्मो-धर्मार्थो । दम्पती-जम्पती-जायापती । जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते । आकृतिगणोऽयम् ।


गां चानयेत्युदाहरणं चानुपदमेव व्याख्यातम् । असामर्थ्यादिति । ईश्वरं गुरुं च इत्यत्रोक्तरीत्या ईश्वरगुरुशब्दयोः परस्परनिरपेक्षयोरावृत्ते भजस्वेति पदे क्रमेणान्वयात् परस्पर मन्वयाभावादसामर्थ्यम् । भिक्षामट, गां चानय, इत्यत्र तु भिक्षागवोरटने आनयने च क्रमेण परस्परवार्तानभिज्ञयोरेवान्वयात् परस्परान्वयाभावादसामर्थ्यं स्पष्टमेव । ततश्च इतरे तरयोगसमाहारयोरेव चार्थयोः परस्परसाहित्यसत्त्वात् समर्थत्वेन द्वन्द्वसमासः । विस्तरस्तु मञ्जूषायां द्रष्टव्यः । इतरेतरयोगमुदाहरति । धवखदिराविति ॥ धवश्च खदिरश्चेति द्वन्द्वः । धवो वृक्षविशेषः, खदिरः प्रसिद्धः, तौ समुदिताविति बोधः । समाहारे तूदाहरति । संज्ञेति ॥ संज्ञा च परिभाषा च तयोस्समाहारः इति विग्रहः । समाहारस्यैकत्वादेकवचनम् । स नपुंसकम्' इति नपुंसकत्वम् । ननु चार्थे द्वन्द्वः’ इत्यत्र 'सुप्सुपा' इत्यनुवृत्त्यैव धवखदिरा वित्यादिसिद्धेरनेकग्रहणानुवृत्तिर्व्यर्थेत्यत आह । अनेकोक्तरिति ॥ होतृपोत्रिति ॥ होता च पोता च नेष्टा च उद्भाता च इति विग्रहे बहूनामपि द्वन्द्वार्थमनेकग्रहणमिति भावः । आनङृतो द्वन्द्वे' इति नेष्टृशब्दस्यैव उत्तरपदपरकत्वात् आनङ्, नतु होतृपोतृशब्दयोरपि । उत्तरपदस्य मध्द्यमपदव्यवहितत्वेन होतृपोतृशब्दयोरुत्तरपदपरकत्वाभावात् । ननु तर्हि होता पोतानेष्टोद्भातारः इति कथमित्यत आह । द्वयोरिति ॥ होता च पोता चेति द्वयोर्द्धन्द्रः । होतृशब्दस्य आनङ् । ततश्च नेष्टा च उद्भता चेति द्वयोर्द्धन्द्वः । नेष्टशब्दस्यानङ् । ततः होतापोतारौ च नेष्टोद्भातारौ चेति द्वन्द्वद्वयगर्भों द्वन्द्वः । तत्र नेष्टोद्भातृशब्दे उत्तरपदे होतापोतृ शब्दस्य आनङित्यर्थः । आनङि डकार इत। डित्वादन्तादेशः । अकार उच्चारणार्थः । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नस्य लोपः । नेष्टोद्भातृशब्दे आद्गुणश्च । राजदन्तादिषु परम् ॥ उपसर्जनं पूर्वम्’ इत्यनुवर्तते । तदाह । एष्विति ॥ राजदन्तादिष्वित्यर्थः। पूर्वप्रयोगार्हमित्यत प्राक् उपसर्जनमिति शेषः । राजदन्त इति ॥ दन्तशब्दस्य षष्ठीतत्पुरुषेऽप्रधानतयोप सर्जनत्वेऽपि परनिपातः । इह गणे राजदन्ताग्रेवणादिशब्दास्तत्पुरुषाः, विष्वक्सेनार्जुनादयः द्वन्द्वाश्च पठिताः । अतो द्वन्द्वप्रकरणे तदुपन्यासः । विष्वक्सेनार्जुनावित्यत्राजाद्यदन्ताभत्यर्जुन शब्दस्य पूर्वनिपाते प्राप्ते परनिपातः । धर्मादिष्वनियम इति ॥ गणसूत्रमिदम् । अन्य तरस्य पूर्वनिपात इत्यर्थः । अर्थधर्माविति ॥ अजाद्यदन्तशब्दस्य पूर्वनिपातनियमे प्राप्ते

समासप्रकरणम्]
५९३
बालमनोरमा

९०३ । द्वन्द्वे घि । (२-२-३२)

द्वन्द्वे धिसंज्ञ पूर्व स्यात् । हरिश्च हरश्च हरिहरौ | * अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे' (वा १४१०) । हरिगुरुहराः-हरिहरगुरवः ।

९०४ । अजाद्यदन्तम् । (२-२-३३)

इदं द्वन्द्वे पूर्व स्यात् । ईशकृष्णौ । * बहुष्वनियम ' । अश्वरथेन्द्रा । इन्द्राश्वरथाः । “घ्यन्ताद्जाद्यदन्तं विप्रतिषेधेन' (वा १४२६) । इन्द्राग्नी ।

९०५ । अल्पाच्तरम् । (२-२-३४)

शिवकेशवौ । *ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण' (वा १४२१) ।


तदनियमः निपात्यते । पाक्षिके राजदन्तादिगणे इत्यर्थः । पत्युरभ्यर्हितत्वेऽपि परनिपातश्च । आकृतिगणोऽयमिति । वृत्तौ तु कृत्स्रोऽयं गणपठितः । द्वन्द्वे घि ॥ पूर्वमित्यनुवर्तते । तदाह । पूर्वे स्यादिति ॥ हरिहराविति ॥ हरिशब्दस्य घित्वात् पूर्वनिपातः । ननु हरिहरगुरवः इत्यत्र गुरुशब्दस्यापि घित्वात् पूर्वनिपातस्स्यादित्यत आह । अनेकेति ॥ अनेकस्य घिसंज्ञकपदस्य द्वन्द्वप्राप्तौ सत्यामेकस्य घिसंज्ञकस्य पूर्वनिपातानियमः । शेषऽन्यस्मिन् घिसंज्ञकपदविषये पूर्वनिपातस्य विकल्प इत्यर्थः । इदं “ अल्पाच्तरम्' इति सूत्रे भाष्ये स्पष्टम् । जातिपक्षे तावत् आकृतिं पुरस्कृत्य सर्वासु व्यक्तिषु तत्तच्छास्राणि सकृदेव प्रवर्तन्ते । सकृ च्छतत्वात् । न तु प्रतिव्यक्ति । तथाच अप्रतिव्यक्तयावृत्तिप्रसङ्गात् । ततश्च अनेकघिसंज्ञकसमवाये एकस्य घिसंज्ञकस्य पूर्वनिपाते सति पुनश्शास्त्रं न प्रवर्तते । सकृत् पृवृत्त्यैव शास्त्रस्य शान्ता काङ्क्षत्वात् । व्यक्तिपक्षस्तु नेहाश्रीयते।लक्ष्यानुरोधादित्याहुः।हरिहरगुरव इति।। हरिगुरुशब्दयोर्न नियम इति भावः । अजाद्यदन्तम् ॥ इदमिति ॥ अजादित्वे सत्यदन्त भित्यर्थः । ईशकृष्णाविति । अत्र कृष्णस्यादन्तत्वऽप्यजादित्वाभावान्न पूर्वनिपातः । बहुष्व नियम इति ॥ वक्तव्य इति शेषः । ननु इन्द्राग्नी इत्यत्र घित्वादमिशब्दस्य पूर्वनिपातः किं न स्यादित्यत आह । ष्यन्तादिति ॥ ष्यन्तशब्देन द्वन्द्वेऽघि इति सूत्रं विवक्षितम् । ल्यब्लोपे पञ्चमी । विप्रतिषेधसूत्रेण 'द्वन्द्वे घि' इत्येतत् बाधित्वा “ अजाद्यदन्तम्’ इति प्रवर्तते इत्यर्थः । अल्पाच्तरम् । . अल्पः अल्पसङ्खयः अच् यस्य तदल्पाचू, तदवाल्पाच्तरम् । अत एव निपातनात् स्वार्थे तरप्, कुत्वाभावश्च । अल्पसङ्खयाच्कपदं द्वन्द्वे पूर्व प्रयोज्यमित्यर्थः । शिवकेशवाविति ॥ हरिहरयोरन्यतरोत्कर्षवादस्य पाषण्डवादत्वादिति भावः । यदि तुं द्विवचनविभज्य' इत्यतिशयार्थे तरप्स्यात्, तदा धवखदिरपलाशाः इत्यत्र बहुपु न स्यादिति प्राञ्चः । शब्देन्दुशेखरे तु प्रकर्षार्थक एवायं तरप् इति स्थितम् । ऋतुनक्षत्राणामिति ॥ समानसङ्खयाच्कानां ऋतूनां च द्वन्द्वे नक्षत्राणां च द्वन्द्वे आनुपूर्व्येण क्रमेण पूर्वनिपातो वक्तव्य इत्यर्थः । हेमन्तशिशिरवसन्ता इति त्रणामृतूनामानुपूर्व्य लोकप्रसिद्धम् । एवं 2 75

५९४
[द्वन्द्व
सिद्धान्तकौमुदीसहिता

प्रीष्मवसन्तौ लध्वक्षरं पूर्वम्’ (वा १४१३) । कुशकाशम् अभ्यर्हितं च' (वा १४१२) । तापसपर्वतौ वर्णानामानुपूर्व्येण' (वा १४१५) ब्राह्मणक्षत्रियविट्छूद्रा भ्रातुर्ज्यायस:' (वा १४१६) । युधिष्ठिरार्जुनौ

९०६ । द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् । (२-४-२)

एषां द्वन्द्वः एकवत्स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकम् । रथि काश्वारोहम् । समाहारस्यैकत्वादेकत्वे सिद्धे नियमार्थै प्रकरणम् । प्राण्यङ्गा दीनां समाहार एव यथा स्यात्


कृत्तिकादिनक्षत्राणामपि । ग्रीष्मवसन्ताविति विषमाक्षरत्वान्न वसन्तस्य पूर्वनिपातः। किन्तु अल्पाच्त्वात् ग्रीष्मस्य पूर्वनिपातः।लघ्वक्षरं पूर्वम्। लघु अक्षरमच् यस्य तत् द्वन्द्वे पूर्वे प्रयोज्यमिति वक्तव्यमित्यर्थः। कुशकाशमिति॥ समाहारद्वन्द्वोऽयम् । अभ्यः र्हितं चेति ॥ श्रेष्ठः पूर्वः प्रयोज्य इति वक्तव्यमित्यर्थः। तापसपर्वताविति ॥ पर्वतस्य स्थावरजन्मतया तापसस्य तदपक्षया अभ्यार्हितत्वं बोध्यम् । भाष्ये तु मातापितरावित्युदा हृतम्। गर्भधारणपोषाभ्यां पितुर्माता गरीयसी' इत्यादिस्मृतेरिति तदाशयः । वर्णा नामानुपूर्व्येणेति ॥ एषां क्रमेण पूर्वनिपातः। ब्रह्मक्षत्रियविट्छूद्रा वर्णाः” इत्यमरः। तेषामानुपूर्व्यन्तु “प्रजापतिरकामयत प्रजायेति, समुखतस्तृवृतं निरमिमीत” इत्यादितत्ति रीयब्राह्मणादिसिद्धम् । भ्रातुर्ज्यायसः इति ॥ ज्येष्ठभ्रातुः पूर्वनिपातः इत्यर्थः । अत्र 'द्वन्द्वे धि' * अजाद्यदन्तम्' इति विधिद्वयम् “ अल्पाच्तरम्, लघ्वक्षरं पूर्वम्, ऋतुनक्षत्राणाम् अभ्यर्हितं च, भ्रातुर्ज्ययसः’ इति विधिभिः परत्वात् बाध्यते। भाष्ये तु सर्वत एवाभ्यर्हितं पूर्वनिपातमिति मतान्तरं स्थितम् । द्वन्द्वश्च प्राणि।। प्राणितूर्यसेनाङ्गानीति द्वन्द्वगर्भषष्ठी समासः। द्वन्द्वान्ते श्रूयमाणः अङ्गशब्दः प्रत्येकं सम्बद्धद्यते इत्यभिप्रेत्य आह। एषामिति॥ प्राण्यङ्गानां तूर्यङ्गानां सेनाङ्गानां चेत्यर्थः । द्वन्द्वः इति ॥ समाहारद्वन्द्वः इत्यर्थः।द्विगुरेक वचनम्’ इति पूर्वसूत्रे ‘समाहारग्रहणं कर्तव्यम्’ इति वार्तिकस्यात्राप्यनुवृत्तेः। एकवदिति।। एकवचनमित्यनुवर्तते । एकं वक्तीत्येकवचनम् । कर्तरि ल्युट्। सामान्याभिप्रायं नपुंसकम्। पाणिपादमिति ॥ पाण्योः पादयोश्च समाहार इति विग्रहः। अत समाहारे एकवत्त्वं स नपुंसकम्' इति नपुंसकत्वं च । पाण्योः पादयोश्च प्राण्यवयवत्वात् प्राण्यङ्गोदाहरणमिदम् अथ तूर्याङ्गद्वन्द्वे उदाहरति । मार्दङ्गिकपाणविकमिति मृदङ्गपणवशब्दौ वाद्यविशेष परौ । इह तु तद्वादनेऽपि वर्तते । मृदङ्गवादनं शिल्पमस्येत्यर्थे 'शिल्पम्’ इति ठक् । मार्दङ्गिक पाणविकयोस्समाहार इति विग्रहः । तूर्याङ्गत्वादेकवचनम् । तूर्याङ्गत्वं च तद्वादकतया बोध्यम्। स नपुंसकम्' इति नपुंसकत्वम् । सेनाङ्गद्वन्द्वे उदाहरति । रथिकाश्वारोहमिति।। रथेन चरन्तीति रथिकाः । पर्यादिभ्यः ष्ठन् । रथिकानामश्वारोहाणां च समाहार इति विग्रहः । सेना वयवत्वादेकवत्वम् । पूवेवन्नपुंसकत्वम् । ननु समाहारद्वन्द्वे समाहारस्य विशेष्यत्वात् तस्य चैक त्वादिदै सूत्रं व्यर्थमित्यत आह । समाहारस्यैकत्वादिति ॥ समाहार एवेति ॥ न ४ ४

समासप्रकरणम्]
५९५
बालमनोरमा

९०७ । अनुवादे चरणानाम् । (२-४-३)

चरणानां द्वन्द्वः एकवत्स्यात्सिद्धस्योपन्यासे । “ स्थेणोर्लुङीति वक्तव्यम् (वा १५३५-१५३६) । उदगात्कठकालापम्, प्रत्यष्टात्कठकौथुमम् ।

९०८ । अध्वर्युक्रतुरनपुंसकम् । (२-४-४)

यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्वः एक वत्स्यात् । अर्काश्वमेधम् । “ अध्वर्युक्रतुः' किम् । इषुवज्रौसामवेदे विहितौ । अनपुंसकम्’ किम् । राजसूयवाजपेये । अर्धचर्चादी


त्वितरेतरयोगः । एषां द्वन्द्वनियमार्थ सूत्रमित्यर्थः । एवमुत्तरसूत्राण्यपि समाहार एवेति नियमा र्थानि । नवेतरेतरयोगद्वन्द्वे एषामेकवत्त्वविधानार्थमिदं सूत्रमस्तु । तथाच पाणिपादः इति पुलिङ्गमेकवचनान्तं रूपं फलामिति वाच्यम् । ‘समाहारग्रहणं कर्तव्यम्’ इति पूर्वसूत्रस्थवार्तिकस्या नुवृत्तेः, एकवद्भावप्रकरणेऽस्मिन् सर्वत्र समाहारद्वन्द्वानामेव भाष्ये उदाहृतत्वाच्च । नच रथिक मार्दङ्गिकावित्यादावतिप्रसङ्गश्शङ्कयः । “प्राण्यङ्गानां परस्परद्वन्द्व एकवत् तूर्याङ्गानां परस्परद्वन्द्व एकवत्, सेनाङ्गानां परस्परद्वन्द्व एकवदित्यभ्युपगमान्” इति भाष्ये स्पष्टम् । अनुवादे चरणा नाम् ॥ चरणानां द्वन्द्ध एकवदिति ॥ शाखाध्येतृविशेषाश्चरणाः । तद्वाचिनां परस्परद्वन्द्वः एकवदित्यर्थः । अनुवाद इत्येतव्याचष्टे । सिद्धस्योपन्यासे इति ॥ अवगतार्थस्य प्रति पादने इत्यर्थः । स्थेणोरिति ॥ लुङीति प्रत्येकमन्वयाभिप्रायमेकवचनम् । लुडन्ते स्थाधातौ लुङन्ते इण्धातौ च प्रयुज्यमान एव अनुवादे चरणानां द्वन्द्वः एकवदिति वक्तव्यमित्यर्थः । उदगादिति ॥ प्रादुरभूदित्यर्थः । इण्धातोर्लुङि रूपम् । कठकालापमिति ॥ कठेन प्रोक्त मधीयते इति कठाः । वैशम्पायनान्तेवासित्वाणिनिः । तस्य “कठचरकात्' इति लुक् । ततोऽध्यतृप्रत्ययस्य 'प्रोक्ताल्लुक्' इति लुक् । कलापिना प्रोक्तमधीयते इति कलापाः । प्रोक्तार्थे ‘कलापिनोऽण्’ ‘सब्रह्मचारिपीठसर्पि' इत्यादिना टिलोपः । ततोऽध्येत्रणः ‘प्रोक्ताल्लुक्’ इति लुक् । कठानां कलापानाञ्च समाहार इति विग्रहः । प्रत्यष्टादिति ॥ प्रतिपूर्वात् स्थधातोर्लुङि रूपम् । कठकौथुममिति ॥ कठेन प्रोक्तमधीयत इति कठाः। कौथुमिना प्रोक्तमधीयते इति कौथुमाः। प्रोक्त्तेऽर्थे 'तेन प्रोक्तम्’ इत्यण् । 'सब्रह्मचारिं' इत्यनेन टिलोपः । ततेऽध्येत्रणो लुक् । कठानां कौथुमानाश्च समाहार इति विग्रहः । यदा कठाः कलापाश्च उदिताः, यदा कट्ठाः कौथुमाश्च प्रतिष्ठिताः, तदा किञ्चिदिदं वक्तव्यमिति कृतसङ्कतयोरिदं वाक्यद्वयम् । अत्रोदयप्रतिष्ठयोः पूर्व सिद्धयोरनुवादादेकत्वम् । स्थेणोः किम् । अभूवन् कठकलापाः । लुङि किम्, अतिष्ठन् कठ कलापाः । अध्वर्युक्रतुः ॥ अध्वर्युशब्दोऽत्राध्वर्युकर्मविधायकयजुर्वेदपरः । तदाह । यजु र्वेदे इति ॥ अर्काताश्वमेधमिति ॥ अर्को महाक्रतुः । अश्वमेधो नाम प्रसिद्धः । उभौयजुर्वेदविहितक्रतू । अर्कस्य वाश्वमेधस्य च समाहार इति विग्रहः । इषुवज्राविति ॥ ऋतु

विशेषावेतौ न यजुर्वेदविहिताविति भावः । तर्हि कस्मिन् वेदे विहितावित्यत आह ।

५९६
[द्वन्द्व
सिद्धान्तकौमुदीसहिता

९०९ । अध्ययनतोऽविप्रकृष्टाख्यानाम् । (२-४-५)

अध्ययनेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्वः एकवत् । पद्कक्रमकम् ।

९१० ॥ जातिरप्राणिनाम् । (२-४-६)

प्राणिवर्जजातिवाचिनां द्वन्द्वः एकवत् । धानाशष्कुलि । प्राणिनां तु विट्छूद्राः।द्रव्यजातियानामेव।नेह।रूपरसौ। गमनाकुञ्चने जाति प्राधान्य एवायमेकवद्भावः । द्रव्यविशेषविवक्षायां तु, वदरामलकानि ।


सामेति ॥ राजसूयवाजपेये इति ॥ एतयोर्यजुर्वेदविहितत्वेऽपि नपुंसकत्वात्रैकवत्वमिति भावः । राजसूयवाजपेययोः पुल्लिङ्गतया प्रसिद्धराह । अर्धर्चादी इति ॥ अध्ययनतः ॥ अविप्रकृष्टाख्यानामिति च्छेदः । अध्ययनत इति तृतीयार्थे तसिः । तदाह । अध्ययनेन प्रत्यासन्नेति ॥ सन्निकृष्टत्यर्थः । पदकक्रमकमिति ॥ पदान्यधीयते पदकाः । क्रमाण्य धीयते क्रमकाः । “क्रमादिभ्यो वुन्' । पदकानां क्रमकाणाञ्च समाहार इति विग्रहः । पदा ध्ययनानन्तरं क्रमाध्ययनामित्यध्ययनगता प्रत्यासक्तिरध्ध्येतर्यारोप्यत इति भावः । पदक्रममिति नोदाहृतम् । 'जातिरप्राणिनाम्' इत्येव सिद्धेः । तदध्द्यतृत्वे तु न जातिरिति भावः । जातिरप्राणिनाम् ॥ जातिरिति षष्ठीबहुवचनस्थाने व्यत्ययेन प्रथमा । जातिवचनमित्यर्थः । धानाशष्कुलीति ॥धानाश्च शष्कुल्यश्च तासां समाहार इति विग्रहः । जातिवाचित्वादेकत्वम् । नपुंसकत्वाद्रस्व इति भावः । विट्छूद्रा इति ॥ विशश्च शूद्राश्चेति विग्रहः । द्रव्यजातीया नामेवेति । अप्राणिनामिति पर्युदासे सति नावियुक्तन्यायादिदं लभ्यत इति भावः । रूप रसाविति ॥ गुणजातिवचनाचेतौ । गमनाकुञ्चने इति ॥ क्रियागतजातिविशेषावेतौ । ननु बदर्याः फलानि बदराणि, आमलक्याः फलान्यामलकानि “फले लुक्' इति विकारप्रत्ययस्य लुकि 'लुक्तद्धितलुकि’ इति स्त्रीप्रत्ययस्य लुक् । फलत्वव्याप्यजातिविशेषवाचिनावेतौ । ततश्च बदराणि चामलकानि च बदरामलकं बदरामलकानीति कथं रूपद्वयम् । * जातिरप्राणिनाम् इत्येकत्वस्य नित्यत्वादित्यत आह । जातिप्राधान्ये इति ॥ व्यक्तिविशेषानादरेण सकल तत्तव्द्यक्तयनुस्यूतजातिविवक्षायामित्यर्थः । घटमानयेत्यादौ हि घटादिशब्दानामाकृत्यधिकरण न्यायेन घटत्वादिजातिरर्थः । जातश्च निराश्रयाया उपस्थित्यसम्भवात् आश्रयभूतव्यक्तयर्थाकाङ्क्षा यामविशेषात् कृत्स्नमप्युपस्थितार्थकम् तत्र घटमानयेत्यादिप्रयोगेषु जातेतरतीतानागतवर्तमाने कृत्स्नव्यक्तीनां च क्रियान्वयासम्भवात् व्यक्तिविशेषमेव किञ्चिदादाय क्रिया विश्राम्यति । इदमेव चव जाते: प्राधान्यं तत्तज्जात्याश्रयसकलतत्तव्द्यक्तिबोधकत्वात्मकम् । घटाश्शुक्लाः इत्यादिप्रयोगेषु पदान्तरसमभिव्याहारादिवशाद्यक्तिविशेषानेव जातिरुपस्थापयतीति जातेरप्राधा न्यम् । जात्याश्रयसकलव्यक्तयनुपस्थापकत्वादिति ‘ तस्यादितः' इति सूत्रे कैयटे स्पष्टम् । ततश्च फलत्वव्याप्यबदरत्वजात्या आमलकत्वजात्या चाविशेषात्तदाश्रयव्यक्तयुपस्थितौ बदरा मलकमित्येकवद्भावः । द्रव्यविशेषेति ॥ आरण्यानि बदरामलकानीत्यादौ फलत्वव्याप्यबदरत्वा

समासप्रकरणम्]
५९५
बालमनोरमा

९११ । विशिष्टलिङ्गो नदीदेशोऽग्रामाः । (२-४-७ )

ग्रामवर्जनदीदेशवाचिनां भिन्नलिङ्गानां समाहारे द्वन्द्वः एकवत्स्यात् । उद्धयश्च इरावती च । उद्धयेरावति । गङ्गा च शोणश्च गङ्गाशोणम् । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । “भिन्नलिङ्गानाम्' किम् । गङ्गायमुने । मद्र केकयाः । “अग्रामाः' किम् । जाम्बवं । शालूकिनी ग्रामः ।

९१२ । क्षुद्रजन्तवः । (२-४-८)

एषां समाहारे एव द्वन्द्वः एकवत्स्यात् । यूकालिक्षम् । आनकुलात्क्षुद्रजन्तवः।

९१३ । येषां च विरोधः शाश्वतिकः । (२-४-९)

एषां प्राग्वत् । * अहिनकुलम्' *गोव्याघ्रम्’ काकोलूकम्' इत्यादौ परत्वात् । “विभाषा वृक्षमृग–' (सू ९१६) इति प्राप्तं चकारेण बाध्यते ।


मलकत्वादिजातिभ्याम् आरण्यत्वादिविशेषितकतिपयव्यक्तीनामेवोपस्थितिः । ग्राम्यानां व्यक्तीना मनुपस्थितेः तयोजात्योरप्राधान्यात् नायमेकवद्भाव इत्यर्थः। क्षीरादके सम्पृक्त्ते इत्यन्तादिवत्सूत्र भाष्यप्रयोगोऽत्र लिङ्गमित्याहुः । विशिष्टलिङ्गो नदीदेशोऽग्रामाः ॥ अग्रामा इति च्छेदः । व्यत्ययेन बहुत्व एकवचनम्। विपूर्वकशिषधातुः भेदे वर्तते। विशेषणं विशेष्येणेत्यादौयथा। विशिष्टं लिङ्गं येषामिति विग्रहः। तथाच ग्रामवाचकभिन्नाः भिन्नलिङ्गकाःये नदीवाचिनःये देशवाचिनश्च तेषां द्वन्द्व एकवत् स्यादिति लभ्यते । तदाह। ग्रामवर्जेति ॥ समाहार एव द्वन्द्वस्यादित्येकवत्त्वविधे- फलाभिप्रायमेतत् । अस्यैकवद्भावप्रकरणस्य समाहार एव द्वन्द्वनियमार्थतयानुपदमेवोक्तत्वात् । उध्ध्यश्चेति । उध्ध्यो नाम नदविशेषः, इरावती नाम काचिन्नदी, तयोर्नदीविशेषवाचकत्वादेक वत्वम् । नदीशब्देन नदस्यापि ग्रहणात् । अन्यथा भिन्नलिङ्गत्वासम्भवादिति भावः । जाम्बव शालूकिन्याविति ॥ “अग्रामाः' इत्यनेन ग्रामावयवकद्वन्द्वपर्युदासो विवक्षितः । अयं च द्वन्द्वः नगरग्रामोभयावयवकोऽपि ग्रामावयवक इति तस्य पर्युदास इति भावः । क्षुद्रजन्तवः ॥ एतेषां द्वन्द्वः एकवदित्यर्थः । फलितमाह । एषां समाहारे एव द्वन्द्व इति ॥ यूका लिक्षमिति ॥ यूकाश्च लिक्षाश्चेति विग्रहः । केशवहुळे शिरःप्रदेशे स्वेदजाः जन्तुविशेषाः यूकाः लिक्षाश्च प्रसिद्धाः । एकवत्त्वं नपुंसकह्रस्वत्वं च । आ नकुलादिति । “नकुल पर्यन्ताः क्षुद्रजन्तवः' इति भाष्यादिति भावः । येषां च ॥ शेषपूरणेन सूत्रं व्याचष्टे । एषां प्राग्वदिति । समाहारद्वन्द्वः एकवदित्यर्थः । शश्वदित्यव्ययं सदेत्यर्थे वर्तते । ततो भवार्थे निपातनाठक् । अव्ययानां भमात्रे टिलोपः, “इसुमुक्तान्तात्कः' इति कादेशश्च न भवति । स्वाभाविक इत्यर्थः । अहिनकुलमिति । अहयो नकुलाश्चेति विग्रहः । अनयोः स्वाभाविको विरोधः प्रसिद्धः । विरोधो वैरम्, नतु सहानवस्थितिः । तेन च छायातपावित्यत्र न भवति ।

५९८
[द्वन्द्व
सिद्धान्तकौमुदीसहिता

९१४ । शूद्राणामनिरवसितानाम् । (२-४-१०)

अबहिष्कृतानां शूद्राणां प्राग्वत् । तक्षायस्कारम् । पात्राद्वहिष्कृतानां तु चाण्डाळमृतपाः ।

९१५ । गवाश्वप्रभृतीनि च । (२-४-११)

यथोच्चारितानि साधूनि स्युः । गवाश्वम् । दासीदासमित्यादि ।

९१६ । विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्वबडब पूर्वापराधरोत्तराणाम् । (२-४-१२)

वृक्षादिनां सप्तानां द्वन्द्वः, अश्वबडबेत्यादि द्वन्द्वत्रयं च प्राग्वद्वा

  • वृक्षादौ विशेषाणामेव ग्रहणम्’ (वा ५१८) । प्लक्षन्यग्रोधम्-प्लक्षन्यग्रोधाः ।

देवासुराः इत्यत्र तु नायमेकंवद्भावः । तद्विरोधस्य कादाचित्कत्वात् । अमृतादिप्रयुक्तः खलु कादाचित्क एव हि तेषां विरोधः । अमृतमथनादिकाले तेषां विरोधाभावात् । ननु “विभाषा वृक्षमृग' इति सूत्रे पशुशकुनिद्वन्द्वयोरेकवद्रावविकल्पो वक्ष्यते । तस्य तावत् गोमहिषं-गोमहिषाः हंसचक्रवाकम्-हसचक्रवाकाः, इत्यत्रावकाशः । येषां चेत्यस्य आहिनकुलमित्यवकाशः । गोव्याघ्रं काकोलूकमित्यादौ तदुभयं प्रसक्तम् । तत्र परत्वाद्वक्ष्यमाणविभाषा प्राप्नोतीत्याशङ्कय आह । गोव्याघ्रमिति।चकारेणेति।येषाश्चेति चकारेणेत्यर्थः। तच्च भाष्ये स्पष्टम्। शूद्राणाम्। अनिरवसितशब्दं व्याचष्टे। अबहिष्कृतानामिति ॥ “यैर्मुक्तं पात्रं क्षारोदक प्रक्षाळनेन संस्कारणापि न शुध्यति ते निरवसिताः चाण्डाळादयः । यैस्तु भुक्तं पात्रं संस्कारेण शुध्यति तेऽनिरवसिताः” इति भाष्ये स्पष्टम् । शूद्राणामिति । त्रैवर्णिकेतरः शूद्रशब्देन विवक्षितः । अनिरवसितानामिति लिङ्गात् । प्राग्वदिति । समाहारद्वन्द्व एक वदित्यर्थः । तक्षायस्कारमिति । तक्षाणश्च अयस्काराश्चेति विग्रहः । अनिरवसिताना मित्यस्य प्रयोजनमाह । पात्रादिति । चाण्डाळमृतपा इति । एतद्भुक्तपात्रस्य संस्कारेणापि नास्ति शुद्धिरिति अत एव भाष्याद्विज्ञेयम् । धर्मशास्त्रषु च प्रसिद्धमेतत् । गवाश्वप्रभृतीनि च ॥ यथा गणे पठितानि तथैव साधूनीत्यर्थः । गवाश्वमिति । गाव श्चाश्वाश्चेति विग्रहः । अत्र 'विभाषा वृक्ष' इति पशुद्वन्द्वत्वात् विकल्पे प्राप्ते नित्योऽयं विधिः । अत्र सर्वत्र विभाषा' इति प्रकृतिभावे पूर्वरूपे च गो अश्व गोऽश्वमिति नैकवत्त्वनियमः । यथोच्चारितानी त्युक्तेः । गणे च गवाश्वमित्येव निर्देशात् । गवाश्वादिषु “यथोच्चारितद्वन्द्ववृत्तम्' इति वार्तिकमत्र मानम् । दासीदासमिति ॥ अत्रैकवत्वनियमः । 'पुमां स्त्रिया' इत्येकशेषस्तु निपातनान्न । इत्यादीति । गवैळकमित्यादि वृत्तौ स्पष्टम् । विभाषा वृक्ष ॥ द्वन्द्व इत्यनुवृत्तम् । एकापि षष्ठी विषयभेदात् भिद्यते । वृक्षादिसप्तानामवयवत्वेनान्वयः वृक्षादीनां द्वन्द्व इति । तथाच वृक्षाद्यवयवको द्वन्द्र इति लभ्यते । अश्वबडबादियुगळत्रयस्यत्वभेदेनान्वयः । अश्वबडब, पूर्वापर

अधरोत्तर, इत्यात्मको द्वन्द्र इति । तदाह । वृक्षादीनामिति । प्राग्वदिति ॥ विकल्पेन

समासप्रकरणम्]
५९९
बालमनोरमा

रूरुपृषतम्-रूरुपृषताः । कुशकाशम्-कुशकाशाः । व्रीहियवम्-व्रीहियवाः । दधिघृतम्-दधिघृते । गोमहिषम्-गोमहिषाः । शुकबकम्-शुकबकाः । अश्व बडबम्-अश्वबडबौ । पूर्वापरम्-पूर्वापरे । अधरोत्तरम्-अधरोत्तरे। “ फलसेना वनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां बहुप्रकृतिरेव द्वन्द्वः एकवदिति वाच्यम् (वा १५४०) । बदराणि चामलकानि च बद्रामलकम् । “जातिरप्राणिनाम् (सू ९१०) इत्येकवद्भावः । नेह, बदरामलके । रथिकाश्वारोहौ, प्लक्षन्यग्रोधा वित्यादि । 'विभाषा वृक्ष-' (सू ९१६) इति सूत्रे येऽप्राणिनस्तेषां ग्रहणं जातिरप्राणिनाम्' (सू९१०) इति नित्ये प्राप्ते विकल्पार्थम् । पशुग्रहणं


एकवदित्यर्थः । वृक्षादाविति । वृक्षविशेषवचनां, तृणविशेषवाचिनां, धान्यविशेषवाचिनां, पशुः विशेषवाचिनांचेत्यर्थः। ‘स्वं रूपम्’ इति सूत्रे भाष्यवार्तिकयोस्तथोक्तत्वादिति भावः । तथाच वृक्षाश्च धवाश्चेत्यादौ नायं विधिरिति फलितम् । किन्तु “जातिरप्राणिनाम्' इति नित्यमेवैकवत्त्वम् । तत्र वृक्षाद्यवयवकद्वन्द्वेषु सप्तसु वृक्षद्वन्द्रमुदाहरति । प्लक्षेति । लक्षाश्च न्यग्रोधाश्चेति विग्रहः । मृगद्वन्द्वमुदाहरति । रुरुपृषतमिति । रुरवश्च पृषताश्चेति विग्रहः । तृणद्वन्द्वमुदाहरति । कुशेति । कुशाश्च काशाश्चेति विग्रहः । धान्यद्वन्द्वमुदाहरति । व्रीहीति । व्रीहयश्च यवाश्चेति विग्रहः । व्यञ्जनद्वन्द्वमुदाहरति । दधीति । दधि च घृतं चेति विग्रहः । पशुद्वन्द्व मुदाहरति । गोमहिषमिति। गावश्च महिषाश्चेति विग्रहः । शकुनिद्वन्द्वमुदाहरति। शुकेति ॥ शुकाश्च बकाश्चेति विग्रहः । अश्वबडवादिद्वन्द्वमुदाहरति । अश्ववडबमिति ॥ अश्वाश्च बडबाश्चेति विग्रहः । “पूर्ववदश्वबडबौ' इति अश्वबडबावित्यत्र पूर्वपदवत् पुल्लिङ्गता । फलसे नेति ॥ एकवद्भावप्रकरणशेषभूतमिदं वार्तिकम् । 'द्वन्द्वश्च प्राणि' इत्यादिसूत्रेः फलसेनादीनां द्वन्द्वे एकवद्भावात् बहुवचनान्तावयवक एव द्वन्द्वः एकवत् भवति । नत्वेकद्विवचनान्तावयवक इत्यर्थः । तत्र फलद्वन्द्वमुदाहरति । बदराणि चेति ॥ बदरीफलानि आमलकीफलानि चेत्यर्थः । विकारतद्धितस्य फले लुक् । 'लुक्तद्धितलुकेि' इति स्त्रीप्रत्ययस्य लुक् । जातिरिति ॥ बहु वचनान्तावयवकद्वन्द्वात् 'जातिरप्राणिनाम्' इत्येकवत्वमित्यर्थः । बहुप्रकृतिरेवेत्यस्य प्रयोजन माह । नेहेति । बदरामलके इति ॥ बदरं चामलकं चेति विग्रहः । बहुवचनान्तावयवक द्वन्द्वत्वाभावान्न “जातिरप्राणिनाम्' इत्येकवत्वम् । रथिकाश्वारोहाविति । अत्र सेनाङ्ग त्वेऽपि नैकवत्वम् । प्लक्षन्यग्रोधाविति ॥ इह वृक्षद्वन्द्वत्वेऽपि ‘विभाषा वृक्ष' इत्येकवत्व न । इत्यादीति ॥ रूरुपृषतौ । अत्र मृगद्वन्द्वत्वेऽपि नैकवत्वम् । हंसचक्रवाकौ । अत्र शकुनिद्वन्द्वत्वेऽपि नैकवत्वम् । यूकालिक्षे, अत्र क्षुद्रजन्तुत्वेऽपि नैकवत्त्वम् । ब्रीहियवौ । अत्र धान्यद्वन्द्वत्वेऽपि नैकवत्त्वम् । कुशकाशौ । अत्र तृणद्वन्द्वत्वेऽपि नैकवत्त्वम् । ननु चार्थे द्वन्द्वे इतरेतरयोगसमाहारद्वन्द्वाभ्यामेव एकवत्त्वविकल्पस्य सिद्धत्वात् 'विभाषा वृक्ष' इति सूत्रं व्यर्थामित्याशङ्कय आह । विभाषेत्यादि विकल्पार्थमित्यन्तम् । वृक्षमृगतृणधान्य व्यञ्जनद्वन्द्वेषु प्लक्षन्यग्रोधं,रूरुपृषतं, कुशकाशं, व्रीहियवं, दधिघृतम्, इत्येतेषु ‘जातिरप्राणिनाम्

६००
[द्वन्द्व
सिद्धान्तकौमुदीसहिता

हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये प्राप्त “मृगाणां मृगैरेव शकुनीनां तैरेवोभयत्र द्वन्द्वः, अन्यैस्तु सहेतरेतरयोग एव' इति नियमार्थं मृगशकुनिग्रहणम् । एवं *पूर्वापरम्' * अधरोत्तरम्' इत्यपि । अश्वबडबग्रहणं तु पक्षे नपुंसक त्वार्थम् । अन्यथा परत्वात् “पूर्ववद्श्वबडबौ' (सू ८१३) इति स्यात् ।

९१७ । विप्रतिषिद्धं चानधिकरणवाचि । (२-४-१३)


इति नित्यविहितैकवत्वानित्यत्वार्थमप्राणिवृक्षादिग्रहणमित्यर्थः । नन्वेवमपि पशुग्रहणं व्यर्थम् । तदुदाहरणे गोमहिषमित्यत्र ‘जातिरप्राणिनाम्' इति नित्यैकवत्त्वनियमस्याप्राप्त्या तन्निवृत्त्यर्थ त्वायोगात् इत्यत आह । पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वात् नित्ये प्राप्ते इति ॥ विकल्पार्थमित्यनुषज्यते । नन्वेवमपि मृगशकुनिग्रहणं व्यर्थम् । तदुदाहरणे रूरुपृषतं, शुक बकमित्यादौ “जातिरप्राणिनाम्' इति एकवत्त्वस्य सेनाङ्गनिबन्धनैकवत्त्वस्य च अप्राप्तया तन्निवृत्त्यर्थत्वाभावेन “चार्थे द्वन्द्वः' इत्येव इतरेतरयोगसमाहारद्वन्द्वाभ्यामेकवत्त्वविकल्पसिद्धेः रित्यत आह । मृगाणां मृगैरेवेत्यादि मृगशकुनिग्रहणमित्यन्तम् । मृगाणां मृगैरेव सह, उभयत्र इतरेतरयोगे समाहारे च चार्थे इति द्वन्द्वः । यथा रूरुपृषतं, रुपृषतावित्यादि । तथा शकुनीनां शकुनिभिरेव उभयत्र इतरेतरयोगे समाहारे च “चार्थे' इति द्वन्द्वः । यथा शुकबकम्, शुकबकाविति । मृगाणान्तदितरैः शकुनीनान्तदन्यैश्च सह इतरेतरयोगद्वन्द्व एव भवति, न समाहारद्वन्द्वः । यथा रूरुशुका इति । एतादृशनियमार्थे मृगशकुनिग्रहणमित्यर्थः । ननु पूर्वापरग्रहणम् अधरोत्तरग्रहणञ्च व्यर्थम् । ‘चार्थे' इत्येव सिद्धेः । ‘जातिरप्राणिनाम्’ इत्यादि नित्यैकवत्त्वस्य तत्र अप्रवृत्त्या तन्निवृत्त्यर्थत्वासम्भवात् इत्यत आह । एवं पूर्वापरम्, अध रोत्तरम् इत्यपीति ॥ यथा मृगशकुनिग्रहणं मृगैरेव मृगाणां शकुनीनां तैरेव उभयत्र द्वन्द्वः, एवं पूर्वशब्दस्य अपरशब्देनैव अधरशब्दस्य उत्तरशब्देनैव उभयत्र इतरेतरयोगे समाहारे च द्वन्द्वः । अन्येन तु सह पूर्वोत्तरत्यादौ इतरेतरयोग एवेति नियमाथै पूर्वापरग्रहणम् अधरोत्तरग्रहणं चेत्यर्थः । ननु अश्वबडबग्रहणं व्यर्थम् । सेनाङ्गत्वेऽपि पशुद्वन्द्वत्वादेव एक वद्भावविकल्पसिद्धेरित्यत आह । अश्वबडबेति ॥ नपुंसकत्वविकल्पार्थमित्यर्थः । ननु समाहारस्य एकत्वादेव एकवत्वसिद्धेः इदम् एकवत्त्वप्रकरणं समाहार एव द्वन्द्व इति नियमार्थ मित्युक्तम् । तथाच पशुद्वन्द्वत्वातू एकवत्त्वविकल्पे सति समाहारे वा इतरेतरयोगे वा द्वन्द्र इत्यनियमः पर्यवस्यति । एवञ्च समाहारद्वन्द्वपक्षेऽपि ‘स नपुंसकम्’ इति नपुंसकत्वं इतरेतरयोगे तु नेति नपुंसकत्वविकल्पस्य सिद्धत्वात् अश्वबडबग्रहणं व्यर्थमेवेत्यत आह । अन्यथेति ॥ इह नपुंसकत्वसिध्द्यभावे समाहारद्वन्द्वपक्षेऽपि “स नपुंसकम्' इति नपुंसकत्वं बाधित्वा परत्वात् ‘पूर्ववदश्वबडबौ' इति पुंस्त्वं स्यात् । नपुंसकविधौ तु तत्सामर्थ्यात् समाहारद्वन्द्वपक्षे पूर्ववदश्वबडबौ' इत्येतत् बाधित्वा नपुंसकत्वं भवत्येव । अधिकारप्राप्तपूर्ववदश्वत्येतत्तु इतरेतरयोगद्वन्द्वे सावकाशमिति भावः । विप्रतिषिद्धं च ॥ “विभाषा' इत्यनुवर्तते ।

विप्रतिषेधो विरोधः सहानवस्थानलक्षणः । अधिकरणं द्रव्यम् । अद्रव्यवाचि विरुद्धार्थकं च

समासप्रकरणम्]
६०१
बालमनोरमा

विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात् । शीतोष्णम् शीतोष्णे । वैकल्पिकः समाहारद्वन्द्वः “चार्थे–’ (सू ९०१) इति सूत्रेण प्राप्तः, सः विरुद्धार्थानां यदि भवति तर्ह्यद्रव्यवाचिनामेवेति नियमार्थमिदम् । तेन द्रव्यवाचिनामितरेतरयोग एव । शीतोष्णे उदके स्तः । “विप्रतिषिद्धम् किम् । नन्दकपाञ्चजन्यौ । इह पाक्षिकः समाहारद्वन्द्वो भवत्येव ।

९१८ । न दधिपयआदीनि । (२-४-१४)

एतानि नैकवत्स्युः । दधिपयसी । इध्माबर्हिषी । निपातनाद्दीर्घः । ऋक्सामे । वाङ्मनसे ।


यदनेकं सुवन्तं तदवयवको द्वन्द्वः विभाषैकवद्भावक इत्यर्थः । फलितमाह । विरुद्धार्था नामिति ॥ गोत्वाश्वत्वं, गोत्वाश्वत्वे । सुखदुःखं, सुखदुःखे इत्याद्युदाहरणम् । ननु चार्थे । इति इतरेतरयोगसमाहाराभ्यामेवात्र एकवत्त्वविकल्पसिद्धेः इदं व्यर्थम् । नच 'जातिरप्राणि नाम्' इति नित्ये प्राप्ते विकल्पार्थमिति वाच्यम् । जातिप्रवृत्तिनिमित्तकद्रव्यवाचिनां द्वन्द्र एव तत्प्रवृत्तेः इत्यत आह । वैकल्पिक इत्यादि नियमार्थमिदमित्यन्तम् ॥ तेनेति ॥ उत्क्तनियमेनेत्यर्थः । शीतोष्णे उद्के स्तः इति । अत्र विरुद्धार्थकत्वेऽपि द्रव्यवाचित्वात् न समाहारद्वन्द्व इति भावः । नन्दकपाञ्चजन्याविति । विष्णोः खङ्गः नन्दकः, शङ्खस्तु पाञ्चजन्यः, तयोरेकत्र विष्णौ सहावस्थानात् न विरुद्धत्वमिति स्थितिः । इह विप्रतिषिद्ध ग्रहणाभावे “चार्थे' इति समाहारद्वन्द्वः अद्रव्यवाचिनामेवेति नियमो लभ्येत । एवं सति नन्दकपाञ्चजन्यमिति पाक्षिकसमाहारद्वन्द्वो न स्यात् । समाहारद्वन्द्वस्य सर्वस्यापि अद्रव्य वाचिष्वेव नियमितत्वात् । विप्रतिषिद्धमित्युक्तौ तु विरुद्धार्थानां समाहारद्वन्द्रश्चेत् तर्हि अद्रव्यवाचिनामेवेति नियमो लभ्यते । नन्दकपाञ्चजन्ययोश्चाविरुद्धत्वादयं नियमो न प्रवर्तते । ततश्च द्रव्यवाचित्वेऽपि “चार्थे' इति कदाचित् समाहारद्वन्द्रः, कदाचित् इतरेतरयोग द्वन्द्वश्च भवत्येव । तदाह । इह पाक्षिकस्समाहारद्वन्द्वो भवत्येवेति ॥ न दधिपय आदीनि ॥ एतानि नैकवत् स्युरिति । एां समाहारद्वन्द्वो नास्तीत्यर्थः । दधि पयसी इति ॥ दधि च पयश्चेति विग्रहः । “जातिरप्राणिनाम्' इति नित्यमेकवत्त्वं प्राप्तं बाधित्वा व्यञ्जनद्वन्द्वत्वाद्विकल्पः प्राप्तः, सोऽपि न भवति । इध्मावर्हिषी इति ॥ इध्मश्च बर्हिश्चेति विग्रहः । दीर्घ इति ॥ इध्मशब्दस्येति शेषः । ऋक्सामे इति ॥ ऋक् च साम चेति विग्रहः । “अचतुर' इत्यादिनाऽच्समासान्तः । वाङ्मनसे इति ॥ वाक् च मनश्चेति विग्रहः । पूर्ववत्समासान्तः । अत्र गणे ब्रह्मप्रजापती इत्यादि पठितम् । समाहारद्वन्द्वे इति नियमप्रक्रमेऽपि नानेन नियमस्यैव निषेधः, ब्रह्मप्रजापती इत्यादौ नियमस्याप्राप्तेः ।

78

६०२
[द्वन्द्व
सिद्धान्तकौमुदीसहिता

९१९ । अधिकरणैतावत्वे च । (२-४-१५)

द्रव्यसङ्ख-यावगमे एकवदेवेति नियमो न स्यात् । दश दन्तोष्टाः ।

९२० । विभाषा समीपे । (२-४-१६)

अधिकरणैतावत्वस्य सामीप्येन परिच्छेदे “समाहार एव' इत्येवं रूपो नियमो वा स्यात् । उपदशम्, दन्तोष्टम् । उपदशाः, दन्तोष्ठाः ।

९२१ । आनङृतो द्वन्द्वे । (६-३-२५)


किन्त्वेकवत्वस्यैव । तथाच 'चार्थे' इति समाहारद्वन्द्वस्य निषेधः फलति । अधिकरणै तावत्त्वे च ॥ अधिकरणं द्रव्यं, तस्य एतावत्त्वमियत्ताविशषः । तदाह । द्रव्यसङ्खया वगमे इति ॥ समस्यमानपदार्थेयत्ताविशेषे पदान्तरसमभिव्याहारगम्ये इत्यर्थः । नि यमो नेति ॥ * ब्रह्मप्रजापती' इत्यादौ समाहार एव द्वन्द्व इति नियमस्य प्रकृतस्या प्रवृत्तेरेकवत्त्वनिषेधः पूर्वसूत्रे आश्रितः । इह तु बाधकाभावात् प्रकृतस्य नियमस्यैव निषेधः आश्रित इति भावः । दश दन्तोष्टा इति । दन्ताश्च ओष्ठाश्चेति विग्रहः । इतरेतरयोगद्वन्द्वोऽयम्, न तु समाहारद्वन्द्वः । समासार्थसमाहारविशेषणीभूतसमस्यमान पदार्थानां पदान्तरलभ्यदशत्वसापेक्षत्वेनासामर्थ्यात् । इतरेतरयोगद्वन्द्वस्तु भवत्येव । तत्र समस्यमानपदार्थानामेव प्रधानत्वात् । “उपमितं व्याघ्रादिभिः' इति सूत्रभाष्ये प्रधानस्य सापेक्षत्वेऽपि समासाभ्युपगमात् । ततश्चात्रैकवदेवेति नियमाभावे सति असामर्थ्यात्समाहारत्वे निवृत्ते परिशेषादितरेतरयोगत्वमेवावतिष्ठते यदि त्वेकवन्न स्यादित्येव व्याख्यायेत, तर्हि समाहारद्वन्द्वो नेत्यर्थः पर्यवस्येत् । तथा सति दश दन्तोष्ठाः इतीतरेतरयोगद्वन्द्रो न स्यात् । द्वन्द्वश्च प्राणितूर्य' इति तन्निषेधात् । तथाच वाक्यमेव स्यात् । किञ्च समाहारद्वन्द्वनिषेधोऽयं व्यर्थ एव । उक्तरीत्या सापेक्षत्वेनासामर्थ्यादेवाप्राप्तः । अत: एकवदिति नियमो न स्यादित्येव व्याख्येयम् । एवञ्च प्राण्यङ्गनिबन्धनस्य एकवदेव स्यादिति नियमस्य इतरेतरयोगद्वन्द्वनिवृत्ति फलकस्यानेन निषेधे सति इतरेतरयोगद्वन्द्वस्यावस्थितिः फलतीति पदमञ्जयो स्पष्टम् । वि भाषा समीपे ॥ अधिकरणैतावत्वे इत्यनुवर्तते । समीपे इत्यस्य सामीप्येन परिच्छिन्ने सती त्यर्थः । फलितमाह । अधिकरणेति ॥ उपदशम्, दन्तोष्टमिति ॥ दशांनां समीपे इत्यर्थे ऽव्ययीभावः । “उत्क्तरीत्याऽसामर्थ्ये वचनसामर्थ्यात्समाहारद्वन्द्व । समानलिङ्गवचनत्वादव्ययी भावस्यैवानुप्रयोगः” इति भाष्यम् । अत एवोपदशं दन्तोष्ठनेत्यादि सिद्धम् । समीपसमीपिनो रभेदविवक्षायां सामानाधिकरण्यम् । नवत्वसङ्खयदन्तोष्ठसमूहः एकादशत्वसङ्खयदन्तोष्ठसमूह इति वा बोधः । उपदशाः, दन्तोष्टाः इति ॥ इतरेतरयोगद्वन्द्वोऽयम् । दशानां समीपे ये सन्ति ते उपदशा इति बहुव्रीहिः । नव एकादश वेत्यर्थः । “बहुव्रीहिरेवात्रानुप्रयोगः,

समानलिङ्गवचनत्वात्” इति भाष्यम् । आनङृतो द्वन्द्वे ॥ विद्यायोनिसम्बन्धवाचि

समासप्रकरणम्]
६०३
बालमनोरमा

विद्यायोनिसम्बन्धवाचिनामृदन्तानां द्वन्द्वे आनङ् स्यादुत्तरपदे परे । होतापोतारौ । होतृपोतृनेष्टोद्रातारः । मातापितरौ । “पुत्रऽन्यतरस्याम् (सू १९८०) इत्यतो मण्डूकप्लुत्या “पुत्रे' इत्यनुवृत्तेः पितापुत्रौ ।

९२२ । देवताद्वन्द्वे च । (६-३-२६)

इहोत्तरपदे परे आनङ् । मित्रावरुणों “वायुशब्दप्रयोगे प्रतिषेधः (वा ३९०७) । अग्निवायू-वाय्वग्नी । पुनर्द्धन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परि ग्रहार्थम् । तेन 'ब्रह्मप्रजापती' इत्यादौ' नानङ् । एतद्धि नैकहविर्भागित्वेन श्रुतम्, नापि लोके प्रसिद्धं साहचर्यम् ।

९२३ । ईदग्नेः सोमवरुणयोः । (६-३-२७)

देवताद्वन्द्वे इत्येव ।


नामिति । विद्यासम्बन्धवाचिनां योनिसम्बन्धवाचिनां चेत्यर्थः । * ऋतो विद्यायोनि सम्बन्धेभ्यः' इत्यतस्तदनुवृत्तेरिति भावः । ऋदन्तानामिति । बहुत्वे व्यत्ययेन 'ऋतः इत्येकवचनम् । ऋदन्तसर्वावयवकानामित्यर्थः । ऋत इत्यनुवर्तमाने पुनः ऋत इत्युक्तिः एतदर्थेति भावः । उत्तरपदे परे इति । “अलुगुत्तरपदे' इत्यधिकारादिति भावः । होतापोता राविति । होता च पोता चेति विग्रहः । विद्याद्वारकैकयज्ञत्विक्कृतस्सम्बन्धः । आनड़ि डकार इत्, अकार उच्चारणार्थः, “डिच्च' इत्यन्तादेशः, नलोपः । “नकारस्तु रपरत्वनिवृत्त्यर्थः इति भाष्ये स्पष्टम् । होतृपोत्रिति । अत्र होतृशब्दस्य पोतृशब्दस्य च नानङ् । नेष्टृ शब्देन व्यवधानात् । उत्तरपदपरकत्वाभावात् । तथाच नष्टशब्दस्यैवानङ् । उत्तरपदेन तु न पूर्वपदमाक्षिप्यते, समर्थसूत्रे नेष्टृशब्दस्याऽऽनङ्कदर्शनात् । अथ योनिसम्बन्ध मुदाहरति । मातापितराविति ॥ पितृपितामहाः इत्यादौ तु न आनङ् । ऋदन्त सर्वावयवकत्वाभावादिति भावः । तर्हि पितापुत्राविति कथमित्यत आह । पुत्रेऽन्य तरस्यामिति ॥ 'ऋतो विद्यायोनिसम्बन्धेभ्यः' इत्यत्र “विभाषा स्वसृपत्योः' इत्यत्र च मध्यऽसम्बन्धादाह । मण्डूकेति ॥ अनुवृत्तेरिति ॥ नच तातपुत्रावित्यत्रापि स्यादिति वाच्यम् । ऋदन्तस्य पुत्रे परे आनङ् स्यादिति वाक्यभेदेन व्याख्यानात् । देवताद्वन्द्वे च ॥ मित्रावरुणाविति । इह ऋदन्तत्वाभावात् पूर्वेणाप्राप्ते विधिरयम् । वायुशब्देति ॥ वायुशब्दस्य पूर्वपदत्वेनोत्तरपदत्वेन वा प्रयोगे सत्यानङः प्रतिषेधो वक्तव्य इत्यर्थः । ननु पूर्वसूत्रात् द्वन्द्वग्रहणे अनुवर्तमाने पुनः द्वन्द्वग्रहणं व्यर्थमित्यत आह । पुनरिति । निर्वापादौ प्रसिद्धसाहित्यकदेवतावाचकशब्दग्रहणार्थमित्यर्थः । तेनेति । प्रसिद्धसाहचर्यग्रहणेनेत्यर्थः । एतदिति । एतत् ब्रह्मप्रजापतियुगळं हविर्भागित्वेन न वेदे प्रसिद्धमित्यर्थः । नापि लोके इति । प्रौढिवादमात्रमेवेदम् । “वेद एव सहनिर्वापनिर्दिष्टाः” इत्येव भाष्ये दर्शनात् । लोक

प्रसिद्धसाहचर्यग्रहणे तु पार्वतीपरमेश्वरावित्यादावतिप्रसङ्गाच । ईदग्नेः ॥ इत्येवेति ॥

६०४
[द्वन्द्व
सिद्धान्तकौमुदीसहिता

९२४ । अग्नेः स्तुत्स्तोमसोमाः । (८-३-८२)

अग्नेः परेषामेषां सस्य षः स्यात्समासे । अग्निष्टुत् । अग्निष्टोमः । अग्नीषोमौ । अग्नीवरुणौ ।

९२५ । इदवृद्धौ । (६-३-२८

वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्याद्देवताद्वन्द्वे । अग्नामरुतौ देवते अस्य आग्निमारुतं कर्म । अग्नीवरुणौ देवते अस्य आग्निवारुणम् । “देवताद्वन्द्वे च (सू १२३९) उत्युभयपदवृद्धिः । अलौकिके विग्रहवाक्ये आनडमीत्वञ्च


देवताद्वन्द्वे इत्यनुवर्तत एवेत्यर्थः । सोमशब्द वरुणशब्दे च उत्तरपदे परे अग्नेरीदादेशस्यात् । देवताद्वन्द्व इत्यर्थः । आनडोऽपवादः । अग्नेः स्तुत् ॥ स्तुत्, स्तोम, सोम इति द्वन्द्वात् षष्ठयर्थे प्रथमा । “सहेस्साडस्सः' इत्यतः स इति षष्ठयेकवचनान्तमनुवर्तते । अग्नेरिति पञ्चमी । ‘समा सेऽङ्गुलेः' इत्यतस्समासः इत्यनुवर्तते । तदाह । अग्रेः परेषामिति । षः स्यादिति ।

  • अपदान्तस्य मूर्धन्यः' इत्यनुवृत्तेरिति भावः । '।

सात्पदाद्योः' इति षत्वनिषेधापवादोऽयम् अग्निष्टुदिति ॥ क्रतुविशेषोऽयम् । अग्निष्टोम इति । स्तोत्रविशेषस्य संस्थाविशेषस्य च नाम । अग्नीषोमाविति । अग्निश्च सोमश्चेति विग्रहः । ईत्वषत्वे । अग्नीवरुणाविति । अग्निश्च वरुणश्चेति विग्रहः । ईत्वम् । देवताद्वन्द्वे किम् । अग्निर्नाम कश्चित्, सोमो नाम कश्चित् । अग्निसोमौ । अदेवताद्वन्द्वत्वादीत्वं न । अत एव च न षत्वम् । “ अग्नेदीर्घात् सोमस्य इष्यते' इति वार्तिकम् । इद्वृद्धौ ॥ अग्नेरिति देवताद्वन्द्वे इति चानुवर्तते । वृद्धिशब्देन वृद्धिमल्लक्ष्यते । देवताद्वन्द्वे केवलवृद्धिरूपोत्तरपदासम्भवात् । तदाह । वृद्धिमतीति ॥ इदिति तकार उच्चारणार्थः । प्रयोजनाभावान्नेत्संज्ञा । नापि तपरकरणम्। विधीयमानत्वादेव सवर्णाग्राहकत्वात् । अग्नामरुताविति ॥ अग्निश्च मरुच्चेति विग्रहः । ‘देवताद्वन्द्वे च' इत्यानड् । आग्निमारुतं कर्मेति ॥ 'साऽस्य देवता' इत्यण् । तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक् । अग्नी वरुणाविति ॥ *ईदग्नेः’ इतीत्त्वम् । आग्नीवारुणमिति । 'साऽस्य देवता' इत्यण् । ननु * तद्धितेष्वचामादेः' इत्यादेरचो वृद्धिविधानात् कथमुत्तरपदस्यादिवृद्धिरित्यत आह । देवताद्वन्द्वे चेत्युभयपदवृद्धिरिति । नन्वग्नेरिकारस्य इकारविधिव्यर्थ इत्यत आह । आनङमीत्वं च बाधित्वेति । आग्निमारुतमित्यत्रानडः आग्निविारुणमित्यत्र ईत्वस्य च बाधनार्थमग्नेरिकारस्य पुनरिकारविधानमित्यर्थः । ननु 'समर्थानां प्रथमाद्वा' इत्यत्र परिनिष्ठि तात् तद्वितोत्पत्तिरिति वक्ष्यते । तथाच अग्नामरुतौ देवते अस्येति, अग्नीवरुणौ देवते अस्येति विग्रहे च, अग्नामरुच्छब्दात् अग्नीवरुणशब्दाच्च आनडीत्वाभ्यां परिनिष्ठितात् देवता द्वन्द्वात् 'साऽस्य देवता' इत्यण् तद्धितः उत्पद्यते । ततस्तन्निमित्तकोभयपदवृद्धिः । तत इद्वृद्धौ' इत्यस्य प्रवृत्तिरिति क्रमः । ततश्च तद्धितोत्पत्तेः प्रागेव प्रवृत्तयोरानडीतत्त्वयोः कथम् इद्वृद्धौ' इत्यनेन बाधः । युगपत्प्रवृत्तावेव बाध्यबाधकभावाभ्युपगमात् । उक्तं च भाष्ये ।

समासप्रकरणम्]
६०५
बालमनोरमा

बाधित्वा इत् । 'वृद्धौ' किम् । आग्नेन्द्रः । “ नेन्द्रस्य परस्य’ (सू १२४०) इत्युत्तरपदवृद्धिप्रतिषेधः । “ विष्णौ न' (वा ३९०९) । आग्नावैष्णवम् ।

९२६ । दिवो द्यावा । (६-३-२९)

देवताद्वन्द्वे उत्तरपदे । द्यावाभूमी । द्यावाक्षामे ।

९२७ । दिवसश्च पृथिव्याम् । (६-३-३०)

दिवः इत्येव चाद्द-यावा । आदेशेऽकारोच्चारणं सकारस्य रुत्वं माभू दित्येतदर्थम् । द्यौश्च पृथिवी च दिवस्पृथिव्यौ—द्यावापृथिव्यौ । * छन्दसि दृष्टा नुविधिः। द्यावाचिदस्मैै पृथिवी दिवस्पृथिव्योररतिः इत्यत्र पदकाराः विसर्गं पठन्ति ।


  • भुक्तवन्तं प्रति मा भुङ्क्थाः इति, किं तेन कृतं स्यात्” इति, अत आह । अलौकिके

विग्रहवाक्ये इति ॥ अग्नि, मरुत्, औ, देवते, अस्येति, अग्नि, वरुण, औ, देवते अस्येति च तद्धितालौकिकविग्रहवाक्ये आनडीत्वे प्रवर्तमाने बाधित्वा इद्विधिः प्रवर्तत इत्यर्थः । यद्यपि तदानीम् उत्तरपदस्य वृद्धिमत्वं नास्ति । तद्धिताभावात् । तथाप्युत्तरपदस्य भाव्येव वृद्धिमत्वमिह विवक्षितमिति भावः । आग्नेन्द्र इति । अग्निश्च इन्द्रश्च अग्नेन्द्रौ । “देवताद्वन्द्वे च इत्यानड् । आद्गुणः । अग्नेन्द्रौ देवते अस्येत्याग्नेन्द्रः । 'साऽस्य देवता' इत्यण् । आदिवृद्धिः । अत्रेन्द्रशब्दस्योत्तरपदस्य वृद्धिमत्वाभावात् ‘इद्वृद्धौ' इति नेति भावः । ‘देवताद्वन्द्वे च' इत्युभयपद वृद्धिमाशङ्कय आह । नेन्द्रस्येति । विष्णौ नेति । विष्णुशब्दे परे अग्नेरिकारो नेति वक्तव्यमित्यर्थः । आग्नावैष्णवमिति । अग्निश्च विष्णुश्च अग्नाविष्णू । “देवताद्वन्द्वे च इत्यानङ् । अग्नाविष्णू देवते अस्येत्यर्थे ‘साऽस्य देवता’ इत्यण् । आग्नावैष्णवं हविः । “देवताद्वन्द्वे च' इत्युभयपदवृद्धिः । इत्त्वाभावादानडेव । दिवो द्यावा । शेषपूरणेन सूत्रं व्याचष्टे । देवता द्वन्दे इति । द्यावाभूमी इति । द्यौश्च भूमिश्चेति विग्रहः । द्यावाक्षामे इति ॥ द्यावाक्षामारुक्मो अन्तर्विभाति देवाः” इति ऋचि पठितमिदम् । द्यावापृथिव्योरित्यर्थः । द्यौश्च क्षामा चेति विग्रहः । क्षामाशब्दो भूमिपर्यायः वेदे । तत्र द्वन्द्वे दिवो द्यावादेशः । षष्ठयास्तु सुपां सुलुक्’ इति डादेशः “देवताद्वन्द्वे च' इति पूर्वोत्तरपदयोः प्रकृतिस्वर इति वेदभाष्ये स्पष्टम् । दिवसश्च पृथिव्याम् ॥ दिवः इत्येवेति । दिव इत्यनुवर्तत एवेत्यर्थः । स्वरित त्वादिति भावः । तर्हि चकारः व्यर्थ इत्यत आह । चादिति । तथाच दिव्शब्दस्य दिवसा देशः द्यावादेशश्च स्यात् । पृथिवीशब्दे उत्तरपदे परे देवताद्वन्द्वे इत्यर्थः । दिवस्पृथिव्या इत्यत्र सकारादकारस्याश्रवणाद्दिवसादेशस्य सकारान्तत्वावश्यम्भावात् आदेश सकारादकारोच्चार णस्य कैि प्रयोजनमित्यत आह । आदेशेऽकारोच्चारणमिति । सामर्थ्यात् 'ससजुषो रूः इति रुत्वं नेति भावः । ननु “द्यावाचिदस्मै पृथिवी सन्तमेते” इत्यत्र दिव्शब्दष्टथिवीशब्दयो

कथं द्वन्द्वः ? कथं वा दिवो द्यावादेशः ? उत्तरपदस्य चिदस्मै इत्यनेन व्यवहितत्वादित्यत आह ।

६०६
[द्वन्द्व
सिद्धान्तकौमुदीसहिता

९२८ । उषासोषसः । (६-३-३१)

उषस्शब्दस्योषासादेशो देवताद्वन्द्वे । उषासासूर्यम् ।

९२९ ॥ मातरपितरावुदीचाम् । (६-३-३२)

मातरपितरौ । “उदीचाम्' किम् । मातापितरौ ।

९३० । द्वन्द्वाच्चुद्षहान्तात्समाहारे । (५-४-१०६)

चवर्गान्ताद्दषहान्ताच द्वन्द्वाट्टच्स्यात्समाहारे । वाक्च त्वक्च वाक्त्व चम् । त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । “समाहारे किम् । प्रावृट्छरदैौ ।

इति द्वन्द्वसमासप्रकरणम् ।


छन्दसि दृष्टानुविधिरिति ॥ भाष्यवाक्यमेतत् । वेदे दृष्टानुसरणमित्यर्थः । यथा दृष्टं तथा । प्रक्रिया कल्पनीयेति भावः । पट्कारा इति ॥ “दिवस्पृथिव्योः” इत्यविग्रहे विसर्गं पठन्तीत्यर्थः । पदकारा इत्यनेन पदपाठस्याधुनिकत्वं सूचितम् । तथाच विसर्गपाठः प्रामादिक इति सूचितः । अकारोच्चारणेन रुत्वनिवृत्तेरुक्तत्वात् । उषासोषसः ॥ उषासासूर्यमिति ॥ उषाश्च सूर्यश्वति समाहारद्वन्द्वः । मातरपितरावुदीचाम् ॥ उदीचाम्मत मातरपितराविति भवतीत्यर्थः । अत्र मातृशव्दस्यारङादेशो निपात्यते । मातापितरराविति ॥ अरङभाव “आनडृतः' इत्यानङ् । द्वन्द्वाच्चुदष ॥ समासान्ताधिकारस्थं तद्धिताधिकारस्थं चेदं सूत्रम् । टच्स्यादिति । “राजाहस्सखिभ्यः' इत्यतस्तदनुवृत्तरिति भावः । वाक्त्वचमिति ॥ वाक्च त्वक्च इति समाहारद्वन्द्वः । कुत्वस्यासिद्धत्वाचवर्गान्तत्वाट्टच् । एव त्वक्स्रजमित्यत्रापि । त्वक्च स्रक्चेति विग्रहः । शमीदृषदमिति ॥ शमी च दृषच्चेति विग्रहः । दकारान्तत्वाट्टच् । वाक्त्विषमिति ॥ वाक्च त्विट् चेति विग्रहः । षान्तत्वाट्टच् । जश्त्वस्यासिद्धत्वादिति भावः । छत्रोपानहमिति ॥ छत्रञ्च उपानच्चेति विग्रहः । हान्तत्वाट्टच् । प्रावृट्छरदाविति ॥ प्रावृट् च शरच्चेति विग्रहः । इतरेतरयोगद्वन्द्वत्वान्न टजिति भावः ॥ इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमायां द्वन्द्वसमासप्रकरणं समाप्तम् ।

श्रीरस्तु ।

॥ अथैकशेषप्रकरणम् ॥

अथैकशेषः । ‘सरूपाणाम्' (सू १८८) । रामौ । रामाः । विरूपाणामपि समानार्थानाम्' (वा ७४७)। वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ-कुटिलदण्डौ ।

९३१ । वृद्धो यूना तल्लक्षणश्चेदेव विशेषः । (१-२-६५ )

यूना सहोक्तौ गोत्रं शिष्यते, तलक्षणश्चेत्, गोत्रयुवप्रत्ययमात्रकृतं चेत्तयोः कृत्स्रं वैरूप्यं स्यात् । गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ । “ वृद्धः' किम् ।


अथैकशेषो निरूप्यते—तदेवं द्वन्द्वे निरूपिते तदपवादमेकशेषप्रकरणमारभते । अथै कशेष इति ॥ निरूप्यत इति शेषः । तत्रैकशेषसूत्राणि व्याविख्यासुः पूर्वे व्याख्यातमपि सूत्रं सन्दर्भशुद्धये आह । सरूपाणामिति ॥ तदुदाहरणमपि स्मारयति । रामौ, रामाः इति ॥ विरूपाणामिति ॥ “सरूपाणाम्' इत्यनेन सूत्रेणार्थभेदे शब्दैकरूप्ये एकशेषः उक्तः । एकार्थकत्वेऽपि विरूपाणामप्येकशेषः वक्तव्य इत्यर्थः । वक्रदण्डश्चेति । अत्र शब्दवैरूप्येऽप्यर्थैक्यात् अन्यतरशिष्यत इति भावः । वृद्धो यूना ॥ स्वरूपतोऽर्थतश्च भेदेऽपि प्राप्तयर्थमिदम् । यूनेति ॥ ‘जीवति तु वंश्ये युवा’ इति वक्ष्यमाणयुवप्रत्यान्तेनेत्यर्थः । सहोक्ताविति ॥ अध्द्याहारलब्धमेतत् । गोत्रमिति ॥ वृद्धशब्देन “अपत्यं पौत्रप्रभृति गोत्रम्’ इति सूत्रोक्तं गोत्रं विवक्षितम् । अपत्यमन्तरितं वृद्धमिति पूर्वाचवार्यपरिभाषितत्वादिति भावः । गोत्रप्रत्ययान्तमिति यावत् । न च “गोत्रं यूना' इत्येव कुतो न सूत्रितमिति वाच्यम् । अपत्याधिकारादन्यत्र गोत्रग्रहणेन लौकिकं गोत्रं विवक्षितमिति सिद्धान्तज्ञापनार्थत्वात् । शि ष्यत इति ॥ शेष इति कर्मणि घञन्तमनुवर्तते इति भावः । तल्लक्षण इति । सः गोत्रप्रत्ययः युवप्रत्ययश्च लक्षणं निमित्तं यस्येति विग्रहः । विशेषः वैलक्षण्यम् । तथाच गोत्र युवप्रत्ययान्तयोर्विशेषः वैरूप्यम्, तल्लक्षणश्चेत् गोत्रयुवप्रत्ययनिमित्तकश्चेदित्यर्थः । अन्यनिमित्तको न चेदित्यर्थस्सिद्धः । तदाह । गोत्रयुवेति ॥ कृत्स्नमिति । एवकारलभ्यमिदम् । गा र्ग्यश्चेति ॥ गर्गस्य गोत्रापत्यं गार्ग्यः। गर्गादिभ्यो यञ् । गार्ग्यायण इति ॥ गर्गस्य गोत्रापत्यं गार्ग्यः । तस्यापत्यं युवा गार्ग्यायणः । “यञिञोश्च' इति फक् । गार्ग्याविति ॥ अत्र गार्ग्यशब्दस्य गार्ग्यायणशब्दस्य च गोत्रयुवप्रत्ययकृतमेव वैरूप्यामिति गोत्रप्रत्ययान्तो गार्ग्य शब्दश्शिष्यते इति भावः । गर्गगार्ग्यायणाविति ॥ गर्गश्च गार्ग्यायणश्चेति विग्रहः । अत्र

६०८
[एकशेष
सिद्धान्तकौमुदीसहिता

गर्गगार्ग्यायणौ । 'यूना' किम् । गर्गगार्ग्यौ । * तल्लक्षण ' किम् । भाग वित्तिभागवित्तिकौ । * कृत्स्नम्' किम् । गार्ग्यवात्स्यायनौ ।

९३२ । स्त्री पुंवञ्च । (१-२-६६)

यूना सहोक्तौ वृद्धा स्त्री शिष्यते तदर्थश्च पुंवत् । गार्गी च गार्ग्यायणौ च गर्गा: । “ अस्रियाम्' इत्यनुवर्तमाने * यञञोश्च' (सू ११०८) इति लुक् । गार्गी च गार्ग्यायणश्च गार्ग्यौ । दाक्षी च दाक्षायणश्च दाक्षी ।


गर्गशब्दस्य गार्ग्यायणशब्दस्य च युवप्रत्यमात्रकृतवैरूप्येऽपि गोत्रप्रत्ययान्तत्वाभावात्रैकशेष इति भावः । गर्गगार्ग्याविति ॥ अत्र गर्गशब्दस्य गार्ग्यशब्दस्य च गोत्रप्रत्ययमात्रकृत वैरूप्येऽपि गोत्रप्रत्ययान्तो गार्ग्यशब्दः न शिष्यते । यूना सहोक्तयभावादिति भावः । भाग वित्तिभागवित्तिकाविति ॥ भगवित्तस्य गोत्रापत्यं भागवित्तिः । अतः इञ्, भागवित्तेः सौवीरस्यापत्यं युवा कुत्सितो भागवित्तिकः । ‘वृद्धाठ्ठक् सौवीरेषु' इति ठक् । अत्र भागवित्तिशब्दस्य भागवितिकशब्दस्य च न युवप्रत्ययमात्रकृतं वैरूप्यम्, कुत्सासौवीरत्वकृतस्यापि वैरूप्यस्य सत्त्वात् । अतो गोत्रत्ययान्तो भागवितिशब्दो न शिष्यते इति भावः । गार्ग्यवात्स्या यनाविति । गर्गस्य गोत्रापत्यं गार्ग्यं , वत्सस्य गोत्रापत्यं वात्स्यः गर्गादित्वाद्यञ् । वत्सस्यापत्यं युवा वात्स्यायनः । “यत्रिजोश्च' इति फक् । गार्ग्यश्च वात्स्यायनश्चेति विग्रहः । अत्र गार्ग्यशब्दस्य वात्स्यायनशब्दस्य च न गोत्रयुवप्रत्ययमात्रकृतं वैरूप्यम् । प्रकृतिवैरूप्यस्य गोत्रयुवप्रत्ययमात्रकृतत्वाभावात् । अतो गोत्रप्रत्ययान्तो गार्ग्यशब्दः न शिष्यत इति भावः । स्त्री पुंवञ्च ॥ वृद्धो यूनेत्यनुवर्तते । वृद्धेति स्त्रीलिङ्गेन विपरिणम्यते । तदाह । यूना सहोक्तौ वृद्धा स्त्री शिष्यत इति । गोत्रप्रत्ययान्तः स्त्रीवाचकशब्दश्शिष्यत इति भावः । स्त्रीत्वस्य वैरूप्यकारणस्याधिकस्य सत्त्वातू पूर्वेणाप्राप्ते वचनमिदम् । तदर्थ इति ॥ तस्य शिष्यमाणस्य स्त्रीवाचकगोत्रप्रत्ययान्तस्यार्थः पुमानिव स्यादित्यर्थः । गार्गी चेति ॥ गर्ग स्यापत्यं स्त्रीत्यर्थः । गर्गादियञन्तात् 'यञश्च' इति डीप् । गार्ग्यायणौ चेतेि ॥ गर्गा द्यञन्तात् यून्यपत्ये 'यञिञोश्च' इति फक् । गर्गा इति ॥ अत्र स्त्रीत्वकृतवैरूप्याधिक्येऽपि गोत्रप्रत्ययान्तः स्त्रीवाचको गार्गीशब्दशिष्यते । सः पुंवत् । तर्हि यञ् कुतो न श्रूयत इत्यत आह । अस्रियामितीति ॥ उपलक्षणमिदम् । ‘तद्राजस्य बहुषु तेनैवास्त्रियाम्' इत्यतः अस्त्रियामिति, तेनैवेति, बहुष्विति चानुवर्तमाने सतीत्यर्थः । एतेन पुंवदित्यस्य प्रयोजनमुक्तम्। गार्गी च गार्ग्यायणश्चेति विग्रहस्तु न दर्शितः । तथा सति अबहुत्वात् यञो लुगभावे सति पुंस्त्वे स्त्रीत्वे च रूपं तुल्यम् । गार्ग्याविति ॥ तत्र पुंवत्वं निरर्थकं स्यात् । उदाहरणान्त रमाह । दाक्षी चेति ॥ दक्षस्य गोत्रापत्यं स्त्री दाक्षी । 'अत इञ्' इतीञन्ताद “इतो मनुष्यजातेः' इति ङीष् । दाक्षायणश्चेति ॥ दक्षस्यापत्यं पुमान् दाक्षिः, तस्यापत्यं युवा

दाक्षायणः । “यञिञोश्च' इति फक् । दाक्षी व दाक्षायणश्चेति विग्रहे दाक्षीशब्दश्शिष्यते ।

समासप्रकरणम्]
६०९
बालमनोरमा

९३३ । पुमान् स्त्रिया । (१-२-६७)

स्त्रिया सहोक्तौ पुमाञ्छिष्यते, तल्लक्षण एव विशेषश्चेत्। हंसी च हंसश्च हंसौ ।

९३४ । भ्रातृपुत्रौ स्वसृदुहितृभ्याम् । (१-२-६८)

भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ।

९३५ । नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम् । (१-२-६९)

अक्लीबेन सहोक्त्तौ क्लीबं शिष्यते, तञ्च वा एकवत्स्यात्तल्लक्षण एव विशेषश्चेत् । शुक्लः पटः । शुक्ला शाटी । शुक्लं वस्त्रम् । तदिदं शुक्लम् । । तानीमानि शुक्लानि ।


तस्य पुंवत्वे सति डीषेो निवृत्तौ दाक्षिशब्दात् प्रथमाद्विवचने दाक्षी इति भवति । अत्र तल्लक्षणश्चदेव विशेष इत्यप्यनुवर्तते । ततश्च भागवित्तिकश्च गार्गी च वात्स्यायनश्च्त्यत्र न भवति । पुमान्स्रिया ॥ तल्लक्षण एवेति ॥ *वृद्धो यूना' इत्यतस्तदनुवृत्तरिति भावः । हंसी चेति । अत्र पुंस्त्वस्रीत्वमात्रकृतवैरूप्यात् पुलिङ्गो हंसशब्दश्शिष्यते । स्त्रीपुंस्त्वकृत वैरूप्यादेव ‘सरूपाणाम्’ इत्यस्याप्राप्तिः । मातृमातरावित्यत्र जननीवाचकपरिच्छेत्तृवाचकमातृशब्द योस्तु नायमेकशेषः । एकविभक्तौ सरूपाणामित्यनुवृत्य एकविभक्तौ स्त्रीपुंवत्त्वेतरकृतवैरूप्यः विरहश्चदित्याश्रयणात् । इह च मातृमातरावित्यत्र * अप्तृन्' इति दीर्घतदभावाभ्यामपि वैरूप्यात् । अत एव हंसश्च वरटा चेत्यत्रापि नेत्यलम् । भ्रातृपुत्रौ ॥ स्वसृदुहितृभ्यां सहोक्तौ क्रमात् भ्रातृपुत्रौ शिष्येते । स्वरूपतोऽपि वैरूप्यादप्राप्तौ वचनम् । नपुंसकम् ॥ अन्यतरस्याङ्गहणम् एकवदित्यनेनैवान्वेति, आनन्तर्यात्, नत्वकशेषेणत्यत आह । तच्चेति ॥ तल्लक्षण एवेतेि ॥ नपुंसकत्वानपुंसकत्वमात्रकृतवैरूप्य चेदित्यर्थः । शुक्लः पटः, शुक्ला शाटी, शुक्लं वस्रमिति ॥ पटशब्दसमभिव्याहारात् शुक्लशब्दः पुल्लिङ्गः । शाटीशब्दसम भिव्याहारात् स्त्रीलिङ्गः । वस्रशब्दसमभिव्याहारे तु नपुंसकलिङ्गः । “गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति' इत्यमरोत्तेरिति भावः । , सा च, इदं च, तत् । अयं च, इयं तन्च च, इदं च, इदम् । शुक्लश्च, शुक्ला च, शुक्लं च शुक्लम् । अत्र नपुंसकान्येव शिष्यन्ते. एकवच भवन्ति । तानीमानि शुक्लानीति ॥ नपुंसकत्वे एकशेषे सति एकवत्वाभावे रूपाणि । न चेतरेतरयोगविवक्षायां द्विवहुवचनान्तयोः समाहारद्वन्द्वविवक्षायामेकवचनस्य च सिद्धत्वात् एकवदिति व्यर्थमिति वाच्यम् । अत एवैकशेषप्रकरणस्य समाहारेऽप्रवृत्तिज्ञापनात् । तेन ओड्नश्च ओदनञ्च तयोस्समाहारे ओदनमिति न भवति । ओदनशब्दो ह्यर्धर्चादिः । ओदनश्च ओदनश्चेति इतरेतरयोगद्वन्द्वेऽपि ओदनमिति अनभिधानात् । एवञ्च क्वचिदनभिधानस्याव श्याश्रयणीयतया द्वन्द्वमात्रस्यैकशेषविषयेऽनभिधानमाश्रित्य एकस्य शब्दस्यानेकार्थ चाश्रित्य

7

६१०
[एकशेष
सिद्धान्तकौमुदीसहिता

९३६ । पिता मात्रा । (१-२-७०)

मात्रा सहोक्तौ पिता वा शिष्यते । माता च पिता च पितरौ-माता पितरौ वा

९३७ । श्वशुरः श्वश्र्वा । (१-२-७१)

श्वश्र्वा सहोक्तौ श्वशुरो वा शिष्यते, तल्लक्षण एव विशेषश्चेत् । श्वश्रूश्च श्वशुरश्च श्वशुरौ-श्वश्रूश्वशुरौ वा ।

९३८ । त्यदादीनि सर्वैर्नित्यम् (१-२-७२)

सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते । स च देवदत्तश्च तौ । त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते' (वा ८०१) । स च यश्च यौ । सा च या च ये *पूर्वशेषोऽपि दृश्यते' इति भाष्यम् । स च यश्च तौ । त्यदादितः शेषे पुन्नपुंसकतो लिङ्गवचनानि' (वा ७९९) । सा च देवदत्तश्च तौ । तच्च देवदत्तश्च यज्ञदत्ता च तानि । पुन्नपुंसकयोस्तु परत्वान्नपुंसकं शिष्यते ।


एकशेषप्रकरणं भाष्ये प्रत्याख्यातम् । पिता मात्रा ॥ “पुमान् स्त्रिया' इत्यत्र सरूपाणा मित्यनुवृत्तेरप्राप्ताविदं वचनं विकल्पार्थे च । मातापितराविति ॥ “पितुर्दशगुणं माता गौरवेणातिरिच्यते ?” इति स्मृत्या मातुरभ्यर्हितत्वात्पूर्वनिपातः । 'आनङृतः' इत्यानङ् । श्वशुरश्वश्र्वा ॥ श्वश्रूश्वशुराविति ॥ श्वश्र्वा अपि मातृतुल्यत्वोत्तेरभ्यर्हितत्वम् । श्वश्रूः पूर्वजपत्त्री च मातृतुल्या प्रकीर्तिता” इति स्मृतेः । इह तल्लक्षणग्रहणानुवृतिस्पष्टार्था ।

  • श्वशुरः श्वश्र्वा' इति शब्दग्रहणात् । त्यदादीनि ॥ सर्वेरिति । यदादिभिरितरैश्चेत्यर्थः ।

ताविति । अत्र देवदत्तशब्दो निवर्तते । तच्छब्दस्तु शिष्यते । तद्देवदत्ताविति न भवति । सर्वैः किम् ? प्रत्यासत्या त्यदादिरेव सहोक्तावित्यर्थो माभूदित्येतदर्थम् । त्यदादीनाम्मिथ इति ॥ भाष्ये स्थितमेतत् । यत् परमिति ॥ त्यदादिगणे यत् परं पठितं तच्छिष्यत इत्यर्थः। शब्दपरविप्रतिषेधाश्रयणादिति भावः । स च यश्च यौ, सा च या च ये इति । त्यदादिगणे यच्छब्दस्य तच्छब्दादूर्ध्र्वे पाठात् परत्वात् स एव शिष्यते इति भावः । पूर्वशेषोऽपीति ॥ परशब्दस्येष्टवाचित्वात् क्वचित्पूर्वेमपि शिष्यत इति भावः । अत्र ‘द्विपर्यन्तानाम्' इति न भवति । अहश्च भवांश्चावामिति भाष्योक्तेः । त्यदादित इति ॥ आद्यादित्वात् षष्ठयर्थे तसिः । त्यदादीनां स्त्रीशेषे सति सहविवक्षितेषु यः पुमान् यच नपुंसकं तद्वशेन लिङ्गप्रतिपादकानि भवन्तीत्यर्थ । कानीत्याकाङ्क्षायामर्थात्यदादीन्येव सम्बध्द्यन्ते । सा च देवदत्तश्च ता विति ॥ अत्र तच्छब्दश्शिष्यते । समभिव्याहृतदेवदत्तशब्दलिङ्गश्च । देवदत्तशब्दस्तु निवर्तत एव । पुन्नपुंसकयोरिति ॥ तथोक्ताविति शेषः । परत्वादिति ॥ पुन्नपुंसकतो लिङ्ग

समासप्रकरणम्]
६११
बालमनोरमा

तच्च देवदत्तश्च ते । । अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम्' (वा ८००) । कुक्कुटमयूर्याविमे । (मयुरीकुक्कुटाविमौ) । तच सा च अर्धपिप्पल्यौ ते ।

९३९ । ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री । (१-२-७३)

एषु सहविवक्षायां स्री शिष्यते । “पुमान् स्त्रिया' (सू९३३) इत्यस्या पवादः । गाव इमाः । *ग्राम्य-' इति किम् । रुरव इमे । 'पशु' ग्रहणं


वचनानीत्यत्र पुमपेक्षया नपुंसकस्य पाठतः परत्वावगमादित्यर्थः । अद्वन्द्वेति ॥ द्वन्द्वतत्पुरुष विशेषणानां त्यदादीनां स्त्रीशेषे ‘यदादितश्शेषे पुन्नपुंसकता लिङ्गवचनानि' इत्येतन्न भवतीत्यर्थः । द्वन्द्वे उदाहरात । कुक्कुटमयूर्याविमे इति । अयश्च इयश्च इमे इत्यत्र ‘त्यदादितश्शेषे ' इति पुल्लिङ्गत्वं न भवति, किन्तु विशेष्यनिघ्नतैव । यद्यपि द्वन्द्वे उभयपदार्थप्रधानत्वात् उभय मपि विशेष्यम् । तथापि *परवल्लिङ्गम्' इति परपदलिङ्गत्वात्तदधीनतैव विशेषणस्येति बोध्द्धम् । न च अयञ्च इयञ्च इत्यत्र स्त्रीशेष एव न भवति । “पुमान् स्त्रिया' इत्युक्तत्वात् । अतः पुन्नपुंस कतः लिङ्गविधेः प्रसक्तिः कथमिति वाच्यम् । 'परवलिङ्गम्' इति हि द्वन्द्वतत्पुरुषार्थयोः परव ल्लिङ्गविधिः । अतः द्वन्द्वविशेषणस्य तत्पुरुषविशेषणस्य चानुप्रयोगे यल्लिङ्गं तदेव लिङ्गमिति भाष्यकैयटयोस्थितम्। ततश्च ‘कुक्कुटमयूर्याविमे’ इति उदाहरणे अयमियञ्च इति विग्रहे ‘पुमान् स्त्रिया' इति पुंशेषेऽपि 'परवल्लिङ्गम्' इति विशेषणत्वात् स्त्रीलिङ्गत्वे सति तस्य ‘त्यदादितः’ इति पुंवत्त्वं प्राप्तमनेन निषिध्द्यत इति नानुपपत्तिः । क्वचिन्मूलपुस्तकेषु तु मयूरीकुक्कुटाविमावित्यपि दृश्यते । ततु प्रकृतानुपयुक्तम् । अत्र मयूरीकुक्कुटाविति द्वन्द्वार्थस्य पुल्लिङ्गतया इयञ्चायञ्च इमाविति तद्विशेषणस्यानुप्रयुज्यमानस्यापि “पुमान् स्त्रिया' इति परिशिष्टस्य पुलिङ्गस्य इदम् शब्दस्य स्त्रीत्वाप्रसक्त्या तत्र “त्यदादितश्शेषे' इति पुंस्त्वविधेरप्रवृत्तत्वेन “ अद्वन्द्वतत्पुरुषविशे षणानाम्' इति निषेधस्यानुपयोगात् । तत्पुरुषे उदाहरति । तच्चेति । पिप्पल्या अर्धम् अर्ध पिप्पली। ‘अर्धे नपुंसकम्’ इति तत्पुरुषः । अर्धपिप्पली च पिप्पल्यर्धञ्च अर्धपिप्पल्यौ । तच्च सा च ते । तत्र पिप्पल्यर्धशब्दविशेष्याभिप्रायं तदिति नपुंसकत्वम् । सति स्त्रीत्वन्तु अर्धपिप्पलीति विशेष्याभिप्रायम् । अत्र “पुमान् स्त्रिया' इत्यस्य नैव प्रसाक्तिः । किन्तु 'नपुंसकमनपुंसकेनैक वत्' इति नपुंसकं शिष्टम् । तस्य स्त्रीलिङ्गतया विशेषणात् 'परवल्लिङ्गम्' इति स्त्रीत्वम् । तस्य “त्यदादितश्शेषे' इति नपुंसकत्वं प्राप्तं निषिद्वद्यते । एवञ्च ते इति त्रीलिङ्गमेव सिद्धद्यति । यद्यपि स्त्रीत्वे नपुंसकत्वे वा ते इति द्विवचनस्य न कोऽपि विशेषः । तथाप्यर्धपिप्पल्यस्ताः इत्युदा हार्यम् । तच्च सा चेति विग्रहः । ग्राम्यपशु ॥ एष्विति ॥ तरुणभिन्नेषु ग्राम्याणां पशूनां सङ्घेष्वित्यर्थः । इह अनपुंसकेनेत्यनुवर्तनादाह । पुमान् स्त्रियेत्यस्यापवाद इति ॥ गौश्च गौश्च गौश्च इति पुलिङ्गस्रीलिङ्गेषु गोशब्देषु सहविवक्षितेषु “पुमान् स्त्रिया' इत्येतद्वाधित्वा स्री शिष्यत इति भावः । ननु स्रीशेषे पुंशेषे वा न कोऽपि रूपभेद इत्यत आह । इमा इति ॥ अनुप्रयोगे रूपभेदः फलमिति भावः । “त्यदादितश्शेषे' इति न भवति । “गाव इमाः' इति

भाष्यप्रयोगादित्याहुः । रुरव इमे इति ॥ रुरुः कृष्णाख्यो मृगः । अग्राम्यपशुत्वान्न स्त्री

६१२
[
सिद्धान्तकौमुदीसहिता

किम् । ब्राह्मणा इमे । सङ्घेषु' किम् । एतौ गावौ । “अतरुणेषु' किम् । वत्सा इमे । “ अनेकशफेष्विति वाच्यम्' (वा ८०५) । अश्वा इमे । इह सर्वत्रैकशेषे कृतेऽनेकसुबन्ताभावाद्वन्द्वो न । तेन “शिरसी' 'शिरांसि' इत्यादौ समासस्येत्यन्तोदात्तः प्राण्यङ्गत्वादेकवद्भावश्च न । ‘पन्थानौ' “पन्थानः इत्यादैौ समासान्तो न ।

इत्येकशेषप्रकरणम् ।


शिष्यते । किन्तु “पुमान् स्त्रिया' इत्येकशेषः । ततश्चानुप्रयोगे इमे इति पुल्लिङ्गत्वमेव । ब्राह्मणा इमे इति ॥ ब्राह्मणी च ब्राह्मणाश्चेति विग्रहः । अपशुत्वान्न स्त्री शिष्यते । किन्तु पुमान् स्त्रिया' इत्येकशेषः । अन्यथा ब्राह्मण्यः इमा इति स्यात् । एतौ गावाविति ॥ स्रीलिङ्गपुछिङ्गयोस्सहोत्क्तौ असङ्घत्वान्न स्त्री शिष्यते । सङ्कघशब्दोऽपि बहूनां समुदाये वर्तते । अन्यथा एकशेषस्यानेकविषयत्वादेवानेकपरिग्रहे सिद्ध किं तेनेति भावः । स्त्रीशेषे तु एते इति अनुप्रयोगे रूपं स्यात् । वत्सा इमे इति ॥ वत्साश्च वत्साश्च इति विग्रहः । तरुणत्वान्न स्री शिष्यते । अन्यथा वत्सा इमा इत्यनुप्रयोगस्यात् । अनेकशफेष्विति वाच्यमिति ॥ वार्तिकम् । एकशफा अश्वादयः, तेषां सहोक्तौ ग्राम्यपश्चिति न भवति । अश्वा इमे इति ॥ एकशफत्वान्न स्त्री शिष्यते । ततश्चानुप्रयोगे पुलिङ्गत्वमिति भावः । ननु “सरूपाणाम् इति सूत्रे “ तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे ' इत्यतः द्वन्द्वग्रहणानुवृत्त्या द्वन्द्वे एकशेष इति भाष्यात् कृते द्वन्द्वे एकशेषस्यादित्यत आह । इहेति ॥ इहोदाहृतेषु एकशषविषयेषु सर्वत्र प्रसक्तद्वन्द्वमनवकाशत्वादेकशेषो बाधते । कृतेत्वेकशेषेऽनेकाभावात् द्वन्द्वेो नेत्यर्थः । द्वन्द्वसमासे एकशेष इति भाष्यस्य द्वन्द्वे प्रसक्त्ते सहविवक्षायामेकशेष इति व्याख्येयम् । ननु कृत एव द्वन्द्वे एकशेषो भवतु, का हानिरित्यत आह । तेनेति ॥ द्वन्द्वात् प्रागेवैकशेषा श्रयणेनेत्यर्थः । कृते द्वन्द्वे एकशेषाभ्युपगमे शिरसी इति द्विवचने शिरांसीति बहुवचने च समासस्येत्यन्तोदात्तस्स्यात् । प्राण्यङ्गत्वात् 'द्वन्द्वश्च पाणि' इत्यादिना एकवद्रावश्च स्यादित्यर्थः । आदिना शिरोभ्यां शिरोभिरित्यादिसङ्ग्रहः । पन्थानाविति ॥ द्वन्द्वे कृते एकशेषाभ्युपगमे पन्थानौ-पन्थानः। पथिभ्याम्-पथिभिः, इत्यादौ ‘ऋक्पूः' इत्यप्रत्ययस्समासान्तस्यादिति भावः । नच.त्र’ “इतोऽत्सर्वनाम’ इति सर्वनामस्थाने परेऽकारविधानाल्लिङ्गात् समासान्तस्सुपरिहरः । “इतोऽत्' इत्युक्तेऽपि सावित्यनुवृत्य पन्था इति सिद्धरिति वाच्यम् । 'पथो विभाषा' इति समासान्ताभावे अपन्थानावित्यादौ ।। 'इतोऽत्' इति सूत्रस्य सावकाशत्वात् ॥ इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनारमायाम् एकशेषप्रकरणं समाप्तम् ।

श्रीरस्तु ।

कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । “परार्थाभिधानं वृत्तिः' । *वृत्त्यर्थावबोधकं वाक्यं विग्रहः' स द्विधा । लौकिकोऽलौकिकश्च । परिनिष्टितत्वात्साधुलैौकिकः । प्रयोगानर्होऽसाधुरलौकिकः । यथा राज्ञ- पुरुषः । राजन् अस् पुरुष सु इति । अविग्रहो नित्यसमासः, अस्वपदविग्रहो वा ।


अथ प्रसङ्गात् सर्वसमासोपयुक्तं प्रकीर्णकं प्रकरणमारभते-कृत्तद्धितेति ॥ कृदन्ताः तद्विताः समासाः एकशेषाः सनादिप्रत्ययान्तधातवश्चेति वृत्तयः पञ्चविधा इत्यर्थः । वृत्तिसामान्यलक्षणमाह । परार्थाभिधानं वृत्तिरिति ॥ 'समर्थः पदविधिः' इति सूत्रे भाष्ये स्थितमेतत् । अभिधानमिति करणे ल्युट् । सामान्ये नपुंसकम् । विग्रहवाक्यावयव पदार्थेभ्यः परः अन्यः योऽयं विशिष्टैकार्थः तत्प्रतिपादिका वृत्तिरित्यर्थः । प्रक्रियादशायां प्रत्येक मर्थवत्त्वेन प्रथमविगृहीतानां पदानां समुदायशक्तया विशिष्टैकार्थप्रतिपादिका वृत्तिरिति यावत् । समुदायशक्तिश्च “समर्थः पदविधिः’ इति परिभाषया लभ्या । तत्र समासतद्धितयोः पद विधित्वं स्पष्टमेव । “सुप्सुपा' इत्यनुवर्त्य समासविधानात् । सुबन्तात्तद्धितोत्पत्तेः वक्ष्यमाण त्वात् । कृतामपि केषां चित् “कर्मण्यण्’ इति उपपदनिमित्तकानां पदविधित्वमस्त्येव ।

  • सुप आत्मनः क्यच्’ इत्यादीनामपि पदविधित्वमस्येव । एकशेषविधावपि द्वन्द्वे इत्यनुवृत्तेः

द्वन्द्वविषये तद्विधानात् 'एकार्थीभावोऽप्यस्त्येव' इति मञ्जूषादौ विस्तरः । वृत्त्यर्थावबोधक मिति । “यद्यपि वृत्तावेव समुदायशक्तया विशिष्टैकार्थप्रतिपादकता, नतु वाक्ये” इति समर्थ सूत्रे भाष्ये प्रपश्चितम् । तथापि समासवृत्तियोग्यविभक्तयन्तपदानां पृथक्प्रयुज्यमानानां समूहो विग्रहवाक्यमिति बोध्यम् । परिनिष्ठितत्वादिति । व्याकरणसंस्कृतत्वादित्यर्थः । प्रयोगानर्ह इति ॥ व्याकरणसंस्कृतत्वाभावादित्यर्थः । यथेत्युदाहरणप्रदर्शने । राज्ञः पुरुष इति ॥ लौकिकविग्रहवाक्यमिति शेषः । राजन् अस् पुरुष सु इत्यलौकिक विग्रहवाक्यमिति शेषः । अविग्रहो नित्यसमास इति ॥ अलौकिकविग्रहवाक्यरहित इत्यर्थः ।समासस्य नित्यत्वादिति भावः । अस्वपदेति । समस्यमानपदसमानार्थकपदा

न्तरकृतविग्रहो वा नित्यसमास इत्यर्थः । संज्ञाविषयसमासे तु वाक्येन संज्ञानवगमेऽपि वृत्तिघटकपदज्ञानाय समस्यमानपदार्थबोधकवाक्यप्रयोगो भवत्येव । तत्र समासनित्यवादस्तु

६१४
[सर्वसमास
सिद्धान्तकौमुदीसहिता

समासश्चतुर्धेति प्रायोवादः । अव्ययीभावतत्पुरुषबहुव्रीहिद्वन्द्वाधिकारबहि र्भूतानामपि “सह सुपा' (सू ६४९) इति विधानात् । पूर्वपदार्थप्रधानो ऽव्ययीभाव उत्तरपदार्थप्रधानस्तत्पुरुषः, अन्यपदार्थप्रधानो बहुव्रीहिः, उभय पदार्थप्रधानो द्वन्द्वः, इत्यपि प्राचां प्रवादः प्रायोऽभिप्रायः । “सूपप्रति

  • उन्मत्तगङ्गम्' इत्याद्यव्ययीभावे * अतिमालादौ' तत्पुरुषे, द्वित्रा:’ इत्यादि

बहुव्रीहौ, “दन्तोष्ठम्' इत्यादिद्वन्द्वे चाभावात् । तत्पुरुषविशेषः कर्मधारयः । तद्विशेषो द्विगुः । अनेकपदत्वं द्वन्द्वबहुव्रीह्योरेव । तत्पुरुषस्य क्वचिदेवेत्युक्तम् ।

सुपां सुपा तिङा नाम्ना धातुनाथ तिङां तिङा । सुबन्तेनेति विज्ञेयः समासः षङ्विधो बुधैः ।

सुपां सुपा, राजपुरुषः । तिङा, पर्यभूषयत् । नाम्ना, कुम्भकारः ।


वाक्यसदृशवृत्तिसमानार्थकत्वाभावात् गौण इत्याहुः । चतुर्धेति ॥ अव्ययीभावः, तत्पुरुषः बहुव्रीहिः, द्वन्द्वश्वेति, चतुर्विध इत्यर्थः । प्रायो वाद इति ॥ प्रायस् इत्यव्ययं बाहुळ्ये । बाहुळ्याभिप्रायकचातुर्विध्यप्रवाद इत्यर्थः । कुत इत्यत आह । अव्ययीभावेति ॥ बहि र्भूतानामपीति ॥ समासानामिति शेषः । प्रायोऽभिप्राय इति ॥ बाहुळ्यतात्पर्यक इत्यर्थः । सूपप्रतीति ॥ इह 'द्वन्द्वे च' इत्यनन्तरं श्रुतमभावादिति पदम् अव्ययीभावे इत्यनन्तरं तत्पुरुषे इत्यनन्तरं बहुत्व्रीहावित्यनन्तरं चान्वेति । सूपप्रतीत्यव्ययीभावे उत्तरपदार्थ प्रधानतया, उन्मत्तगङ्गं देश: लोहितगङ्गं देशः इत्यव्ययीभावेऽन्यपदार्थप्रधानतया पूर्वपदार्थ प्राधान्याभावादित्यर्थः । अतिमालादौ तत्पुरुषे पूर्वपदार्थप्रधानतया उत्तरप दित्यर्थः । द्वित्रा इति बहुव्रीहौ उभयपदार्थप्रधानतयाऽन्यपदार्थप्राधान्याभावादित्यर्थः । दन्तो ष्ठमित्यादिद्वन्द्वे समाहारस्यैव प्रधानतया उभयपदार्थप्राधान्याभावादित्यर्थः । तत्पुरुषविशेषः कर्मधारय इति ॥ 'तत्पुरुषस्समानाधिकरणः कर्मधारयः’ इत्युक्तरिति भावः । तद्विशेषो द्विगुरिति ॥ कर्मधारयविशेष इत्यर्थः । ‘सूङ्खयापूर्वो द्विगु’ इत्यादिरिति भावः । अनेक पदत्वमिति । द्वित्रिचतुरादिपदकत्वमित्यर्थः । “ अनेकमन्यपदार्थे' इति बहुव्रीहिगतस्या नेकग्रहणस्य द्वन्द्वविधावप्यनुवृत्तरिति भावः । क्वचिदेवेति । व्यहृजातावित्यादावित्यर्थः । इत्युक्तमिति ॥ भाष्यादाविति शेषः । किंचेति ॥ अव्ययमिदं विशेषान्तरप्रदर्शने । सुपां सुपेति । सुबन्तानां सुबन्तेन तिङा प्रातिपदिकेन धातुना च समासः । अथेति पूर्ववाक्यव्यवच्छेदे । तिङामिति ॥ तिङन्तानां तिङन्तेन सुबन्तेन च समाप्त इत्येवं षड्विधस्समासो ज्ञेय इत्यर्थः । सुपेति । सुपेत्यस्योदाहरणं वक्ष्यत इति शेषः। राज पुरुष इति । राज्ञ इत्यस्य षष्ठयन्तस्य पुरुष इति सुबन्तेन समासः । तिङेति ॥ सुपां

शेषप्रकरणम्]
६१५
बालमनोरमा

धातुना, कटः । अजस्रम् । तिङां तिङा, पिबतखादता । खादतमोदता । तिङां सुपा । कृन्त विचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा । “ एही डादयोऽन्यपदार्थे च' इति मयूरव्यंसकादौ पाठात्समासः ।

इति सर्वसमासशेषप्रकरणम् ।


तिडेत्यस्योदाहरणं वक्ष्यत इत्यर्थः । पर्यभूषयदिति । ‘सह सुपा' इत्यत्र सहेति योग विभागात् परीति सुबन्तस्य तिङन्तेन समासः । नात्म्नेति । सुपां प्रातिपदिकेन समासे उदाहरणं वक्ष्यत इत्यर्थः । कुम्भकार इति । “उपपदमतिङ्’ इति कुम्भस्येति षष्ठयन्तस्य कारेति प्रातिपदिकेन समासः । “गतिकारकोपपदानां कृद्भिस्सह समासवचनं प्राक् सुबुत्पत्तेः’ इत्युक्तेरिति भावः। धातुनेति ॥ सुपां धातुना समासे उदाहरणं वक्ष्यत इत्यर्थः । कटप्रूरिति ॥

  • केिब्वचिप्रच्छयायतस्तुकटप्रुजिश्रीणां दीर्घोऽसम्प्रसारणञ्च' इति वार्तिकेन “प्रु गतौ' इति

धातुना समासो निपातितः, नतु तिङन्तेनोपपदसमास इति भ्रमितव्यम् । क्लीब्विधाविह सप्तमीनिर्देशाभावेन उपपदत्वाभावात् । अथ सुपां धातुनोदाहरणान्तरमाह । अजस्रमिति।।

  • नमिकम्पिस्म्यजसकमिहिंसदीपो रः' इति सूत्रे रप्रत्ययविधौ जसधातुना सह नञ्समासो

निपातितः । तिङां तिङेति । समासे उदाहरणं वक्ष्यत इत्यर्थः । पिबतखादतेति । मयूरव्यंसकादित्वात् तिङन्तस्य तिङन्तेन समासः । तिङां सुपेति । समासे उदाहरणं वक्ष्यत इति शेषः । कृन्तविचक्षणेति । हे विचक्षण कृन्त छिन्धीत्यर्थः । इह तिङन्तस्य सुबन्तेन समासः कथमित्यत आह । एहीडादय इति । अत्र सुपां तिडेत्यनेनैव तिङां सुबन्तेनेत्यस्यापि ग्रहणात् समासस्य षड़्विधत्वं चिन्त्यम् । पञ्चविधत्वमेव युक्तम् । उभयत्रापेि सुप्तिङ्घटितत्वाविशेषादित्याहुः । अन्ये तु सुपां तिडेत्यनेन सुबन्तपूर्वपदकतिङन्तसमासस्य ग्रहणम् । तिङां सुबन्तेनेत्यनेन तु तिङन्तपूर्वपदकसुबन्तसमासस्य ग्रहणमित्याहुः ॥ इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमाख्यायां सर्वसमासशेषप्रकरणं समाप्तम् ।

श्रीरस्तु ।

९४० । ऋक्पूरब्धूःपथामानक्षे । (५-४-७४)

अ अनक्षे इति च्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवः स्यात्, अक्षे या धूस्तदन्तस्य तु न । अर्धर्चः । अनृचबह्वृचावध्येतर्येव । नेह, अनृक्साम । बह्वृक्सूक्तम् । विष्णोः पूर्विष्णुपुरम् । क्लीबत्वं लोकात् । विमलापं सरः ।

९४१ । व्द्यन्तरुपसर्गेभ्योऽप ईत् । (६-३-९७)

अप इति कृतसमासान्तस्यानुकरणम् । षष्ठयर्थे प्रथमा । एभ्योऽपस्य ईत्स्यात् । द्विर्गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । प्रतीपम् । समीपम् ।


अथ सर्वसमाससाधारणसमासान्ताः निरूप्यन्ते-ऋक्पूरब्धूः ॥ छेद् इति ॥ सूत्रे अ इति लुप्तप्रथमान्तनिर्देश इति भावः । समासान्त इत्यधिकृतम् । ऋगादिभिस्समासो विशेष्यते । तदन्तविधिः । तदाह । ऋगाद्यन्तस्येति ॥ ऋक्, पूर्, अप्, धूर्, पथिन् एतदन्तस्येस्यर्थः । अप्रत्यय इति ॥ अकारात्मकप्रत्यय इत्यर्थः । अक्षे या धूरिति ॥ अक्षसम्बन्धिनी या धूरित्यर्थः । सूत्रे सम्बन्धिनोऽधिकरणत्वविवक्षया अनक्षे इति सप्तमी । अनक्षे इति च धूर्शब्देनैव सम्बाध्द्यते । अन्यैरसम्भवादिति भावः । अर्धर्च इति ॥ ऋचोऽर्धमिति विग्रहः । अर्ध नपुसकम् इति समासः । अकारस्समासान्तः । ‘अर्धर्चाः पुंसि च' इति पुंस्त्वम् । अनृचबह्वृचावध्येतर्येवेति ॥ अविद्यमानाः ऋचः यस्येति विग्रहः । अनृचः केवलयजु रध्ध्येता । बहवः ऋचः यस्येति बह्वृचः ऋक्छाखी । इत्युदाहरणम् । अध्ध्येतर्थैवेति नियमस्य प्रयोजनमाह । नेहेति ॥ अनृक्सामेति ॥ विद्यमानाः ऋचः यस्येति विग्रहः । ऋच्य ध्यूढं प्रजापतेर्हदयं सामेति । बह्वृक्सूक्तमिति ॥ बहवो ऋचः यस्मिन्निति विग्रहः । अथ पूर्शब्दान्तस्योदाहरति । विष्णोरिति ॥ ननु पूर्शब्दस्य स्त्रीत्वात् 'परवल्लॅिङ्गम्' इति विष्णु पुरशब्दस्य स्रीत्वं युक्तमित्यत आह । क्लीबत्वं लोकादिति ॥ अथाप्शब्दान्तस्योदाहरति । विमलापं सर इति ॥ विमलाः आपः यस्मिन्निति विग्रहः । व्द्ययन्तरुप ॥ कृतसमासा

न्तस्येति ॥ अकारप्रत्ययान्तस्येत्यर्थः । एभ्य इति । द्वि अन्तर् उपसर्गः एतेभ्य इत्यर्थः।

]
६१७
बालमनोरमा

समापो देवयजनमिति तु समा आपो यस्मिन्निति बोध्यम् । कृतसमासान्त ग्रहणान्नेह, स्वप् । स्वपी । “ अवर्णान्ताद्वा' (वा ५०४५) । प्रेपम् । प्रापम्

९४२ । ऊदुनोर्देशे । (६-३-९८)

अनोः परस्यापस्य ऊत्स्याद्देशे । अनूपो देशः । राजधुरा । अक्षे तु अक्षधूः । दृढधूरक्षः । सखिपथौ, रम्यपथो देश


अपस्येति।। अकारप्रत्ययान्तस्याप्शब्दस्येत्यरर्थः । ईत्स्यादिति॥ * आदेः परस्य' इति परिभाषया आदेरकारस्येत्यर्थः । द्वयोर्गताविति ॥ द्वयोः पार्श्वयोर्गताः आपःयस्मिन्निति विग्रहः। व्यधिकरणपदो बहुव्रीहिः। अकारप्रत्ययः, ईत्वं सवर्णदीर्घश्च । अन्तरीपमिति अन्तर्गता आपो यस्मिन्निति विग्रहः । प्रतीपमिति ॥ प्रतिकूलाः आपो यस्मिन्निति विग्रहः। उपसर्गात् परत्वात् ईत्वम् । समीपमिति सङ्गताः आपो यस्मिन्निति विग्रहः । उपसर्गात् परस्योदाहरणान्तरमिदम् । समापो देवयजनमिति ॥ श्रुतिरेषा । अत्र उपसर्गात् परत्वा भावातू ईत्वं नेति भावः। देवा इज्यन्ते अस्मिन्निति देवयजनं, यज्ञभूमिः । समाप इति पुंस्त्वं छान्दसम् । भाष्ये तु समाप ईत्वं नेत्युका समापं नाम देवयजनमित्युदाहृत म् । तत्र समापशब्दो देवयजनविशेषवाच्येव विवक्षितः । समीपसमृद्धि, इति निर्देशात्, समीपमिति भाष्ये उदाहरणाच्च । स्वविति । शोभना आपो यस्येति विग्र न पूजनात्' इति समासा न्तनिषेधः। अकृत समासान्तत्वादीत्त्वन्न । स्वपी इति प्रथमाद्विवचनमिदम् । अवर्णा न्ताद्वेति ॥ अवर्णान्तादुपसर्गात् परस्यापस्य ईत्वं वा वक्तव्यमित्यर्थः । प्रेपम्, प्रापमिति।। प्रगता आपेो यस्येति विग्रहः । परेपम्, परापमिति ॥ परागता आपो यस्येति विग्रहः। ऊदनोर्देशे ॥ ईत्वस्यापवादः । ऊत् स्यादिति ॥ ‘आदेः परस्य’ इति ज्ञेयम् । अनूपो देश इति । अनुकूला आपः यस्मिन्निति विग्रहः । अप्रत्ययः, ऊत्त्वं, सवर्णदीर्घश्च । अनूपः इत्यत्र ऊपो अवग्रहार्थं दीर्घोच्चारणमिति भाष्यम् । बह्वृचास्तु अनूपो गोमान् गोभिरित्यत्र नावगृह्ण न्ति । तदेवं 'ऋक्पूः' इति सूत्रगतः अप्शब्दः प्रपश्चितः। अथ घृर्शब्दान्तस्योदाह्रति। राजधुरेति।। राज्ञो धूरिति विग्रहः । धूर्शब्दोऽत्र राज्यलक्षणे लाक्षणिकः । अकारप्रत्ययः। परवल्लिङ्गम्’ इति स्त्रीत्वम्। टाप् । अक्षे त्विति ॥ अक्षसम्बन्धिनी या धूस्तदन्तात् अकार प्रत्ययो न । अक्षधूरिति ॥ अक्षो नाम रथावयवदण्डविशेष यदग्रयोश्चक्रे आसज्येते तस्याक्षस्याग्रं धूः । अनेन ' अक्षे समासार्थे धुरो नाकारप्रत्ययः' इति व्याख्यानेऽत्र निषेधो न स्यादिति सूचितम् । दृढधूरक्ष इति दृढा धूर्यस्येति विग्रहः । एतेनाक्षे पूर्वपदे धुरो नाकारप्रत्यय इति व्याख्याने अत्र निषेधो न स्यादिति सूचितम् । तदेवं 'ऋक्पूः' इति सूत्रे

१. इदं च प्रकृतसूत्रे प्रापं परापम्’ इति “गतिश्च' इति सूत्रे 'प्रेपं परेपम्’ इति भाष्यो दाहरणलब्धमपि प्रपराविषयकमेवेति भाति 78

६१८
[सर्व
सिद्धान्तकौमुदीसहिता

९४३ । अच्प्रत्यन्ववपूर्वात्सामलोम्नः। । (५-४-७५)

एतत्पूर्वात्सामलोमान्तात्समासादच्स्यात् । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम्। अवलोमम् । “कृष्णोदक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते' (वा ५०४६) । कृष्णभूमः । उद्ग्भूपः । पाण्डुभूमः । द्विभूमः प्रासादः । “संख्याया नदीगोदावरीभ्यां च' (वा ५०४७) । पञ्चनदम् । सप्तगोदावरम् | * अच्' इति योगविभागादन्यत्रापि । पद्मनाभः ।

९४४ । अक्ष्णोऽदर्शनात् । (५-४-७६)

अचक्षु:पर्यायाद्क्ष्णोऽच्स्यात्समासान्तः । गवामक्षीव गवाक्षः ।


धूर्शब्दः प्रपश्चितः । अथ पथिन्शब्दस्योदाहरति । सखिपथाविति ॥ सखा च पन्थाश्चेति द्वन्द्वः । अकारप्रत्ययः । “नस्तद्धिते इति टिलोपः । रम्यपथ इति । रम्यः पन्था यस्येति विग्रहः । अच्प्रत्यन्वव ॥ एतत्पूर्वादिति ॥ प्रति, अनु, अव, एतत्पूर्वकादित्यर्थः । प्रतिसाम मिति ॥ प्रतिगतं सामेति विग्रहः । अच् , “नस्तद्धिते' इति टिलोपः । अनुसाममिति ॥ अनुगतं सामेति विग्रहः । अच्, टिलोपः । अवसाममिति ॥ अवकृष्टं सामेति विग्रहः । अच्, टिलोपः । प्रतिलोममिति ॥ प्रतिगतं लोमेति विग्रहः । अनुलोममिति ॥ अनुगतं लोमेति विग्रहः । अवलोममिति ॥ अवगतं लोमेति विग्रहः । सर्वत्राच्, टिलोपः । कृष्णो दगिति ॥ नेदं वार्तिकम् । किं त्वच्प्रत्ययेत्यत्र अजिति योगविभागमूलाभियुक्तोक्तिरेषा । कृष्णेति ॥ कृष्णा भूमिः यस्य, उदीची भूमिः यस्य, पाण्डुः भूमिः यस्य, द्वे भूमी यस्य तिस्रो भूमयः यस्येति च विग्रहः । प्रासादस्सर्वत्र विशेष्यः । सङ्कयाया इति ॥ इदमप्यजिति योगविभागमूलकमेव । सङ्खयायाः परो यो नदीब्दः गोदावरीशब्दश्च ताभ्यामजिष्यते इत्यर्थः । पञ्चनदमिति ॥ पञ्चानां नदीनां समाहार इति विग्रहः । सप्तगोदावरमिति ॥ सप्तानां गोदावरीणां समाहार इति विग्रहः । 'नदीभिश्च' इत्यव्ययीभावः । अचि “यस्येति च' इति लोपः । “नाव्ययीभावात्' इत्यम् । अन्यत्रापीति ॥ अजिति शेषः । पद्मनाभ इति ॥ पद्मं नाभौ यस्येति विग्रहः। वस्तुतस्तु, योगविभागस्य भाष्येऽदर्शनात् पृषोदरादित्वमेवोचितम् । अक्ष्णोऽदर्शनात् ॥ अदर्शनादिति च्छेदः । दृश्यतेऽनेनेति दर्शनं, चक्षुः । करणे ल्युट् । अचक्षुर्वाचिन इति फलितम् । तदाह । अचक्षुःपर्यायादिति ॥ गवामक्षीवेति ॥ अक्षिशब्दस्तत्सदृशे लाक्षणिक इति सूचयितुमिवशब्दः प्रयुज्यते । मुख्यवृत्या चक्षुर्वाचकत्वा १. इदम् 'अच्’ इति योगविभागलब्धम्-इति काशिका । २. इदम् “अच्' इति योगविभागलब्धम्-इति काशिका ।

समासप्रकरणम्]
६१९
बालमनोरमा

१४५ । अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्साम वाड्मनसाक्षिभ्रु वदारगवोर्वष्ठीवपदषठी वनक्तन्दिवरात्रिन्दिवाहर्दिवस रजसनिःश्रेयसपुरुषायुषद्यायुषव्द्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षो पशुनगोष्ठश्वाः । (५-४-७७)

एते पञ्चविंशतिरजन्ता निपात्यन्ते । आद्यास्रयो बहुव्रीह्यः । अविद्य मानानि चत्वारि यस्य, अचतुरः । विचतुरः । सुचतुरः । *त्र्युपाभ्यां चतुरो ऽजिष्यते' (वा ३३५१) । त्रिचतुराः । चतुर्णा समीपे उपचतुराः । तत एकादश द्वन्द्वा: । स्त्रीपुंसौ । धेन्वनडुहौ । ऋक्सामे । वाङ्मनसे । अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्च दारगवम् । ऊरू च अष्टीवन्तौ च ऊर्वष्टीवम् । निपातनाट्टिलोपः । पद्ष्टीवम् । निपातनात्पादशब्दस्य पद्भावः ।


भावादच् । पुंस्त्वं लोकात् । अचतुर ॥ आाद्यास्त्रयो बहुत्रीहय इति ॥ बहुव्रीहय एवेत्यर्थः । भाष्यवाक्यमिदम् । अचतुर इति ॥ 'नमोऽस्त्यर्थानाम्' इति विद्यमानपदलोपः । विचतुर इति ॥ विगतानि चत्वारि यस्येति विग्रहः । सुचतुर इति ॥ सु शोभनानि चत्वारि यस्येति विग्रहः । ‘न पूजनात्' इति निषेधो बाध्द्यते । त्रयुपाभ्यामिति ॥ वार्तिकमिदम् । त्रि उप आभ्यां परो यश्चतुर्शब्दस्तस्मादजिष्यते । त्रिचतुरा इति । त्रयो वा चतुरो वेति विग्रह । 'सङ्खययाव्ययासन्न' इति बहुव्रीहिः । “बहुव्रीहौ सङ्खये डच् इति डचं बाधित्वाऽच् । डचि तु टिलोपस्स्यात् । उपचतुरा इति ॥ त्रयः पञ्च वेत्यर्थः । “सङ्खयाव्य' इति बहुव्रीहिः । अच् । तत एकादश द्वन्द्वा इति ॥ द्वन्द्वा एवेत्यर्थः । इदमपि भाष्यवाक्यम् । स्त्रीपुंसाविति ॥ स्त्री च पुमांश्चेति विग्रहः । अच् । स्त्रीपुमां साविति न भवति । धेन्वनडुहाविति ॥ धेनुश्च अनड्वांश्चेति विग्रहः । अच् । धेन्वन ड्वाहाविति न भवति । समाहारद्वन्द्वे तु 'द्वन्द्वाच्चुदषहान्तात्' इत्येव सिद्धम् । ऋक्सामे इति ॥ ऋक्च साम चेति विग्रहः । अचू, टिलोपः । ऋक्सामनी इति न भवति । वाड्मनसे इति ॥ वाक् च मनश्चेति विग्रहः । अच् , वाङ्मनसी इति न भवति । अक्षिभ्रुवमिति ॥ अच्, प्राण्यङ्गत्वादेकंवत्त्वम् । अक्षिभ्रु इति न भवति । दारगवमिति ॥ समाहारद्वन्द्वा दच् । दारगु इति न भवति । इतरेतरयोगद्वन्द्वे तु दारगवः । ऊर्वष्ठीवमिति ॥ प्राण्यङ्गत्वादेकवत्त्वम् । ऊरू सक्थिनी। अष्ठीवन्तौ जानुनी । “सक्थि क्लीबे पुमानूरुः” इति । “जानूरुपर्वाष्ठीवदस्त्रियाम्” इति चामरः । नन्वडित्वादनान्तत्वाच्च कथं टिलोप इत्यत आह । निपातनाट्टिलोपः इति ॥ पदष्टीवमिति ॥ पादौ चाष्ठीवन्तौ चेति द्वन्द्वादच् ।

६२०
[
सिद्धान्तकौमुदीसहिता

नक्तं च दिवा च नक्तन्दिवम् । रात्रौ च दिवा च रात्रिन्दिवम् । रात्रेर्मा न्तत्वं निपात्यते । अहनि च दिवा चाहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीहौ तु सरजः पङ्कजम् । निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह । निःश्रेयान्पुरुषः । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगुः । व्द्यायुषम् । त्र्यायुषम् । ततो द्वन्द्वः । ऋग्यजुषम् । ततस्त्रयः कर्मधारयाः । जातौक्षः । महोक्षः । वृद्धोक्षः । शुनः समीपमुपशुनम् । टिलोपाभावः सम्प्रसारणं च निपात्यते । गोष्टे श्वा

{{rule}

प्राण्यङ्गत्वादेकवत्वम् । नन्वभत्वात् कथामह पादशब्दस्य पद्भावः इत्यत आह । निपात नादिति ॥ नक्तमिति मान्तमव्ययम् । दिवेत्याकारान्तमव्ययम् । नक्तंदिवेति द्वन्द्वादच् । ‘यस्येति च' इत्याकारलोपः, “अव्ययीभावश्च' इत्यव्ययत्वम्, नपुंसकत्वं च । “नाव्ययीभावात् इत्यम्भावः । मान्तत्वमिति ॥ रात्रौ च दिवा चेतेि द्वन्द्वे कृते सुब्लुकि कृते रात्रेर्मान्तत्वं निपात्यत इत्यर्थः । “यस्येति च' इति लोपः । अम्भावश्च । अहर्दिवमिति । द्वन्द्वे कृते सुब्लुकि “लुका लुप्ते प्रत्ययलक्षणं न ” इत्यनेन प्रत्ययलक्षणाभावात् “रोऽसुपि' इति रत्वम् अच्, “यस्येति च' इत्याकारलोपः, अम्भावश्च । नन्वहन्शब्दार्थस्य दिवाशब्दार्थस्य च एकत्वात् साहित्याभावात् कथमिह द्वन्द्वः । अहर्व्यक्तिभेदमादाय द्वन्द्वप्रसक्तावपि ‘विरूपाणामपि समानार्थकानाम्' इत्येकशेषो दुर्वार इत्यत आह । वीप्सायां द्वन्द्वो निपात्यत इति ॥ नित्यवीप्सयोः’ इति वीप्सायां द्विर्वचने कृते एकशेषं बाधित्वा द्वन्द्वो निपात्यते इत्यर्थः । अव्ययीभावे' इति भाष्ये तथावचनात् अव्ययीभावस्य ग्रहणमिति भावः । सरजसमिति । रजोऽप्यपरित्यज्य इत्यस्वपदविग्रहः । रजः धूळिः साकल्ये सहशब्दस्य रजश्शब्देनाव्ययी भावः । “ अव्ययीभावे चाकाले' इति सहशब्दस्य सभावः । अच् । सरजः पङ्कजमिति । रजोभिः परागैस्सहेति विग्रहे “तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । “वोपसर्जनस्य' इति सहस्य सः । बहुव्रीहित्वात् नाच् । निःश्रेयसमिति । कर्मधारयादच् । तत्पुरुष एवति । तथा भाष्यादिति भावः । निःश्रेयानिति । निश्चितं श्रेयो यस्येति बहुव्रीहि त्वान्नाच् इति भावः । 'ईयसश्च' इति निषेधान्न कप् । पुरुषायुषमिति । षष्ठीसमासात् अजिति भाष्यम् । ततो द्विगुरिति । भाष्यवाक्यमिदम् । व्द्यायुषम्, त्र्ध्यायुषमिति । द्वयोरायुषोस्समाहार इति त्रयाणामायुषां समाहार इति च विग्रहः । ‘तद्धितार्थे' इति द्विगोरच् । ततो द्वन्द्व इति । भाष्यवाक्यमिदम् । ऋग्यजुषमिति । ऋचश्च यजूंषि चेति समाहारद्वन्द्वः ।ततस्त्रयः कर्मधारया इति ॥ तथा भाष्यादिति भावः । जातोक्ष

इति भाष्यादिति

इति । जातश्चासावुक्षा चेति विग्रहः । अचि सत्युक्षन्शब्दे टिलोपः । महोक्ष इति ॥ महांश्चासावुक्षा चेति विग्रहः । “आन्महतः' इत्यात्त्वम् । अचि टिलोपः । वृद्धोक्ष

इति ॥ वृद्धश्वासावुक्षा चेति विग्रहः । अचि टिलोपः । उपशुनमिति ॥ ‘अव्ययीभावादच्’ इति

समासप्रकरणम्]
६२१
बालमनोरमा

९४६ । ब्रह्महस्तिभ्यां वर्चसः । (५-४-७८)

अच्स्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् । “पल्यराजभ्यां चेति वक्तव्यम्’ (वा ३३५२) । पल्यवर्चसम् । राजवर्चसम् ।

९४७ । अवसमन्धेभ्यस्तमसः । (५-४-७९)

अवतमसम् । सन्तमसम् । अन्धयतीत्यन्धम् । पचाद्यच् । अन्धं तमाऽन्धतमसम् ।

९४८ । श्वसो वसीयःश्रेयसः । (५-४-८०)

वसुशब्दः प्रशस्तवाचा । तत ईयसुनि वसीयः । श्वस्शब्दः उत्तर पदार्थप्रशंसामाशीर्विषयमाह । मयूरव्यंसकादित्वात्समासः । श्वोवसीयसम् ।


भाष्यात् । नन्वत्र “नस्तद्धिते' इति टिलोपः कुतो न स्यात् । “ अतद्धिते' इति पर्युदासात् ।

  • श्वयुवमघोनामतद्धिते' इति कथं वा सम्प्रसारणं स्यादित्यत आह । टिलोपाभावस्स

म्प्रसारणञ्च निपात्यत इति ॥ गोष्टश्व इति ॥ सप्तमीसमासादजिति भाध्यम् । अतएव भाष्यात् सप्तमीसमासः । टिलोपः । “ अतद्धिते' इति निषेधान्न सम्प्रसारणम्, षष्ठीतत्पुरुषे तु गोष्ठश्वा । ब्रह्म ॥ शेषपूरणेन सूत्रं व्याचष्टे । अच्स्यादिति ॥ ब्रह्मवर्चसमिति ॥ ब्रह्मणो वर्चः इति विग्रहः । हस्तिवर्चसमिति ॥ हस्तिनो वर्च इति विग्रहः । पल्यराज भ्यामिति ॥ आभ्यां परो यो वर्चश्शब्दः तस्मादपि अजिति वक्तव्यमित्यर्थः । पल्यवर्चस मिति । पलं मांसं तदर्हति पल्यः, मांसभोजीत्यर्थः । तस्य वर्च इति विग्रहः । राजवर्च समिति । राज्ञो वर्च इति विग्रहः । अवसमन्धेभ्यस्तमसः । अव सम् अन्ध एभ्यः परो यस्तमश्शब्दस्तस्मादच्स्यादित्यर्थः । अवतमसमिति । अवहीनन्तम इति विग्रहः । प्रादिसमासः । सन्तमसमिति । सन्ततं तमः इति विग्रहः । प्रादिसमासः । अन्धयतीत्यन्धमिति । ‘अन्ध दृष्टयुपघाते' चुरादिः, दृष्टिं प्रतिबध्नातीत्यर्थः । पचाद्य जिति । “नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' इति पचादित्वप्रयुक्तोऽच्प्रत्यय इत्यर्थः । अवि णिलोपेऽन्धमिति रूपमित्यर्थः फलति । गाढस्यैव तमसः दर्शनप्रतिबन्धकत्वात् । अन्ध तमसमिति । कर्मधारयादच् । श्वसः । श्वस् इत्यव्ययात् परो यो वसीयश्शब्दः श्रेय श्शब्दश्च तस्मादच् स्यादित्यर्थः । वसुशब्दः प्रशस्तवाचीति । “यं कामयेत वसीयान् स्यात्” इत्यादौ तथा दर्शनादिति भावः । तत इति ॥ अतिशयेन वसुरिति विग्रहे ‘द्विवचन विभज्योपपदे' इतीयसुनि, 'तुरिष्टमेयस्सु' इत्यनुवृत्तौ टेरिति टिलोपे वसीयश्शब्द इत्यर्थः । श्वस्शब्द इति । यद्यपि श्वस्शब्दः कालविशेषवाची । तथापि प्रकृते शब्दशक्तिस्वभावा दुत्तरपदार्थभूतां प्रशंसाम् आशीर्विषयं द्योतयतीत्यर्थः । आशिषो विषयः, आशीविषयः । तमिति

६२२
[
सिद्धान्तकौमुदीसहिता

९४९ । अन्ववतताद्रहसः । (५-४-८१ )

अनुरहसम् । अवरहसम् । तप्तरहसम् ।

९५० । प्रतेरुरसः सप्तमीस्थात् । (५-४-८२)

उरसि प्रति प्रत्युरसम् । विभक्तयर्थे ऽव्ययीभावः ।

९५१ । अनुगवमायामे । (-४-८३)

एतन्निपात्यते दीर्घत्वे । अनुगवं यानम् । “यस्य चायामः' (सू ६७०) इति समासः ।

९५२ । द्विस्तावा त्रिस्तावा वेदिः । (५-४-८४)

अच्प्रत्ययष्टिलोपः समासश्च निपात्यते । यावती प्रकृतौ वेदिस्ततो


षष्ठीसमास । प्रशंसाविशेषणम् । । विषयशब्दस्य नित्यपुलिङ्गत्वात् न स्त्रीलिङ्गता। एवञ्च श्वस् शब्दः उत्तरपदार्थभूतप्राशस्त्यस्य द्योतकः इति फलितोऽर्थः । ननु तर्हि श्वस्शब्द स्योत्तरपदार्थ गतप्राशस्त्यद्योतकत्वेऽप्युत्तरपदसामानाधिकरण्याभावात् कथं विशेषणसमास इत्यत आह । मयूरेति । तथाचाशीलिंडादिप्रयोगे एव अस्य साधुत्वमित्यभिप्रेत्योदाहरति । श्वोवसी यसमिति ॥ आतिशयेन प्रशस्तमित्यर्थः । श्वश्रेयसमिति । अतिशयेन प्रशस्तमिति विग्रहे प्रशस्तशब्दादीयसुन् । प्रशस्यस्य श्रः । 'प्रकृत्यैकाच्’ इति प्रकृतिभावान्न टिलोपः । आद्गुणः । श्रेयस् इति रूपम् । श्वस्शब्दस्तु उत्तरपदार्थगतप्रशंसाद्योतकः । “श्वश्रेयसं शिवं भद्रम्' इत्यमरः । ते भूयादिति तु उभयत्रापि सम्बध्द्यते । श्वोवसीयसं ते भूयात् । श्वश्रेयसं ते भूयादिति । अन्ववतप्ताद्रहसः । अनु अव तप्त एतेषां समाहारद्वन्द्वः । एभ्यः परो यो रहश्शब्दः तस्मादच्स्यादित्यर्थः । रहः अप्रकाशप्रदेशः । अनुरहसमिति । अनुगतं रह इति विग्रहः । अवरहसमिति । अवहीनं रह इति विग्रहः । उभयत्र प्रादिसमासः । तप्तरहसमिति । तप्तं रह इति विग्रहः । प्रतेरुरसः । सप्तम्यर्थे द्योतकतया वर्तत इति सप्तमीस्थम् । सप्तम्यर्थद्योतकात् प्रतेः परो यः उरश्शब्दः तस्मादच् स्यादित्यर्थः । उरसि इत्यनेन यदुच्यते तदेव प्रत्युरसमित्यनेनोच्यते इत्यर्थः । सप्तम्यर्थद्योतकः प्रतिः । तस्य विभक्तयर्थे विद्यमानस्य “ अव्ययं विभक्ति' इत्यादिनाऽव्ययीभाव इत्यर्थः । अनुगवमायामे ॥ एतदिति । अनुगवमित्येतदित्यर्थः । अनुना दीर्घत्वे द्योत्येऽच्प्रत्ययान्तो निपात्यते इत्यर्थः । आयामशब्दो दीर्घपर इति भावः । अनुगवं यानमिति ॥ अनुगोशब्दादचि अवादेश इति भावः । यस्य चेति । ।'यस्य चायामः’ इत्यव्ययीभावसमासः । तथा च गोदैर्ध्य सदृशदैर्ध्यकं यानमित्यर्थः फलतीति भावः । द्विस्तावा ॥ यावती प्रकृताविति । यतः अङ्गकलापस्यातिदेशः सा प्रकृतिः । अश्वमेधस्य प्रकृतिरग्निष्टोमः । तत्राम्नाताङ्गकलापा

नामश्वमेधेऽतिदेशात् । तदुक्तं कल्पसूत्रेषु “सर्वसोमक्रतूनामन्निष्टोमः प्रकृतिः” इति । तस्मिन्

समासप्रकरणम्]
६२३
बालमनोरमा

द्विगुणा त्रिगुणा वा अश्वमेधादौ तत्रेदं निपातनम् । “वेदिः' इति किम् द्विस्तावती त्रिस्तावती रज्जु

९५३ । उपसर्गादध्वनः । (५-४-८५)

प्रगतोऽध्वानं प्राध्वो रथः

९५४ । न पूजनात् । (५-४-६९)

पूजनार्थात्परेभ्यः समासान्ता न स्युः। सुराजा । अतिराजा स्वतिभ्यामेव' (वा ३३४६) । नेह । परमराजः। पूजनात्' किम्। गामतिक्रान्तोऽतिगवः।बहुव्रीहौ सक्थ्यक्ष्णोः (सू ८५२) इत्यतः प्रागेवायं निषेधः । नेह । सुसक्थः।स्वक्षः।


अग्निष्टोमे वेदिपरिमाणं श्रुतम् । तत्र च “त्रिंशत्पदानि प्रक्रमा वा पश्चातिरश्री षट्त्रंशत् प्राची

चतुर्विशतिः पुरस्तात्तिरश्ची” इति प्रकृतौ वेदिपरिमाणमुक्तम् । अस्यां तु वेद्यां ततो द्विगुणितं त्रिगुणितं च क्षेत्रपरिमाणमुक्तम्। तच्च कल्पसूत्रेषु “ अष्टाविंशत्यूनं पदसहस्रं महावेदिः” इति । पदग्रहणमत्र प्रक्रमस्याप्युपलक्षणम् । तथाच प्रकृतौ अन्निष्टोमे यावती वेदिः तदपेक्षया द्विगुणा त्रिगुणा वा अश्वमेधादौ वेदिरस्ति । तत्र आश्वमेधिकवेद्यामभिधे यायां द्विस्तावेति त्रिस्तावेति च भवतीत्यर्थ सङ्खयायाः क्रियाभ्यावृतिगणने कृत्वसुचु इति 'द्वित्रिचतुर्भ्यस्सुच्' इति द्विशब्दात् क्रियाभ्यावृत्तौ सुचि कृते द्विरिति त्रिरिति च रूपम्। तत् प्राकृतं परिमाणम् अस्या अस्तीति तावती । प्राकृतपरिमाणेति यावत्। द्विरिति तच्छब्दार्थे प्रकृतिपरिमाणेऽन्वेति । द्विः तावतीति विग्रहः । द्विरावृत्तं प्राकृतं यत् परिमाणं तद्वत्याश्वमेधिकी वेदिरित्यर्थः । अत एव निपातनात् समासः, अच्प्रत्ययः ।तावतीशब्दस्य भस्याढे' इति पुंवत्त्वे ङीपो निवृत्तौ प्रत्ययस्याडित्वेऽपि प्रकृतेनान्तत्वाभावेऽपि टिलोपः। द्विस्तावती त्रिस्तावती रज्जुरिति।। अत्र वेद्यामप्रवृत्तेः अच्प्रत्ययटिलोपसमासा न भवन्तीत्यर्थः । तथाच प्रत्युदाहरणे द्विरिति भिन्नं पदम् । उपसर्गादध्वनः। उपसर्गात् परो योऽध्वन्शब्दः तस्मादच् स्यादित्यर्थे प्राध्वो रथ इति ॥निरादयः' इति समासादच् । नस्तद्धिते' इति टिलोपः । न पूजनात् ॥ परेभ्य इत्यद्याहार्यम् । समासान्ता इति पूर्वसूत्रमनुवर्तते । तदाह । पूजनार्थादिति ॥ 'पूजनायां स्वतिग्रहणं कर्तव्यम्’ इति वार्तिकमभिप्रेत्योदाहरति । सुराजेति सु शोभनो राजेति प्रदिसमासः । अति राजेति ॥ पूज्यो राजेत्यर्थः । उभयत्रापि “राजाहस्सखिभ्यः' इति टच् न भवति स्वतिभ्यामेवेति ॥ स्वतिभ्यां परो यो राजन्शब्दः तस्मादेवेत्यर्थः। तथा वार्तिकादिति भावः । नेहेति । निषेध इति शेषः । परमराज इति । परमश्चासौ राजा चेति विग्रहः । अतिगव इति अत्यादय:’ इति समासः । अतेः पूजनार्थकत्वाभावात् ततः परस्माद्राजन्शब्दातू न टवो निषेधः। इत्यतः प्रागिति ॥ 'प्राग्बहुव्रीहिग्रहणं

६२४
[
सिद्धान्तकौमुदीसहिता

९५५ । किमः क्षेपे । (५-४-७०)

क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ता न स्युः । कुत्सितो राजा किंराजा । किंसखा । किंगौः । “क्षेपे' किम् । किंराजः, किंसखः । किंगवः ।

९५६ । नअस्तत्पुरुषात । (५-४-७१)

समासान्तो न । अराजा । असखा । “तत्पुरुषात्' किम् । अधुरं शकटम् ।

९५७ । पथो विभाषा । (५-४-७२)

नञ्पूर्वात्पथो वा समासान्तः । अपथम्-अपन्था: । “तत्पुरुषात् इत्येव । अपथो देशः । अपथं वर्तते ।

इति सर्वसमासान्तप्रकरणम् ।


कर्तव्यम्’ इति वार्तिकार्थसङ्गहोऽयम् । सुसक्थः , स्वक्ष इति । सु शोभने सक्थिनी यस्य, शोभने अक्षिणी यस्येति च विग्रहः । 'बहुव्रीहौ सक्थ्यक्ष्णोः ' इति षच् । किमः क्षेपे ॥ किंराजा । किंसखेति ॥ इह 'राजाहस्सखिभ्य:’ इति टच् न भवति । किम: क्षेपे' इति समासः । किंरराजः । किंसखः इति ॥ किंशब्दोऽत्र प्रश्रे । कस्य राजा किं राजेति वा विग्रहः । निन्दानवगमात् न टचो निषेधः । नञ्जयस्तत्पुरुषात् ॥ शेष पूरणेन सूत्रं व्याचष्टे । समासान्तो नेति । नञ्पूर्वपदात्तत्पुरुषात् समासान्तो नेति फलितम् । अधुरं शकटमिति । अविद्यमाना धूर्यस्येति विग्रहः । नञ्पूर्वपदत्वेऽप्य तत्पुरुषत्वात् 'ऋक्पूः' इति समासान्तस्य न निषेधः । पथो विभाषा ॥ पथ इति ॥ पथिन्शब्दादित्यर्थः । अपथमिति । न पन्था इति विग्रहे नञ्तत्पुरुषः । ‘ऋक्पूः इत्यप्रत्यये सति “नस्तद्धिते' इति टिलोपः । “पथस्सङ्खयाव्ययादेः’ इति नपुंसकत्वम् । अपन्था इति ॥ अप्रत्याभावे रूपम् । तत्पुरुषादित्येवेति अनुवर्तत एवेत्यर्थः ॥ । अपथो देश इति । अविद्यमानः पन्था यस्येति विग्रहः । बहुव्रीहित्वात् 'ऋक्पूः इत्यप्रत्ययस्य पाक्षिको न निषेधः । अपथं वर्तते इति ॥ अर्थाभावेऽव्ययीभावः । अतत्पुरुषत्वात् 'ऋक्यूः’ इत्यप्रत्ययस्य न पाक्षिको निषेधः ॥ इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमायां सर्वसमासान्तप्रकरणं समाप्तम् ।

श्रीरस्तु ।

॥ अथालुक्समासप्रकरणम् ॥

९५८ । अलुगुत्तरपदे । (६-३-१)

अलुगधिकारः प्रागानङः, उत्तरपदाधिकारस्त्वापादसमाप्तेः ।

९५९ । पञ्चम्याः स्तोकादिभ्यः । (६-३-२)

एभ्यः पञ्चम्या अलुक्स्यादुत्तरपदे । स्तोकान्मुक्तः । एवमन्तिकार्थ दूरार्थकृच्छ्रेभ्यः । “उत्तरपदे' किम् । निष्क्रान्तः स्तोकान्निस्तोकः । 'ब्राह्मणा च्छंसिन उपसंख्यानम्’ (वा ३८७८) । ब्राह्मणे विहितानि शस्राण्युपचारा


अथालुक्समासो निरूप्यते-अलुगुत्तरपदे ॥ नायं विधिः । राजपुरुषः इत्यादा वतिप्रसङ्गात्, “पञ्चम्याः स्तोकादिभ्यः' इत्याद्यारम्भाच्च । किन्तु पदद्वयमधिक्रियते । अस्य कियत्पर्यन्तामित्यनुवृत्तिः इत्यत आह । अलुगधिकारः प्रागानङ इति ॥ 'आनदृतः ३त्यतः प्रागित्यर्थः । उत्तरपदेति ॥ षष्ठस्य तृतीये पादे आद्यमिदं सूत्रम् । इत उत्तरमेत त्पादपरिसमाप्तिपर्यन्तमुत्तरपदाधिकार इत्यर्थः । अत्रोत्तरपदाधिकारनियमे भाष्यमेव प्रमाणम् । पञ्चम्याः स्तोकादिभ्य. ॥ एभ्य इति ॥ स्तेोकादिभ्यः परा या पञ्चमी तस्याः 'सुपो धातु' इति लुङ् न स्यादित्यर्थः । उत्तरपदे इति ॥ उत्तरपदशब्दः समासचरमावयवे रूढः । पदे इत्येव सिद्धे उत्तरग्रहणात् । स्तोकान्मुक्त इति ॥ एवमल्पान्मुक्तः । “स्तोकान्तिक दूरार्थकृच्छाणि तेन' इति समासः । अत्र पञ्चम्या अलुक् । एवमिति ॥ आदिपदेन समासविधौ गृहीतानामन्तिकादीनां ग्रहणादिति भावः । अन्तिकादागतः, अभ्याशादागतः दूरादागतः, विप्रकृष्टादागतः, कृच्छ्रादागतः। निस्स्तोक इति ॥ 'निरादयः क्रान्ताद्यर्थे पञ्चम्या इति समासः । अत्र स्तोकशब्दस्य उत्तरपदपरकत्वाभावात् पञ्चम्या अलुक् न स्यात् । स्तोका न्मुक्तः इत्यादौ समासप्रयोजनन्तु समासस्वरः, सर्वस्मात् स्तोकान्मुक्त इति विशेषणयोगा भावश्च । किञ्च स्तोकान्मुक्तस्यापत्यं स्तोकान्मुक्तिरित्यादौ समुदायात्तद्धितोत्पत्तिश्च । स्तोका न्मुक्तौ, स्तोकान्मुक्ताः इति द्विबहुवचनान्तैः न समासः । अनभिधानात्, इति भाष्ये स्पष्टम् । ब्राह्मणाच्छंसिन उपसङ्खयानमिति ॥ पञ्चम्या अलुगिति शेषः । ननु ब्राह्मणानि शंसतीत्यर्थे कथं पञ्चमी । विधायकवाक्यानि ब्राह्मणशब्देनोच्यन्ते । “कर्मचोदना ब्राह्मणानि इति कल्पसूत्रात् । “शेष ब्राह्मणशब्दः” इति मन्त्रभिन्नवेदभागे ब्राह्मणशब्दस्य जैमिनिना सङ्केतितत्वाच्च । एतादृशब्राह्मणभागस्य न कापि शंसनं विहितम् । “ऋचश्शंसति निवि दश्शंसति” इति श्रुतिष्वित्यत आह । ब्राह्मणे इति ॥ शास्राणीति ॥ ऋचां निविदाश्च 9 सिद्धान्तकौमुदीसहिता [अलुक्समास द्राह्मणानि, तानि शंसतीति ब्राह्मणाच्छंसी ऋत्विग्विशेषः । द्वितीयार्थे पञ्च म्युपसंख्यानादेव। ९६० । ओजःसहोऽम्भस्तमसस्तृतीयायाः । (६-३-३) ओजसाकृतमित्यादि । * अञ्जस उपसंख्यानम्’ (वा ३८८०) । अञ्ज साकृतम् । आर्जवेन कृतमित्यर्थः । * पुंसानुजो जनुषान्ध इति च' (वा ३८८१) । यस्याग्रजः पुमान्स पुंसानुजः । जनुषान्धो जात्यन्धः । ९६१ । मनसः संज्ञायाम् । (६-३-४) मनसागुप्ता। ९६२ । आज्ञायिनि च । (६-३-५)

  • मनसः' इत्येव । मनसा ज्ञातुं शीलमस्य मनसाज्ञायी ।

९६३ । आत्मनश्च । (६-३-६) सङ्कश्शस्रम् । उपचारादिति ॥ लक्षणयेत्यर्थः । द्वितीयार्थे इति ॥ पञ्चम्या अलुक् । उप सङ्खयानबलादेव द्वितीयार्थे पञ्चमीत्यर्थ । ओजस् ॥ ओजस्, सहसू, अम्भस्, तमस् एषां समाहारद्वन्द्वः । एभ्यः परस्यास्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः । ओजसाकृत मिति ॥ ‘कर्तृकरणे कृता बहुळम्’ इति समासः । “ओजो दीप्तौ बले” इत्यमरः । इत्या दीति ॥ सहसाकृतम्, अम्भसाकृतम्। तमसा विकृतं तमोविकृतमिति तु असाध्वेव । शेषष्ठया वा समासः । अञ्जस उपसङ्खयानमिति ॥ अञ्जश्शब्दात् तृतीयाया अलुगुपसङ्खयान मित्यर्थः । अञ्जसाकृतमिति ॥ अञ्जश्शब्दः आर्जवे वर्तते । यथा क्षेत्रज्ञोऽञ्जसा नयतीत्यादौ तथा दर्शनात् । तदाह । आर्जवेनेति ॥ पुंसानुजः ॥ तृतीयाया अलुकेि साधुरिति शेषः। यस्येति ॥ यस्य पुमान् पूर्वजः स पुंसा हेतुना अनुजः कनीयान् इत्यर्थः । जनुषेति ॥“ जनु र्जननजन्मानि” इत्यमरः । जनुषा जन्मना हेतुना अन्ध इत्यर्थः । फलितमाह । जात्यन्ध इति ॥ ब्राह्मण्यादिजातितुल्यान्ध्यवानित्यर्थः । उत्पत्तिप्रभृत्यन्ध इति यावत् । मनसस्सं ज्ञायाम् ॥ मनसस्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः । मनसागुप्तेति । कस्या श्चित् संज्ञेयम् । असंज्ञायान्तु मनोगुप्ता । आज्ञायिनि च ॥ मनसः इत्येवेति ॥ अनुवर्तते एवेत्यर्थः । मनसस्तृतीयाया अलुक् स्यात् आज्ञायिनि परे इत्यर्थः । असंज्ञार्थमिदम् । ज्ञा तुमिति ॥ प्रेरयितुमित्यर्थः । मनसाज्ञायीति ॥सुप्यजातौ इति 'णिनिः। ‘आतो सुप्यजातौ' इति युक्चिण्कृतोः' इति युक् । अत्र सूत्रभाष्ये 'आत्मनश्च पूरणे उपसङ्खयानम्’ इति वार्तिकं पठितम् । तत्रात्मनश्चेत्यंशं व्याख्यातुं पृथगुपादत्ते । आत्मनश्चेति ॥ चकारात्तृतीयाया

समासप्रकरणम्]
६२७
बालमनोरमा

आत्मनस्तृतीयाया अलुक्स्यात् । पूरण इति वक्तव्यम्' (वा ३८८२)। पूरणप्रत्ययान्ते उत्तरपद् इत्यर्थः।आत्मनापञ्चमः।जनार्दनस्त्वात्मचतुर्थ एव' इति बहुव्रीहिर्बोध्यः । *पूरणे' किम् । आत्मकृतम् ।

९६४ । वैयाकरणाख्यायां चतुर्थ्याः। । (६-३-७)

आत्मनः' इत्येव । आत्मनेपदम् । आत्मनेभाषा । तादर्थ्ये चतुर्थी । चतुर्थी' इति योगविभागात्समासः ।

९६५ । परस्य च (६-३-८)

परस्मैपदम् । परस्मैभाषा ।


अलुगिति चानुकृष्यते इत्याह । आत्मनस्तृतीयाया अलुगिति ॥ उत्तरपदे परे इति शेषः । पूरण इति वक्तव्यमिति ॥ नात्र पूरणशब्दो गृह्यते । किन्तु स्वरितत्व बलेन पूरणाधिकारविहितप्रत्ययग्रहणात् “प्रत्यग्रहणे' इति तदन्तविधिरित्यभिप्रेत्य आह । पूरणप्रत्ययान्ते इति ॥ आत्मनापञ्चम इति ॥ आत्मा पञ्चम इत्यर्थः । प्रकृत्यादित्वात् प्रथमार्थे तृतीया । यद्वा आत्मकृतपञ्चमत्ववानित्यर्थः । करणे तृतीया । करोतिक्रियान्तर्भावेन तस्याः “तृतीया तत्कृता' इति समासः । पक्षद्वयमपीदं भाष्ये स्थितम् । ननु सङ्कर्षणप्रद्युन्ना निरुद्धास्रयो विष्णुव्यूहाः । जनार्दनस्तु एषां नियन्तेति विष्णुपुराणादौ स्थितम् । तत्रेदमाहुः पौराणिकाः । जनार्दनस्त्वात्मचतुर्थ एवेति ॥ तत्र तृतीयाया अलुकि आत्मनाचतुर्थ इति भवितव्यमित्यत आह । जनार्दनास्त्विति ॥ बहुव्रीहिरिति ॥ आत्मा चतुर्थो यस्येति विग्रहे बहुत्रीहिरित्यर्थः । एकस्याप्यौपाधिकभेद परिकल्प्य वृत्तिपदार्थत्वमन्यपदार्थत्वञ्च विवक्ष णीयमिति भावः । तदिदं भाष्ये स्पष्टम् । वैयाकरणाख्यायाम् ॥ आत्मन इत्येवेति ॥ अनु वर्तत एवेत्यर्थः । न च “ आत्मनश्च' इत्यस्य वार्तिकत्वे कथमिह सूत्रे एतदनुवृत्तिरिति वाच्यम् । “सोपदादौ' इति सूत्रे पठितस्य “काम्ये रोरेवेति वाच्यम्' इति वार्तिकस्य 'इणष्षः' इतिसूत्रे ऽनुवृतिवदुपपत्तेः । व्याकरणे भवा वैयाकरणी सा वासावाख्या च वैयाकरणाख्या तस्यां या चतुर्थी तस्या अलुगित्यर्थः । आत्मनेभाषेति । पूर्वाचार्यकृतमिदमात्मनेपदस्य संज्ञान्तरमिदं धातुपाठे प्रसिद्धम् । तादर्थ्ये चतुर्थीति । तथाचात्मने इत्यस्यात्मार्थमित्यर्थः । आत्म गामिनि फले प्रायेण तद्विधानादिति भावः । ननु प्रकृतिविकाराभावात् कथमिह तादर्थ्ये चतुर्थ्या स्समास इत्यत आह । चतुर्थीति योगविभागादिति ॥ पस्पशाह्निकभाष्ये धर्माय नियमो धर्मनियम इति भाष्यमिह लिङ्गम्। परस्य च ॥ वैयाकरणाख्यायां परशब्दस्यापि चतुर्थ्या १. दीक्षितेन “ आत्मनश्च पूरणे' (वा ३८८२) इति वार्तिकतः 'आत्मनश्च' इत्यंश पृथक्कृत्य ‘वैयाकरणाख्यायाम्-' इति सूत्रेऽनुवृत्त्यर्थ सूत्रत्वमङ्गीकृतम् । परं तु 'काम्ये रोरेव' इति वार्तिकस्य “सोऽपदादौ' इति सूत्रस्थस्येव 'इणः षः' इति सूत्रेऽप्यनुवृत्तिवदत्राप्य नुवृत्तौ दोषाभावेन वार्तिकत्वत्यागे सूत्रत्वाङ्गीकारे बीजाभावः ।

६१२
[
सिद्धान्तकौमुदीसहिता

९६६ । हलदन्तात्सप्तम्याः संज्ञायाम् । (६-३-९)

हलन्ताददन्ताच सप्तम्या अलुक्संज्ञायाम् । त्वचिसारः ।

९६७ । गवियुधिभ्यां स्थिरः । (८-३-९५)

आभ्यां स्थिरस्य सस्य षः स्यात् । गविष्ठिरः । अत्र गवीति वचना देवालुक् । युधिष्ठिरः । अरण्येतिलकः । अत्र 'संज्ञायाम्' (सू ७२१) इति सप्तमीसमास । “हृदयुभ्यां च' (वा ३८८५) । हृदिस्पृक् । दिविस्पृक् ।

९६८ । कारनाम्नि च प्राचां हलादौ । (६-३-१०)


प्राचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तात्सप्तम्या अलुक् । मुकुटेकार्षापणम् । दृषदिमाषकः । पूर्वेण सिद्धे नियमार्थम् । कारनाम्न्येव प्राचामेव हलादावेवेति । *कारनाम्नि' किम् । अभ्याहितपशुः । कारादन्यस्यै तद्देशस्य नाम । “प्राचांम्’ किम् । यूथपशुः । “हलादौ' किम् । अविकटो रणः । * हलदन्तात्' किम् । नद्यां दोहो नदीदोहः । अलुगित्यर्थः । हलदन्तात् ॥ त्वचिसार इति ॥ अत एव ज्ञापकाद्वयधिकरणपदो बहुव्रीहिः । “वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः' इत्यमरः । अथ हलन्तस्योदाहरणान्तरं वक्ष्यति । युधिष्ठिर इत्यत्र “अजिरशिशिरस्थिर' इत्युणादिसूत्रेण स्थाधातोः किरचि स्थिर शब्दो व्युत्पादितः । तत्र “आदेशप्रत्यययोः' इति षत्वस्य “सात्पदाद्योः' इति निषेधे प्राप्ते इदमारभ्यते । गवियुधिभ्यां स्थिरः । गवीति युधीति च सप्तम्या अनुकरणम् । स्थिर इति प्रथमा षष्ठयर्थे । “सहेस्साडस्सः' इत्यस्मात् स इति षष्ठयन्तमनुवर्तते । “ अपदान्तस्य मूर्धन्यः' इत्याधिकृतम् । तदाह । आभ्यामिति ॥ ननु “ अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते” इति परिभाषया अवादेशात् पूर्वमेव ङेर्लुकि प्रवृत्ते हलन्तत्वाभावात् कथमिहालुगि त्यत आह । अत्र गवीति । युधिष्ठिर इति ॥ युध्धातोर्भावे क्विपि युध्शब्दात् सप्तम्येक वचनम् । हलन्तत्वादलुक्, षत्वं च । पाण्डवस्य धर्मपुत्रस्य नामेदम् । तदेवं हलन्तादलुकं प्रपञ्च्य अदन्तादलुकमुदाहरति । अरण्येतिलक इति । ननु तिलकशब्दस्य शौण्डादिगणे ऽभावात् कथ तेन सप्तमीसमास इत्यत आह । अत्र संज्ञायामिति ॥ हृद्द्युभ्यां चेति ॥ हृच्छब्दात् दिव्शब्दाच्च सप्तम्या अलुग्वक्तव्यमित्यर्थः । असंज्ञार्थमिदम् । हृदिस्पृगिति ॥ पद्दन्' इति डौ हृदयस्य हृदादेशः । हृदयं स्पृशतीत्यर्थः । दिविस्पृगिति ॥ दिवं स्पृशती त्यर्थः । इहोभयत्रापि सप्तम्या अलुग्विधानबलादेव कर्मणि सप्तमीति भाष्यम्। “ अमूर्धमस्तकात् इत्यनेन त्वलुक् न सिध्यति । तत्र संज्ञायामित्यनुवृत्तेः । कारनाम्नि ॥ यत् कारनामेति ॥ राजग्राह्यो भागः करः, स एव कारः, ताद्विशेषवाचक इत्यर्थः । प्राचां देशनाम्नि चेत् कारनाम्न्येवेति नियमार्थमित्यर्थ । अविकटोरण इति । अविशब्दात् सङ्घाते कटच् ।

समासप्रकरणम्]
६२९
बालमनोरमा

९६९ । मध्याद्गुरौ । (६-३-११)

मध्येगुरुः । “ अन्ताच ' (वा ३८९४) । अन्तेगुरुः ।

९७० । अमूर्धमस्तकात्स्वाङ्गादकामे । (६-३-१२)

कण्ठेकालः । उरसिलोमा किम् । मूर्धशिखः। मस्तकशिखः । * अकामे' किम् । मुखे कामोऽस्य मुखकाम : ।

९७१ । बन्धे च विभाषा । (६-३-१३)

हलदन्तात्सप्तम्या अलुक् । हस्तबन्धः-हस्तवन्ध । * हलदन्तः इति किम् । गुप्तिबन्धः ।

९७२ । तत्पुरुषे कृति बहुळम् । (६-३-१४)

स्तम्बेरमः-स्तम्बरम: । कणेंजपः-कर्णजप । “ क्वचिन्न' । कुरुचरः ।

९७३ । । प्रावृट्छरत्कालदिवां जे । (६-३-१५)

प्रावृषिजः । शरद्विजः । कालेजः । दिविजः । पूर्वस्यायं प्रपञ्चः ।


उरणो मेष इति । नद्यामिति ॥ नद्युत्तारणे तात्कालिकदोहः करः । मध्याद्गुरौ ॥ गुरुशब्दे परे मध्यशब्दात् सप्तम्या अलुक् स्यादित्यर्थः । असंज्ञार्थमिदम् । अन्ता च्चेति ॥ सप्तम्या अलुक् स्यात् गुरौ परे इत्यर्थः । अमूर्धमस्तकात् ॥ मूर्ध मस्तकशब्दवर्जितात् स्वाङ्गवाचकात् सप्तम्या अलुक् स्यात्, नतु कामशब्द उत्तरपदे इत्यर्थः । अत्र संज्ञायामित्यनुवर्तते । अत एव “हृद्दयुभ्यां च' इत्यत्र हृद्रहणमर्थवत् । कण्ठेत्काल इति ॥ शिवस्य नाम । उरासिलोमेति । कस्य चिन्नाम । अतएव ज्ञापकात् व्यधिकरणपदो बहुव्रीहिः । बन्धे च विभाषा ॥ शेषपूरणेन सूत्रं व्याचष्टे । हलदन्ता दिति । हस्तेबन्ध इति ॥ संज्ञायामिति सप्तमीतत्पुरुषोऽयम् । इह तत्पुरुष इति सम्बध्द्यते । बन्ध इति घञन्तम् । अन्यत्र तु “नेन्सिद्ध' इति निषेध इति स्पष्टं भाष्ये । तत्पुरुषे कृति ॥ तत्पुरुषे सप्तम्या बहुळमलुक् स्यात् कृदन्ते उत्तरपदे संज्ञायामित्यर्थः । स्तम्बेरम इति ॥ तृणसमूहः स्तम्बः, तस्मिन् रमत इति स्तम्बरमः हस्ती । कर्णेजप इति ॥ कर्णे जपति परदोषमुपांश्चाविष्करोतीति कर्णेजपः पिशुनः । “स्तम्बकर्णयो रमिजपोः इत्यच । उपपदसमासः । क्वचिन्नेति ॥ बहुळग्रहणादिति भावः । कुरुचर इति ॥ 'चरे ष्टः' इत्यधिकरणे उपपदे चरेष्टः । उपपदसमासः । यद्यपि हलदन्तादित्यनुवृत्त्यैव सिद्धमिदम् । तथापि बहुळग्रहणादेव सिद्धे 'हलदन्तात्' इति नानुवर्तनीयमिति भावः । प्रावृट्छरत् ॥ प्रावृट्, शरत्, काल, दिव्, एषां सप्तम्या अलुक् स्यात् जशब्दे परे संज्ञायामित्यर्थः । ननु 'हल. दन्तात्' इत्येव सिद्धे किमर्थमिदमित्यत आह । पूर्वस्यैवायं प्रपञ्च इति ॥ विस्तार

६३०
[अलुक्स्मास
सिद्धान्तकौमुदीसहिता

९७४ । विभाषा वर्षक्षरशरवरात् । (६-३-१६)

एभ्यः सप्तम्या अलुग्जे । वर्षेज:-वर्षेजः। क्षरेजः-क्षरजः। शरेजः- शरजः। वरेजः-वरजः।

९७५ । घकालतनेषु कालनाम्नः । (६-३-१७)

सप्तम्याः विभाषया लुक्स्यात् । घ । पूर्वाह्णेतरे–पूर्वाह्णतरे । पूर्वा ह्णेतमे-पूर्वाह्णतमे । काल । पूर्वाह्णेकाले-पूर्वाह्णकाले । तन । पूर्वाह्णेतने-पूर्वाह्णतने।

९७६ । शयवासवासिष्वकालात् । (६-३-१८)

खेशय:-खशयः । ग्रामेवासः–ग्रामवासः । ग्रामेवासी-ग्रामवासी ।

  • हलदन्तात्' इत्येव । भूमिशयः । “अपां योनियन्मतुषु' (वा ३८७६) ।

अप्सु योनिरुत्पत्तिर्यस्य सोऽप्सुयोनिः । अप्सु भवोऽप्सव्यः । अप्सुमन्तावा ज्यभागौ ।

९७७ । नेन्सिद्वबन्धादिषु च । (६-३-१९)

इन्नन्तादिषु सप्तम्या अलुग्न । स्थण्डिलशायी । सांकाश्यसिद्धः । चक्रबन्धः ।


इत्यर्थः । विभाषा वर्ष ॥ शेषपूरणेन सूत्रं व्याचष्टे । एभ्यस्सप्तम्या इति ॥ घकाल तनेषु ॥ शेषपूरणेन सूत्रं व्याचष्टे । सप्तम्या इति ॥ घेति ॥ घे परे उदाहरणसूचनमिदम् । तरप्तमपौ घः । पूर्वाह्णेतरे इति ॥ अतिशायने सप्तम्यन्तात् तरप्तमपौ । अतएव तत्त द्विभक्तयन्तात् तरप्तमपाविति विज्ञायते । कालेति । उदाहरणसूचनमिदम् । पूर्वाह्णेकाले इति ॥ अत एव विशेषणादिसमासोऽपि तत्तद्विभक्तयन्तानामेव । तेनेति ॥ उदाहरणसूचन मिदम् । पूर्वाह्णेतने इति ॥ * विभाषा पूर्वाह्वापराह्णाभ्याम्' इति टयुटयुलौ तुट् च । शय वास ॥ शय वास वासिन् एतेषु परेषु कालभिन्नात् सप्तम्या अलुक् स्यादित्यर्थः । अपो योनि ॥ योनिशब्दे यत्प्रत्यये मतुबि च परेऽप्शब्दात् सप्तम्या अलुक् स्यादित्यर्थः । अप्सव्य इति ॥ दिगादित्वाद्यत् । “ओर्गुणः' 'वान्तो येि' इत्यवादेशः । अप्सुमन्ताविति । अप्सु इति पदं यदीयमन्त्रयोरास्ति तावप्सुमन्तौ । आज्यभागाविति कर्मविशेषौ । नेन्सिद्वबन्धा दिषु च ॥ चक्रबन्ध इति ॥ साधनं कृता इति त्क्तान्तेन सप्तम्यन्तस्य समासः । स्थे १.अयं पाठो हरदत्तानुसारेण । 'मतिषु' इति युक्तः पाठः । 'एकवच्च' इत्यस्यातिप्रसङ्ग अन्य व्याजेनाप्सुजाप्सुचरादिवदस्य (अप्सुमतिः) भाष्ये उपन्यासात् । नहि 'अप्सुमन्तौ' इत्यन्न तस्य प्रसङ्गोऽस्ति । शब्दपरतया तस्यैकत्वमात्रार्थत्वात् । किञ्च “मतुषु' इति पाठे फलं

चिन्त्यम् । “अस्यवामीयम्' इत्यादाविव लुकोऽप्राप्तेः । इति-शेखरः ।

समासप्रकरणम्]
६३१
बालमनोरमा

९७८ । स्थे च भाषायाम् । (६-३-२०)

सप्तम्या अलुग्न । समस्थ भाषायाम्' किम् । कृष्णोऽस्या खरेष्ठः।

९७९ । षष्ठया आक्रोशे । (६-३-२१)

चौरस्यकुलम् । “ आक्रोशे' किम् । ब्राह्मणकुलम् । वाग्दिक्पश्यद्भयो युक्तिदण्डहरेषु' (वा ३८९७) । वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः। आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च' (वा ३८९८-३८९९) । अमुष्यापत्यमामुष्यायणः । नडादित्वात्फक् । अमुष्यपुत्रस्य भावः आमुष्यपुत्रिका मनोज्ञादित्वादुञ् । एवमामुष्यकुलिका । 'देवानांश्रिय इति च मूर्खें' (वा ३९००) । अन्यत्र देवप्रियः । “शेफपुच्छलाङ्गूलेषु शुनः' (वा ३९०१) शुनःशेफः। शुनोलाङ्गूलः। दिवश्च दासे' (वा ३९०२)। दिवोदासः।


च भाषायाम् अनन्तरस्य' इति न्यायात् “तत्पुरुष कृति' इत्यस्यैवायं निषेधः। अत एव ' अनेकमन्यपदार्थे' इति सूत्रभाष्ये “सप्तम्युपमानपूर्वपदस्य इति वार्तिकव्या ख्यावसरे कण्ठेस्थः कालो यस्येति विग्रहे कण्ठस्थशब्दस्य समासत्वमभ्युपगम्य उत्तरपदलोप उपन्यस्तस्सङ्गच्छते । यदा तु “अमूर्धमस्तकात्' इत्यस्याप्ययं निषेधस्यात्तर्हि तदसङ्गतिस्यात् लुक्प्रसङ्गात् । षष्ठया आक्रोशे ॥ “ अलुगुत्तरपदे' इति शेषः । आक्रोशो निन्दा । वाग्दिक् वाक्, दिक्, पश्यत् एतेभ्यः परस्याः षष्ठया अलुक् स्यात् । युक्ति, दण्ड, हर एतेषु क्रमादुत्तरपदेषु परेष्वित्यर्थः । वाचोयुक्तिरिति । शब्दप्रयोग इत्यर्थः । दिशोदण्ड इति ॥ अधिकरणस्य शेषत्वविवक्षायां षष्ठी । पश्यतोहर इति ॥ पश्यन्तमनादृत्य हरतीत्यर्थ * षष्ठी चानादरे इति षष्ठी । आमुष्यायणेति ॥ वार्तिकमिदम् एते निपात्यन्ते।अमुष्येति।। अमुष्यापत्यमित्यर्थे 'नडादिभ्यः फक्’ इति फकि आयन्नादेशे आदिवृद्धौ तद्धितान्तत्वात् प्रातिपदिकतया तदवयवत्वात् प्राप्तस्य सुब्लुको निषेधे नस्य णत्वे आमुष्यायण इति रूपमि त्यर्थः । अमुष्य पुत्त्रः इति विग्रहे षष्ठीसमासे षष्ठया अलुकि अमुष्यपुत्त्रशब्दः । अमुष्यपुत्त्रस्य भाव इत्यर्थे द्वन्द्वमनोज्ञादिभ्यश्च' इति बुञि अकादेशे पुत्त्रशब्दात् सुपो लुकि आदिवृद्धौ स्रीत्वाट्टापि “प्रत्ययस्थात्' इतीत्वे आमुष्यपुत्रिकाशब्द इत्यथ एवमिति ॥ अमुष्यकुल मिति षष्ठीसमासे षष्ठया अलुकि अमुष्यशब्दाद्रुञादिः पूर्ववदित्यर्थः । देवानामिति ॥ वार्तिक मिदम् । मूर्खः अज्ञः । 'दिवु क्रीडायाम्' देवाः क्रीडासक्ताः मूर्खाः । तेषां प्रियोऽपि मूर्ख एव। मूर्खप्रियस्यावश्यं मूर्खत्वादिति ‘अजेवी' इत्यत्र कैयटः । शेफपुच्छेति ॥ वार्तिकमिदम् । षष्ठया अलुग्धिति शेषः । संज्ञायामिति भाष्यम् । शुनश्शेफ इति ॥ शुनः शेफ इव शेफः यस्येति विग्रहः। मेढ़ेो मेहनशेफसी ” इत्यमरः । शेपशब्दोऽप्यस्ति । “ेपाय स्वाहा' इति दर्शनात् शुनःपुच्छ इति ॥ शुनः पुच्छमिव पुच्छं यस्येति विग्रहः।एवं शुनोलीङ्गूल इत्यपि। ४

६३२
[अलुक्समास
सिद्धान्तकौमुदीसहिता

९८० । पुत्त्रेऽन्यतरस्याम् । (६-३-२२)

षष्ठयाः पुत्त्रे परऽलुग्वा निन्दायाम् । दास्या:पुत्त्रः-दासीपुत्त्र । निन्दायाम्' किम् । ब्राह्मणीपुत्त्रः ।

९८१ । ऋतो विद्यायोनिसम्बन्धेभ्यः । (६-३-२३)

विद्यासम्बन्धयोनिसम्बन्धवाचिनः ऋदन्तात्षष्ठया अलुक् । हातुरन्ते वासी । होतुःपुत्रः । पितुरन्तेवासी । पितुःपुत्त्रः । “विद्यायोनिसम्बन्धेभ्यः स्तत्पूर्वोत्तरपद्ग्रहणम्' (वा ३९०३) । नेह, होतृधनम् ।

९८२ । विभाषा स्वसृपत्योः । (६-३-२४)

ऋदन्तात्षष्ठया अलुग्वा स्वसृपत्योः परयो

९८३ । मातुःपितुभ्र्यामन्यतरस्याम् । (८-३-८५)

आभ्यां स्वसुः सस्य षा वा स्यात्समासे । मातुःष्वसा-मातुःस्वसा । पितुःष्वसा-पितुःस्वसा । लुक्पक्षे तु ।


ऋषिविशेषाणां संज्ञा एताः । दिवश्च दासे इति ॥ वार्तिकम् । षष्ठया अलुगिति शेषः । दिवो दास इति ॥ कश्चिद्राजर्षिरयम्। पुत्त्रेऽन्यतरस्याम् ॥ निन्दायामिति ॥ आक्रोशे इत्यनु वृत्तिलभ्यमिदम्। स्पष्टंचेदम् “ आनङ्कतः' इत्यत्र भाष्ये। ऋतो विद्या ॥ एकत्वे बहुवचनम् । तदाह । विद्यासम्बन्धयोनिसम्बन्धवाचिनः ऋदन्तादिति ॥ अलुक् स्यादिति ॥ उत्तरपदे परत इति शेषः । विद्यासम्बन्धवाचिनमुदाहरति । होतुरन्तेवासीति ॥ ऋग्वेद विहितकर्मविशेषकर्ता होता । अतो होतृशब्दः विद्यासम्बन्धप्रवृत्तिनिमित्तक इति भावः । होतुः पुत्र इति ॥ विद्यासम्बन्धवाचिनः उदाहरणान्तरमिदम् । अथ योनिसम्बन्धवाचिन मुदाहरति । पितुरन्तेवासीति । पितुःपुत्र इति च ॥ ननु होतृधनं पितृधनामित्यत्रा प्यलुक् स्यादित्यत आह । विद्यायोनिसम्बन्धेभ्यः तत्पूर्वोत्तरपद्ग्रहणमिति ॥ विद्यायोनिसम्बन्धेभ्यः इत्यत्र विद्यासम्बन्धयोनिसम्बन्धवाचिनोः पूर्वोत्तरपदयोः ग्रहणमि त्यर्थः । पूर्वोत्तरपदयोरुभयोरपि विद्यासम्बन्धयोनिसम्बन्धान्यतरवाचित्वं विवक्षितमिति भावः । होतृधनं पितृधनमित्यत्र उत्तरपदस्य विद्यायोनिसम्बन्धान्यतरवाचित्वाभावात् न षष्ठया अलुगिति भावः । अन्यतरसम्बन्धवाचित्वस्य विवक्षितत्वादेव होतुःपुत्र इत्यादि सिद्धम् । विभाषा स्वस्पत्योः ॥ ऋदन्तादिति ॥ विद्यायोनिसम्बन्धान्यतरवाचिन इति शेषः । ततश्च भोक्तृस्वसेत्यत्र नातिव्याप्तिः । पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । अलुक्पक्षे विशेषमाह । मातुःपितुर्भ्यामन्यतरस्याम् ॥ 'मातृपितृभ्यां स्वसा' इति पूर्वसूत्रात् स्वसेत्यनुर्तते । षष्ठ्यर्थे प्रथमा । 'सहेस्साडस्सः' इति सूत्रात्स इति षष्ठयन्तं पदमनुवर्तते । “ अपदान्तस्य

मूर्धन्यः' इत्यधिकृतम् । तदाह । आाभ्यामिति ॥ मातुःपितुरिति षष्ठयन्ताभ्यामिति

समासप्रकरणम्]
६३३
बालमनोरमा

९८४ । मातृपितृभ्यां स्वसा । (८-३-८४)

आभ्या परस्य स्वसुः सस्य षः स्यात्समासे । मातृष्वसा । पितृष्वसा । असमासे तु । मातुः स्वसा । पितुः स्वसा ।

इत्यलुक्समासप्रकरणम् ।


शेषः । समासे इति ॥ 'समासेऽडुळेस्सङ्गः' इत्यतस्तदनुवृत्तरिति भावः । मातुःष्वसा, पितुःष्वसेति अलुकि षत्वे रूपम् । मातुःखसा पितुःस्वसेत्यलुकि षत्वाभावे रूपम् । लुक्पक्षे त्विति ॥ विशेषो वक्ष्यत इति शेषः । मातृपितृभ्यां स्वसा ॥ स्वसुरिति ॥ सूत्रे षष्ठयर्थे प्रथमेति भावः । मातृष्वसा । पितृष्वसेति ॥ लुक्पक्षे नित्यमेव षत्वम् । आदेशप्रत्यय सकारत्वाभावादप्राप्ते षत्वविधिरयम् । षत्वविधौ समासग्रहणानुवृत्तेः फलं दर्शयति । अ समासे त्विति ॥ वाक्ये वैकल्पिकं षत्वमपि नास्तीत्यर्थः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां अलुक्समासप्रकरणं समाप्तम् ।

80

श्रीरस्तु ।

॥ अथ समासाश्रयविधिप्रकरणम् ।।

९८५ । घरूपकल्पप्चेलङ्बुवगोत्रमतहतेषु डन्यो ऽनेकाचो ्र। (६-३-४३)

भाषितपुंस्काद्यो ङी तदन्तस्यानेकाचो ह्रस्वः स्याद्वरूपकल्पप्प्रत्ययेषु परेषु, चेलडादिषु चोत्तरपदेषु । ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली । ब्राह्मणिबुवा । ब्राह्मणिगोत्रा इत्यादि । बूञः। पचाद्यचि वच्यादेशगुणयोरभावोऽपि निपात्यते । चेलडादीनि वृत्तिविषये कुत्सन वाचीनि । तैः * कुत्सितानि कुत्सनैः' (सू ७३२) इति समासः । *ङयः किम् । दत्तातरा । * भाषितपुंस्कात्' किम् । आमलकीतरा । कुवलीतरा ।


अथ समासाश्रयविधिः निरूप्यते-धरूप ॥ उत्तरपदे इत्यधिकृतं चेचलडादिष्वन्वेति नतु घरूपकल्पेषु । घशब्दवाच्यतरसमपोः रूपप्कल्पोश्च प्रत्ययत्वात् । नच तदन्तग्रहणे सति तेषुत्तरपदत्वं सम्भवतीति वाच्यम् । “हृदयस्य हृल्लेख' इत्यत्र उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणाभाव इति भाष्ये उक्तत्वात् । “स्त्रियाः पुंवत्' इत्यतो भाषितपुंस्कादित्यनुवृत्तम् । डय इति तदन्तग्रहणं, केवलस्यानेकाच्त्वाभावात् । तदाह । भाषितपुंस्काद्यो ङी इति ॥ एतदर्थमेव “स्त्रियाः पुंवत्' इत्यत्र भाषितपुंस्कादिति पञ्चम्यन्तमुपात्तम् । तत्र भाषितपुंस्काया इति षष्ठयन्तोपादाने तु इह तदनुवृत्तिर्न स्यात् । असम्भवात् । नहि ङीप्प्रत्ययस्य तदन्तस्य वा भाषितपुंस्कत्वमस्ति । नच तत्रापि नार्थवत्स्यात् । अनूङिति पर्युदासात् स्त्रीप्रत्ययलाभेन तदन्तस्य भाषितपुंस्कत्वाभाव इति वाच्यम् । तत्र स्त्रिया इत्यस्वरितत्वात् स्त्रीप्रत्ययग्रहणं नेत्युक्तत्वात् । ब्राह्मणितरा । ब्राह्मणितमेति ॥ अतिशायने तरप्तमपौ । नच “तसिलादिषु इति पुंवत्त्वेन ङीपो निवृतिश्शङ्कया । “जातेश्च' इति निषेधात् । ब्राह्मणिरूपेति ॥ प्रशंसायां रूपप् । ब्राह्मणिकल्पेति ॥ 'ईषदसमाप्तौ' इति कल्पप् । ब्राह्मणिचेलीति ॥ 'विल वसने' तस्मादवि चेलडिति पचादौ पठितम् । टित्वात् ङीप् । इत्यादीति ॥ ब्राह्मणिमता । ब्राह्मणिहता । ब्रूञ इति । ब्रूञ्धातोरचि कृते 'ब्रुवो वचिः' इति वच्यादेशस्य लघूपधगुणस्य च अभावो निपात्यते इत्यर्थः । चेवलडादीनीति ॥ समासवृत्तिविषये चेलड्बुवगात्रमढ्हता इत्युत्तरपदानि कुत्सनवाचीनीति कृत्वा ‘कुत्सितानि कुत्सनैः’ इति कर्मधारय इत्यर्थः । आमल

कीतरेति ॥ आमलकीशब्दस्य वृक्षवाचित्वे नित्यस्त्रीलिङ्गत्वात् भाषितपुंस्कत्वाभावेन न हृस्व

समासप्रकरणम्]
६३५
बालमनोरमा

९८६ । नद्याः शेषस्यान्यतरस्याम् । (६-३-४४)

अङयन्तनद्याः ड-यन्तस्यैकाचश्च घादिषु ह्रस्वो वा स्यात् । ब्रह्म बन्धूतररा-ब्रह्मबन्धुतरा । स्रितरा-स्रीतरा । “। कृन्नद्या न' (वा ३९३८) लक्ष्मीतरा

९८७ । उगितश्च । (६-३-४५)

उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् । विदुषितरा । हृस्वाभावपक्षे तु तसिलादिषु-' (सू ८३६) इति पुंवत् । विद्वत्तरा । वृत्त्या दिषु 'विदुषीतरा' इत्यप्युदाहृतम् । तन्निर्मूलम् ।

९८८ । हृदयस्य हृल्लेखयदण्लासेषु

हृदयं लिखतीति हृल्लेखः । हृदयस्य प्रियं हृद्यम् । हृदयस्येदं हार्दम् । हृल्लासः । “लेख-' इत्यणन्तस्य ग्रहणम । घञ्पि तु हृदयलेखः । लेखग्रहणं ज्ञापकम् “उत्तरपदाधिकारे तदन्तविधिर्नास्ति' (प २६) इति ।


इति भावः । ननु ‘न पदान्त' इति सूत्रे भाष्ये बिम्बबदर्यामलकशब्दानां भाषितपुंस्कत्वावगमात् कथमामलकीशब्दस्य वृक्षविशेषे नित्यस्त्रीलिङ्गत्वमित्यरुचेराह । कुवलीतरेति ॥ वृक्षविशेषे नित्यस्त्रीलिङ्गोऽयमिति भावः । अन्तु “कर्कन्धूर्बदरी कोली घोण्टा कुवलफेनिले” इति नपुंसकत्वमाह । नद्याश्शेषस्यान्यतरस्याम् ॥ उक्तादन्यश्शेषः । इयन्तस्यानकाच इति पूर्वसूत्रे स्थितम् । तदन्यत्वं च अनेकाचो डयन्तत्वाभावे ड्यन्तस्यानेकाच्त्वाभावेऽपि सम्भवति । तदाह । अङ-यन्तनद्याः ड-यन्तस्यैकाचश्चेति ॥ ‘ऊडुतः' इति ब्रह्मबन्धु शब्दः ऊङन्तः, भाषितपुंस्कस्येति तु नेहानुवर्तते इत्यभिप्रेत्योदाहरति । स्त्रितरेति ॥ कृन्नद्या नेति ॥ कृदन्ता या नदी तस्या ह्रस्वो नेति वाच्यमित्यर्थः । लक्ष्मीतरेति । “लक्षेर्मुट् च इति औणादिके ईप्रत्यये मुडागमे च लक्ष्मीशब्दः कृदन्त इति भावः । उगितश्च ॥ विदुषि तरेति ॥ 'विदशतुर्वसुः' इति वसुप्रत्यय. । उगिदन्तमिदम् । अनेकाच्त्वात् नद्याश्शेषस्ये त्यस्याप्राप्तरिति भावः । पुंवत्व डीपो निवृत्तौ विद्वत्तरति रूपमित्यर्थः । तन्निर्मुलमिति । पुंवत्वस्य दुर्वारत्वादित्यर्थः । 'विद्वच्छ्रेयसोः पुंवत्वं न वक्तव्यम्’ इति वृत्तिः । परन्तु वचनं भाष्यादृष्टत्वादुपेक्ष्यमिति भावः । अत्रोगितः परा या नदीति मूलं वर्णयोरेव नदीसंज्ञेति मत्ता भिप्रायकम् । हृदयस्य ॥ लेख, यत्, अण् , लास, एषु परेषु हृदयस्य हृदादेश इत्यर्थः । हृदयं लिखतीति हृलखः । कर्मण्यण् । हृदयस्य प्रियं हृद्यमिति ॥ 'हृदयस्य प्रियः' इति यत्प्र त्ययः । हार्दमिति ॥ ‘तस्यदम्’ इत्यण्, हृदादेशः । हृल्लुास इति ॥ घञन्तोऽयमिति भावः ।

लेखेत्यणन्तस्य ग्रहणमिति । उत्तपदाधिकारे तदन्तविधिर्नास्ति इति ॥

६३६
[
सिद्धान्तकौमुदीसहिता

९८९ । वा शोकष्यञ्जरोगेषु । (६-३-५०)

हृच्छोकः-हृदयशोक । सौहार्द्यम्-सौहृदय्यम् । हृद्रोगः-हृदयरोगः । हृदयशब्दपर्यायो हृच्छब्दोऽप्यस्ति । तेन सिद्धे प्रपञ्चार्थमिदम् ।

९९० ॥ पादस्य पदाज्यातिगोपहतेषु । (६-३-५२)

एघूत्तरपदेषु पादस्य * पद्' इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । “ अज्यतिभ्यां पादे च' (उ ५७०-५७१) इतीण्प्रत्ययः । अजेर्व्यभावो निपातनात् । पद्ग । पदोपहृत ।

९९१ । पद्यत्यतदर्थे । (६-३-५३)

पादस्य पत्स्यादतदर्थे यति परे । पादौ विध्यन्ति पद्याः शर्कराः । अतदर्थे' किम् । पादार्थमुदकं पाद्यम् । * पादार्घाभ्यां च' (सू २०९३) इति यत् । “इके चरतावुपसङ्खयानम्' (वा ३९५८) । पादाभ्यां चरति पदिकः । पर्यादित्वात्ष्ठन्

९९२ । हिमकाषिहतिषु च । (६-३-५४)

पद्धिमम् । पत्काषी । पद्धतिः ।


तत्फलन्तु घरूपकल्पब्ग्रहणे तदन्तविद्यभावः । वा शोक ॥ सौहार्द्धमिति ॥ ब्राह्मणादित्वात् भावे ष्यञि 'हृद्रगसिन्ध्वन्ते' इत्युभयपदवृद्धिः । सौहृदय्यमिति । भावे ष्यञि हृच्छब्दत्वा भावात् आदिवृद्धौ ‘यस्येति च' इति लोपे रूपमिति भावः । पादस्य पद ॥ पद इति लुप्तप्रथमाकं पृथक्पदम् । एष्विति ॥ आजि, आति, ग, उपहत इत्येतेष्वित्यर्थः । अदन्त इति ॥ उत्तरसूत्रे पदिति हलन्तस्य ग्रहणादिति भावः । अजतीति ॥ “ अज गतिक्षेपणयोः'। पदातिरिति ॥ पादाभ्यामततीति विग्रहः । “ अत गतौ ' । अज्यतिभ्याम् इति ॥ पादे उपपदे अजधातोरत धातोश्च इण् स्यादिति तदर्थः । अजीत्यस्य * अजेव्यैघञपोः' इति वीभावमाशङ्कय आह । अजेर्व्यभावो निपातनादिति ॥ आजीति निर्देशादित्यर्थः । पदग इति ॥ पादाभ्या गच्छतीत्यर्थः । ‘गमश्च, अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु ड:’ इति सूत्रस्थ ‘अन्येभ्योऽपि दृश्यते’ इति वार्तिकेन गमधातोः डः । तदन्ते गशब्दे परे पादस्यादन्तः पदादेशः । दकारान्तादेशे तु पद्र इति स्यात् । पदोपहत इति ॥ पादाभ्यामुपहत इति विग्रहः । अत्रापि दकारान्ता देशे पदुपहत इति स्यात् । पद्यत्यतदर्थे ॥ पद् यति अतदर्थे इति च्छेदः । पद्या इति ॥

  • विध्यत्यधनुषा' इति यत्प्रत्यय । पाद्यमिति ॥ “पादार्धाभ्याञ्च' इति तादर्थ्ये यत्प्रत्ययः ।

इके चरताविति । चरत्यर्थे विहितस्य ठनो य इकादेशः तस्मिन् परे पादस्य पत्स्यादित्युप सङ्खयानमित्यर्थः । हिमकाषि ॥ एषु परेषु पादस्य पत्स्यादित्यर्थः । पद्धिममिति ॥ पादस्य

समासप्रकरणम्]
६३७
बालमनोरमा

९९३ । ऋचः शे । (६-३-५५)

ऋचः पादस्य पत्स्याच्छे परे । गायत्रीं पच्छः शंसति । पादंपादमि त्यर्थः । “ ऋचः' किम् । पादशाः कार्षापणं ददाति ।

९९४ । वा घोषमिश्रशब्देषु ! (६-३-५६)

पादस्य पत् । पद्धोष:-पादघोषः । पन्मिश्रः-पादमिश्रः । पच्छब्दः पादशब्दः । * निष्के चेति वाच्यम्' (वा ३९५९) । पन्निष्कः-पादनिष्कः ।

९९५ । उद्दकस्योदः संज्ञायाम् । (६-३-२७)

उदमेघः । “उत्तरपदस्य चेति वक्तव्यम्' (वा ३९६१) । क्षीरोदः ।

९९६ । पेर्षवासवाहनधिषु च । (६-३-५८)

उदपेषं पिनष्टि । उदवासः । उदवाहनः । उदधिर्घटः । समुद्रे तु पूर्वेण सिद्धम्।


हिममिति विग्रहः । पत्कार्षीति ॥ पादौ पादाभ्यां वा कषतीत्यर्थः । “सुप्यजातौ' इति णिनिः । पद्धतिरिति ॥ हन्यते इति हृतिः । कर्मणि क्तिन् । पादाभ्यां हृतिरिति विग्रहः । ‘कर्तृ करणे कृता' इति समासः । ऋचः शे ॥ शस्य शस्प्रत्ययैकदेशस्यानुकरणात् सप्तमीत्यभिप्रेत्य उदाहरति । पच्छः इति । 'सङ्खयैकवचनाच्च वीप्सायाम्' इति पादशब्दात् शस् । ‘तद्धितश्चा सर्वविभक्तिः' इत्यव्ययत्वम्, नत्विह लोमादिशब्दस्य ग्रहणम् । लोमादौ पादशब्दस्य पाठा भावात् । पादाः कार्षापणन्ददातीति ॥ कार्षापणाख्यपरिमाणविशेषं सुवर्णादिकं पादम्पाद न्ददातीत्यर्थः । वा घोष ॥ पादपूरणेन सूत्रं व्याचष्टे । पादस्य पदिति । निष्के चेति ॥ पादस्य पदिति शेषः । उदकस्योदः । उदकशब्दस्य उद् इत्यादेशः स्यात् उत्तरपदे संज्ञाया मित्यर्थः । उदमेध इति ॥ उदकपूर्णमेघसादृश्यात् कस्य चिदियं संज्ञा । उत्तरपदस्य चेति ॥ उत्तरपदस्य उदकशव्दस्य उद इत्यादेशः स्यात् संज्ञायामित्यर्थः । क्षीरोद इति ॥ क्षीर उदकस्थानीयं यस्येति विग्रहः । क्षीरोदं सरः इतित्वसाध्वेव । असंज्ञात्वात् । पेषंवास ॥ पेषामिति णमुलन्तमव्ययम् । तस्मिन्वासवाहनधिषु च परतः उदकशब्दस्य उदः स्यादित्यर्थः । असंज्ञार्थं वचनम् । उदपेषंपिनष्टीति । उदकेन पिनष्टीत्यर्थः । ‘स्नहेन पिषः' इति णमुल् । कषादिषु यथाविध्यनुप्रयोगः । उदवास इति ॥ उदकस्य वास इति विग्रहः । उदवाहन इति ॥ करणे ल्युट् । उदकस्य वाहक इत्यर्थः । उदधिर्घट इति । उदकन्धी यतेऽस्मिन्निति विग्रहः । “कर्मण्यधिकरणे व ' इति किप्रत्ययः । असंज्ञात्वस्फोरणाय घटः इति

विशेष्यम् । समुद्रे त्विति । तदा उदधिशब्दस्य संज्ञात्वेन ‘उदकस्योदः’ इति पूर्वसूत्रेण

६३८
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

९९७ । एकहलादौ पूरयितव्येऽन्यतरस्याम् । (६-३-५९)

उदकुम्भः—उद्ककुम्भः । “ एक-' इति किम् । उदकस्थाली । “ पूरयि तव्य इति वकम् । उदकपर्वतः ।

९९८ । मन्थौद्नसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च । (६-३-६०)

उदमन्थ:-उदकमन्थः । उदौदन:-उदकौदन । इत्यादि ।

९९९ । इको ह्रस्वोऽङ-यो गालवस्य । (६-३-६१)

इगन्तस्याङ-यन्तस्य ह्रस्वो वा स्यादुत्तरपदे । ग्रामणिपुत्रः-ग्रामणी पुत्रः । * इकः ? किम् । रमापतिः । “ अङ-यः' इति किम् । गौरीपतिः ‘गालव ग्रहणं पूजार्थम् । * अन्यतरस्याम्' इत्यनुवृत्तेः । *इयडुवङ्भाविनामव्ययानां च नेति वाच्यम्' (वा ३९६३) । श्रीमदः । धूभङ्गः । शुक्लीभावः । “अभ्रूकुं सादीनामिति वक्तव्यम्' (वा ३९६४) । भ्रुकुंसः-भ्रूकुंसः । भ्रुकुटि:-भ्रूकुटिः। “अकारोऽनेन विधीयते’ इति व्याख्यान्तरम् । भ्रकुंसः । भ्रकुटि: । भ्रुवा कुंसो भाषणं शोभा वा यस्य सः स्त्रीवेषधारी नर्तकः । भ्रुवः कुटिः कौटिल्यम् ।


सिद्धमित्यर्थः । एकहलादौ । हल्त्वस्य एकैकवर्णधर्मत्वादेव सिद्धे एकग्रहणादसंयुक्तत्वं लभ्यते । पूरयितव्यं पूरणार्हं करम्भादि । असंयुक्तहलादौ पूरयितव्यवाचके उत्तरपदे परे उदकस्य उद् इत्यादेशः स्यादित्यर्थः । मन्थौदन । उदकस्य उदादेशो वेति शेषः । अपूरयितव्यार्थं वचनम् । उदमन्थः-उदकमन्थ इति । उदकमिश्रो मन्थ इति विग्रहः । द्रवद्रव्यसम्पृक्ताः सक्तवो मन्थाः । भर्जितयवपिष्टानि सक्तवः । उदौदनः-उदकौदन इति । उदकमिश्र इत्यर्थः । इत्यादीति । उदसक्थवः-उदकसक्थवः । उदबिन्दवः-उदकबिन्दवः । उदवज्रः-उदकवज्रः । उदभारः-उदकभारः । उदहारः-उदकहारः । उदवीवधः-उदकवीवधः । उदगाहः-उदकगाहः । वीवधस्तु जलाद्याहरणयोग्यः उभयतश्शक्यः स्कन्धवाह्यः काष्ठविशेषः । इको ह्रस्वः । अङय इति च्छेदः। ग्रामणीपुत्र इति । कर्मधारयष्षष्ठीसमासो वा । नीधातोरीकारोऽयं, नतु डीप्प्रत्यय इति भावः । ननु गालवग्रहणस्य विकल्पार्थकत्वं किन्न स्यादित्यत आह । अन्य तरस्यामित्यनुवृत्तेरिति । इयडुवङ्भाविनामिति । तदर्हाणामित्यर्थः । श्रीमदः । भ्रूभङ्ग इति । श्रीभ्रूशब्दौ अजादिप्रत्यये परे इयडुवडर्हाविति भावः । शुक्लीभाव इति । अभूततद्रावे च्विप्रत्यये 'अस्य च्वौ' इति ईत्वम् । 'च्वौ' इति दीर्घः । 'ऊर्यादिच्विडा चश्च' इति निपातनात् अव्ययत्वमिति भावः । अभ्रूकुंसादीनामिति । भ्रूशब्दस्य उवड्भावतया हृस्वनिषधो यः प्राप्तः स नेत्यर्थः । अकारोऽनेनेति ॥ ' अ भ्रूकुंसादीनाम् इति वार्तिके अ इति लुप्तप्रथमाकं पृथक्पदम् । तथा च भ्रूकुसादीनामवयवः यो भ्रूशब्दः तस्य सिद्धान्तकौमुदीसहिता .

[समासाश्रयविधि

समासप्रकरणम्]
६३९
बालमनोरमा

१००० । एक तद्धिते च । (६-३-६२)

एकशब्दस्य ह्रस्वः स्यात्तद्धिते उत्तरपदे । एकस्या आगतमेकरूप्यम् । एकक्षीरम् ।

१०१ । ङन्यापोः संज्ञाछन्दसोर्बहुलम् । (६-३-६३)

रेवतिपुत्रः । अजक्षारम् ।

१००२ । त्वे च । (६-३-६४)

त्वप्रत्यये ङयापोर्वा ह्रस्वः । अजत्वम्-अजात्वम् । रोहिणित्वम्-रोहि णात्वम्।

१००३ । ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे । (६-१-१३)

ष्यङन्तस्य पूर्वपदस्य सम्प्रसारणं स्यात्पुत्रपत्योरुत्तरपदयोस्तत्पुरुषे ।

१००४ । सम्प्रसारणस्य । (६-३-१३९)

सम्प्रसारणस्य दीर्घः स्यादुत्तरपदे । कौमुदगन्ध्यायाः पुत्रः कौमुद गन्धीपुत्रः । कौमुदगन्धीपतिः । व्यवस्थितविभाषया ह्रस्वो न । * स्त्रीप्रत्यये


अकारो अन्तादशः स्यात् इति व्याख्यानान्तरमित्यर्थः । भ्रुवा कुंसो भाषणमिति । तत्त दर्थज्ञापनमित्यर्थः । ‘भ्रुकुंसश्च भ्रकुंसश्च भ्रकुंसश्चेति नर्तकः' इत्यमरः । 'भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियाम्' इति च । एक तद्धिते च । एकेति लुप्तषष्टीकम् । तदाह । एकशब्दस्येति । स्रीप्रत्ययान्तस्येति शेषः । अन्यथा हस्वविधिवैयर्थ्यात् । उत्तरपदे च, इति चकारात्तदनुकर्ष इति भावः । एकस्याः आगतम् एकरूप्यमिति । हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः । एकक्षीरमिति । एकस्याः क्षीरामिति विग्रहः । ङयापोः ॥ उत्तरपदे हस्वः स्यादिति शेषः । रेवतिपुत्र इति ॥ कस्य चित्संज्ञेयम् । अथ छन्दस्युदाहरति । अजक्षीरमिति । अजायाः क्षीरमिति विग्रहः । “ परमं वा एतत्पयो यदजक्षीरम्” इति तैत्तिरीये । त्वे च । शेषपूरणेन सूत्रं व्याचष्टे । त्वप्रत्यये ड-यापोर्वा ह्रस्व इति । अजत्वं, रोहिणीत्वम् इति ॥ संज्ञात्वाभावात् छन्दस्येवायमिति वृत्तिः । अनुत्तरपदार्थ वचनम् । ष्यङस्सम्प्रसा रणम् । प्रत्ययग्रहणपरिभाषया घ्यङ इति तदन्तग्रहणम् । तदाह । व्यङन्तस्य पूर्वपद स्येति ॥ तस्य सूत्रस्य उत्तरपदाधिकारस्थत्वेऽपि तत्पुरुषग्रहणेन पूर्वपदलाभ इति भावः । उत्तरपदयोरिति । इदमपि तत्पुरुषपदलभ्यम् । यद्वा उत्तरपदाधिकारेण पूर्वपदमाक्षिप्यते । सम्प्रसारणस्य । दीर्घ इति ॥ ' ढूलोपे' इत्यतस्तदनुवृत्तेरिति भावः । उत्तरपदे इति ॥ 'अलुगुत्तरपदे' इति तदधिकारादिति भावः । कौमुदगन्ध्यायाः पुत्र इति ॥ विग्रहवाक्यमिदम् । कुमुदगन्ध इव गन्धो यस्य सः कुमुदगन्धिः । “सप्तम्युपमानपूर्व पदस्य बहुव्रीहिर्वाच्यो वाचोत्तरपदलोपः' इति बहुव्रीहौ कुमुदगन्धशब्दे पूर्वखण्डे उत्तरस्य

६४०
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

चानुपसर्जने न' (प २७) इति तदादिनियमप्रतिषेधात् । परमकारीषगन्धी पुत्रः । उपसर्जने तु तदादिनियमान्नेह । अतिकारिषगन्ध्यापुत्रः ।

१००५ । बन्धुनि बहुव्रीहौ । (६-१-१४)

बन्धुशब्दे उत्तरपदे ष्यङः सम्प्रसारणं स्याद्वहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धुः । “बहुव्रीहौ' इति किम् । कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः । क्लीवनिर्देशस्तु शव्दस्वरूपापेक्षया । “मातञ्मातृ कमातृषु वा' (वा ३४४९) । कारीषगन्धीमात:-कारीषगन्ध्यामातः ।


गन्धशब्दस्य लोपश्च । “ उपमानाच्च' इति इत्वम् । कुमुद्गन्धेरपत्यं स्त्री इत्यर्थे तस्यापत्य मित्यण् । “आणिञोरनार्षयोः' इति तस्य ध्यङादेशः । “यस्येति च' इति इकारलोपः । आदि वृद्धिः । यडश्चाप् । कौमुदगन्ध्याशब्द इति भावः । कौमुदगन्ध्यायाः पुत्रोऽयमिति षष्ठीसमासः । सुब्लुकि कौमुदगन्ध्या पुत्र इति स्थिते ष्यङस्सम्प्रसारणेन यकारस्य इकारः । तस्य तदुत्तरा कारस्य च “सम्प्रसारणाच्च' इति पूर्वरूपंण इकारे “ सम्प्रसारणस्य 'इति दीर्घे कौमुदगन्धीपुत्र इति रूपमिति भावः । ‘हलः’ इति दीर्घस्य तु नात्र प्रसक्तिः । अत्र प्रत्ययस्य लुका लुप्तत्वात् इत्याहुः । कौमुदगन्धीपतिरिति । कौमुदगन्ध्यायाः पतिरिति विग्रहः । पूर्ववत्प्रक्रिया । 'इको ह्रस्वो ऽङयो गालवस्य' इति पाक्षिकं ह्रस्वमाशङ्कय आह । व्यवस्थितविभाषया ह्रस्वो नेति ॥ अत्र तु व्याख्यानमेव शरणम् । स्यादेतत् । करीषङ्गोमहिषादिपुरीषम्, करीषगन्ध इव गन्धो यस्य सं: करीषगान्धिः, तस्यापत्य स्त्री कारीषगन्ध्या, परमा च सा कारीषगन्ध्या च परमकारीषगन्ध्या, तस्याः पुत्रः परमकारीषगन्धीपुत्रः इत्यत्रापि ष्यडस्संप्रसारणं तस्य दीर्घश्चेति स्थितिः । अत्र सम्प्रसारणं दुर्लभम् । ष्यङः कारीषगन्धीशब्दादेव विहितत्वेन परमकारीषगन्ध्या शब्दस्य सपूर्वपदस्य ष्यङन्तत्वाभावात्प्रत्ययग्रहणे यस्मात्स विहितस्तदादेवैस्तदन्तस्य च ग्रहणा दित्यत आह । स्त्रीप्रत्यये चेति ॥ ष्यङः स्त्रियां विहितत्वात् स्त्रीप्रत्ययः । ततश्च “ स्त्रीप्रत्यये चानुपसर्जने न' इति परिभाषया तदादिनियमाभावात्परमकारीषगन्ध्याशब्देऽपि ष्यङन्त एवेति तत्र सम्प्रसारणे दीर्घे च परमकारीषगन्धीपुत्रः इति रूपमिति भावः । इयम्परिभाषा ‘ष्यङस्सम्प्र सारणम्’ इति प्रकृतसूत्रे भाष्ये पठिता । तत्रानुपसर्जनग्रहणस्य प्रयोजनमाह । उप सर्जने त्विति ॥ कारीषगन्ध्यामतिक्रान्तः अतिकारीषगन्ध्यः, * अत्यादयः' इति समासे उपसर्जनह्रस्वः । तस्य पुत्रः अतिकारीषगन्ध्यापुत्रः । अत्र “स्त्रीप्रत्यये तदादिनियमो न' इति निषेधो न भवति । अनुपसर्जन एव स्त्रीप्रत्यये तस्य निषेधस्य प्रवृत्तेः । ष्यङ्त्वयं स्रीप्रत्ययोऽत्र उपसर्जन एव । अतस्तत्र तदादिनियमसत्त्वात् अतिकारीधगन्ध्याशब्दो नैव ष्यङन्त इति न सम्प्रसारणमिति भावः । बन्धुनि बहुव्रीहौ ॥ कारीषगन्धीबन्धुरिति ॥ अत्र पत्युत्तरपदत्वाभावात्तत्पुरुषत्वाभावाच्च पूर्वेण न प्राप्तिः । मातञ्जमातृकमातृषु वेति ॥ वार्तिकमिदम् । मातच्, मातृक, मातृ, एषु परेषु ष्यङस्सम्प्रसारणं वा वक्तव्यमित्यर्थः । मातचि उदाहरति । कारीषगन्धीमातः । कारीषगन्ध्यामातः इति ॥ मातृशब्दस्य

समासप्रकरणम्]
६४१
बालमनोरमा

कारीषगन्धीमातृकः-कारीषगन्ध्यामातृकः । कारीषगन्धीमाता-कारीषगन्ध्या माता । अत एव निपातनान्मातृशब्दस्य मातजादेशः । ‘नद्युतश्च' (सू ८३३) इति कब्विकल्पश्च । बहुव्रीहावेवेदम् । नेह । कारीषगन्ध्याया माता कारी षगन्ध्यामाता । चित्त्वसामर्थ्याचित्स्वरो बहुव्रीहिस्वरं बाधते ।

१०६ । इष्टकेषीकामालानां चिततूलभारिषु । (६-३-६५)

इष्टकादीनां तदन्तानां च पूर्वेपदानां चितादिषु क्रमादुत्तरपदेषु ह्रस्वः स्यात् । इष्टकचितम् । पक्वेष्टकचितम्, इषीकतूलम् । मुञ्जेषीकतूलम् । मालभारी । उत्पलमालभारी ।

१००७ । कारे सत्यागदस्य । (६-३-७०)

मुम्स्यात् । सत्यङ्कारः । अगदङ्कारः । * अस्तोश्चेति वक्तव्यम्’ (वा ३९७३) । अस्तुङ्कारः । “धेनोर्भव्यायाम्' (३९७५) । धेनुम्भव्या ।


मातजादेशः, अदन्तमेतत् । मातृके उदाहरति । कारीषगन्धीमातृकः । कारीष गन्ध्यामातृक इति ॥ 'नद्युतश्च' इति कप् । मातृशब्दे उदाहरति । कारीषगन्धी माता । कारीषगन्ध्यामातेति ॥ शैषिककबभावे रूपम् । ननु मातृशब्दस्य मातजादेशे किं प्रमाणं, “नद्युतश्च' इति नित्यविधानात् पाक्षिककप् च दुर्लभ इत्याह । अत एवेति ॥ बहुव्रीहावेवेदमिति ॥ “बन्धुनि बहुव्रीहौ' इति सूत्रे अस्य वार्तिकस्य पठितत्वादिति भावः । मातजिति चित्करणं स्वरार्थमित्याह । चित्वसामर्थ्यादितीति ॥ इष्टकेषीका ॥ उत्तरपदे इत्यधिकृतम् । तल्लब्धं पूर्वपदमिति इष्टकादिभिर्विशेष्यते । तदन्तविधिः । व्यप देशिवद्भावात् तेषामपि ग्रहणम् । उत्तरपदाधिकारस्यापि पदाधिकाराभ्युपगमात्् “पदाङ्गा धिकारे तस्य तदन्तस्य च’ इति वचनेन वा तेषां ग्रहणमिति भावः । 'इको , ह्रस्वः’ इत्यतः ह्रस्वः इत्यनुवर्तते । तदाह । इष्टकादीनां तदन्तानाञ्चेति ॥ इष्टकचितमिति ॥ इष्टकादिभिश्चितमिति विग्रहः । “कर्तृकरणे कृता' इति समासः । तदन्तविधिः । प्रयोजनमाह । पक्वेञ्ष्टकचितमिति ॥ इषीकतूलमिति ॥ इषीकायास्तूलमिति विग्रहः । तूलमग्रं शष्पमित्यन्ये । मुञ्जेषीकतूलमिति ॥ मुञ्जेषीकायास्तूलमिति विग्रहः । मालभारीति ॥ सुप्यजातौ' इति णिनिः । हारिष्विति पाठान्तरम् । कारे सत्यागदस्य ॥ शेषपूरणेन सूत्रं व्याचष्टे । मुम्स्यादिति ॥ 'अरुर्द्विषत्' इत्यतस्तदनुवृत्तेरिति भावः । सत्यस्य अगदस्य च कारे परे मुम् स्यादिति फलितम् । मुमि मकार इत् । उकार उच्चारणार्थः । मित्वादन्यादचः परः । सत्यङ्कार इति ॥ भावे घञ् । सत्यस्य कार इति विग्रहः । शपथकरणमित्यर्थः । अगद ङ्कार इति । गदो रोगः तस्याभावः अगदः । अर्थाभावे अव्ययीभावेन सह तत्पुरुषस्य विकल्पोक्तेः । अगदस्य कार इत्यर्थः । अस्तोश्चेति ॥ कारे मुमिति शेषः । अस्तुङ्कार 81

६४२
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

लोकस्य पृणे' (वा ३९७६) । लोकंपृण पृणः' इति मूलविभुजादि त्वात्कः । इत्येऽनभ्याशस्य' (वा ३९७७) । अनभ्याशमित्यः । दूरतः परि हर्तव्य इत्यर्थ भ्राष्ट्राग्न्योरिन्धे' (वा ३९७८) । भ्राष्ट्रमिन्धः।अग्नि

मिन्धः।गिलेऽगिलस्य' (वा ३९७९) । तिमिङ्गिलः । “अगिलस्य' किम्। गिलगिलः। गिलगिले च' (वा ३९८०) । तिमिङ्गिलगिलः।उष्ण भद्रयोः करणे' (वा ३९८१) । उष्णङ्करणम् । भद्रङ्करणम्

१००८ । रात्रेः कृति विभाषा । (६-३-७२)

रात्रिश्चरः-रात्रिचरः। रात्रिमटः-रात्र्यटः। अखिदर्थमिदं सूत्रम्।


इति।। अस्त्विति तिङन्तप्रतिरूपकमव्ययमभ्युपगम्यते। मुम् वक्तव्य इति शेषः । धेनु म्मव्येति।। नवप्रसवात्प्रागियमुक्तिः। भविष्यन्ती धेनुरित्यर्थः। भव्यगेय ' इति कर्तरि निपातनात् कृत्यप्रत्ययः। धनुश्चासौ भव्या चेति विग्रहः । मयूरव्यंसकादित्वात् भव्या शब्दस्य परनिपातः । लोकस्य पृणे इति।। मुम्वक्तव्य इति शेषः । ननु लोकम्पृणातीति विग्रहे कर्मण्यपि लघूपधगुणे रपरत्वे पर्ण इति स्यादित्यत आह । पृण इति मूलविभु जादित्वात् क इति।।इत्येडनभ्याशस्येति।।मुम् वक्तव्य इति शेषः । अनभ्याश मित्य इति ॥ अभ्याशस्समीपम्, अनभ्याशं दूरं. द्वितीयान्तमिदम् । इण्धातोः प्रापणार्थकात् एतिस्तुशास्' इत्यादिना क्यप् गम्यादीनामुपसङ्खयानम्' इति द्वितीयासमासः । सुब्लुकेि मुम् । दूरं प्रापयितव्यः, नतु समीपमित्यर्थं मनसि निधायाह । दूरतः परिहर्तव्य इति।। भ्राष्ट्राग्न्योरिन्धे इति। मुम वक्तव्य इति शेषः।भ्राष्ट्रामिन्ध इति।। भ्राष्टन्धानादि भर्जनार्हं पात्रम्, तत् इन्धे तापयतीति भ्राष्ट्रमिन्धः , कर्मण्यपि उपपदसमासः । सुब्लुकि, मुम् अग्निमिन्ध इति॥अग्निं प्रज्वलयतीत्यर्थः। गिलेऽगिलस्येति ॥ अगिलस्येति च्छेदः। गिले परे गिलभिन्नस्य मुम् वाच्य इत्यर्थः। तिमीङ्गिल इति गृ निगरणे' । तिमिर्मत्स्य विशेषः । तङ्गिलतीति मूलविभुजादित्वात् कः। ऋत इद्धातोः' इति इत्वे रपरत्वे “ अचि विभाषा' इति लत्वम्, उपपदसमासः । सुब्लुकि मुम् । गिलगिल इति ॥ अयमपि मत्स्य विशेषः । गिलगिले चेति ॥ अगिलस्य मुम् वाच्य इत्यर्थः । तिमिङ्गिलगिल इति।। गिलं गिलतीति गिलगिलः, तिमीनाङ्गिलगिल इति विग्रहः। सम्बन्धसामान्ये षष्ठी । तिमिषु गिलगिल इति निर्धारणसप्तमी वा संज्ञायाम्' इति सप्तमीसमासः । उष्णभद्रयोः करणे इति ॥ मुम् वाच्य इत्यर्थः । उष्णङ्करणम्, भद्रङ्करणमिति षष्ठीसमासः । रात्रेः कृति विभाषा अस्य उत्तरपदाधिकारस्थत्वेन 'प्रत्ययग्रहणे तदन्तग्रहणम्' इति तु इह न भवति । कृतः धातु प्रकृतिकत्वेन रात्रेः कृतः असम्भवात् तदन्तविधिरित्यभिप्रेत्य आह । कृदन्ते परे इति।। रात्रेर्मुम् वा स्यादित्यर्थः । रात्रिञ्चरः-रात्रिचर इति । सुप्युपपदे 'चरे ष्टःउपपदसमासः सुब्लुकि पक्षे मुम् । रात्रिमटः-रात्र्यट इति ॥ सुप्युपपदे मूलविभुजादित्वात् कः।

समासप्रकरणम्]
६४३
बालमनोरमा

खिति तु “अरुद्विषत्–’ (सू २९४२) इति नित्यमेव वक्ष्यते । रात्रिम्मन्यः ।

१००९ । सहस्य सः संज्ञायाम् । (६-३-७८)

उत्तरपदे । सपलाशम् । “संज्ञायाम्' किम् । सहयुध्वा ।

१०१० । ग्रन्थान्ताधिके च । (६-३-७९)

अनयोः परयोः सहस्य सः स्यादुत्तरपदे । समुहूर्तं ज्योतिषमधीते । सद्रोणा खारी ।

१०११ । द्वितीये चानुपाख्ये । (६-३-८०)

अनुमेये द्वितीये सहस्य सः स्यात् । सरराक्षसीका निशा । राक्षसी साक्षादनुपलभ्यमाना निशायानुमीयते ।

१०१२ । समानस्य च्छन्दस्य मूर्धप्रभृत्युदुर्केषु । (६-३-८४)

समानस्य स: स्यादुत्तरपदे न तु मूर्धादिषु । “ अनु भ्राता सगर्भ्यः । अनु सखा सयूथ्यः ।योनःसनुत्यः ।” “ तत्र भवः' इत्यर्थे 'सगर्भसयूथ


उपपदसमासः । सुब्लुक पक्षे मुम् । ननु रात्रिम्मन्यः इत्यत्रापि मुम्विकल्पः स्यादित्यत आह । अखिदर्थमिदं सूत्रमिति ॥ खिति त्विति ॥ खिति तु इमं मुम्विकल्पम्बाधित्वा पूर्व विप्रतिषेधेन “अरुर्द्विषदजन्तस्य' इति नित्यमेव मुमो विधानं कृदधिकारे वक्ष्यते इत्यर्थः । रात्रिम्मन्य इति ॥ 'आत्ममाने खश्च' इति खश् । खशश्शित्त्वेन सार्वधातुकत्वात् तस्मिन् परे देवादिभ्यश्श्यन्' इति श्यनि खित्वान्नित्यं मुमिति भावः । सहस्य सः ॥ उत्तरपदे इति ॥ शेषपूरणेनोक्तमिदम् । सह इत्यस्य स इत्यादेशः स्यादुत्तरपदे इत्यर्थः । “वोपसर्ज नस्य' इत्यस्यापवादः । सपलाशामिति ॥ “तेन सह' इति बहुव्रीहिः । वनविशेषस्य संज्ञेयम् । सहयुध्वेति ॥ 'सहे च' इति क्वनिप् । असंज्ञात्वान्न सभावः । ग्रन्थान्ता धिके च । ग्रन्थान्तश्च अधिकश्च इति समाहारद्वन्द्वः । अनयोरर्थयोरिति ॥ विद्य मानस्त्याति शेषः । समुहूर्तमिति ॥ मुहूर्तविधिपरग्रन्थपर्यन्तं ज्योतिःशास्रमधीते इत्यर्थः । अन्तवचने अव्ययीभावः । “अव्ययीभावे चाकाले' इत्यत्र कालपर्युदासादप्राप्ते सभावे ग्रन्थान्तग्रहणम् । सद्रोणा खारीति ॥ द्रोणपरिमाणादधिकेत्यर्थः । मयूरव्यंसकादित्वात् सहशब्दस्याधिकवाचिनस्समासः सभावश्च । द्वितीये चानुपाख्ये ॥ अप्रधानेऽसहाये द्वितीयशब्दो लाक्षणिकः । उपाख्यायते प्रतीयते उपलभ्यते इत्युपाख्यम्, तदन्यदनुपाख्यम् । अनुमेयामिति यावत् । तदाह । अनुमेय इति ॥ सहायवाचिन्युत्तरपदे परत इत्यर्थः । सरक्षसीका निशेति ॥ “तेन सह' इति बहुव्रीहिः । 'नद्युतश्च' इति कप् । अनुमेय राक्षसीसहिता निशेत्यर्थः । तदाह । राक्षसी साक्षादिति ॥ समानस्य ॥ नतु मूर्धा ‘दष्विति ॥ मूर्धन्, प्रभृति, उदर्क, एषु परेषु नेत्यर्थः । सगर्भ्य इति ॥ समाने गर्भे भव

६४४
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

सनुताद्यत्' (सू ३४६०) । 'अमूर्धादिषु' किम् । समानमूर्धा । समान प्रभृतयः । समानोदर्काः । “ समानस्य' इति योगो विभज्यते । तेन सपक्षः साधर्म्यै सजातीयमित्यादि सिद्धमिति काशिका । अथवा सहशब्दः सदृश वचनेोऽस्ति । सदृशः सख्या ससखीति यथा । तेनायमस्वपदविग्रहो बहुव्रीहिः । समानः पक्षोऽस्येत्यादि ।

१०१३ । ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्ण वयोवचनबन्धुषु । (६-३-८५)

एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः । सजनपदः,इत्यादि ।

१०१४ । चरणे ब्रह्मचारिणि । (६-३-८६)


इत्यर्थः । सयूथ्य इति ॥ समाने यूथे भव इत्यर्थः । सनुत्य इति ॥ समाने नु ते भवः इत्यर्थः । सर्वत्र * तद्धितार्थ' इति समासे समानस्य सभावः । समान मूर्धति ॥ समानो मूर्धा यस्येति विग्रहः । समानप्रभृतय इति ॥ समानः प्रभृति राद्यवयवो येषामिति विग्रहः । समानोदर्का इति । समानः उदर्कः येषामिति विग्रहः । तैत्तिरीये “सजूर्ऋतुभिः, सजूर्विधाभिः, सजूर्वसुभिः, सजूरुत्रैः, सजूरादियैः, सजूर्विश्वैर्देवैः, सजू देंवैः, सजूर्देवैर्वयोनाथैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यु सादयतामिह त्वा” इति मन्त्रास्संसृष्टाः पञ्च पठिताः । पञ्चस्वपि मन्त्रषु सजूर्त्रतुभिः, सजूर्विधाभिरित्ययम् आद्यवयवः सजूर्देवैर्वयो नाथैरित्यन्तावयवश्च समानः, सजूर् इत्यादिपञ्चानां एकैकस्य क्रमेण एकैकस्मिन् मन्त्रे मध्ये निवेश इति याज्ञिकमर्यादा । ननु लोके सपक्षादिशब्देषु कथं समानस्य सभाव इत्यत आह । समानस्येति योगो विभज्यते इति ॥ तथाच समानस्य सः स्यादिति वाक्यान्तरं सम्पद्यते । तत्र छन्दसीत्ययभावाल्लोकेऽपि क्वचिद्रवतीति लभ्यते इति भावः । सपक्ष इति ॥ समानः पक्षो यस्येति विग्रहः । साधर्म्यमिति ॥ समानो धर्मो यस्य सः सधर्मा समानस्य सभावः । तस्य भावस्साधर्म्यम् । ब्राह्मणादित्वात् ष्यञ् । सजातीयमिति ॥ समाना जातिर्यस्य इति विग्रहः । समानस्य “जात्यन्ताच्छ बन्धुनि' इति छः । इत्यादीति ॥ सग्राम इत्यादिसङ्ग्रहः । योगविभागस्य भाष्यादृष्टत्वात् युक्तयन्तरम् आह । अथवेति ॥ तेनेति ॥ तेन सदृशवचनेन सहशब्देन बहुव्रीहिरित्यन्वयः । तथाच “वोपसर्जनस्य' इति सहस्य सभावः इति भावः । ननु तर्हि समानः पक्षः यस्य इति कथं विग्रहः । सहशब्दस्यैव विग्रहे प्रवेशौचित्यादित्यत आह अस्वपद इत वृत्तावेव सहशब्दस्सदृशवचन इति भावः । ज्योतिर्जनपद ॥ अच्छन्दोऽर्थे वचनमिदम् । सज्योतिरिति ॥ समानं ज्योतिर्यस्यति विग्रहः । एवं सजनपद इत्यादीति ॥ सरात्रिः, सनाभिः, सनामा

सगोत्रः, सरूपः, सस्थानः, सवर्णः, सवयाः, सवचनः, सबन्धुः । चरणे ब्रह्मचारिणि ॥

समासप्रकरणम्]
६४५
बालमनोरमा

ब्रह्मचारिण्युत्तरपदे समानस्य सः स्याच्चरणे समानत्वेन गम्यमाने । चरण: । ब्रह्म वेदः । तद्ध्ययनार्थे व्रतमपि ब्रह्म, तच्चरतीति ब्रह्मचारी । ३शाखा समानस्य स: सब्रह्मचारी ।

१०१५ । तीर्थे ये । (६-३-८७)

तीर्थे उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात् । सतीर्थ्यः । एकगुरुकः । “समानतीर्थे वासी' (सू १६५८) इति यत्प्रत्ययः ।

१०१६ । विभाषोदरे । (६-३-८८)

यादौ प्रत्यये विवक्षिते इत्येव । सोदयैः-समानोदर्यः ।

१०१७ । दृग्दृशवतुषु । (६-३-८९)


समानस्येति स इति चानुवर्तते । उत्तरपद इत्याधकृतम् । तदाह।ब्रहमचारिण्युत्तरपदे समानस्य सः स्यादिति ॥ चरणे इति सप्तमी समानस्येत्यत्रान्वेति । चरणे विद्यमा नस्येत्यर्थः । फलितमाह । चवरणे समानत्वेन गम्यमाने इति ॥ तत्र चरणपदं व्याचष्टे । चरणश्शाखेति ॥ वैदिकप्रसिद्धिरेवात्र मूलम् । ब्रह्मचारिपदनिर्वृत्तिमाह । ब्रह्म वेद इति ॥ “वेदस्तत्वं तपा ब्रह्म' इत्यमर । तञ्चरणार्थमिति ॥ तस्य वेदस्य चरणम् अध्ययनं तच्चरणं व्रतमपि ब्रह्मशब्देन विवक्षितमित्यर्थः । गौण्या वृत्त्येति शेषः । तञ्चरतीति ॥ तत् व्रतं चरति अनुतिष्ठतीत्यर्थे ब्रह्मचारिशब्द इत्यर्थ । “सुप्यजातौ' इंति णिनिः । समानस्य स इति । समानो ब्रह्मचारीति कर्मधारये सति प्रकृतसूत्रेण समानस्य सभावे सति सब्रह्मचारीति रूपमित्यर्थः । समानत्वञ्च वेदद्वारा बोध्यम् । तथाच समानवेदाध्ययनार्थ व्रतचारीति फलितोऽर्थः। भाष्ये तु समाने ब्रह्मणि व्रतं चरतीत्यर्थे चरेर्णिनिः व्रतशब्दस्य लोपश्च अत्र निपात्यते इत्युक्तम् । तीर्थे ये ॥ यशब्दात् अकारा न्तात्सप्तम्येकवचनम्, अकारो न विवक्षितः, प्रत्यय इति विशेष्यमध्याहार्यम् । “यस्मिन् विधि ’ इति तदादिविधिः । तदाह । यादौ प्रत्यये इति ॥ नात्र यप्रत्ययान्ते तीर्थशब्दे परे इति व्याख्यातुं शक्यते । “समानतीर्थे वासी' इति समानतीर्थशब्दात् “तद्धितार्थ' इति कृतसमासादेव यप्रत्ययविधानात् । स च यप्रत्ययः अन्तरङ्गे सभावे कृते एव भवति । “समर्थनाम्प्रथमाद्वा इति सूत्रेण परिनिष्ठितादेव तद्धितोत्पत्तेर्वक्ष्यमाणत्वात् कृतेऽपि सभावे एकदेशविकृतन्यायेन भूतपूर्वगत्या वा समानतीर्थशब्दसत्वात् । । अतः यप्रत्ययपरकत्व समानशब्दस्य कथामत्यत आह सतीथ्र्य इति ॥ समाने तीर्थेे वासीत्यर्थः । अत्र सामीप्ये सप्तमी । समानशब्दस्त्वेकपर्यायः । तीर्थशब्दो गुरौ । तदाह । एकगुरुक इति ॥ तद्धितार्थे समासप्रवृत्तये तद्धितन्दर्शयति । समानेति ॥ “निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ' इत्यमरः । विभाषोदरे ॥ उदरशब्दे परे समानस्य सभावो वा स्यादित्यर्थः । इत्येवेति ॥ अनुवर्तत एवेत्यर्थः । दृग्दृशवतुषु ॥

६४६
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

सदृक्-सदृशः । “दृक्षे चेति वक्तव्यम्' (वा ३९९२) । सद्यक्ष । वतुरुत्तरार्थः ।

१०१८ । इदंकिमोरीश्की । (६-३-९०)

दृग्दृशवतुषु इदम ईश् किमः की स्यात् । ईदृक्-ईदृशः । कीदृक्-कीदृशः। वतूदाहरणं वक्ष्यते । “दक्षे चेति वक्तव्यम्' (वा ३९९२) ईदृक्षः । कीदृक्षः । - तावान्-तादृक्षः । दीर्घः, मत्वोत्वे । अमूदृशः-अमूदृक्-अमूदृक्षः ।

१०१९ । समासेऽङ्गुलेः सङ्गः । (८-३-८०)

अङ्गुलिशब्दात्सङ्गस्य सस्य मूर्धन्यः स्यात्समासे । अङ्गुलिषङ्गः । समासे ' कम् । अडुलः सङ्गः ।

१०२० । भीरोः स्थानम् । (८-३-८१)

भीरुशब्दात्स्थानस्य सस्य मूर्धन्यः स्यात्समासे । भीरुष्ठानम् । असमासे तु भीरो: स्थानम् ।

१०२१ । ज्योतिरायुषः स्तोमः । (८-३-८३)


समानस्य स इति शेषः । सदृक्-सदृश इति ॥ समानेो दृश्यते इत्यर्थे 'समाना न्ययोश्च' इति दृशेः क्विन् कञ् च । “दृक्षे च' इति समानस्य सत्त्वमिति शेषः । सदृक्ष इति ॥ 'क्सो सुपि वाच्यः' इति दृशेः क्सः । वतुरुत्तरार्थ इति । यत्तदेतेभ्यः परिमाण वतुपः समानशब्दादसम्भवात् इति भावः । इदङ्किमोरीश्की ॥ ईश की इति द्वे पदे । इद्दक् ईदृश इति ॥ इदमिव दृश्यते इत्यर्थे त्यदादिषु दृशेः क्विन्कञौ । ईशशित्त्वं सर्वादेशत्वाय वक्ष्यते इति तद्धितप्रकरणे इयान् इत्युदाहरणं वक्ष्यते इत्यर्थः । दृक्षे चेति ॥ इदङ्किमोः ईश्की वक्तव्यौ इति शेषः । आ सर्वनाम्नः इति ॥ आ इति लुप्तप्रथमाकम् । तादृक् तादृश इति । तदिव दृश्यते इत्यर्थे 'त्यदादिषु दृशः’ इति क्विन्कञौ । तदो दकारस्य आत्वे सवर्णदीर्घः । तावानिति ॥ तत् परिमाणमस्येति विग्रहे यत्तदेतेभ्यः इति वतुप् । तादृक्ष इति । तदिव दृश्यते इति विग्रहः । अमूदृगित्यत्र प्रक्रियान्दर्शयति । दीर्घ इति ॥ अदसः आत्वे कृत सवर्णदीर्घः। । ततः ऊत्त्वमत्वे कृते इत्यर्थः । असेरिति व्याख्यानेऽपि अकारण आकारस्यापि ग्रहणात् ऊत्त्वमत्वे । समासेऽङ्गुले. सङ्गः ॥ भीरोः स्थानम् ॥ ज्योतिरायुषस्तोमः ॥ अत्र त्रिसूत्र्याम् “ अङ्गुळेस्सङ्गः, भीरो स्थानम्, ज्योति रायुषः स्तोमः' इत्याद्यर्थे प्रत्यासक्त्या तयोः पदयोः समासे सति उत्तरपदस्थस्य सस्य

समासप्रकरणम्]
६४७
बालमनोरमा

. आभ्यां स्तोमस्य सस्य मूर्धन्यः समासे । ज्योतिष्टोमः । आयुष्टोमः । समासे' किम् । ज्योतिषः स्तोमः ।

१०२२ । सुषामादिषु च । (८-३-९८)

सस्य मूर्धन्यः । शोभनं साम यस्य सुषामा । सुषन्धिः ।

१०२३ । एति संज्ञायामगात् । (८-३-९९)

(ग १८२) । सस्य मूर्धन्यः । हरिषेणः । “एति' किम् । हरिसक्थम् । संज्ञायाम्' किम् । पृथुसेनः । * अगकारात्' किम् । विष्वक्सेनः * इण्कोः इत्येव । सर्वसेनः ।

१०२४ । नैक्षत्राद्वा । (८-३-१००)

(ग १८३) । एति सस्य संज्ञायामगकारान्मूर्धन्यो वा । रोहिणीषेणः- रोहिणीसेनः । * अगकारात्' किम् । शतभिषक्सेनः । आकृतिगणोऽयम् ।

१०२५ । अषष्ठ-यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितो त्सुकोतिकारकरागच्छेषु । (६-३-९९)

अन्यशब्दस्य दुगागमः स्यादाशीरादिषु परेषु । अन्यदाशीः । अन्य दाशा । अन्यदास्था । अन्यदास्थितः । अन्यदुत्सुकः । अन्यदूतिः । अन्यः द्रागः । अन्यदीयः । * अषष्ठी-' इत्यादि किम् । अन्यस्यान्येन वाशी रन्याशीः । “कारके छे च नायं निषेधः' (वा ५०४८) । अन्यस्य कारको ऽन्यत्कारः । अन्यस्यायमन्यदीय: । गहादेराकृतिगणत्वाच्छः ।

.


षः इत्यर्थः । तद्वनयन् प्रत्युदाहरति । अङ्गुळेः सङ्गः इत्यादि ॥ नेह 'इण्कोः' इत्यनु वर्तते । व्याख्यानात् । सुष्षामादिषु च ॥ स्पष्टम् । एति संज्ञायामगात् ॥ एकारे परेसस्य षः स्यादित्यर्थ । नक्षत्राद्वा ।। स्पष्टम् । अषष्ठत्यतृतीयास्थस्य । अषष्ठयाम् अतृतीयायाञ्च परतस्तिष्ठतीति अषष्ठयतृतीयास्थः तस्य अषष्ठीतृतीयान्तस्येत्यर्थः । अषष्ठी तृतीयास्थस्येत्येव सिद्धे नञ्द्वयोपादानं स्पष्टार्थम् । आशीरादिष्विति ॥ आशीः, आशा, आस्था, आस्थित, उत्सुक, ऊति, कारक, राग, छ, इत्येतेषु इत्यर्थः । दुकि ककार इत् । उकार उच्चारणार्थः । कित्वादन्तावयः । अन्यदाशीरित्यादयः कर्मधारयाः । नायं निषेध इति । “ अषष्ठयतृतीयास्थस्य' इति निषेधः कारकच्छयोनस्तीत्यर्थः । भाष्योक्तमिदम् । १-२. सुषामाद्यन्तर्गणसूत्रे एते इति तत्त्वबोधिनी । ३. अत्र च “अषष्ठयस्तृतीयास्थस्येत्युच्यते । तत्रेदं न सिध्यति—अन्यस्येदमन्यदीयम् । अन्यस्य कारकोऽन्यत्कारक इति । एवं तर्हि-अविशेषेण “ अन्यस्य दुक् छकारकयोः' ततो वक्ष्यामि “ अषष्ठयतृतीयास्थस्याशीराशास्थास्थितोत्सुकोऽतिरागेषु' इति ” इति भाष्यमेव मानम्।

६४८
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

१०२६ । अर्थे विभाषा । (६-३-१००)

अन्यदर्थः । अन्यार्थः ।

१०२७ । कोः कत्तत्पुरुषेऽचि । (६-३-१०१)

अजादावुत्तरपदे । कुत्सितोऽश्वः । कदश्वः । कदन्नम् । “तत्पुरुषे ' । किम् । कूष्ट्रो राजा । “त्रौ च' (वा ३९९८) । कुत्सितास्रयः कत्रयः ।

१०२८ । रथवद्योश्च । (६-३-१०२)

कद्रथ: । कद्वद: ।

१०२९ । तृणे च जातौ । (६-३-१०३)

कत्तृणम् ।

१०३० । का पथ्यक्षयोः । (६-३-१०४)

कापथम् । काक्षः । अक्षशब्देन तत्पुरुषः, अक्षिशब्देन बहुव्रीहिर्वा ।

१०३१ । ईषदर्थे । (६-३-१०५)

ईषज्जलं काजलम् । अजादावपि परत्वात्कादेशः । काम्लः ।


अर्थे विभाषा । अन्यस्य दुगिति शेषः । कोः कत्तत्पुरुषेऽचि ॥ कत् इति च्छेदः ।

  • शेषपूरणेन' सूत्रं व्याचष्टे । अजादावुत्तरपदे इत । कदश्वः-कदन्नमिति ।

कुगति' इति समासः । कूष्ट्रो राजेति । कुत्सितः उष्ट्रो यस्येति बहुव्रीहित्वात् न कदादेशः। त्रौ चेति । त्रिशब्दे परे कदादेशो वक्तव्य इत्यर्थ । उत्तरपदस्याजादित्वाभावात् वचनम् । रथवदयोश्च ।। “कोः कत्तत्पुरुषे' इति शेषः । कद्रथ इति ॥ “कुगति' इति समासः । वदतीति वदः कद्वदः । तृणे च जातौ ॥ तृणशब्दे कोः कत्स्यात् जातौ वाच्यायाम् । कत्तृणमिति । तृणजातिविशेषोऽयम् । “अस्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम् ” इत्यमरः । का पथ्यक्षयोः ॥ पथिन्, अक्ष, अनयोः परतः कोः का इत्यादेशः स्यादित्यर्थः । कापथमिति । कुत्सितः पन्था इति विग्रहः । “कुगति' इति समासः । “ऋक्पूः' इत्यप्र त्ययः । 'पथस्सङ्खयाव्ययादेः' इति नपुंसकत्वम् । कापथ इति पाठे तु बहुव्रीहिः । काक्षशब्दे समासन्दर्शयति । अक्षशब्देन तत्पुरुष इति ॥ कुत्सितमक्षमिन्द्रियामिति विग्रहे 'कुगति इति समास इत्यर्थः । अक्षिशब्देनेति । कुत्सिते अक्षिणी यस्येति विग्रहे 'बहुव्रीहौ सक्थ्य क्ष्णोः ' इत्यजित्यर्थः । ईषदर्थे ॥ ईषदर्थे विद्यमानस्य कोः का इत्यादेशः स्यादित्यर्थः । ईषज्जलं काजलमिति ॥ ईषत् जलमिति विग्रहे 'कुगति' इति समासः । नित्यसमासत्वात् अस्वपदविग्रहप्रदर्शनम् । कुत्सितः आम्लः काम्लः इत्यत्र 'कोः कत्तत्पुरुषेऽचि' इति

समासप्रकरणम्]
६४९
बालमनोरमा

१०३२ । विभाषा पुरुषे । (६-३-१०६)

कापुरुषः-कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे हि पूर्वविप्रतिषेधा न्नित्यमेव । ईषत्पुरुषः कापुरुषः ।

१०३३ । कवं चोष्णे । (६-३-१०७)

उष्णशब्देउत्तरपदे कवं का च वास्यातू।कवोष्णम् -कोष्णम्-कदुष्णम्

१०३४ । पृषोदरादीनि यथोपदिष्टम्। (६-३-१०९)

पृषोदरप्रकाराणि शिष्टैर्यथोच्चारितानि तथैव साधूनि स्यु । पृषदुदरं पृषोदरम्। तलोपः । वारिवाहको वलाहकः । पूर्वपदस्य वः । उत्तरपदादेश्च लत्वम्।

  • भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् ।

गूढोऽत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरम् ।।'


कदादेशमाशङ्कय आह । अजादावपीति । विभाषा पुरुषे । को: का इत्यादेश इति शेषः । अप्राप्तविभाषेति । ननु कोः ईषदर्थकत्वे सति ‘ईषदर्थे' इति नित्ये कादेशे प्राप्ते विकल्पसम्भवात् इत्यत आह । ईषदर्थे हीति । वृत्त्यनुसारेणेदमुक्तम् । पूर्वविप्रतिषेधस्य भाष्यानुक्तत्वात् । कवञ्चोष्णे ॥ कवं का च वेति ॥ विभाषेत्यनुवृत्तेरिति भावः । उभयाभावे कदादेशः । तथाच रूपत्रयम्। तदाह । कोष्णम्-कवोष्णम्-कदुष्णमिति ॥ पृषोदरादीनि यथोपदिष्टम् । आदिशब्दो न प्रभृतिवाची । गणपाठे पृषोदरादिपाठ स्यादर्शनात् यथोपदिष्टपदस्य वैयर्थ्याच । किन्तु प्रकारवाची । तदाह । पृषोदरप्रकाराणी ति ॥ प्रकारः सादृश्यं, तच्च शास्रोक्तलोपागमादेशादिरहितत्वेन बोध्यम् । व्याकरणशास्रगृही तानीति यावत् । उपपूर्वको दिशिरुचारणार्थः । भावे क्त । उपादष्टमुपदेशः उच्चारणं, तदन तिक्रम्य यथोपदिष्टम् । यथार्थपदार्थानतिवृत्तावव्ययीभाव । शिष्टैरित्यध्याहार्यम् । तथाच फलितमाह । शिष्टैर्यथोच्चारितानि तथैव साधूनीति । ‘शिष्टास्तु शब्दतत्वसाक्षा त्कारवन्तः योगिनः, इति भाष्यकैयटयोः स्पष्टम् । तलोप इति । षष्ठीसमासे सुब्लुकि तलोपे ‘आद्गुणः’ इति भावः । पूर्वपदस्येति । वारिवाहकशब्दे वारिशब्दस्य पूर्वपदस्य वकारस्सर्वादेशः । वाहकशब्दः उत्तरपदं तदादेर्वकारस्य लकारादेश इत्यर्थः । भवेद्वर्णागमा द्धंस इति । हनधातोः पचाद्यचि अनुस्वारागमे हंस इति रूपमित्यर्थः । हनधातोराचि सगागमे 'नश्चापदान्तस्य’ इति अनुस्वार इत्यन्ये । सिंहो वर्णविपर्ययादिति ॥ “ हास हिंसायाम्' इत्यतः पचाद्यवि इदित्वान्नुम् । *नश्च' इत्यनुस्वारः । हकारस्य सकारः सकारस्य हकारश्च । सिंह इति रूपमित्यर्थः । यद्यपि हंससिंहयोरुणादौ व्युत्पत्तिरुक्ता । तथाप्युणादिसूत्राणां शाकटायनप्रणीतत्वेन शास्त्रान्तरत्वादिह व्युत्पादनं न दोष इत्याहुः। गूढोत्मा वर्णविकृते रिति । गूढः आत्मा यस्येति बहुव्रीहौ उत्तरपदादेराकारस्य उकारे आद्गुणे रूपम् इति 82

६५०
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

दिक्छब्देभ्यस्तीरस्य तारभावो वा' (वा ३९९९) । दक्षिणतारम्-दक्षिण तीरम् । उत्तरतारम्-उतरतीरम् । “दुरा दाशनाशदभध्येषूत्वमुत्तरपदादेः श्रुत्वं च' (वा ४००१) । दुःखेन दाश्यते दूडाशः । दुःखेन नाश्यते दूणाशः । दुःखेन दभ्यते दूडभ: । खलू त्रिभ्य: । दम्भेर्नलोपो निपात्यते । दुःखेन ध्यायतीति दूढयः । * आतश्च-' (सू २८९८) इति कः । ब्रुवन्तो ऽस्यां सीदन्तीति बृसी । बुवच्छब्दस्य ‘वृ' आदेशः । सदेरधिकरणे डट् ।

१०३५ । संहितायाम् । (६-३-११४)

अधिकारोऽयम् ।

१०३६ । कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्र स्रुवस्वस्तिकस्य । (६-३-११५)


भावः । वर्णनाशात्पृषोदरमिति । पृषत् उदरमित्यत्र तकारलोपे सति आद्गुणे पृषोदर मिति भवतीत्यर्थः । दिक्छब्देभ्यः तीरस्येति । वार्तिकम्। दुरो दाशेति । इदमपि वार्तिकम् । दुर् इत्यस्य दाश, नाश, दभ, ध्य, इत्येतेषु परेषु उत्वम् उत्तरपदादेः ष्टुत्वञ्च वक्तव्यमित्यर्थः । दूडाश इति । दुर् दाश इति स्थिते रेफस्य उत्वे सवर्णदीर्घः । दाशेः दकारस्य ष्टुत्वेन डकारः । दूणाश इति । दुर् नाश इति स्थिते रेफस्य उत्वं सवर्णदीर्घः । नाशेर्नकारस्य ष्टुत्वेन णत्वम् । दूडभ इति ॥ दुर्दभ इति स्थिते रेफस्य उत्वं, सवर्णदीर्घः । दभेर्दकारस्य ष्टुत्वेन डकारः । खलु त्रिभ्य इति ॥ “दाश्रृ दाने ' ' णश अदर्शने ' ण्यन्तः ।

  • दभ हिंसायाम्' इति त्रिभ्यः धातुभ्यः 'ईषडुस्सुषु' इति खल्प्रत्यय इत्यर्थः । ननु किङित्परकत्वा

भावात् कथमिह 'अनिदिताम्' इति नलोपः इत्यत आह । दम्भेर्नलोपो निपात्यते इति ॥ दूढ्य इति । दुर् ध्यः इति स्थिते रेफस्य उत्वं सवर्णदीर्घः, धस्य ष्टुत्वेन ढत्वम् । आतश्रेति ॥ “ध्यै चिन्तायाम्’ “आतश्चोपसर्गे' इति कप्रत्यये ' आदेच उपदेशे ? इति आत्वे

  • आतो लोप इटि च' इत्याल्लोपे ध्यशब्द इत्यर्थः । सदेरिति । सदधातोः अधिकरणेऽर्थे डटि

डित्वसामर्थ्यादभस्यापि टेर्लोपे स इति रूपम् । बुवत् स इति स्थिते उपपद समासे सुब्लुकि ब्रुवच्छब्दस्य बृ इत्यादेशे बृसशब्दात् 'टिड्ढ' इति डीपि बृसीति रूपमिति भावः । दिक्छब्देभ्यः इत्यारभ्य एतदन्तस्सन्दर्भः पृषोदरादीत्यस्यैव प्रपञ्चः । गणोऽयमिति । पृषोदरादिरित्यर्थः । तेन कर्तुकामः, कर्तुमनाः, इत्यादिसङ्ग्रह । संहि तायाम् ॥ सुगमम् । कर्णे लक्षणस्य ॥ दीर्घविधिः । 'ढ्रलोपे' इत्यतस्तदनुवृत्तेः । लक्षणशब्देन यत्पशूनां स्वामिविशेषसम्बन्धज्ञानार्थ दात्रशूलचक्राद्याकारचिह्नं क्रियते तल्लक्षण शब्देन विवक्षितम्। तेन लम्बकर्णः इत्यादौ नातिप्रसङ्गः । द्विगुणाकर्ण इति।। द्विगुणरेखौ

समासप्रकरणम्]
६५१
बालमनोरमा

कर्णशब्दे परे लक्षणवाचकस्य दीर्घः । द्विगुणाकर्णः । “ लक्षणस्य किम् । शोभनकर्ण : । “ अविष्टादीनाम्' किम् । विष्टकर्णः । अष्टकर्ण । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । स्वस्तिककर्णः।

१०३७ । नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ । (६-३-११६)

क्विबन्तेषु परेषु पूर्वपदस्य दीर्घः । उपानत् । नीवृत्। प्रावृट् । मर्मावित् । नीरुक् । अभीरुक् । ऋतीषट् । परीतत् । 'क्वौ' इति किम् । परिनहनम् ।

  • विभाषा पुरुषे' (सू १०३२) इत्यतो मण्डूकप्लुत्या * विभाषा' अनुवर्तते ।

सा च व्यवस्थिता । तेन गतिकारकयोरेव । नेह । पटुरुक् । तिग्मरुक् ।

१०३८। वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम्। (६-३-११७)

कोटरादीनां वने परे, किंशुलुकादीनां गिरौ परे च दीर्घः स्यात्संज्ञायाम् ।

१०३९ । वनं पुरगामिश्रकासिध्रकाशारिकाकोटराग्रेभ्यः । (८-४-४)

.


कर्णौ यस्येति विग्रहः। अष्टकर्णः इत्यादेरष्टसङ्ख्यालिपिचिह्नकर्ण इत्यादिरर्थः। अष्टसङ्खया करेखाचिह्नकर्ण इति वा । नहिवृति । उपानदिति । “णह बन्धने ' ' णो नः सम्पदादित्वात्कर्मणि क्लिप् । उपनह्यते इत्युपानत् । पूर्वपदस्य दीर्घः । “नहो धः' निवर्तते इति नीवृत् वृतु वर्तने' कर्तरि क्विप्, दीर्घः । प्रवर्षतीति प्रावृट्। वृष सेचने' क्विप्, दीर्घ । मर्माणि विध्यतीति मर्मावित् । क्विप्, “ग्रहिज्या' इति सम्प्रसारणम् । उपपद समासः, सुब्लुक्, नलोपः, दीर्घः। निरोचते इति नीरुक्, “रुच दीप्तौ' क्विप् , दीर्घः । ऋतिं सहते इति ऋतीषट । “षह मर्षणे' क्विप्, दीर्घः, 'हो ढः’ “सात्पदाद्योः' इति षत्वनिषेधे प्राप्ते पूर्वपदात्’(वैदिक.) इति षत्वमिति हरदत्तः । सुषामादित्वादित्यपरे। परितनोतीति परीतत्।'तनु विस्तारे 'क्विप्, “गमः क्वौ' इत्यत्र गमादीनामित्युपसङ्खयानात् अनुनासिकलोपः । तुक्, दीर्घः, अथ पटुरुक्, तिग्मरुगित्यादौ दीर्घमाशङ्कय आह । विभाषेति । पटुरुगिति ॥ पटु रोचते इति विग्रहः । उभयत्र कर्तरि क्विप् । पूर्वपदयोर्गतिकारकान्यतरत्वाभावान्न दीर्घः । व्यवस्थित विभाषाश्रयणे व्याख्यानमेव शरणम् । वनगिर्योः । वनगिर्योरिति सप्तमी । कोटरश्च किंशुलुकश्च कोटरकिंशुलुकौ, तावादी येषामिति विग्रह । कोटरादीनां किंशुलुकादीनाञ्चेति लभ्यते । यथासङ्खयमन्वय- । तदाह । कोटररादीनामित्यादिना । पुरगावणमित्युदा हरणानि वक्ष्यन्ते । तत्र णत्वविधिं दर्शयति । वनं पुरगा ॥ वनमिति षष्ठयर्थे प्रथमा इत्यभिप्रेत्य आह । वनशब्दस्येति । एभ्य इति । पुरगा, मिश्रका, सिध्रका, शारिका कोटर, अग्र, इत्येतेभ्य एव परस्य उत्तरपदस्य वनशब्दस्य यो नकारस्तस्य णत्वमित्यन्वयः। रषाभ्याम्' इत्यतो णो नः इत्यनुवृत्तेः । सूत्रे अग्रे इति सप्तम्यन्तस्यानुकरणम् । नन्विह

६५२
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

वनशब्दस्योत्तरपद्स्य एभ्य एव णत्व नान्यभ्यः । इह कोटरान्ताः पञ्च दीर्घविधौ कोटरादयो बोध्या: । तेषां कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थ । पुरगावणम् . । मिश्रकावणम् । सिध्रकावणम् । शारिकावणम् । कोटरावणम् । “ एभ्य एव' इति किम् । असिपत्रवनम् । वनस्याग्रे अग्रेवणम् । राजदन्तादिषु निपातनात्सप्तम्या अलुक् । प्रातिपदिकार्थमात्रे प्रथमा । किंशुलुकागिरिः ।

१०४० । वले । (६-३-११८)

वलप्रत्यये परे दीर्घः स्यात्संज्ञायाम् | कृषीवलः |


भिन्नपदत्वात् “ अट्कुप्वाङ्' इति णत्वस्याप्राप्तेः अपूर्वविध्यर्थकत्वावश्यकत्वात् एभ्य एवेति कथं नियमलाभ इत्यत आह । इह कोटरान्ता इति । इह णत्वविधौ उपात्ताः पुरगा मिश्रका सिधका शारिका कोटर इत्येवं पञ्च शब्दाः । त एव वनगिर्योरिति दीर्घविधौ कोटरादिशब्देन विवक्षिताः इत्यर्थः । ततः किमित्यत आह । तेषामिति ॥ णत्वविधौ तावत्पुरगादिशब्दा पञ्च दीर्घन्ता एव निर्दिष्टाः । दीर्घस्तु तेषां संज्ञायामेव वनगिर्योरिति विहितः । एवञ्च एतषा मसंज्ञायां दीर्घाभावात् संज्ञायामेव “वनं पुरगा' इति णत्वविधिरिति पर्यवस्यति । ततश्च तेषु वनशब्दनकारस्य “पूर्वपदात्संज्ञायामग:' इत्येव णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादि पञ्चकस्य णत्वविधौ निर्देशो नियमार्थस्सम्पद्यते इत्यर्थः । पुरगावणामित्यत्र “अगः' इति निषेधस्तु न । अगकारान्तादिति व्याख्यानात् । अतः तस्य विध्यर्थत्वमिति न शङ्कयम् । पुरगाशब्दस्य आकारान्तत्वात् गकारान्तत्वाभावात् । अग्रेशब्दस्य त्विति ॥ णत्वविधैौ अग्रेशब्दस्य निर्देशस्तु अग्रेवणशब्दे अपूर्वणत्वविध्यर्थ एव, न तु नियमार्थः । अग्रेवणशब्द स्यासंज्ञात्वादिति भावः । न च पुरगावणशब्दे गकारव्यवधानात् “पूर्वपदात्संज्ञायाम्' इत्यस्य प्राप्तयसम्भवात्। अत्र अपूर्वणत्वविद्यर्थमेव पुरगाग्रहणमिति वाच्यम् । अग इति हि पञ्चमी । गकारान्तात्पूर्वपदात्परस्य णत्वं नेति लभ्यते । पुरगाशब्दस्त्वयम् आकारान्त एव, न तु गकारान्त इति, तत्र अग इति निषेधाप्राप्तया “पूर्वपदात्संज्ञायाम्' इत्येव सिद्धे पुरगाग्रहणमपि नियमार्थमेवेति भावः । पुरगावणमित्यादयः नरकविशेषाणां संज्ञाः । आसिपत्रवनमिति ॥ नरकविशेषोऽयम् । अत्र संज्ञात्वेऽपि “पूर्वपदात्संज्ञायाम्' इति णत्वं न भवति । एभ्य एवेति नियमादिति भावः । अग्रेवणमिति । वनशब्दस्य षष्ठयन्तस्य अग्रेशब्देन सह षष्ठीसमास इति भावः । ननु तर्हि 'सुपो धातु' इति सप्तम्या अपि लुक् स्यादित्यत आह । राजदन्ता दिष्विति । अनेन वनशब्दस्य परनिपातोऽपि सूचितः । ननु सप्तम्यर्थप्राधान्यात्सप्तमी स्यादित्यत आह । प्रातिपदिकेति ॥ सप्तम्यर्थस्य प्रातिपदिकेऽन्तर्भावादिति भावः । किंशुलुकादीनामुदाहरणमाह । किंशुलुकागिरिरिति । अञ्जनागिरिरित्यप्युदाहार्यम् । वले ॥ कृषीवल इति ॥ कृषिरस्यास्तीति विग्रहे 'रजःकृष्यासुती' इत्यादिना वलच् ।

समासप्रकरणम्]
६५३
बालमनोरमा

१०४१ । मतौ बह्वचोऽनजिरादीनाम् । (६-३-११९)

अमरावती । “अनजिरादीनाम्’ किम् । अजिरवती । “बह्वचः किम् । व्रीहिमती । “सञ्ज्ञायाम्' इत्येव । नेह । वलयवती ।

१०४२ । शरादीनां च । (६-३-१२०)

शरावती |

१०४३ । इको वहेऽपीलोः । (६-३-१२१)

इगन्तख्य दाघः स्याद्वहे । ऋषीवहम् । कपीवहम् । “ इक:’ किम् । पिण्डवहम् | * अपीलोः किम् । पीलुवहम् । “अपील्वादीनामिति वाच्यम् (वा ४००५) । दारुवहम् ।

१०४४ । उपसर्गस्य घञ्यमनुष्ये बहुळम् । (६-३-१२२)

उपसर्गस्य बहुल दीर्घः स्याद्धञ्जन्ते परे न, तु मनुष्ये । परीपाक परिपाकः । * अमनुष्ये' किम् । निषादः ।

१०४५ । इकः काशे । (६-३-१२३)

इगन्तस्योपसर्गस्य दीर्घः स्यात्काशे । वीकाशः । नीकाश: । “ इकः किम् । प्रकाशः ।

१०४६ । अष्टनः संज्ञायाम् । (६-३-१२५)

उत्तरपदे दीर्घः । अष्टापदम् । “ संज्ञायाम्' किम् । अष्टपुत्रः ।

.


मतौ ॥ मतुप्प्रत्यये परे बह्वचो दीर्घः स्यात्संज्ञायां, न त्वजिरादीनामित्यर्थः । अमरावतीति ॥ इन्द्रनगर्यास्संज्ञेयम् । अमराः अस्यां सन्तीति विग्रह । “मादुपधायाश्च' इति संज्ञायामिति वा मस्य वः । अजिरवतीति । नदीविशेषस्य संज्ञेयम् । वलयवतीति । अनजिरादित्वेऽप्य संज्ञात्वान्न दीर्घ इति भावः । शरादीनाञ्च । मतौ दीर्घस्संज्ञायामिति शेषः । अबह्वच्कत्वा त्पूर्वेण न प्राप्तिः । शरावतीति । शराः अस्यां सन्तीति विग्रहः । नदीविशेषस्य नाम । इको वहेऽपीलोः । अपीलोरिति च्छेद । इगन्तस्येति । पूर्वपदस्येति शेषः । उपसर्गस्य । परीपाक इति । पचेर्भावे घञ्, उपधावृद्धिः । “चजोः कुघिण्यतोः' इति कुत्वम् । निषाद इति ॥ पुलिन्दो नाम मनुष्यजातिविशेषः । निषीदत्यस्मिन् पापमिति निषादः । हलश्च' इत्यधिकरणे घञ् , दौवारिके प्रतीहारशब्दे दीर्घस्त्वप्रामाणिक । यद्वा प्रतीहारः द्वारम्, तत्स्थत्वात् मनुष्ये गोणः । इकः काशे ॥ नीकाश इति । पचाद्यजन्तत्वात् पूर्वेण न प्राप्तिः । अष्टनः संज्ञायाम् । शेषपूरणेन सूत्रं व्याचष्टे । उत्तरपदे दीर्घ इति ।

६५४
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

१०४७ । चितेः कपि । (६-३-१२७)

एकचितीकः । द्विचितीवकः ।

१०४८ । नरे संज्ञायाम् । (६-३-१२९)

विश्वानर ।

१०४९ । मित्त्रे चर्षों । (६-३-१३०)

विश्वामित्रः । “ ऋषौ' किम् । विश्वमित्रो माणवकः । *शुनो दन्त दंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः’ (वा ५०४९) । श्वाद्न्त इत्यादि ।

१०५० । प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्यो ऽसंज्ञायामपि । (८-४-५)

एभ्या वनस्य णत्व स्यात् । प्रवणम् । कार्ष्यवणम् । इह षात्परत्वा

१०५१ । विभाषौषधिवनस्पतिभ्यः । (८-४-६)

अष्टापदमिति ।


संज्ञात्वमन्वेषणीयम् । चितेः कपि ।। दीर्घ इति विशेषः । एकचितीक

इति । अग्न्याख्यस्थण्डिलविशेष इति शेष । एका चितिर्यस्येति विग्रह । शैषिकः कप् । द्विचितीक इति । द्वे चिती यस्येति विग्रहः । नरे संज्ञायाम् । विश्वस्य दीर्घ इति शेषः। ‘विश्वस्य वसुराटोः’ इति पूर्वसूत्रात् विश्वस्येत्यनुवर्तते । मित्त्रे चषौं । मित्त्रशब्दे परे विश्वस्य दीर्घः स्यात् ऋषौ वाच्ये इत्यर्थः । शुनो दन्तेति । श्वन्शब्दस्य दन्तादिषु परतः दीर्घ इत्यर्थः । श्वादन्त इति । शुनो दन्त इति विग्रहः । श्वादंष्ट्रा, षष्ठीसमास । दीर्घान्त एव दंष्ट्राशब्दो वार्तिके पठ्यत इति केचित् । ह्रस्वान्त इत्यन्ये । श्वादंष्ट्रः । बहुव्रीहिरयम् । श्वाकर्णः, श्वाकुन्दः, श्वावराहः, श्वापुच्छम्, श्वापदः, श्वपुच्छमवनामितमित्यसाध्वेव । प्रनिरन्तः । एभ्य इति । प्र, निर्, अन्तर्, शर, इक्षु, प्लक्ष, आम्र, कार्ष्य, खदिर, पीयूक्षा, इत्येतेभ्यः इत्यर्थः । वनस्येति । “वनं पुरगा' इत्यतः तदनुवृत्तरिति भावः । प्रवणमिति । प्रकृष्टं वनमिति विग्रहः । प्रादिसमासः । इहेति । कार्ष्यवण मित्यत्र षकारात्परत्वेन णत्वम्, नतु रेफात् परत्वमादाय , अडादिभिन्नषकारेण व्यवधानादिति भावः । एतेन कार्श्येति तालव्यशकारमध्यपाठः अप्रामाणिक इति सूचितम् । तथा सति निमित्ताभावात् णत्वासम्भवात् अट्कुप्वाङ्भिन्नेन शकारेण व्यवहिततया रेफस्य तन्निमित्तत्वा सम्भवात् निर्वणं, अन्तर्वणं, शरवणम्, इक्षुवणम्, प्लक्षवणं, आम्रवणं, खदिरवणं, पीयूक्षावणम् । विभाषौषधि । वनस्य णत्वमिति ॥ ओषधिवनस्पतिभ्यः परस्य वनस्य यो नकारस्तस्य

१. इदं च “ अन्येषामपि-' (६-३-१३७) इति सूत्रप्रपञ्चभूतम् ।

समासप्रकरणम्]
६५५
बालमनोरमा

एभ्या वनस्य णत्वं वा स्यात् । दूर्वावणम्-दूर्वावनम् । शिरीषवणम शिरीषवनम् । “ व्द्यच्त्र्यज्भ्यामेव' (वा ४९८४) । नेह । देवदारुवनम् । इरिकादिभ्यः प्रतिषेधो वक्तव्यः’ (वा ४९८५) । इरिकावनम् । मिरिका वनम्।

१०५२ । वाहनमाहितात् । (८-४-८)

आरोप्य यदुह्यते तद्वाचिस्थान्निमित्तात्परस्य वाहननकारस्य णत्वं स्यात् । इक्षुवाहणम् । “ आहित्तात्' किम् । इन्द्रवाहनम् । इन्द्रस्वामिकं वाहनमित्यर्थः । वहतेर्ल्युटि वृद्धिरिहैव सूत्रे निपातनात् ।

१०५३ । पानं देशे । (८-४-९)

पूर्वपदस्थान्निमित्तात्परस्य पानस्य नस्य णत्वं स्याद्देशे गम्ये । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । सुरापाणाः प्राच्या:। पीयत इति पानम् । कमाण ल्युट् ।

.


णत्वं वेत्यर्थः । ओषधिभ्यः उदाहरति । दूर्वावणमिति । “ओषध्यः फलपाकान्ताः” इत्यमरः । अथ वनस्पतिभ्यः उदाहरति । शिरीषवणमिति । यद्यपि यः पुष्पैर्विना फलति, स एव उदुम्बरादिर्वनस्पति वानस्पत्यः फलैः पुष्पातैरपुष्पाद्वनस्पतिः” इत्युक्त शिरीषवृक्षश्चायं पुष्पफलवानेव न वनस्पतिः । तथापि वनस्पतिशब्देनात्र वृक्षसामान्यं विव क्षितम् । अत एव 'लुपि युक्तवव्द्यक्तिवचने' इति सूत्रे भाष्ये शिरीषवणमित्यत्र शिरीषे वनस्पतित्वं व्यवहृतमिति दिक् । ड्यच्ञ्यज्भ्यामेवेति । परस्य वनस्य णत्वं वाच्यमिति शेषः । देवदारुवनमिति । प्रत्युदाहरणम् । इरिकादिभ्य इति । एभ्यः परस्य वनस्य णत्वप्रतिषेध इत्यर्थः । वाहनमाहितात् ॥ वाहने आधीयते वहनाय यत्, नतु स्वयमेवारोढुं शक्रोति तदाहितम् । तदाह । आरोप्येते ॥ निमित्तादिति ॥ रेफषकारा न्यतरस्मादित्यर्थः।वाहनकारस्येति।। वाहनस्य यो नकारस्तस्य्त्यर्थः। अनेन सूत्रे वाहनामिति षष्ठयर्थे प्रथमेति सूचितम् । इक्षुवाहणमिति । इक्षवो हि वाहनाय परैरारो प्यन्ते, नतु स्वयमेवारोढुं शक्नुवन्ति इति तेषामाहितत्वम्बोध्यम् । आरोपितेक्षुयुक्तं शकटादि वाहनमिति यावत् । इन्द्रवाहनमिति ॥ ऐरावतादाविन्द्रस्य स्वयमेवारोहणान्ना हितत्वामिति भावः । यदि कदावित् अन्येन वाहने आरोप्यते तदा आहितत्वमिन्द्रस्याप्यस्त्येव । यदा इन्द्रः स्वयमेवारोहति वाहनं, तदा प्रत्युदाहरणामिति मनसि निधाय आह । इन्द्रस्वामि कमिति । ननु वहेः करणे ल्युटि कथमुपधादीर्घः । ञ्णित्प्रत्ययपरकत्वाभावादित्यत आह । वहेर्ल्युडिति ॥ पानन्देशे ॥ पानमिति षष्ठयर्थे प्रथमेत्यभिप्रेत्य आह । पानस्येति । उशी नरा इति ॥ देशविशेषे बहुवचनान्तोऽयम् । ननु पानशब्दस्य भावल्युङन्तत्वे क्षीरम्पानमिति ४४

६५६
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

१०५४ । वा भावकरणयोः । (८-४-१०)

  • पानस्य' इत्येव । क्षीरपानम्-क्षीरपाणम् । “गिरिनद्यादीनां वा '

(वा ४९८९) । गिरिनदी-गिरिणदी । चक्रनितम्बा-चक्रणितम्बा ।

१०५५ । प्रातिपदिकान्तनुम्विभक्तिषु च । (८-४-११)

पूर्वपदस्थान्निमित्तात्परस्य एषु स्थितस्य नरस्य णो वा स्यात् । प्राति पदिकान्ते । माषवापिणौ । नुमि ब्रीहिवापाणि। विभक्तौ माषवापेण। पक्षे माषवापिनावित्यादि । “उत्तरपदं यत्प्रातिपदिकं तदन्तस्यैव णत्वम् । (वा ४९९०) । नेह । गर्गाणां भगिनी गर्गभगिनी । अत एव नुम्ग्रहण


कथं सामानाधिकरण्यमित्यत आह । पीयते इति । वा भावकरणयोः ॥ इत्येवेति । अनुवर्तत एवेत्यर्थः । भावे करणे च यः पानशब्दः तस्य उक्तविषये णो वा स्यादित्यर्थः । आदेशार्थ वचनम् । क्षीरपानम्-क्षीरपाणमिति ॥ क्षीरस्य पानमिति विग्रहः। भावे करणे वा ल्युट् । पानक्रिया पानमात्रं वेत्यर्थः । गिरिनद्यादीनामिति ॥ पूर्वपदस्थान्निमित्तात्परस्य उत्तरपदस्थस्य नस्य णो वेत्युपसङ्खयानमित्यर्थः । गिरेर्नेदीति विग्रहः । चक्रनितम्बेति ॥ चक्रमिव नितम्बो यस्यास्सा इति विग्रहः । प्रातिपदिकान्त ॥-पूर्वपदस्थादिति । “पूर्व पदात्संज्ञायाम्' इत्यतस्तदनुवृत्तेरिति भाव । एषु स्थितस्येति । प्रातिपदिकान्ते नुमि विभक्तौ च विद्यमानस्येत्यर्थः । वा स्यादिति । “वा भावकरणयोः' इत्यतस्तदनुवृत्तेरिति भावः । प्रातिपदिकान्ते इति । उदाहरणं वक्ष्यते इति शेष । माषवापिणाविति । माषान् वपते इति विग्रहः । 'बहुळमाभीक्ष्ण्ये' इति जातावपि सुप्युपपद णिनिः । उपपद समासः । वापिन्शब्दस्य कृदन्तत्वेन प्रातिपदिकत्वात् तदन्तनस्य णत्वमिति भावः । नुमी ति ॥ उदाह्रियते इति शेषः । व्रीहिवापाणीति । कृषीवलकुलानीति शेषः । व्रीहीन्वपन्ति इति विग्रहः । कर्मण्यण् । व्रीहिवापशब्दान्नपुंसकात् “जश्शसोश्शिः, नपुंसकस्य झलचः' इति नुमि सर्वनामस्थाने च' इति दीर्घः । नुमो नस्य णत्वामिति भावः । विभक्ताविति । उदाह्रियते इति शेषः । माषवापेणेति । तृतीयाविभक्तिस्थत्वान्नस्य णत्वम् । इत्यादीति ॥ णत्वा भावपक्षे माषवापिनौ, माषवापीनि, माषवापेन, इत्युदाहार्यमिति भावः । ननु गर्गाणां भगिनी गर्गभगिनीत्यत्र डीप्प्रत्ययप्रकृतिभूतभगिन्शब्दात्मकप्रातिपदिकान्तत्वात् नकारस्य णत्वविकल्पः कुतो न स्यादित्यंत आह । उत्तरपदं यत्प्रातेिपांदेवकन्तदन्तस्यैव णत्वमिति । पूर्वपदेन उत्तरपदमाक्षिप्तम्। तच्च प्रातिपदिकस्यैव विशेषणम्, नतु तदन्स्य, नापि नुम्वि भक्त्योः । असम्भवादिति भावः । नेहेति । गर्गाणाम्भगिनी गर्गभगिनीति षष्ठीसमासे भगिनीशब्द उत्तरपदं, नतु तत्प्रातिपदिकं, प्रत्ययान्तत्वात् । लिङ्गविशिष्टपरिभाषया“प्राति पादकग्रहणेन भगिनीशब्दस्य ग्रहणेऽपि तदन्तम् ईकार एव, नतु नकारः, अतो न तस्येदं पाक्षिकं णत्वमिति भावः । प्रातिपदिकस्योत्तरपदत्वविशेषणं सूत्रकारस्य सम्मतमित्याह

समासप्रकरणम्]
६५७
बालमनोरमा

कृतम् । अङ्गस्य नुम्विधानात्तद्भक्तो हि नुम्। न तूत्तरपदस्य । किं च । *प्रहि ण्वन्’ इत्यादौ हिवेर्नुमो णत्वार्थमपि नुम्ग्रहणम् । 'प्रेन्वनम्' इत्यादौ तु क्षुभ्रा दित्वान्न । युवादेर्न । (वा ४९९९) रम्ययूना । परिपक्वानि । “एकाजुत्तरपदे ण:’ (सू ३०७) । “नित्यम्' इत्युक्तम् । वृत्रहणौ । हरिं मानयतीति क्विपि हरिमाणी । नुमि, क्षीरपाणि । विभक्तौ, क्षीरपेण । रम्यविणा ।

.


अत एवेति ॥ प्रातिपदिकस्य उत्तरपदत्वविशेषणादेव सूत्रकारेण कृतं नुम्ग्रहणमर्थवत् । अन्यथा तदनर्थकमित्यर्थः । कुत इत्यत आह । अङ्गस्येति ॥ 'नपुंसकस्य झलचः’ इति नुम्विधौ अङ्गस्येत्यनुवृत्तम् । तथाच झलन्तस्याजन्तस्य चाङ्गस्य क्लीबस्य नुम् स्यात् सर्व नामस्थाने इत्यर्थो लभ्यते । माषवापाणीत्यत्र तु सवेनामस्थानं प्रति माषवापशब्दोऽङ्गम् । तस्य माषवापशब्दस्य विहितो नुमागमस्तदवयव एव भवति, नतु उत्तरपदभूतवापशब्द स्यैवावयवः । तथाच उत्तरपदभूतप्रातिपदिकान्तत्वाभावात् “प्रातिपदिकान्त' इत्यनेन णत्व विकल्पस्याप्राप्तौ नुम्ग्रहणम् । प्रातिपदिकस्य उत्तरपदत्वविशेषणाभावे तु माषवापशब्दान्ता वयवस्यापि नुमः वापेति प्रातिपदिकान्तावयवत्वख्य सत्त्वात् ‘प्रातिपदिकान्त' इत्येव सिद्धे नुम्ग्रहणं व्यर्थे स्यादित्यर्थः । तदेवं प्रातिपदिकस्य उत्तरपदत्वविशेषणे नुम्ग्रहणं लिङ्गमिति स्थितम् । वस्तुतस्तु नेदं लिङ्गमित्याह । किञ्च, प्रहिण्वन्नित्यादौ हिवेर्नुमो णत्वार्थमपि नुम्ग्रहणमिति ॥ किच्चेति विशेषप्रदर्शने । 'हिवि प्रीणने' भ्वादिः, इदित्वात् नुम्, लटः शत्रादेशः । माषवापाणीत्यत्र नुमो नस्य प्रातिपदिकान्तत्वेऽपि प्रहिण्वन्शब्दे नुमो नस्य प्राति पदिकान्तत्वाभावात् 'प्रातिपदिकान्त' इत्यनेन णत्वविकल्पस्याप्राप्तस्तदर्थं नुम्ग्रहणमावश्यकम् । अतः उत्तरपदत्वस्य प्रातिपदिकविशेषणत्वे कथं नुम्ग्रहणं लिङ्ग स्यात् । तस्मादुत्तरपदविशेषणे भाष्यमेव शरणमिति भावः । ननु माषवापिणावित्यत्र वापिन् इति प्रातिपदिकस्य कथमुत्तरपद त्वम् । “गतिकारकोपपदानां कृद्रिस्सह समासवचनम्' इति सुबुत्पत्तेः प्रागेव समासप्रवृत्ते रिति चेन्न । उत्तरपदशब्दस्य समासचरमावयवे रूढत्वादित्यलम् । ननु “इवि प्राप्तौ' इदि त्वान्नुम् । ल्युटि अनादेशः । प्रकृष्टमिन्वनमिति प्रादिसमासे नुमो नकारस्य णत्वविकल्पः स्यादित्यत आह । प्रेन्वनमिति ॥ युवादेर्नेति । उक्तणत्वविकल्प इति शेषः । वार्तिक मिदम् । रम्ययूनेति ॥ रम्यश्चासौ युवा च तेनेति विग्रहः । प्रातिपदिकान्तनकारत्वात्प्राप्तिः । परिपक्वानीति ॥ इह नुमो नकारस्य “प्रातिपदिकान्त' इति विकल्पं बाधित्वा “कुमति च : इति नित्यं णत्वं प्राप्तम् । तदिह युवादित्वानिषिध्यते । एकाजुत्तरपदे णः ॥ अजन्त स्रीलिङ्गे पुनर्भूशब्दनिरूपणे व्याख्यातमपि प्रकरणानुरोधात् स्मर्यते । नित्यमित्युक्तमिति । आरम्भसामर्थ्यान्नित्यमिदं णत्वमिति तत्रैवोक्तमित्यर्थः । हरिमाणीति ॥ मनेर्ण्यन्तात् क्विप् च' इति क्विपि “गतिकारकोपपदानाम्’ इति सुबुत्पत्तेः प्राक् समासः । नान्तत्वात् डीप् । अत्र मान् इति प्रातिपदिकमुत्तरपदं तदन्तत्वात् नकारस्य णत्वविकल्पे प्राप्ते नित्यं णत्वम् । नुमीति ॥ उदाह्रियते इति शेषः । क्षीरपाणीति ॥ कर्मण्युपपदे पाधातोः 83

६५८
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

१०५६ । कुमति च । (८-४-१३)

कवर्गवत्युत्तरपदे प्राग्वत् । हरिकामिणौ । हरिकामाणि । हरिकामेण ।

१०५७ । पदव्यवायेऽपि । (८-४-३८)

पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन ।

  • अतद्धित इति वाच्यम्' (वा ५०१५) । आर्दरेगोमयेण । शुष्कगोमयेण ।

  • आतोऽनुपसर्गे कः' इति कः , “आतो लोप इटि च' इत्याल्लोपः । क्षीरपशब्दाज्जश्शसोश्शिः ।

अजन्तलक्षणो नुम्, दीर्घः । तस्य नित्यं णत्वम् । विभक्ताविति । उदाह्रियते इति शेषः । क्षीरपेणेति ॥ विभक्तिस्थत्वान्नस्य नित्यं णत्वम् । विभक्तावुदाहरणान्तरमाह । रम्य विणेति ॥ विः पक्षी, रम्यश्चासौ विश्व तेनेति विग्रहः । नचात्र 'पदव्यवायेऽपि' इति निषेध श्शङ्कयः । किमिह प्रत्ययलक्षणेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य “सुप्तिङन्तम्' इति पदत्वमभि मतम्, उत तृतीयाविभक्तौ परतः “स्वादिषु' इति पदत्वम् । नाद्यः । “उत्तरपदत्वे चापदादि विौ' इति प्रत्ययलक्षणप्रतिषेधात् । न द्वितीय । 'स्वादिषु' इत्यनेन हि रम्यविशब्दस्यैव पदत्वं लभ्यते, नतु विशब्दस्य । तृतीयाविभक्तस्समुदायादेव विधानात् । अत एव पुनर्भूणामित्यत्र नामि भूतशब्दमात्रस्य पदत्वाभावात् “पदव्यवायेऽपि' इति निषेधाभावाण्णत्वमिति प्राञ्चः । अत्र यद्वक्तव्यं तत् “पदव्यवायेऽपि' इत्यत्रानुपदमेव वक्ष्यते । कुमति च ॥ प्राग्वदिति ॥ प्राति पदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं णत्वं स्यादित्यर्थः । अनेकाजुत्तरपदार्थमिदम् । हरिकामि णाविति ॥ 'बहुळमाभीक्ष्ण्ये' इति णिनिः । प्रातिपदिकान्तत्वाण्णत्वम् । हरिकामाणीति ॥ अजन्तलक्षणनुमो नित्यं णत्वम् । हरिकामेणेति ॥ विभक्तिस्थस्योदाहरणम् । पदव्य वायेऽपि ॥ पदेन व्यवधाने इति ॥ पदेनेत्यनन्तरं निमित्तकार्णेोरिति शेषः । न स्या दिति ॥ ‘न भाभूपूकमिगमि' इत्यतस्तदनुवृत्तेरिति भावः । माषकुम्भवापेनेति ॥ माषाणाङ्कम्भो माषकुम्भः, तस्य वाप इति षष्ठीसमासः । अत्र निमित्तकार्यिणोष्षकारनकारयो कुम्भपदेन व्यवधानात् न णत्वम् । चतुरङ्गयोगेनेति ॥ चत्वारि अङ्गानि रथगजतुरगपदाति रूपाणि यस्य तत् चतुरङ्गं स्यैन्यम्, तेन योग इति वेग्रह । अत्र निमित्तकार्यिणोरङ्गपदेन व्यवधानान्न णत्वम् । उभयत्राऽऽपि कुम्भशब्दस्य अङ्गशब्दस्य च प्रत्ययलक्षणेन अन्त र्वर्तिनीं विभक्तिमाश्रित्य पदत्वम्बोध्द्यम् । ‘उत्तरपदे चापदादिविधौ प्रतिषेधः' इति निषेधस्तु नात्र प्रवर्तते । उत्तरखण्डस्य कार्यभाक्ते सत्येव तत्प्रवृत्तेः । अत एव “न लुमताङ्गस्य इत्यत्र परमवाचेत्येव तस्याः परिभाषाया उदाहरणमुक्तम्भाष्ये। अत्र हि वाक्छब्दस्य उत्तरपदस्य कुत्वकार्यभाक्तमस्तीति तस्य अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाभावात् कुत्वं न भवति । अत एव च “कुमति च' इति सूत्रे भाष्ये माषाणाङ्कुम्भः माषकुम्भः माषकुम्भस्य वापो माषकुम्भवापः माषकुम्भवापेनेत्यत्र 'पदव्यवायेऽपि' इति निषेधप्रवृत्तये प्रातिपदिकान्त' इति णत्वप्रवृत्तिरुपन्यस्ता सङ्गच्छते । नचैवं सति रम्यविणा इत्यत्र

समासप्रकरणम्]
६५९
बालमनोरमा

१०५८ । कुस्तुम्बुरूणि जातिः । (६-१-१४३)

अत्र सुण्निपात्यते । कुस्तुम्बुरुर्धान्याकम् । क्लीबत्वमतन्त्रम् । 'जाति किम् । कुतुम्बुरूणि । कुत्सितानि तिन्दुकीफलानीत्यर्थः ।

१०५९ । अपरस्पराः क्रियासातत्ये । (६-१-१४४)

सुण्निपात्यते । अपरस्परा: साथ गच्छन्ति । सततमविच्छेदेन गच्छ न्तीत्यर्थ । “क्रिया-' इति किम् । अपरपरा गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः ।

१०६० । गोष्पदं सेवितासेवितप्रमाणेषु । (६-१-१४५)

सुट् सस्य षत्वञ्च निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेविते । अगोष्पदान्यरण्यानि । प्रमाणे । गोष्पदमात्रं क्षेत्रम् । 'सेवित-' इत्यादि किम् । गोः पदं गोपदम् ।


विभक्तयुत्तरखण्डस्य कार्यभाक्ताभावात् “उत्तरपदत्वे चापदादिविधौ' इति प्रत्ययलक्षणनिषेध स्याप्रवृतौ अन्तर्वर्तिविभक्तयाश्रयणेन पदत्वात् * पदव्यवायेऽपि' इति णत्वनिषेधस्यादिति वाच्यम् । पदे परे यत्पदं तेन व्यवाये णत्व नेत्यर्थस्यैव भाष्यसम्मतत्वात् । तच्च अनुपदमेव स्पष्टीभविष्यति । रम्यविणेत्यत्र च विशब्दस्यान्तर्वर्तिविभक्तया पदत्वेऽपि तस्य पदपरकत्वा भावान्न णत्वनिषेधः । एतेन पुनर्भूणामित्यत्रापि णत्वं निर्वाधम् । अतद्धिते इति ॥ अतद्धिते परे यत्पदं तेन व्यवधाने अयं निषेधः, नतु तद्धितपरकपदेनेत्यर्थः । आर्द्रगोंमये णेति ॥ गोः पुरीषं गोमयं “गोश्च पुरीषे' इति गोशब्दात् षष्ठयन्तात् मयट्, तद्धित तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक् । आद्रगोमयमिति कर्मधारयः । यद्यपि प्रत्ययलक्ष णेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य गोशब्दः मयटि पदम् । तथापि तस्य तद्धितपरकतया तेन व्यवधानेऽपि रेफात्परस्य णत्वं भवत्येव । अस्मिन् प्रकरणे अट्कुप्वाङ्नुम्व्यवायस्य अबाध कत्वात् । शुष्कगोमयेणेति ॥ षात्परस्योदाहरणम्। भाष्ये तु 'पदान्तस्य' इति पूर्वसूत्रात्पद ग्रहणानुवृत्तिमभिप्रेत्य पदे परतः पदेन व्यवाये णत्वं नेत्याश्रित्य वार्तिकमिदं प्रत्याख्यातम् । अथ 'सुट् कात्पूर्वः’ इत्यतः सुडित्यनुवृत्तौ कतिचित्सूत्राणि व्याख्यातुमुपक्रमते । कुस्तुम्बु रूणि ॥ अत्रेति ॥ जातिविशेषे वाच्ये कुस्तुम्बुरुशब्दः ससुट्को निपात्यते इत्यर्थः । कुस्तुम्बुरुर्धान्याकमिति ॥ गुल्माविशेषे प्रसिद्धः । क्लीबत्वमतन्त्रमिति ॥ अविव क्षितमित्यर्थ । वचनमप्यतन्त्रमिति बोध्यम् । कुतुम्बुरूणीति ॥ धान्याकजातिवाचक त्वाभावात् न सुडिति भाव । तदाह । कुत्सितानि तिन्दुकीफलानीत्यर्थः इति ॥ तुम्बुरुशब्दस्य तिन्दुकवाचकत्वे कोशो मृग्यः । अपरस्पराः क्रियासातत्ये ॥ स्पष्टम् । गोष्पदम् ॥ असेविते गोष्पदशब्दस्य वृत्त्यसम्भवात् नञ्पूर्वकमुदाहरति । अगोष्पदा नीति ॥ गवां सञ्चरो यत्र नैव सम्भवति तत्रापि सुडिति भाव । गोष्पदमात्रं क्षेत्रमिति ॥

६६०
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

१०६१ । आस्पदं प्रतिष्ठायाम् । (६-१-१४६)

आत्मयापनाय स्थाने सुट् निपात्यते । आस्पदम् । 'प्रतिष्ठायाम् ' इति किम् । आ पदात् आपदम् । (आपदापदम्)

१०६२ । आश्चर्यमनित्ये । (६-१-१४७)

अद्रुते सुट् । आश्चर्य यदि स भुञ्जीत । “ अनित्ये' किम् । आचर्य कर्म शोभनम् ।

१०६३ । वर्चस्केऽवस्करः (६-१-१४८)

कुत्सितं वचों वर्चस्कमन्नमलम् । तस्मिन् सुट् । अवकीर्यत इत्यवस्करः। वर्चस्के' किम् । अवकरः ।

१०६४ । अपस्करो रथाङ्गम् । (६-१-१४९)

अपकरोन्यः |

१०६५ । विष्किरः शकुनौ वा । (६-१-१५०)

पक्षे विकिरः । “वावचनेनैव सुड़्विकल्पे सिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत्’ इति वृत्तिः । तन्न । भाष्यविरोधात् ।


क्षेत्रस्याल्पप्रमाणत्वमनेन ज्ञाप्यते । अतः गोष्पदात् क्षेत्रस्याधिक्येऽपि न क्षतिः । आास्पदं प्रतिष्ठायाम् ॥ आत्मेति ॥ आत्मयापनं शरीरसंरक्षणं, तदर्थ यत् स्थानं तस्मिन् गम्ये सुडित्यर्थः । आपदादापदमिति ॥ आ पदादिति विग्रहे अव्ययीभावे आपदमिति भवती त्यर्थः । आपदापदमिति पाठे तु आपदमित्यस्य आपदित्यर्थः । आश्चर्यमनित्ये ॥ अद्भुते गम्ये आङ्पूर्वकस्य चरस्सुट्। चरेराङि चागुरौ इति यत्। अनित्यग्रहणमपनीय अद्भुते इति वक्तव्यमिति वार्तिकमभिप्रेत्य आह । अद्भुते सुडिति ॥ तेन आश्चर्यं नीला द्यौः ंआश्चर्मन्तरिक्षं यदबन्धानि नक्षत्राणि न पतन्तीत्यादिसङ्गहः । अनित्ये इत्यनेन कादाचित्कतया अद्भुतं लक्ष्यते इत्युक्ते तु एतन्न सिध्ध्येत् । वर्चस्केऽवस्करः ॥ “मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् । गूधं पुरीषं वर्चस्कमस्री विष्ठाविषौ स्त्रियाम्' इत्यमरः । अपस्करो ॥ “स्याद्र थाङ्गमपस्करः' इत्यमरः । “ चक्र रथाङ्गम्” इति च । विष्किरः ॥ विकिरतीति विकिरः ।

  • कृ विक्षेपे' 'इगुपधज्ञा' इति कः । शकुनौ गम्ये सुड़ा, “परिनिविभ्यः’ इति षत्वम् । “नगौको

वाजिविकिरविविष्किरपतत्त्रयः” इत्यमरः । वावचनेनैवेति । वृत्तिग्रन्थे 'विकिरः शकुनौ विकिरो वा'इति सूत्रपाठः । तत्र वाग्रहणादेव सुड़्विकल्पे सिद्धे विकिरग्रहणं विष्किरः विकिर हति शकुनावेवेति नियमार्थम् । अतश्शकुनेरन्यत्र उभयोरपि शब्दयोः प्रयोगो नास्तीति लभ्यते इत्यर्थः । भाष्ये हि विष्किरश्शकुनौ वा’ इति सूत्रम्पठित्वा वाग्रहणेन सुड़्विकल्पः, नतु शकुनेरन्यत्र

समासप्रकरणम्]
६६१
बालमनोरमा

१०६६ । प्रतिष्कशश्च कशेः । (६-१-१५२)

कश गतिशासनयोः' इत्यस्य प्रतिपूर्वस्य पचाद्यचि सुट् निपात्यते षत्वश्च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । “ कशेः' किम् । प्रति गतः कशां प्रतिकशोऽश्वः । यद्यपि कशेरेव कशा, तथापि कशेरिति धातो र्ग्रहणमुपसर्गस्य प्रतेर्ग्रहणार्थम् । तेन धात्वन्तरोपसर्गान्न ।

१०६७ । प्रस्कण्वहरिश्चन्द्रावृषी । (६-१-१५३)

हरिश्चन्द्रग्रहणममन्त्रार्थम् । “ ऋषी' इति किम् । प्रकण्वो देश । हरिचन्द्रो माणवकः ।

१०६८ । मस्करमस्करिणौ वेणुपरिवाजकयोः । (६-१-१५४)

मकरशब्दोऽव्युत्पन्नः, तस्य सुडिनिश्च निपात्यते । * वेणु-' इति किम् । मकरो ग्राहः । मकरी समुद्रः ।

१०६९ । कास्तीराजस्तुन्दे नगरे । (६-१-१५५)

ईषरत्तीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् । * नगरे' किम् । कातीरम् । अजतुन्दम् ।

१०७० । कारस्करो वृक्षः । (६-१-१५६)

(ग १५३) । कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचितुं कस्कादिष्विदं पठन्ति, न सूत्रेषु ।

.


विकिरशब्दस्य प्रयोगो नेति स्थितम् । अन्यत्रापि “विकिरं वैश्वदेविकम्” इत्यत्र दर्शनादिति भावः । प्रतिष्कशश्च कशेः ॥ कशेरिति कश इत्यत्रान्वेति । तथाच कशधातोः निष्पन्नस्य कश शब्दस्य प्रतेः परस्य सुट् स्यादित्यर्थः । कशेरेवेति ॥ कशधातोरेव कशशब्दो निष्पन्न इत्यर्थः धात्वन्तरेति ॥ प्रतिगतः कशाः प्रतिकश इत्यत्र गतिं प्रत्येव प्रतिरुपसर्गः, नतु कशिम्प्रति । यक्रियायुक्ताः प्रादयः' इति नियमादित्यर्थः । प्रस्कण्वहरिश्चन्द्रावृषी ॥ अमन्त्रार्थ मिति ॥ मन्त्रेतु “हस्वाञ्चन्द्रोत्तरपदे मन्त्रे’ इति पूर्वसूत्रेणैव सिद्धमिति भावः । तत्सूत्रं वैदिकप्रक्रियायां व्याख्यास्यते । मस्करमस्करिणौ [ ॥ यथासङ्खयमन्वयः । मस्करिग्रहणात्परि व्राजक एव मस्करिशब्द । अन्यत्र तु मकरीत्येवेत्याहुः । कास्तीराजस्तुन्दे ॥ कास्तीर शब्दः अजस्तुन्दशब्दश्च नगरे निपात्येते इत्यर्थः । कारस्करो वृक्षः ॥ कारङ्करोतीति १. केविात्विति । अत्रारुचिबीजं पारस्करादिषु प्रत्यक्षतो दर्शनम्, प्रकरणाद्विसर्गस्थान एव तेन सैत्वविधानञ्च । न सूत्रेष्विति । न गणसूत्रषु इत्यर्थः । एवञ्च पारस्कराद्यन्तर्गणसूत्रमिति बोध्यम् इति शेखरः । अयञ्च * कस्कादिषु' इति क्वाचित्कं पाठमाश्रित्य । वस्तुतस्तु “पारस्करा दिषु' इति पाठः । मूलसन्दर्भस्वारस्यात्, काशिकासंवादाच्च ।

६६२
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

१०७१ । पारस्करप्रभृतीनि च संज्ञायाम् । (६-१-१५७)

एतानि ससुट्कानि निपात्यन्ते नान्मि । पारस्करः । किष्किन्धा । “तद्वृ हतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च' (वा ३७१३) । तात्पूर्वं चर्त्वेन दकारो बोध्यः । तद्वृहतोर्दकारतकारौ लुप्येते । करपत्योस्तु सुट् । *चोरदेव तयोः' इति समुदायोपाधिः । तस्करः । बृहस्पति । * प्रायस्य चित्तिचित्तयोः' (वा ३७१४) । प्रायश्चित्ति : । प्रायश्चित्तम् । वनस्पतिरित्यादि । आकृति गणोऽयम् ।

इति समासाश्रयविधिप्रकरणम् ।


विग्रह । “कृञो हेतुताच्छील्ये' इति टः । पारस्करप्रभृतीनि च ॥ पारस्कर इति । पारङ्करोतीति विग्रहः । पूर्ववट्टः । किष्किन्धेति ॥ किमपि वानरसैन्यन्धत्ते इति किष्किन्धा । ‘आतोऽनुपसर्गे कः '। टाप्, निपातनात् किमो द्वित्वम् । मलोपः, सुट्, षत्वञ्च । रूढशब्दा एते कथञ्चिद्वयुत्पाद्यन्ते । एषामवयवार्थो न विचारणीयः । तद्वृहतोरिति ॥ पारस्करादिगणसूत्र मेतत् । तत्शब्दे तकारस्यान्यस्याभावात् आह । तात्पूर्वमिति ॥ तलोपश्चेत्यत्र तकारात्पूर्व मित्यर्थः । तत् चौर्यङ्करोतीति विग्रहः । 'कृञो हेतुताच्छित्ये' इति टः । बृहस्पतिरिति ॥ बृहती वाक् तस्याः पतिः इति विग्रहः । पुंवत्वम्, तलोपः, सुट्, “वाध्घि बृहती तस्या एषः पतिः” इति च्छन्दोगब्राह्मणम् । प्रायस्य चित्तिचित्तयोः इति ॥ गणसूत्रमिदम् । प्रायस्य चितिः वित्तं वेति विग्रहः । “प्रायम्पापं विजानीयाच्चित्तन्तस्य विशोधनम्” इति स्मृति । वनस्पतिरिति ॥ वनस्य पतिरिति विग्रहः । आकृतिगणोऽयमिति ॥ तेन शतात्पराणि परश्शतानीत्यादि सिद्धम् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां समासाश्रयविधिप्रकरणं समाप्तम् ।

॥ श्रीरस्तु ॥

॥ अकाराद्यनुक्रमेण कौमुदीपूर्वार्धगतसूत्रसूचिकाः ॥

सूत्रम् पार्श्वम्
११ अ अ (८-४-६८) १२
१८६९ ८७१
८५ अकः सवर्णे दीर्घः (६-१-१०१) ६१
५३९ अकथितं च (१-४-५१) ४०३
६०१ अकर्तर्यणे पञ्चमी (२-३-२४) ४४२
२१४८ अकृच्छ्रे प्रियसु० (८-१-१३) ९५४
६२८ अकेनोर्भविष्य० (२-३-७०) ४५७
६६४ अक्षशलाकासं० (२-१-१०) ४७८
९४४ अक्ष्णोऽदर्शनात् (५-४-७६) ६१८
१६२१ अगारान्ताट्टन् (४-४-७० ) ८०६
९२४ अनग्नेः स्तुत्स्तोम० (८-३-८२) ६०४
१२३६ अग्नेर्ढक् (४-२-३३) ७१७
७९५ अग्राख्यायामुरसः (५-४-९३) ५३८
८८३ अग्रान्तशुद्धशु० (५-४-१४५) ५८४
२०० अङ्गस्य (६-४-१) १२१
८५३ अड्गुलेर्दारुणि (५-४-११४) ५७४
२०६३ अङ्गुल्यादिभ्यष्ठक् (५-३-१०८) ९२२
१४०४ अ च (४-३-३१) ७६१
४१६ अचः (६-४-१३८) २८०
५० अचः परस्मिन्पू० (१-१-५७) ३७
९४५ अचतुरविचतुरसु० (५-४-७७) ६१९
३५ अचश्च (१-२-२८) २६
१२५६ अचित्तहस्तिधे० (४-२-४७) ७२३
१४७६ अचित्ताददेशका० (४-३-९६) ७७५
२९९ अचि र ऋतः (७-२-१००) १९५
२७१ अचि श्नुधातुभ्रु० (६-४-७७) १६७
२५४ अचो ञ्णिति (७-२-११५) १५६
सूत्रम् पार्श्वम्
७९ अचोऽन्त्यादि टि (१-१-६४) ५८
५९ अचो रहाभ्यां द्वे ( ८-४-४६) ४३
२४७ अञ्च घेः (७-३-११९) १५३
७७० अच्छ गत्यर्थवदेषु (१-४-६९) ५२७
९४३ अच्प्रत्यन्ववपूर्वा० (५-४-७५) ६१८
२००६ अजादी गुणवच० (५-३-५८) ९०५
४५४ अजाद्यतष्टाप् (४-१-४) ३३६
९०४ अजाद्यदन्तम् (२-२-३३) ५९३
१६६९ अजाविभ्यां थ्यन् (५-१-८) ८१५
२०३९ अजिनान्तस्योत्त० (५-३-८२) ९१६
२०२८ अज्ञाते (५-३-७३) ९११
१९८० अञ्चेर्लुक् (५-३-३०) ८९९
८५६ अञ्नासिकायाः० (५-४-११८) ५७५
१९७ अट्कुप्वाङ्नुम्व्य० (८-४-२) ११९
१४०६ अणञौ च (४-३-३३) ७६१
११८० अणो ह्यचः (४-१-१५६) ७००
११० अणोऽप्रगृह्यस्या० (८-४-५७) ७५
१५६८ अण्कुटिलिकायाः (४-४-१८) ७९६
१९१० अण्च (५-२-१०३) ८८१
११९८ अणिञोरनार्षेयो० (४-१-७८) ७०५
१४ अणुदित्सवर्णस्य० (१-१-६९) १७
१४५२ अणृगयनादिभ्यः (४-३-७३) ७७१
१५९८ अण्महिष्यादिभ्यः (४-४-४८) ८०२
१०९५ अत इञ् (४-१९५) ६७९
१९२२ अत इनिठनौ (५-२-११५) ८८४
१६० अतः कृकमिकंस० (८३-४६) ९८
११९६ अतश्च (४-१-१७७) ७०५
२११३ अतिग्रहाव्यथन० (५-४-४६) ९३८

P121

सूत्रम् पार्श्वम्
२०९४ अतिथेर्ञ्यः (५-४-२६) ९३३
५५६ अतिरतिक्रमणे च (१-४.९५) ४१८
२००१ अतिशायने तम० (५-३.५५) ९०३
७९८ अतेः शुनः (५-४-९६) ५३९
१९१ अतो गुणे (६-१-९७) ११६
२०३ अतो भिस ऐस् (७-१-९) १२२
३०९ अतोऽम् (७-१-२४) २०७
१६३ अतो रोरप्लुता० (६-१-११३) ९९
६९१ अत्यन्तसंयोगेच (२-१-२९) ४८९
१३६ अत्रानुनासिकः पू० (८-३-२) ८६
११४७ अत्रिभृगुकुत्सव० (२-४-६५) ६९३
४२५ अत्वसन्तस्य चा०(६-४-१४) २८७
५३ अदर्शनं लोपः (१-१-६०) ४०
४३७ अदस औ सु० (७-२-१०७) ३००
१०१ अदसो मात् (१--१-१२ ) ७१
४१९ अदसोऽसेर्दादु० (८-२-८०) २८२
१२८२ अदूरभवश्व (४-२-७०) ७३२
१७ अदेड्गुणः (१-१-२) २०
७७१ अदोऽनुपदेशे (१-४-७० ) ५२७
३१५ अद्डुतरादिभ्यः० (७-१-२५) २०९
१८१४ अद्यश्धीनावष्टब्धे (५-२-१३) ८५८
१६१ अधःशिरसी पदे (८-३-४७) ९८
१८७३ अधिकम् (५-२-७३) ८७२
६२६ अधिकरणवाचिनश्च (२-३-६८) ४५५
७०७ अधिकरणवाचिना०(२-२-१३) ४९९
१९८९ अधिकरणविचाले० (५-३-४३) ९००
९१९ अधिकरणैतावत्वे० (२-४-१५) ६०२
१४६७ अधिकृत्य कृते० (४-३-८७) ७७३
५५४ अधिपरी अनर्थकौ (१-४-९३) ४१७
६४४ अधिरीश्वरे (१-४-९७) ४६५
५४२ अधिशीङ्स्थासां० (१-४-४६) ४१२
६१३ अधीगर्थदयेशां० (२-३-५२) ४४८
१९६६ अधुना (५-३-१७) ८९५
९०९ अध्ययनतो० (२-४-५ ) ५९६
१६९३ अध्यर्धपूर्वद्विगो० (५-१-२८) ८२३
सूत्रम् पार्श्वम्
१८६० अध्यायानुवाकयोः०(५-२-६०) ८६९
१६२२ अध्यायिन्यदेशका०(४-४-७१) ८०६
१४४८ अध्यायेष्वेवर्षेः (४-३-६९) ७७०
१८१७ अध्वनो यत्खौ (५-२-१६) ८५८
९०८ अध्वर्युक्रतुरनपुंसकम्(२-४-४) ५९५
११५५ अन् (६-४-१६७) ६९४
४६२ अन उपधालोपिनो०(४-१-२८) ३४४
२४८ अनङ् सौ (७-१-९३) १५३
४८ अनचि च (८-४-४७) ३५
२०७६ अनत्यन्तगतौ क्तात् (५-४-४) ९२७
७७६ अनत्याधान उरसि०(१-४-७५) ५२८
१९६९ अनद्यतनेर्हिल० (५-३-२१) ८९६
२०९१ अनन्तावसथेतिह० (५-४-२३) ९३२
५३६ अनभिहिते (२-३-१) ४०१
६७८ अनश्च (५-४-१०८) ४८५
३४६ अनाप्यकः (७-२-११२) २३३
४१५ अनिदितां हल उप०(६-४-२४) २८०
२०३१ अनुकम्पायाम् (५-३-७६) ९१२
७६३ अनुकरणं चा० (१-४-६२) ५२५
१८७४ अनुकाभिकाभीक:०(५-२-७४) ८७२
९५१ अनुगवमायामे (५-४-८३) ६२२
२०८३ अनुगादिनष्ठक् (५-४-१३) ९३०
१८१६ अनुग्वलङ्गामी (५-२-१५) ८५८
४०३ अनुदात्तं सर्व० (८-१-१८) २७३
१२५ अनुदात्तादेरञ् (४-२-४४) ७२२
१५२० अनुदात्तादेश्च (४-३-१४०) ७८६
१३७ अनुनासिकात्परोऽनु०(८-३-४) ८६
१८१० अनुपदसर्वान्ना० (५-२-९) ८५६
१८९० अनुपद्यन्वेष्टा (५-२-९०) ८७५
४६९ अनुपसजेनातू (४-१-१४) ३५३
५७९ अनुप्रतिगृणश्च (१-४-४१) ४३०
१७७४ अनुप्रवचनादि० (५-१-१११) ८४५
१२७२ अनुब्राह्मणादिनिः (४-२-६२) ७२८
६६९ अनुर्यत्समया (२-१-१५) ४८०
५४७ अनुर्लक्षणे (१-४-८४) ४१४

सूत्रम् पार्श्वम्
९०७ अनुवादे चरणानाम् (२-४-३) ५९५
१४३८ अनुशतिकादीनाञ्च (७-३-२०) ७६८
१२४ अनुस्वारस्य ययि० (८-४-५८) ८१
११०६ अनृष्यानन्तर्ये० (४-१-१०४) ६८२
८३० अनेकमन्यपदार्थे (२-२-२४) ५५२
४५ अनेकाल्शित्सर्वस्य (१-१-५५) ३२
४६० अनो
बहुव्रीहेः (४-१-१२)	||	 ३४३ 	   
७९६ अनोश्मायस्सरसां०(५-४-९४) ५३८
१४३७ अन्तःपूर्वपदाद्वञ् (४-३-६०) ७६७
२२० अन्तरंबहिर्योगोप०(१-१-३६) १३५
७६६ अन्तरपरिग्रहे (१-४-६५) ५२६
५४५ अन्तरान्तरेणयुक्ते (२-३-४) ४१४
५९१ अन्तर्धौयेनादर्शन०(१-४-२८) ४३७
८५५ अन्तर्बहिर्भ्याच०(५-४-११७) ५७५
४८९ अन्तर्वत्पतिवतो० (४-१-३२) ३६६
७५ अन्तादिवच्च (६-१-८५) ५५
२०१४ अन्तिकबाढयोर्नेद०(५-३-६३) ९०६
१६३७ अन्नाण्णः (४-४-८५) ८०९
६९६ अन्नेन व्यञ्जनम् (२-१-३४) ४९२
४९७ अन्यतो ङीष् (४-१-४०) ३७१
६७५ अन्यपदार्थे च० (२-१-२१) ४८३
५९५ अन्यारादितरतें० (२-३-२९) ४३९
९४९ अन्ववतप्ताद्रहसः (५-४-८१) ६२२
१०८९ अपत्यं पौत्र० (४-१-१६२) ६७४
८१५ अपथं नपुंसकम् (२-४ -३०) ५४७
१३५९ अपदातौ साल्वात्(४-२-१३५) ७५१
२१० अपदान्तस्य मूर्धन्यः(८-३-५५) १२६
६६६ अपपरिबहिरश्चवः०(२-१-१२) ४७९
५९६ अपपरी वर्जने (१-४-८८) ४४१
१५७१ अपमित्याचि० (४-४-२१) ७९६
१०५९ अपरस्पराः० (६-१-१४४) ६५९
४८० अपरिमाणबि० (४-१-२२) ३६१
५६३ अपवर्गे तृतीया (२-३-६) ४२२
१०६४ अपस्करो रथाङ्गं (६-१-१४९) ६६०
२११२ अपादाने चाही० (५-४-४५) ९३७
सूत्रम् पार्श्वम्
५८७ अपादाने पञ्चमी (२-३-२८) ४३५
५५७ अपिः पदार्थसं० (१४-९६) ४१८
११६३ अपूर्वपदादन्यत०(४-१-१४०) ६९६
२५१ अपृक्त एकालप्र० (१-२-४१) १५४
७०० अपेतापोढमुक्त० (२-१-३८) ४९४
१२२९ अपोनष्त्रपान्नप्तृ० (४-२-२७) ७१५
४४२ अपो भि (७-४-४८) ३०८
२७७ अप्तृन्तृच्स्वसृ० (६-४-११) १७३
८३२ अप्पूरणीप्रमाण्योः (५-४-११६) ५५८
९८ अप्लुतवदुपस्थिते (६-१-१२९) ६९
४६७ अभाषितपुंस्काच (७-३-४८) ३५३
१४७० अभिजनश्च (४-३-९०) ७७४
२०७१ अभिजिद्विदभृ० (५-३-११८) ९२५
५४ अभिनिविशश्च (१-४-४७ ) ४१२
१४६६ अभिनिष्क्रामति० (४-३-८६) ७७३
५५३ अभिरभागे (१-४-९१) ४१७
२१२४ अभिविधौ संपदा०(५-४-५३) ९४१
१८१८ अभ्यमित्राच्छ च (५-२-१७) ८५९
१४०३ अमावास्याया वा (४-३-३०) ७६१
१९४ अमि पूर्वः (६-१-१०७) ११८
९७० अमूर्धमस्तकात्० (६-३-१२) ६२९
७८३ अमैवाव्ययेन (२-२-२०) ५३२
२६७ अम्बार्थनद्योर्हस्वः (७-३-१०७) १६५
३३३ अम् सम्बुद्धौ (७-१-९९) २२७
१८७६ अयःशूलदण्डा० (५-२-७६) ८७२
१३५३ अरण्यान्मनुष्ये (४-२-१२९) ७५०
२१२१ अरुर्मनश्चक्षुश्चेतो० (५-४-५१) ९४०
१७८ अर्थवदधातुरप्र० (१-२-४५) ११०
१०२६ अर्थे विभाषा (६-३-१००) ६४८
७१३ अर्धं नपुंसकम् (२-२-२) ५०३
८१३ अर्धर्चाः पुंसि च (२-४-३१) ५४७
८०२ अधाच्च (५-४-१००) ५४०
१६८४ अर्धात्परिमाणस्य०(७-३-२६) ८२१
१३७४ अर्धाद्यत् (४-३-४) ७५४
३६४ अर्वणस्रसावनञः (६-४-१२७) २४८

९६

पार्श्वम् | सूत्रम् पार्श्वम् १९३३ अर्श आदिभ्योऽच्(५-२-१२७) ८८८ | १८२० अश्वस्यैकाहगमः (५-२-१९) ८५९ ९५८ अलुगुत्तरपदे (६-३-१) ६२५ | १११३ अश्वादिभ्यः फञ् (४-१-११०) ६८४ ४२ अलाऽन्यस्य (१-१-५२ ) ३१ | २०७९ अषडक्षाशितंग्वलं० (५-४-७) ९२७ २४९ अलोऽन्यात्पूर्व० (१-१-६५) १५४ || १०२५ अषष्ठयतृतीयास्थ० (६-३-९९) ६४७ ८७५ अल्पाख्यायाम् (५-४-१३६) ५८२ | ३७१ अष्टन आ विभक्तौ (७-२-८४) २५२ ९०५ अल्पाच्तरम् (२-२-३४ ) ५९३ | १०४६ अष्टनः संज्ञायां० (६-३-१२५) ६५३ २०४० अल्प (५-३-८५) ९१६ | ३७२ अष्टाभ्य औश् (७-१-२१) २५२ २३४ अल्लोपोऽनः (६-४-१३४) १४५ | १५२९ असंज्ञायां तिल० (४-३-१४९) ७८७ अवक्रयः (४-४-५०) ८०२ || १६८२ असमासे निष्का० (५-१-२०) ८२० २०५० अवक्षेपणे कन् (५-३-९५) ९१८ || १३७९ असांप्रतिके (४-३-९) ७५४ ८८ अवङ् स्फोटायन०(६-१-१२३) ६४ | ७६९ अस्तं च (१-४-६८) ५२६ १३९७ अवयवादृताः (७-३-११) ७५९ | १९७६ अस्ताति च (५-३-४० )८९८ १५१५ अवयवे च प्रा० (४-३-१३५) ७८५ | १६१० अस्तिनास्तिदिष्ट० (४-४-६०) ८०३ १७४८ अवयसि ठंश्च (५-१-८४) ८३८ || ३२२ अस्थिदधिसक्थ्य०(७-१-७५) २१६ ९४७ अवसमन्धेभ्यस्त०(५-४-७९) ६२१ | ८१८ अस्मदो द्वयोश्च (१-२-५९) ५४७ १८३१ अवात्कुटारच (५-२-३०) ८६२ | १९२८ अस्मायामेधास्र० (५-२-१२१) ८८६ १८१२ अवारपारात्यन्ता० (५-२-११) ८५७ | २११८ अस्य च्वों (७-४-३२ ) ९३९ १३४९ अवृद्धादपि बहु० (४-२-१२५) ७४९ | ५०९ अस्वाङ्गपूर्वपदाद्वा (४-१-५३) ३८२ १११६ अवृद्धाभ्यो नदी०(४-१-११३) ६८५ | ७८७ अहःसर्वेकदेशसं० (५-४-८७) ५३४ २०९६ अवे" कः (५-४-२८) ९३३ | १९४६ अहंशुभमोर्युस् (५-२-१४०) ८९१ ८१ अव्यक्तानुकरणस्या०(६-१.९८) ६० | ४४३ अहन् (८-२-६८) ३१४ २१२८ अव्यक्तानुकरणा० (५-४-५७) ९४२ । ७८९ अहष्टखोरेव (६-४-१४५) ५३५ ६५२ अव्ययं विभक्तिस० (२-१-६) ४७० | ७९१ अहोऽदन्तात् (८-४-७) ५३६ २०२६ अव्ययसर्वनाम्ना० (५-३-७१) ९१० || ७९० अहोऽह एतेभ्यः (५-४-८८) ५३६ १३२४ अव्ययात्यप् (४-२-१०४) ७४३ आ ४५२ अव्ययादाप्सुपः (२-४-८२) ३३२ | २३२ आ कडारादेका संज्ञा (१-४-१) १४४ ६५१ अव्ययीभावः (२-१-५) ४७० | १५५७ आकर्षात्ष्ठल् (४-४-९) ७९४ ४५१ अव्ययीभावश्च (१-१-४१) ३३२ | १८६४ आकर्षादिभ्यः कन्(५-२-६४) ८७० ६५९ अव्ययीभावश्च (२-४-१८) ४७३ || १७७७ आकालिकडाद्य०(५-१-११४) ८४५ १४३६ अव्ययीभावाच्च (४-३-५९) ७६७ | १५८८ आक्रन्दाठ्ठञ्च (४-४-३८ ८०० ६६० अव्ययीभावे चा० (६-३-८१) ४७६ ५९२ आख्यातोपयोगे (१-४-२९) ४३७ ६७७ अव्ययीभावे श०(५-४-१०७) ४८३ || १८१५ आगवीनः (५-२-१४) ८५८ १४४३ अशब्दे यत्खाव० (४-३-६४) ७६९ | ११५२ आगस्त्यकौण्डि० (२-४-७०) ६९४ ८२७ अशाला च (२-४-२४) ५५१ | १२२४ आग्रहायण्यश्व० (४-२-२२) ७१३ १०७४ अश्वपत्यादिभ्यश्च (४-१-८४) ६६४ || २८९ आङि चापः (७-३-१०५) १८६

कौमुदीपूर्वार्धगतसूत्रसूचिकाः । ८९८ ८ ० ० कौमुदीपूोधगतसूत्रसूविका: । ९६१ पार्श्वम् | सूत्रम् पार्श्वम् २४४ आडो नास्त्रियाम् (७-३-१२०) १५२ | २०६७ आयुधजीविसङ्घा०(५-३-११४)९२३ ६६७ आङमर्यादाभि० (२-१-१३) ४७९ | १५६४ आयुधाच्छ च (४-४-१४) ७९५ ५९७ आङमर्यादाव० (१-४-८९) ४४१ || ११३६ आरगुदीचाम् (४-१-१३०) ६९० १४७ आडमाङोश्च (६-१-७४ ) ९२ || १६८१ आर्हादगोपुच्छ० (५-१-१९) ८१९ १७८२ आ च त्वात् (५-१-१२०) ८४७ | १९३१ आलजाटच्वौ बहु०(५-२-१२५)८८७ ४४५ आच्छीनद्योर्नुम् (७-१-८०) ३२४ || ५२९ आवठ्याच्च (४-१-७५) ३९६ ९६२ आज्ञायिनि च (६-३-५ ) ६२६ | १६२५ आवसथात्ष्ठल् (४-४-७४ ) ८०६ २६९ आटश्च (६-१-९० ) १६५ | ६१६ आशिषि नाथः (२-३-५५) ४४९ १७१९ आढकाचितपात्रा०(५-१-५३) ८३० | १०६२ आश्चर्यमनित्ये (६-१-१४७) ६६० २६८ आण्नद्याः (७-३-११२) १६५ | १४२० आश्वयुज्या वुञ् (४-३-४५) ७६४ २४० आतो धातोः (६-४-१४०) १४९ | १९०० आसन्दीवदष्टीवच०(८-२-१२)८७८ ९६३ आत्मनश्च (६-३-६) ६२६ | ४३० आ सर्वनाम्नः (६-३-९१) २९० १६७० आत्मन्विश्वजनभोगो०(५-१-९)८१५ || १०६१ आास्पदं प्रतिष्ठा० (६-१-१४६) ६६० १६७१ आत्माध्वानौ खे (६-४-१६९) ८१६ | १९८६ आहि च दूरे (५-३-३७) ९०० १५१३ आथर्वणिकस्येक०(४-३-१३३) ७८४ इ ७६४ आदरानादरयोः० (१-४-६३) ५२५ | १०४५ इकः काशे (६-३-१२३) ६५३ ४६८ आदाचार्याणाम् (७-३-४९) ३५३ || ३४ इको गुणवृद्धी (१-१-३) २६ २ आदिरन्त्येन सहेता (१.१-७१) ४ | ३२० इकोऽचि विभक्तौ (७-१-७३) २१४ ४४ आदेः परस्य (१-१-५४) ३१ | ४७ इको यणचि (६-१-७७) ३४ २१२ आदेशप्रत्यययोः (८-३-५९) १२६ | १०४३ इको वहेऽपीलोः (६-३-१२१) ६५३ ६९ आद्गुणः (६-१-८७) ४९ | ९१ इकोऽसवर्णे शाक०(६-१-१२७) ६५ ३४८ आद्यन्तवदेकस्मिन् (१-१ २१) २३४| ९९९ इको हस्वोऽङयो० (६-३-६१) ६३८ ३६ आद्यन्तौ टकितौ (१-१-४६) २७ | १७९६ इगन्ताच्च लघुपू० (५-१-१३१) ८५२ ६३२ आधारोऽधिकरणम् (१-४-४५) ४५९ || ३२८ इग्यणः संप्रसार० (१-१-४५) २२४ ९२१ आनदृतो द्वन्द्वे (६-३-२५) ६०२ | ८६६ इच्कर्मव्यतिहारे (५-४-१२७) ५८० ८०७ आन्महतः समा० (६-३-४६) ५४१ | १०८५ इनः प्राचाम् (२-४-६०) ६६९ १०८२ आपत्यस्य च त० (६-४-१५१) ६६८ || १३३३ इञश्च (४-२-११२) ७४५ ८९२ आपोऽन्यतरस्याम् (७-४-१५) ५८६ | १५३ इणः षः (८-३-३९)९४ १८०९ आप्रपदं प्राप्तोति (५-२-८) ८५६ || २११ इण्कोः (८-३-५७) १२६ २१४५ आबाधे च (८-१-१०) ९४९ | १९६३ इतराभ्योऽपि दृ० (५-३-१४) ८९४ ४१२ आमन्त्रितं पूर्व० (८-१-७२) २७७ | ११२५ इतश्चानिञः (४-१-१२२) ६८८ २१७ आमि सर्वनाम्नः० (७.१-५२) १२९ || ३६६ इतोऽत्सर्वनामस्थाने(७-१-८६) २४९ ४७५ आयनेयीनीयियः फ०(७-१-२) ३५९ | ५२० इतो मनुष्यजातेः (४-१-६५) ३९१ ६३७ आयुक्तकुशला० (२.३-४०) ४६२ ५६६ इत्थंभूतलक्षणे (२-३-२१) ४२३ १४७१ आयुधजीविभ्य० ।१०१८ इदङ्किमोरीश्की (६-३-९०)६४६ (४-३-९१) ७७४ || कौमुदीपूर्वार्धगतसूत्रसूचिकाः । पार्श्वम् पार्श्वम् १९४९ इदम इशू (५-३-३) ८९२ उ १९७२ इदमस्थमुः (५-३-२४) ८९७ | १६६२ उगवादिभ्यो यत् (५-१-२) ८१३ ३५० इदमोऽन्वादेशे० (२-४-३२) २३५ | ४५५ उगितश्च (४-१-६) ३३९ ३४३ इदमो मः (७-२-१०८) २३२ | ९८७ उगितश्च (६-३-४५) ६३५ १९६५ इदमो हिंलू (५-३-१६) ८९५ || ३६१ उगिदचां सर्वनाम० (७-१-७०) २४४ १९५८ इदमो हः (५-३-११) ८९४ ५ उचैरुदात्तः (१-२-२९)७ १५५ इदुपधस्य चाप्र० (८-३-४१) ९५ ।१०६ उञः (१-१-१७)७३ २९७ इदुभ्याम् (७-३-११७) १९४ || १७० उञि च पदे (८-३-२१) १०३ ३४४ इदोऽय् पुंसि (७-२-१११) २३३| १५८२ उञ्छति (४-४-३२)७९९ १७०३ इद्रोण्याः (१-२-५०) ८२६ | १८८० उत्क उन्मनाः (५-२-८०) ८७३ ९२५ इद्वृद्धा (६-३-२८ ) ६०४ || १३०९ उत्करादिभ्यश्छः (४.२-९०) ७३९ ८९० इनः स्त्रियाम् (५-४-१५२) ५८५ || ७९४ उत्तमैकाभ्यां च (५.४.९०) ५३७ १८३४ इनच्पिटच्चिकचि च (५-२-३३) ८६२ || १७४१ उत्तरपथेनाहृतं च (५-१-७७) ८३७ १२४५ इनण्यनपत्ये (६-४-१६४) ७२० | १३९६ उत्तरपदस्य (७-३-१०) ७५९ १२६० इनित्रकट्यचश्च (४-२-५१) ७२४ || ८०० उत्तरमृगपूर्वाच्च (५-४-९८) ५३९ ५०५ इन्द्रवरुणभवशर्व० (४--१-४९) ३७९ | १९८७ उत्तराच्च (५-३-३८)९०० १८९३ इन्द्रियमिन्द्रलिङ्ग० (५-२-९३) ८७६ | १९८३ उत्तराधरदक्षिणा० (५-३-३४)८९९ ८९ इन्द्रे च (६-१-१२४) ६४ || १०७८ उत्सादिभ्योऽञ् (४-१-८६) ६६६ ३५६ इन्हन्पूषार्यम्णां शौ(६-४-१२) २४१ || ४२० उद ईत् (६-४-१३९) २८४ २०५१ इवे प्रतिकृतौ (५-३-९६) ९१९ || ११८ उदः स्थास्तम्भोः (८-४-६१) ७८ १००६ इष्टकेषीकामालानां०(६-३-६५) ६४१ | ९९५ उदकस्योदः० (६- ३-५७) ६३७ १८८८ इष्टादिभ्यश्च (५-२-८८) ८७५ || १२८६ उदक्च विपाशः (४ २ ७४) ७३३ २०१८ इष्टस्य यिट् च (६-४-१५९) ९०८ | १९०१ उदन्वानुदधौ च (८-२-१३) ८७८ १२२१ इसुक्तान्तात्कः (७-३-५१) ७१२ || १८६७ उदराष्ट्रगाद्यूने (५-२-६७) ८७१ १५८ इसुसोः सामर्थ्ये (८-३-४४) ९७ | १२२० उदश्वितोऽन्य ० (४-२-१९) ७१२११८१ उदीचां वृद्धादगो०(४१-१५७)७०१

             ई           ४६५ उदीचामातः स्थाने (७ ३-४६) ३४८

९२३ ईदग्नेः सोमवरुणयोः (६-३-२७)६०३ | ११७७ उदीचामिञ् (४-१-१५३) ६९९ १०९ ईदूतौ च सप्तम्यर्थे (१-१-१९) ७४ | १३३० उदीच्यग्रामाच्च० (४-२-१०९) ७४५ १०० ईदूदेद्दिवचनं प्रगृह्यं (१-१-११) ७० । ८८६ उद्विभ्यां काकुदस्य(५-४-१४८)५८४ ८९४ ईयसश्च (५-४-१५६) ५८७ | ११५१ उपकादिभ्योऽन्य० (२-४-६९) ६९३ ७५५ ईषदकृता (२-२-७) ५२२ || १४१५ उपजानूपकणेों० (४-३-४०) ७६४ १०३१ ईषदर्थे (६-३-१०५) ६४८ ||१४९५ उपज्ञाते (४-३-११५)८० २०२२ ईषदसमाप्तौ कल्प०(५-३-६७) ९०९ || ८२४ उपज्ञोपक्रमं तदा० (२-४-२१) ५५० ९०९ ई३चाक्रवर्मणस्य (६-१-१३०) ७० | ३ उपदेशेऽजनुनासिक० (१-३-२) ५ कौमुदीपूर्वार्धगतसूत्रसूचिका १ प्राश्चैम् | सूत्रम् ७८२ उवपदमतिङ् (२-२ १९) ५३१ | ५२४ ऊरूत्तरपदादौपम्ये (४-१-६९) ३९३ ८७६ उपमानाच्च (५-४-१३७ ) ५८२ | १९२९ ऊर्णाया युस् (५-२-१२३) ८८७ ७९९ उपमानादप्राणिषु (५-४-९७) ५३९ || ८६९ ऊध्र्वाद्विभाषा (५-४-१३०) ५८० ७३४ उपमानानि० (२-१ -५५) ५१२। ७६२ ऊर्यादिच्विडाचश्च (१-४-६१) ५२५ ७३५ उपमितं व्याघ्रादि० (२-१-५६)५१३ | १९१४ ऊषसुषिमुष्क० (५-२-१०७) ८८२ २१४२ उपर्यध्यधसः० (८-१-७) ९४७। ऋ १९८१ उपर्युपरिष्टात् (५-३३१) ८९९ | ९४० ऋक्पूरब्धूः पथा०(५-४-७४) ६१६ १०४४ उपसर्गस्य घञ्य०(६-३-१२२) ६५३ | ९९३ ऋचः शे (६-३-५५) ६३७ २२ उपसर्गः क्रियायोगे (१-४-५९) ८५८ || २७९ ऋत उत् (६-१-१११) १७४ ८५८ उपसर्गाच्च (५-४-११९) ५७६ | १४५७ ऋतष्ठञ् (४-३-७८)७७२ ९५३ उपसर्गादध्वनः (५-४-८५) ६२३ || २७५ ऋतो डिसर्वनाम०(७-३-११०) १७३ ७४ उपसर्गादृति धातौ (६-१-९१) ५५ ||१५९९ ऋतोऽञ् (४-४-४९)८०२ ८५९ उपसर्गाद्वहुळम् (८-४-२८) ५७६ | १७६९ ऋतोरण (५-१-१०५) ८४४ ६५४ उपसर्जनं पूर्वम् (२-२-३०) ४७१ | ९८१ ऋतो विद्यायोनि० (६-३-२३) ६३२ ७७४ उपाजेऽन्वाजे (१-४-७३) ५२७। ९२ ऋत्यकः (६-१-१२८)६६ १८३५ उपाधिभ्यां त्यकन्ना०(५- २-३४)८६३ | ३७३ ऋत्विग्दधृक्स्रग्दि०(३-२-५९) २५५ ५४४ उपान्वध्याङ्कसः (१-४-४८) ४१२ | २७६ ऋदुशनस्पुरुदंसो० (७-१-९४) १७३ ५५१ उपोऽधिके च (१-४-८७) ४१६ || ३०६ ऋत्रेभ्यो डीप् (४-१-५) २०३ १४१९ उप्ते च (४-३-४४ ) ७६४ | १६७६ ऋषभोपानहोर्ञ्यः (५-१-१४) ८१८ ६२४ उभयप्राप्तौ कर्मणि (२-३६६) ४५४| १११७ ऋष्यन्धकवृष्णि०(४-१-११४) ६८५ १८४५ उभादुदात्तो नित्यम् (५-२-४४)८६६ ए ४२६ उभ अभ्यस्तम् (६-१-५ ) २८८| ६८ एकः पूर्वपरयोः (६-१-८४) ४९ १५३६ उमोर्णयोवाँ (४-३-१५८ ) ७८९ ||१९२५ एकगोपूर्वाट्ठञ्० (५-२-११८) ८८५ ८८९ उरः प्रभृतिभ्यः० (५.४ १५१)५८५ | १००० एक तद्धिते च (६-३-६२) ६३९ ७० उरण्रपरः (१-१-५१) ५० | १६३१ एकधुराल्लुकत्व (४-४-७९) ८०८ १६४६ उरसोऽण्च (४४-९४) ८११ || २१४४ एकं बहुव्रीहिवत् (८-१-९) ९४८ १४९४ उरसो यच्च (४-३.११४) ७७९ | १९२ एकवचनं संबुद्धिः (२-३-४९) ११७ ९२८ उषासोषसः (६-३-३१) ६०६ | ३९६ एकवचनस्य च (७-१-३१) २६८ १५३५ उष्ट्राद्रुञ् (४-३-१५७) ७८९ || ६५५ एकविभक्ति चापूर्व०(१-२-४४)४७१

             ऊ         २०६४ एकशालायाष्ठज०(५-३-१०९) ९२२

१०७ ऊँ (१-१-१८) ७३ | २०८७ एकस्य सकृच्च (५-४-१९) ९३१ ४ ऊकालोऽज्झस्व० (१-२-२७) ७| ९९७ एकहलादौ पूरयि०(६-३-५९) ६३८ ५३१ ऊडुतः (४-१-६६) ३९१ | ३२६ एकाचो बशो भष्०(८-२-३७) २२२ ९४२ ऊदनोर्देशे (६-३-९८) ६१७ | २०४९ एकाच्च प्राचाम् (५-३-९४) ९१८ ४८३ ऊधसोऽनङ् (५-४-१३१) ३६४| ३०७ एकाजुत्तरपदे णः (८-४-१२) २०४ ९६३ ७७२ ८०२ ९६४ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् पार्श्वम् १९९८ एकादाकिनिच्चास०(५-३-५२) ९०२ | ८४७ ओर्गुणः (६-४-१४६) ५७२ ८११ एकादिचैकस्य० (६-३-७६) ५४४| १३४३ ओर्देशे ठञ् (४-२.११९) ७४८ १९९० एकाद्धो ध्यमुञ्जन्य०(५-३-४४) ९०० २१०५ ओषधरजातौ (५-४-३७) ९३५ १०९३ एको गोत्रे (४-१-९३) ६७६ | २०७ ओसि च (७-३-१०४) १२४ ८६ एडः पदान्तादति (६-१-१०९) ६३ औ ७८ एडि पररूपम् (६-१-९४) ५८ || ११५९ औक्षमनपत्ये (६-४ १७३) ६९५ १३३८ एङ् प्राचां देशे (१-१-७५) ७४६। २८७ औङ आपः (७-१-१८) १८५ १९३ एड्हस्वात्सम्बुद्धेः (६-१-६९) ११७ | २५६ औत् (७-३-११८) १५७ ३२३ एच इग्घ्रस्वदेशे (१-१-४८) २१९ || २८५ औतोऽम्शसोः (६-१-९३) १८२ ६१ एवोऽयवायावः (६-१-७८)४४ क १५३७ एण्या ढञ् (४-३-१५९) ७८९ | १९४४ कंशंभ्यां बभयु० (५-२-१३८) ८९० ४३८ एत ईद्वहुवचने (८-२-८१) ३०१ | १६९० कंसट्ठिन् (५ १-२५)८२३ १७६ एतत्तदोःसुलोपो०(६-१-१३२) १०८ || १५४७ कंसीयपरशव्ययो०(४-३-१६८)७९१ १९६२ एतदस्रतसोस्रतसौ०(२-४-३३)८९४ | ८८४ ककुदस्यावस्थायां०(५-४-१४६)५८४ १९५१ एतदोऽन् (५-३-५)८९२। १३५० कच्छामिवक्क्र० (४-२.१२६) ७४९ १०२३ एति संज्ञायामगात् (८-३९९) ६४७ | १३५७ कच्छादिभ्यश्च (४-२ १३३) ७५० १९५० एतेतौ रथोः (५--३-४) ८९२।।१४८७ कठचरकाल्लुक् (४-३-१०७)७७८ ७३ एत्येधत्यूट्सु (६-१-८९) ५१ | १६२३ कठिनान्तप्रस्तारसं०(४-४-७२) ८०६ १९९२ एधाञ्च (५-३-४६) ९०१ | १७३३ कडंकरदक्षिणाच्छ०(५-१-६९)८३५ ६१० एनपा द्वितीया (२-३-३१) ४४७ | ७५१ कडाराः कर्मधारये (२-२-३८) ५२० १९८४ एनबन्यतरस्यां० (५-३-३५) ८९९ | ७६७ कणेमनसी श्रद्धा० (१-४-६६) ५२६ २७२ एरनेकाचोऽसंयोग०(६-४-८२) १६७ | १३३२ कण्वादिभ्यो गोत्रे(४-२-१११) ७४५ ७ ७४२कतरकतमौजाति०(२-१-६३)५१६

      ऐ                  १३१५ कत्तूयादिभ्यो ढकञ्(४-२-९५) ७४१

१७७६ ऐकागारिकट्चैौरे (५-१-११३)८४५ ।१६५४ कथादिभ्यष्ठक् (४-४-१०२) ८१२ १३२६ ऐषमोह्यःश्वसो० (४-२-१०५)७४४। १३६६ कन्थापलदनगर० (४-२-१४२) ७५२

           ओ              १३२२ कन्थायाष्ठक् (४-२-१०२) ७४३

२८१ ओः सुपि (६-४-८३) १७६ | १११९ कन्यायाः कनीन० (४-१-११६) ६८६ १५७७ ओजःसहोऽम्भसा०(४-४२७)७९७ | १७९२ कपिज्ञात्योर्डक् (५१-१२७) . ८५१ ९६० ओजःसहोऽम्भः० (६३-३) ६२६ | १११० कपिबोधादाङ्गिरसे (४-१-१०७)६८३ १०४ ओत् (१-११५) ७३ | १६६३ कम्बलाच्च संज्ञायाम् (५-१-३) ८१४ १६९ ओतो गाग्र्यस्य (८-३-२०) १०३ | ११९४ कम्बोजाल्लुक् (४-१-१७५) ७०४ ८० ओमाडोश्च (६-१-९५) ६० | ६०४ करणे च स्तोकाल्प०(२-३-३३) ४४४ १२८३ ओरञ् (४.२-७१) ७३२ |२०६५ कर्कलोहितादी० (५-३-११०) ९२३ १५१९ ओरञ् (४-३.१३९) ७८५ || १४४४ कर्णेललाटात्कन्नलं०(४-३-६५) ७६९ ४४ ८९२ ८९२ ७४४ ७७८ कौमुदीपूर्वार्धगतसूत्रसूचिका ९६५ सूत्रम् पार्श्वम् १०३६ कर्णे लक्षणस्यावि०(६-३-११५)६५० | १६१३ कार्मस्ताच्छील्ये (६-४-१७२) ८०४ ७१० कर्तरि च (२-२-१६) ५०० | १८८१ कालप्रयोजनाद्रोगे (५-२-८१) ८७३ ५३५ कर्तुरीप्सिततमं० (१-४४९) ४०० | ६९० कालाः (२-१-२८)४८९ ५६१ कर्तृकरणयोस्तृतीया(२-३-१८) ४२१ | ७१६ कालाः परिमाणिना (२-२-५) ५०५

६९४ कर्तृकरणे कृता० (२-१-३२) ४९१ |२१०१ कालाच्च (५-४-३३) ९३५ ६२३ कर्तृकर्मणोः कृति (२-३-६५) ४५२|१३८१ कालाठ्ठञ् (४-३-११) ७५५ १७६७ कर्मण उकञ् (५-१०३) ८४३ || १७४२ कालात् (५-१-७८) ८३७ ५६९ कर्मणा यमभिप्रैति०(१-४-३२)४२६| १४१८ कालात्साधुपुष्य० (४-३-४३) ७६४ १८३६ कर्मणि घटोऽठच् (५-२-३५) ८६३ | १७७० कालाद्यत् (५-१-१०७)८४४ ७०८ कर्मणि च (२-२-१४) ४९९ | ५५८ कालाध्वनोरत्यन्त० (२-३-५) ४२० ५३७ कर्मणि द्वितीया (२.३-२) ४०१ | १२३७ कालेभ्यो भववत् (४-२-३४) ७१७ २१४६ कर्मधारयवदुत्तरेषु (८-१ ११) ९४९ || १२९९ कालोपसर्जने व० (१-२-५७) ७३६ १४९१ कर्मन्दकृशाश्वा० (४-३.१११) ७७९ | १४८३ काश्यपकौशिका०( ४-३-१०३) ७७७ ५४८ कर्मप्रवचनीययुक्ते (२-३-८) ४१४| १३४० काझ्यादिभ्य० (४-२-११६) ७४७ ५४६ कर्मप्रवचनीयाः (१-४-८३) ४१४| २०४५ कासूगोणीभ्यां ष्टरच् (५-३-९०)९१७ १७६४ कर्मवेषाद्यत् (५-१-१००) ८४३ | १०६९ कास्तीराजस्तु० (६-१-१५५) ६६१ १६१४ कर्माध्ययने वृत्तम् (४-४-६३) ८०४ |२०४७ किंयत्तदो निर्धार० (५-३-९२)९१७ १४८८ कलापिनोऽण् (४-३-१०८) ७७८ | १९४८ किंसर्वनामबहुभ्यो० (५-३-२) ८९१ १४८४ कलापिवैशम्पाय०(४-३-१०४) ७७७। ७४३ किं क्षेपे (२-१-६४) ५१६ १४२३ कलाप्यश्वत्थयव० (४ ३-४८) ७६५ || १०७६ किति च (७-२-११८) ६६४ १२०९ कलेर्ढंक् (४-२-८) ७१० | ३४२ किमः कः (७-२ १०३) २३२ ११३१ कल्याण्यादीना०(४-१-१२६) ६८९ || ९५५ किमः क्षेपे (५-४-७०) ६२४ १०३३ कवं चोष्णे (६-३-१०७) ६४९ || १८४२ किमः सङ्खयापरि० (५-२-४१) ८६५ १४४ कस्कादिषु च (८-३-४८) ९१ | १९७३ किमश्च (५-३-२५)८९७ २०२७ कस्य व दः (५-३-७२)९१०। १८४१ किमिदंभ्यां वो घः (५-२-४०) ८६५ १२२७ कस्येत् (४-२-२५) ७१५ |२००४ किमेतिङव्ययघा० (५-४-११) ९०४ १९१८ काण्डाण्डादीर० (५-२-१११) ८८३ | १९५९ किमोऽत् (५-३-१२) ८९४ ४८१ काण्डान्तात्क्षेत्रे (४-१-२३) ३६२ | १६०३ किसरादिभ्यः ष्टन् (४-४-५३) ८०२ १४३ कानात्रेडिते (८-३-१२) ९० | ७६१ कुगतिप्रादयः (२-२-१८) ५२५ १०३० का पथ्यक्षयोः (६-३-१०४) ६४८ | २०४३ कुटीशमीशुण्डा० (५-३-८८) ९१६ १३१९ कापिझ्याः घ्फक् (४-२-९९) ७४२ | १९५४ कु तिहोः (७-२-१०४)८९३ ५३४ कारके (१-४-२३) ४०० | २०४४ कुत्वा डुपच् (५-३ ८९) ९१७ ९६८ कारनाम्नि च प्राचां०(६३-१०)६२८ | ७३२ कुत्सितानि कुत्सनैः (२-१५३) ५१२ १०७० कारस्करो वृक्षः (६-१-१५६) ६६१ | २०२९ कुत्सिते (५-३-७४)९१२ । १००७ कारे सत्यागदस्य (६-३-७०) ६४१ || १४२ कुप्वोकxपैौ च (.-३-३७)९० ९० ४८९ ८४४ ८९७ ९६६ पार्श्वम् | सूत्रम् पार्श्वम् १०५६ कुमति च (८-४-१३) ६५८ | १९१६ केशाद्वोऽन्यतर० (५-२-१०९) ८८२ ८०६ कुमहद्यामन्य० (५-४-१०५) ५४१ | १२५७ केशाश्वाभ्यां य० (४-२-४८) ७२३ ७५२ कुमार श्रमणादिभिः(२-१-७०) ५२१ | १०२७ को:कत्तत्पुरुषेऽचि(६-३-१०१)६४८ १३०६ कुमुदनडवेतसे० (४-२-८७) ७३८ || १२९१ कोपधाच्च (४-२-७९ ) ७३४ ८७८ कुम्भपदीषु च (५-४-१३९) ५८३ || १५१७ कोपधाच्च (४-३-१३७) ७८५ ११९० कुरूनादिभ्यो ण्यः (४-१-१७२) ७०३ | १३५६ कोपधादण् (४-२-१३२) ७५० ११७५ कुर्वादिभ्यो ण्यः (४-१-१५१) ६९९ | १४१७ कोशाड्ढञ् (४-३-४२) ७६४ १३१६ कुलकुक्षिग्रीवाभ्यः०(४-२-९६) ७४२ | १५१२ कौपिञ्ज० (४-३-१३२) ७८३ ११३२ कुलटाया वा (४-१-१२७) ६८९ | १२१४ कौमारापूर्ववचने (४-२-१३) ७११ ११६२ कुलात्खः (४-१-१३९) ६९६ | ४७७ कौरव्यमाण्डूकाभ्यां०(४-१-१९)३६० १४९८ कुलालादिभ्यो० (४-३-११८)७८०। ११७९ कौसल्यकार्मार्या०(४-१-१५५) ७०० १७२१ कुलिजाल्लुक्खौ च (५-१-५५) ८३१ | ६२५ क्तस्य च वर्तमाने (२-३-६७) ४५४ १५५२ कुलुत्थकेोपधादण् (४-४-४) ७९३ || ५०७ क्तादल्पाख्यायाम् (४-१-५१) ३८१ १७८३ कुल्माषादञ् (५-२-८३)८७४।७०६ तेन च पूजायाम् (२-२-१२) ४९९ २०६० कुशाग्राच्छः (५-३-१०५) ९२१।७३९ क्तेन नञ्विशिष्टे (२-१-६०) ५१५ १५८१ कुसीददशैकादशा०(४-४-३१) ७९८ || ७२२ तेनाहोरात्रावयवाः(२-१-४५) ५०७ १०५८ कुस्तुम्बुरूणि० (६-१-१४३) ६५९ | ७८५ क्ता च (२-२-२२) ५३३ १३६९ कृकणपर्णाद्भारद्वाजे(४-२-१४५)७५२ | ४५० खातोसुन्कसुनः (१-१-४०) ३३२ ६१४ कृञः प्रतियत्रे (२-३-५३)४४८। ८३७ क्यड्मानिनोश्च (६-३-३६) ५६५ २१२९ कृञो द्वितीयतृतीय०(५-४-५८)९४३ || २११९ क्यच्व्योश्च (६-४-१५२) ९४० १४१३ कृतलब्धक्रीत० (४-३-३८) ७६३ || १४४७ क्रतुयज्ञेभ्यश्च (४-३-६८ ) ७६९ १४९६ कृते ग्रन्थे (४-३-११६) ७८० | क्रतूक्थादिसूत्रांता०(४-२-६०) ७२६ १२७० १७९ कृत्तद्धितसमासाश्च (१-२-४६) १११ || १२७१ क्रमादिभ्यो वुन् (४-२-६१) ७२८ ७४९ कृत्यतुल्याख्या० (२-१-६८) ५२० || ६६ ऋक्रयस्तदर्थे (६-१-८२ ) ४८ ६२९ कृत्यानां कर्तरि वा (२-३-७१) ४५७ | ५८१ क्रियार्थोपपदस्य० (२-३-१४) ४३१ ६९५ कृत्यैरधिकार्थवचने (२-१-३३) ४९२ | १५३४ क्रीतवत्परिमाणात् (४-३-१५६)७८८ ७२० कृत्यैर्ऋणे (२-१-४३) ५०६ || ५०६ क्रीतात्करणपूर्वात् (४-१-५०) ३८० ६२२ कृत्वोर्थप्रयोगे का० (२-३-६४) ४५१ | ५७५ कुधद्वुहेर्ष्यासूयार्था०(१-४-३७)४२८ ३७४ कृदतिङ् (३-१-९३) २५६ | ५७६ कुधद्वुहोरुपसृष्टयोः०(१-४-३८)४२९ ४४९ कृन्मेजन्तः (१-१-३९) ३३२ || १२०० कौड्यादिभ्यश्च (४-१-८०) ७०७ २११७ कृभ्वस्तियोगे० (५-४-५०) ९३९ | १९६० क्वाति (७-२-१०५)८९४ ११४४ केकयमित्रयुप्रलयानां०(७-३-२)६९२ | ३७७ क्विन्प्रत्ययस्य कुः (८-२-६२) २५६ ८३४ केऽणः (७-४-१३) ५५९ || ११६१ क्षत्राद्धः (४-१-१३८) ६९६ १२४८ केदाराद्यञ्च (४-२-४०) ७२१ | ६५ क्षय्यजय्यौ शक्यार्थे(६-१-८१) ४७ ४८८ केवलमामकभागधे०(४-१-३०)३६५|१२२२ क्षीराड्ढञ् (४-२-२०) ७१३ ७८० ८७४ ४४८ ७० तीन ८९४ कौमुदीपूर्वार्धगतसूत्रसूचिका ९६७ पार्श्वम् | सूत्रम् पार्श्वम् ९१२ श्रुद्रजन्तवः (२-४-८) ५९७|१६४२ गृहपतिना संयुक्त० (४-४-९०)८१० ११३७ क्षुद्राभ्यो वा (४-१-१३१) ६९० || २८४ गोतो णित् (७-१-९०) १८२ १४९९ क्षुद्राभ्रमरवटरपा०(४-३-११९)७८० | १४७९ गोत्रक्षत्रियाख्ये० (४-३-९९) ७७५ ७९२ क्षुभ्रादिषु च (८-४-३९) ५३६ | १७९९ गोत्रचरणाच्छला०(५-१-१३४)८५३ १८९२ क्षेत्रियच्परक्षेत्रे वि०(५-२-९२)८७५ | १५०६ गोत्रचरणाद्रुञ् (४-३-१२६) ७८२ ७२४ क्षप (२ -१-४७) ५०७ | ११७१ गोत्रस्त्रियाः कुत्स०(४-१ १४७)६९७

          ख               १४५९ गोत्रादङ्कवत् (४-३-८०) ७७२

१६३० खः सर्वधुरातू (४-४-७८ ) ८०८ | १०९४ गोत्राद्यून्यस्त्रियाम् (४-१-९४) ६७८ ६८८ खट्टा क्षेपे (२-१-२६) ४८९ || ११९९ गोत्रावयवात् (४-१-७९) ७०६ १२५४ खण्डिकादिभ्यश्च (४-२-४५) ७२३ ||१०९९ गोत्रे कुञ्जादिभ्य० (४-१-९८) ६८० ७६ खरवसानयोर्विसर्ज०(८-३-१५) ५६ | १०८१ गोत्रेऽलुगचि (४-१-८९) ६६७ १२१ खरि च (८-४-५५) ८० | १२४६ गोत्रोर्क्षेोष्ट्रोरभ्रराज०(४-२-३९)७२० १२५९ खलगोरथात्तू (४-२-५० ) ७२३ | १७०५ गोव्द्यचोऽसङ्खया० (५-१-३९) ८२७ १६६८ खलयवमाषतिलवृष०(५-१-७)८१५ | ११३५ गोधाया ढूक् (४-१-१२९) ६९० १६९८ खार्या ईकन् (५-१-३३) ८२४ || १५३८ गोपयसार्यत् (४-३-१६०) ७८९ ८०३ खार्याः प्राचाम् (५-४-१०१) ५४० | १५५४ गोपुच्छाठ्ठञ् (४-४-६) ७९३ २५५ ख्यत्यात्परस्य (६-१-११२) १५६ | १३६० गोयवाग्वो श्च (४-२-१३६) ७५१

          ग                ७२९ गोरतद्धितलुकि (५-४-९२) ५१०

५४० गतिबुद्धिप्रत्यवसा०(१-४-५२) ४०८ | १५२५ गोश्च पुरीषे (४-३-१४५) ७८७ २३ गतिश्च (१-४ ६०) २१ | १८६२ गोषदादिभ्यो वुन् (५-२-६२) ८७० ५८५ गत्यर्थकर्मणि द्वी० (२-३-१२) ४३४ | १८१९ गोष्ठात्खञ्जभूतपूर्वे (५-२-१८) ८५९ ८७४ गन्धस्येदुत्पूति० (५-४-१३५) ५८१ || १०६० गोष्पदं सेवितासे०(६-१.१४५)६५९ १४३५ गम्भीराञ्ञ्यः (४-३-५८) ७६७ | ६५६ गोस्त्रियोरुपसर्जनस्य (१-२-४८)४७१ ११०७ गर्गादिभ्यो यञ् (४-१-१०५) ६८२ || १०१० ग्रन्थान्ताधिके च (६-३-७९) ६४३ १३६१ गर्त्तोत्तरपदाच्छः (४-२-१३७) ७५१ | ७९७ ग्रामकौटाभ्यांच त०(५-४-९५)५३८ ९१५ गवाश्वप्रभृतीनि च (२-४-११) ५९८ || १३७७ ग्रामजनपदैकदेशा० (४-३-७) ७५४ ९६७ गवियुधिभ्यां स्थिरः (८-३-९५) ६२८ || १२५१ ग्रामजनबन्धुभ्यस्तल्(४-२-४३)७२२ १३६२ गहादिभ्यश्च (४-२-१३८) ७५१ | १४४० ग्रामात्पर्यनुपूर्वात् (४-३-६१) ७६८ १९१७ गाण्ड्यजगात्संज्ञा०(५-२-११०)८८३ || १३१४ ग्रामाद्यखञौ (४-२-९४)७४१ १२७५ गाथिविदथिकेशि०(६-४-१६५)७२९ ९३९ ग्राम्यपशुसङ्गेष्वतरु०(१-२ ७३)६११ ६८३ गिरेश्च सेनकस्य (५-४-११२) ४८६ | १४३४ ग्रीवाभ्योऽण्च (४-३-५७) । ७६७ १६५५ गुडादिभ्यष्ठञ् (४-४-१०३) ८१२ ||१४२१ ग्रीष्मवसन्तादन्य० (४-३-४६) ७६५ १७९८ गुणवचनब्राह्मणा०(५-१-१२४)८४९ | १४२४ ग्रीष्मावरसमाद्रुञ् (४-३-४९) ७६५ ९७ गुरोरनृतोऽनन्त्य० (८-२-८६) ६९ घ ११४३ गृष्टयादिभ्यश्च (४-१-१३६) ६९१ | ९७५ घकालतनेषु काल०(६-३-१७) ६३० ९६८ कौमुदीपूर्वार्धगतसूत्रसूचिकाः । पार्श्वम् | सूत्रम् पार्श्वम् १२६७ घञः सास्यां क्रि० (४-२.५८) ७२५ | ४१७ चैौ (६-३-१३८)२८० २०३४ घनिलचौ च (५-३-७९ ) ९१३ |२१२० च्वौ च (७-४-२६)९४० ९८५ घरूपकल्पप्चेलड्०(६-३-४३) ६३४ | छ २४५ घेर्डिति (७-३-१११) १५२ ||१४८९ छगलिनो ढिनुक् (४-३-१०९) ७७८

            ङ                  १२३० छ च (४-२-२८) ७१५

१३४ ङमो ह्रस्वादचि० (८-३-३२) ८५ || १६१२ छत्रादिभ्यो णः (४-४-६२)८०४ २४६ ङसिङसोश्च (६-१-११०) १५३ || १६७५ छदिरुपधिबलेर्डञ् (५-१-१३) ८१७ २१६ ङसिडयोः स्मा० (७ १-१५) १२९ | १८८९ छन्दसि परिपन्थि०(५-२-८९)८७५ ४३ ङिञ्च (१-१-५३) ३१ | १६४५ छन्दसो निर्मिते (४-४-९३) ८११ २९६ ङिति ह्रस्वश्व (१-४-६) १९३ || १४५० छन्दसो यदणौ (४-३-७१) ७७० ३८२ ङेप्रथमयोरम् (७-१-२८) २६१ ||१५०९ छन्दोगौक्थिक० (४-३-१२९) ७८३ २७० ङेरान्नद्यान्नीभ्यः (७-३-११६) १६६ | १२७८ छन्दोब्राह्मणानि च०(४-२-६६)७३१ २०४ ङेयैः (७-१-१३) १२२ || ८२५ छाया बाहुल्ये (२-४-२२) ५५० १३० ङ्णोः कुकटुक्शरि (८-३-२८) ८३ || १४६ छे च (६-१-७३)९१ १००१ ङयापोः संज्ञाछन्द०(६-३-६३) ६३९ || १७२९ छेदादिभ्यो नित्यम् (५-१-६४) ८३४ ज १८२ ङयाप्प्रातपादकात् (४-१-१) ११२ ३१२ जश्शसोः शिः (७-१-२०) २०८

११३४ चटकाया ऐरक् (४-१-१२८) ६९० | ४२८ जक्षित्यादयः षट् (६-१-६) २८९ ३३१ चतुरनडुहोरामुदात्तः(७-१-९८)२२५ | १४३२ जङ्गलधेनुवलजा० (७-३-२५) ७६३ ६३१ चतुर्थी चाशिष्यायु०(२-३-७३)४५८| १३४८ जनपदतदवध्योश्च (४-२-१२४)७४९ ६९८ चतुर्थी तदर्थार्थब०(२-१-३६) ४९३ || ११८६ जनपदशब्दा० (४-१-१६८) ७०१ ५७० चतुर्थी सम्प्रदाने (२-३-१३) ४२ जनपदिनां जन० (४-३-१००) ७७६ ७५३ चतुष्पादो गर्भिण्या (२-१-७१) ५२१ | १२९३ जनपदे लुप् (४-२-८१) ७३५ ११४१ चतुष्पाद्रयो ढञ् (४-१-१३५) ६९१ | ५९३ जनिकर्तुः प्रकृतिः (१-४-३०) ४३८ १०१४ चरणे ब्रह्मचारिणि (६-३-८६) ६४४ || १५४४ जम्ब्वा वा (४-३-१६५), ७९० १२५५ चरणेभ्यो धर्मवत् (४-२-४६) ७२३ || ८६४ जम्भा सुहरित० (५-४-१२५) ५७९ १५५६ चरति (४-४-८) ७९४ || २२७ जराया जरसन्य०(७-२-१०१) १४१ १६७७ चर्मणोऽञ् (५-१-१५)८१८। २१४ जसः शी (७-१-१७) १२८ २० चादयोऽसत्त्वे (१-४-५७) २१ || २४१ जसि च (७-३-१०९) १५१ ९०१ चार्थे द्वन्द्वः (२-२-२९) ५९१ | १५३१ जातरूपेभ्यः प० (४-३-३५३) ७८७ १०४७ चितेः कपि (६-३-१२७) ६५४ | २०३७ जातिनाम्रः कन् (५-३-८१) ९१५ १७५५ चित्तवति नित्यम् (५-१-८९) ८४० | ९१० जातिरप्राणिनाम् (२-४-६) ५९६ १८९ चुटू (१-३-७) ११६ | ५१८ जातेरस्त्रीविषयाद० (४-१-६३)३८८ १५७३ चूर्णादिनिः (४-४-२३) ७९७ | ८४२ जातेश्च (६-३-४१)५६८ ३७८ चोः कुः (८-२-३०) २५७ | २०८१ जात्यन्ताच्छ बन्धुनि (५-४-९) ९२९ ८१७ कौमुदीपूर्वार्धगतसूत्रसूचिकाः । पार्श्वम् ९६९ ८१७जात्याख्यायामे० (१-२-५८) ५४७ | ११७० ठस्येकः (७-३-५०) ६९७ ५०० जानपदकुण्ड० (४-१-४२) ३७३ | २०३५ ठाजादावूर्ध्वं द्विती० (५-३-८३)९१३ ८७२ जायाया निङ् (५-४-१३४) ५८१ ड ६१७ जासिनिप्रहण० (२-३-५६) ४४९ || १३१ डः सि धुट् (८-३-२९) ८४ १४४१ जिह्वामूलाङ्गुलेश्छः (४-३-६२) ७६८ || २५९ डति च (१-१-२५) १५९ १०९० जीवति तु वंश्ये० (४-१-१६३) ६७४ || ४६१ डाबुभाभ्यामन्य० (४-१-१३) ३४३ २०५४ जीविकार्थे चापण्ये (५-३-९९) ९२० ढ ७८० जीविकोपनिषदा० (१-४-७९) ५२९ | ११३९ ढकि लोपः (४-१-१३३) ६९१ १४०९ जे प्रोष्ठपदानाम् (७-३-१८) ७६२ | ११२२ ढक्च मण्डूकात् (४-१-११९) ६८७ ६१२ ज्ञोऽविदर्थस्य करणे (२-३-५१) ४४७ | ११४२ ढे लोपोऽकद्वाः (६-४-१४७) ६९१ २०११ ज्य च (५-३-६१) ९०६ | १७४ ढ्रलोपे पूर्वस्य० (६-३-१११) १०६ २०१२ ज्यादादीयसः (६-४-१६०) ९०६ ण १०२१ ज्योतिरायुषः स्तो० (८-३-८३) ६४६ | १२७६ ण्यक्षत्रियार्षजितो०(२-४-५८) ७२९ १०१३ ज्योतिर्जनपद० (६-३-८५) ६४४ त १९२१ ज्योत्स्रातमिस्रा० (५-२-११४)८८४|१४५३ तत आगतः (४-३-७४) ७७१

             झ                 ६८४ तत्पुरुषः (२-१-२२)४८७

६८२ झयः (५-४-१११) ४८६ || ७४५ तत्पुरुषः समाना० (१-२-४२)५१७ १८९८ झयः (८-२-१०) ८७७ | ७८६ तत्पुरुषस्याङ्गुलेः० (५-४-८६) ५३४ ११९ झयो होऽन्यतरस्याम्(८-४-६२) ७९ | ९७२ तत्पुरुषे कृति० (६-३-१४) ६२९ ७१ झरो झरि सवर्णे (८-४-६५) ५० | ८२२ तत्पुरुषोऽनञ्कर्म०(२-४-१९) ५५० ८४ झलां जशोऽन्ते (८-२-३९) ६१ | २०८९ तत्प्रकृतवचनमयट् (५-४-२१)९३१ ५२ झलां जश्झशि (८-४-५३) ४० | १५७८ तत्प्रत्यनुपूर्व० (४-४-२८)७९७

          ञ               ११३० तत्प्रत्ययस्य च (७-३-२९) ६८८

१५३३ ञितश्च तत्प्र० (४-३-१५५) ७८८ || ७२३ तत्र (२-१-४६) ५०७ २०७२ ञ्यादयस्तद्राजाः (५-३-११९) ९२५ | १८६३ तत्र कुशलः पथः (५-२-६३) ८७०

           ट               १७६० तत्र च दीयते० (५-१-९६) ८४२

टाडसिडसामिना० (७-१-१२) १२१ | १३९३ तत्र जातः (४-३-२५) ७५८ ४५८ टाबृचि (४-१-९) ३४२ | १७७९ तत्र तस्येव (५-१-११६) ८४६ ४७० टिड्ढाणञ्द्वयस०(४-१-१५) ३५४ | ८४६ तत्र तेनदमिति स०(२-२-२७)५७० ३१६ टेः (६-४-१४३) २०९ | १६२० तत्र नियुक्तः (४-४-६९) ८०५ १७८६ टे: (६-४-१५५) ८४८ || १४२८ तत्र भवः (४-३-५३) ७६६

           ठ          १७०९ तत्र विदित इति च (५-१-४३)८२८

१३०३ ठक्छौ च (४-२-८४) ७३७ | १६५० तत्र साधुः (४-४-९८) ८११ १४५४ ठगायस्थानेभ्यः (४-३-७५) ७७१ | १२१५ तत्रोदृतममत्रेभ्यः (४-२-१४) ७११ १२४९ ठञ्कवचिनश्च (४-२-४१) ७२१ | ७८१ तत्रोपपदं सप्तमी० (३-१-९२)५३० ९७० कौमुदीपूर्वार्धगतसूत्रसूचिका १७८० पार्श्वम् | सूत्रम् पार्श्वम् १८०८ तत्सर्वादेः पथ्यङ्ग० (५-२-७) ८५५ | १७४४ तमधीष्टो भृतो भू० (५-१-८०)८३७ ५३८ तथायुक्तं चानी० (१-४.५०) ४०३ || १५५३ तरति (४-४-५) ७९३ १२६९ तदधीते तद्वेद (४-२-५९) ७२६ | २००३ तरप्तमपौ घः (१.१ २२) ९०३ २१२५ तदधीनवचने (५-४-५४) ९४२ || १३७२ तवकममका० (४-३-३) ७५३ १६७४ तदर्थे विकृतेः० (५-१-१२) ८१७ || ३९८ तवममौ ङसि (७-२-९६) २६९ १७२८ तदर्हति (५-१-६३) ८३४ | ८३६ तसिलादिष्वा कृत्व०(६-३-३५)५६० तदर्हम् (५-१-११७) ८४६ | १४९३ तासश्च (४-३-११३ )७७९ १२९५ तदशिष्यं संज्ञाप्र०(१-२-५३) ७३५ | १९५५ तसेश्च (५-३-८) ८९३ १८४६ तदस्मिन्नधिकमि०(५-२-४५) ८६६ | १८९६ तसौ मत्वर्थे (१-४-१९)८७७ १८८२ तदस्मिन्नन्नं प्रायेण०(५-२-८१)८७४ १९६ तस्माच्छसो नः०(६-१-१०३) ११९ १२७९ तदस्मिन्नस्तीति० (४-२-६७) ७३२ | ४१ तस्मादित्युत्तरस्य (१-१-६७) ३० १७१३ तदस्मिन्वृष्टद्यायला०(५-१-४७)८२८। ७५८ तस्मान्नुडचि (६-३-७४) ५२३ १६१७ तदस्मै दीयते नि० (४-४-६६) ८०५ | १३७१ तस्मिन्नणि च युष्मा० (४-३-२) ७५३ १६७८ तदस्य तदस्मिन्०(५-१-१६)८१८ | ४० तस्मिनिति निर्दिष्ट०(१-१-६६) २९ १६०१ तदस्य पण्यम् (४-४-५१) ८०२ | | १७६५ तस्मै प्रभवति सं०(५-१-१०१)८४३ १७२३ तदस्य परिमाणम् (५-१-५७) ८३२ || १६६५ तस्मै हितम् (५-१-५) ८१४ १७५८ तदस्य ब्रह्मचर्यम् (५-१-९४) ८४१ || १७५९ तस्य च दक्षिणा० (५-१-९५) ८४१ १८३७ तदस्य सञ्जातं० (५-२-३६) ८६३ | १५९७ तस्य धर्म्यम् (४-४-४७) ८०२ १४२७ तदस्य सोढम् (४-३-५२) ७६६ | १७०४ तस्य निमित्तं संयो०(५-१-३८) ८२६ १२६६ तदस्यां प्रहरणमि० (४-२-५७)७२५ || १२८१ तस्य निवासः (४-२-६९) ७३२ १८९४ तदस्यास्यस्मिन्नि०(५-२-९४) ८७६ | ८३ तस्य परमाम्रेडितम् (८-१-२) ६१ ३८१ तदोः सः सावन०(७-२-१०६) २६० | १८२५ तस्य पाकमूले पी०(५-२-२४) ८६० १९६८ तदो दा च (५-३-१९) ८९५ || १८४९ तस्य पूरणे डट् (५-२-४८) ८६७ १४६५ तद्रच्छति पथिदूत०(४-३-८५) ७७३ | १७८१ तस्य भावस्त्वतलौ(५-१-११९)८४६ १७१६ तद्धरति वहत्या० (५-१-५०) ८२९ | ६२ तस्य लोपः (१-३-९)४४ ४४८ तद्धितश्चासर्व० (१-१-३८) ३३१ | १७११ तस्य वापः (५-१-४५) ८२८ ५३० तद्धिताः (४-१-७६) ३९६ | १५१४ तस्य विकारः (४-३-१३४) ७८४ ७२८ तद्धितार्थोत्तरपद० (२-१-५१) ५०९ || १४४५ तस्य व्याख्यान० (४-३-६६) ७६९ १०७५ तद्धितेष्वचामादेः (७-२-११७) ६६४ | १२४३ तस्य समूहः (४-२-३७) ७१९ २१०४ तद्युक्तात्कर्मणोऽणु (५-४-३६) ९३५ | ८ तस्यादित उदात्तम०(१-२-३२) ८ ११९३ तद्राजस्य बहुषु० (२-४.६२) ७०३ || १०८८ तस्यापत्यम् (४-१-९२) ६७१ १६२७ तद्वहति रथयुग० (४-४-७६) ८०७ | १५०० तस्येदम् (४-३-१२०) ७८० १८७० तन्त्रादचिरापहृते (५-२-७०) ८७१ || १७०८ तस्येश्वरः (५-१-४२) २८ १९०९ तपःसहस्राभ्यां० (५-२-१०२)८८० | १५३० तालादिभ्योऽण् (४-३-१५२) ७८७ १५ तपरस्तत्कालस्य (१-१-७० ) १९ || १८७७ तावतिथं ग्रहणमि०(५-२-७७) ८७३ कौमुदीपूर्वार्धगतसूत्रसूचिकाः । ७८४ पार्श्वम् | सूत्रम् पार्श्वम् ११५० तिककितवादिभ्यो०(२-४-६८)६९३ | १७४३ तेन निवृत्तम् (५-१-७९) ८३७ ११७८ तिकादिभ्यः फिञ् (४-१-१५४) ७०० | १७५७ तेन परिजय्यलभ्य०(५-१-९३)८४० २००२ तिङश्च (५-३-५६) ९०३ || १४८१ तेन प्रोक्तम् (४-३-१०१) ७७६ १४८२ तित्तिरिवरतन्तु०(४-३-१०२) ७७६ | १७६२ तेन यथाकथाच०(५-१-९८) ८४३ ४२३ तिरसस्तिर्यलोपे (६-३-९४) २८४ | १२०२ तेन रक्तं रागात् (४-२-१) ७०८ १५६ तिरसोऽन्यतरस्यां (८-३-४२) ९६ | १८२७ तेन वित्तश्चुञ्चुप्च०(५-२-२६)८६१ ७७२ तिरोऽन्तधौं (१-४-७१) ५२७ || ८४८ तेन सहेति तुल्ययोगे(२-२-२८)५७२ ८४४ ति विंशतेर्डिंति (६-४-१४२) ५६९ | १४९२ तेनैकदिक् (४-३-११२) ७७९ ६७१ तिष्ठदुप्रभृतीनि च (२-१-१७) ४८० | ४०६ तेमयावेकवचनस्य (८-१-२२) २७३ ८२० तिष्यपुनर्वखोर्न० (१-२-६३) ५४८|| ११५ तोः षि (८-४-४३)७७ १३२७ तीररूपोत्तरपदा०(४-२-१०६)७४४। ११७ तोर्लि (८-४-६०)७८ १०१५ तीर्थे ये (६-३-८७) ६४५ | ४२९ त्यदादिषु दृशोऽना०(३-२-६०)२९० १९२४ तुन्दादिभ्य इलच्च (५-२-११७)८८५ || २६५ त्यदादीनामः (७-२-१०२) १६१ १९४५ तुन्दिवलिवटेर्भः (५-२-१३९) ८९० | १३३६ त्यदादीनि च (१-१-७४) ७४६ ३९४ तुभ्यमह्यौ ङयि (७-२-९५) २६७ | ९३८ त्यदादीनि सर्वैर्नि० (१-२-७२) ६१० ५८२ तुमर्थाच्च भाव० (२-३-१५) ४३२ | १५१८ त्रपुजतुनोः षुक् (४-३-१३८) ७८५ २००८ तुरिष्टेमेय सु (६-४-१५४) ९०५ | १७२७ त्रिंशच्चत्वारिंशतो०(५-१-६२) ८३४ ६३० तुल्यार्थेरतुलोप० (२-३-७२) ४५८ || ८८५ त्रिककुत्पर्वते (५-४ १४७) ५८४ १० तुल्यास्यप्रयत्रं स० (१-१.९) १० || २९८ त्रिचतुरोः स्त्रियां०(७-२-९९) १९४ २००७ तुश्छन्दसि (५-३-५९) ९०५ || ५६ त्रिप्रभृतिषु शाकटा०(८-४-५०) ४२ १४७४ तुदीसलातुरवर्मती०(४-३-९४)७७४ | १८५५ त्रेः सम्प्रसारणञ्च (५-२-५५) ८६८ ७०९ तृजकाभ्यां कर्तरि (२.२-१५) ५०० | १५७० त्रेर्मम्नित्यम् (४-४-२०) ७९६ २७४ तृज्वत्क्रोष्टः (७ १-९५) १७२ ८०९ वेस्रयः (६-३४८) ५४३ १०२९ तृणे च जातौ (६-३-१०३) ६४८ || २६४ त्रेस्रयः (७-१-५३) १६१ ६९२ तृतीया तत्कृतार्थेन०(२-१-३०)४९० | ३८९ त्वमावेकवचने (७-२-९७) २६६ ३२१ तृतीयादिषु भाषित०(७-१-७४)२१५ || ४०७ त्वामौ द्वितीयायाः (८-१-२३) २७३ तृतीयाप्रभृतीन्यन्य०(२-२ २१)५३३ ३८४ त्वाहौ सौ (७-२.९४)२६२ ५४९ तृतीयार्थे (१-४-८५) ४१५ || १००२ त्वे व (६-३-६४)६३९ ६५८ तृतीयासप्तम्योर्बहुलं(२-४-८४)४७२ थ २२३ तृतीयासमासे (१-१-३०) १३८ | ३६७ थेो न्थः (७-१-८७)२४९ ११९२ ते तद्राजाः (४-१-१७४) ७०३ द १७०२ तेन क्रीतम् (५-१- ३७) ८२६ | १९८५ दक्षिणादाच् (५-३-३६) ९०० १७७८ तेन तुल्यं क्रिया०(५-१-११५)८४६ | १३१८ दक्षिणापश्चात्पुरस०(४-२-९८)७४२ १५५० तेन दीव्यति खनति (४-४-२) ७९३ || ८३५ दक्षिणर्मा लुब्ध०(५-४-१२६)५७९ १२८० तेन निवृत्तम् (४-२-६८) ७३२ | १९७८ दक्षिणोत्तराभ्या० (५-३-२८) ८९८ ९७२ कौमुदीपूर्वार्धगतसूत्रसूचिकाः । पार्श्वम् | सूत्रम् पार्श्वम् २०७४ दण्डव्यवसर्गयोश्च (५-४-२) ९२६ || ६११ दूरान्तिकार्थैः षष्ठय० (२-३३४)४४७ १७३१ दण्डादिभ्यः (५-१-६६) ८३५ | १०१७ दृग्दृशवतुषु (६-३-८९) ६४५ १२१९ दध्नष्ठक् (४-२-१८) ७१२ | १४३३ दृतिकुक्षिकलशिव० (४-३-५६) ७६७ १९१३ दन्त उन्नत उरच् (५-२-१०६) ८८२ | १२०८ दृष्टं साम (४-२ ७)७१० १९२० दन्तशिखात्संज्ञा०(५-२-११३)८८४ | १४२२ देयमृणे (४-३-४७) ७६५ ३४५ दश्च (७-२-१०९) २३३ || २१२६ देये त्रा च (५-४-५५)९४२ ११४५ दाण्डिनायनहा० (६-४-१७४) ६९२ | ९२२ देवताद्वन्द्वे च (६-३-२६) ६०३ ३२५ दादेर्धातोर्घः (८ २ ३२) २२१ | १२३९ देवताद्वन्द्वे च (७-३ २१) ७१७ १९६७ दानीं च (५-३ १८) ८९५ |२०९२ देवतान्तात्तादथ्यें० (५-४ २४) ९३२ २०६९ दामन्यादित्रि० (५-३-११६) ९२४ | २०५५ देवपथादिभ्यश्च (५-३ १००) ९२० ४८६ दामहायनान्ताच्च (४-१-२७) ३६५ || २१२७ देवमनुष्यपुरुषपुरु०(५-४-५६) ९४२ १९७४ दिक्छब्देभ्यः सप्त० (५-३-२७)८९७ | २०९५ देवात्तल् (५-४-२७) ९३३ १३७६ दिक्पूर्वपदाठ्ठश्च (४-३-६) ७५४ || |१४३९ देविकाशिंशपादित्य०(७-३-१) ७६८ १३२८ दिक्पूर्वपदादसं० (४-२. १०७) ७४४ | १९१२ देशे लुबिलचौ च (५-२.१०५)८८१ ५१५ दिक्पूर्वपदान्डीप् (४-१-६०) ३८७ | १२०१ दैवयज्ञिशौचिवृक्ष०(४-१.८१) ७०७ ७२७ दिक्सङ्खये संज्ञायाम्(२-१-५०)५०९ || १२३५ द्यावापृथिवीशुना० (४-२-३२) ७१७ १४२९ दिगादिभ्यो यत् (४-३-५४) ७६६ | १९१५ द्युद्रुभ्यां म: (५-२-१०८) ८८२ ८४५ दिङ्नामान्यन्तराले (२-२-२६)५७० १३२१ द्युप्रागपागुदक्प्र०(४-२-१०१) ७४२ १०७७ दित्यदित्यादित्य० (४-१-८५) ६६४ |२०५९ द्रव्यं च भव्ये (५.३.१०४) ९२१ ३३७ दिव उत् (६-१-१३१) २२९ | ११०५ द्रोणपर्वतजीव० (४-१-१०३) ६८२ ३३६ दिव औत् (७-१-८४) २२८ । १५३९ द्रोश्च (४-३-१६१)७८९ ५६२ दिवः कर्म च (१-४-४३) ४२२ |२१५० द्वन्द्वं रहस्यमयी० (८-१-१५) ९५४ ९२७ दिवसश्च पृथिव्याम् (६-३-३०) ६०५ | १७९८ द्वन्द्वमनोज्ञादिभ्यश्च(५-१-१३३)८५३ ६१९ दिवस्तदर्थस्य (२-३-५८) ४५० | ९०६ द्वन्द्वश्च प्राणितूर्यसे० (२-४-२) ५९४ ९२६ दिवो द्यावा (६-३-२९ ) ६०५ | ९३० द्वन्द्वाच्चुदषहा० (५-४-१०६) ६०६ १३९९ दिशोऽमद्राणाम् (७-३-१३) ७६० | १२०७ द्वन्द्वाच्छः (४-२-६)७१० ३३ दीर्घे च (१-४-१२) २६ | १५०५ द्वन्द्वादुन्वैरमैथु० (४-३ १२५) ७८१ १२४१ दीर्घञ्च वरुणस्य (७-३-२३) ७१८ ९०३ द्वन्द्वे घि (२-२-३२) ५९३ २३९ दीर्घज्जसि च (६-१-१०५) १४९ २२४ द्वन्द्वे च (१-१-३१) १३८ १४८ दीर्घात् (६-१-७५) ९२ | १९७४ द्वन्द्वोपतापगर्ह्या०(५-२.१२८) ८८८ ५८ दीर्घदाचार्याणाम् (८-४-५२) ४३ ||१३८६ द्वारादीनां च (७-३-४) ७५६ २१३५ दुःखात्प्रातिलोम्ये (५-४-६४) ९४५ | ७३१ द्विगुरेकवचनम् (२-४-१) ५११ ११६५ दुष्कुलाड्ढक् (४-१-१४२) ६९७ || ६८५ द्विगुश्च (२-१-२३)४८७ ९५ दूराद्भूते च (८-२-८४) ६८ | ४७९ द्विगोः (४-१.२१) ३६१ ६०५ दूरान्तिकार्थेभ्यो० (२-३-३५) ४४४|१७२० द्विगोः ष्ठंश्च (५-१-५४) ८३१ ७१० ७८९ ७१० १०८० कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् पार्श्वम् १७४६ द्विगोर्यप् (५-१-८२) ८३८ | १९३८ धर्मशीलवर्णान्ताच्च(५-२-१३२)८८९ द्विगोर्लगनपत्ये (४-१-८८) ६६७ ८६३ धर्मादनिच्केवलात्(५-४-१२४)५७८ १७५० द्विगोर्वा (५-१-८६) ८३८ | ६४ धातोस्तन्निमित्तस्यैव(६-१.८०) ४६ ७१४ द्वितीयतृतीयचतुर्थ० (२-२-३) ५०४ | १८०२ धान्यानां भवने क्षे० (५-२-१) ८५४ ३५१ द्वितीयाटौस्स्वेनः (२-४-३४) २३६ | ५७३ धारेरुत्तमर्णः (१-४-३५)४२७ ३९० द्वितीयायां च (७-२-८७) २६६ | १६२८ धुरो यड्ढञौ (४-४-७७ ) ८०७ ६८६ द्वितीया श्रितातीत०(२-१-२४) ४८७ | १३५१ धूमादिभ्यश्च (४-२ १२७) ७४९ १०११ द्वितीये चानुपाख्ये (६-३-८०) ६४३ | ५८६ ध्रुवमपायेऽपादानम्(१-४-२४)४३५ २०८६ द्वित्रिचतुभ्यैः सुच (५-४.१८) ९३० || ७१९ ध्वाङ्क्षेण क्षेपे (२-१-४२) ५०६ १७०१ द्वित्रिपूर्वादण्च (५-१ ३६) ८२५ न १६९५ द्वित्रिपूर्वान्निष्कात् (५-१-३०) ८२४ | ८३५ न कपि (७-४-१४) ५५९ ८५४ द्वित्रिभ्यां ष मूर्ध्नः (५-४ ११५) ५७५ | ८३८ न कोपधायाः (६-३-३७) ५६५ १८४४ द्वित्रिभ्यां तयस्याय०(५-२-४३)८६५ || ५१२ न क्रोडादिबह्वचः (४-१-५६) ३८६ ८०४ द्वित्रिभ्यामञ्जलेः (५-४-१०२) ५४० १०२४ नक्षत्राद्वा (८-३-१००)६४७ १९९१ द्वित्र्योश्च धमुञ् (५-३-४५) ९०१ | ६४२ नक्षत्रे च लुपि (२-३-४५) ४६४ ८६७ द्विदण्ड्यादिभ्यश्च (५-४-१२८) ५८० | १२०४ नक्षत्रेण युक्तः कालः (४-२-३) ७०८ २००५ द्विवचनविभज्यो० (५-३-५७) ९०४ || १४१२ नक्षत्रेभ्या बहुलम् (४-३-३७) ७६३ ९५२ द्विस्तावा त्रिस्तावा०(५-४-८४) ६२२ | ५१४ नखमुखात्संज्ञायाम् (४-१-५८) ३८६ १५७ द्विस्त्रिश्चतुरिति कृ०(८-३-४३) ९६ १३५२ नगरात्कुत्सनप्रा०(४-२ १२८) ७४९ १३८० द्वीपादनुसमुद्रं यञ् (४-३-१०) ७५५ | ११४९ न गोपवनादिभ्यः (२-४ ६७) ६९३ १८५४ द्वेस्तीयः (५-२-५४) ८६८ || ७६० नगोऽप्राणिध्वन्य० (६-३-७७) ५२४ १२१३ द्वैपवैयाघ्रादञ् (४-२-१२) ७११ || ३५२ न डिसम्बुध्द्योः (८-२-८) २३७ ११२४ व्द्यचः (४-१-१२१)६८७। ४०८ न चववाहैवयुक्ते (८-१-२४) २७५ १४५१ द्यजृद्राह्मणर्क्प्रथमा०(४-३-७२)७७० | ७५६ नञ् (२-२६)५२२ ११८८ द्यञ्मगधकलिङ्ग०(४-१-१७०) ७०२ | १४६० नञः शुचीश्वरक्षेत्र० (७-३-३०) ७७२ ९४१ द्यन्तरुपसर्गेभ्योऽप०(६-३.९७)६१६ | ९५६ नञस्तत्पुरुषात् (५-४-७१) ६२४ ८०८ द्यष्टनःसङ्खयायाम०(६-३-४७)५४३ || ८६१ नञ्दुसुभ्यो हलि०(५-४-१२१)५७७ १८६ द्येकयोर्द्धिवचनैक० (१-४-२२) ११४ | १३०७ नडशादाङ्ङ्वलच् (४-२.८८) ७३८

            ध            ११०१ नडादिभ्यः फक् (४१-९९) ६८१

१६३६ धनगणं लब्धा (४-४-८४) ८०९ || १३१० नडादीनां कुक्च (४-२.९१) ७३९ १८६५ धनहिरण्यात्कामे (५-२ ६५) ८७०।३०० न तिसृचतसृ (६-४-४) १९५ ८७० धनुषश्च (५-४-१३२ ) ५८० | १८३२ नते नासिकायाः सं० (५-२-३१)८६२ १३४५६ धन्वयोपधाद्गुङ (४-२-१२१) ७४८ | १०८६ न तौल्वलिभ्यः (२-४-६१)६७० १५९१ धर्मं चरति (४-४-४१) ८०१ || १५१० न दण्डमाणवान्ते०(४-३-१३०)७८३ १६४४ धर्मपथ्यर्थन्याया० (४-४-९२) ८१० | ९१८ न दधिपय आदीनि (२-४-१४) ६०१ ६८७ || ९७३ ४२७ ९७४ कौमुदीपूर्वार्धगतसूत्रसूचिकाः । पार्श्वम् | सूत्रम् पार्श्वम् ६८१ नदीपौर्णमास्याग्र०(५-४-११०)४८५ || २४ न वेति विभाषा (१-१-४४) २२ ६७४ नदीभिश्च (२-१-२०) ४८२ | ४३१ नशेर्वा (८-२-६३)२९१ ९८६ नद्याः शेषस्यान्य० (६-३-४४) ६३५ १३२ नश्व (८-३-३०)८४ १३१७ नद्यादिभ्यो ढक् (४-२-९७) ७४२ || १२३ नश्वापदान्तस्य झलि (८३२४) ८१ १३०४ नद्यां मतुप् (४-२-८५) ७३८ || १४० नश्छव्यप्रशान् (८-३-७)८९ ८३३ नद्यृतश्च (५-४-१५३) ५५१ ३०८ न षट्स्वस्रादिभ्यः (४-१-१०) २०५ १३३४ न द्यचः प्राच्य० (४-२-११३) ७४६ || ३५५ न संयोगाद्वमन्तात् (६-४-१३७)२४१ १७८३ न नञ्पूर्वात्तत्पु० (५-१-१२१) ८४७ || ७९३ न सङ्खयादेः समा०(५-४-८९) ५३७ ७०४ न निर्धारणे (२-२.१०) ४९६ | ८९३ न संज्ञायाम् (५-४-१५५) ५८६ ५१ न पदान्तद्विर्वचन०(१-१-५८) ३८ | ३६३ न सम्प्रसारणे० (६-१-३७) २४७ ११४ न पदान्ताट्टोरनाम् (८-४-४२) ७६ |२०७७ न सामिवचने (५-४-५) ९२७ १२९ नपरे नः (८-३-२७)८३। ६७९ नस्तद्धिते (६-४-१४४) ४८५ ९३५ नपुंसकमनपुंसकेनै०(१-२-६९) ६०९ || १०३७ नहिवृतिवृषिव्य० (६-३-११६) ६५१ ३१४ नपुंसकस्य झलचः (७-१-७२) २०८ | ४४० नहो धः (८-२-३४) ३०४ ३१० नपुंसकाच्च (७-१-१९) २०८ || १३ नाज्झलौ (१-१-१०) १६ ६८० नपुंसकादन्यतर०(५-४-१०९) ४८५ | ४२४ नाश्चेः पूजायाम् (६-४-३०) २८५ ९५४ न पूजनात् (५-४-६९ ) ६२३ | ८९६ नाडीतन्त्र्योः स्वाङ्गे(५-४-१५९)५८७ ११९७ न प्राच्यभर्गादि०(४-१-१७८) ७०५ | १६८५ नातः परस्य (७-३-२७) ८२१ २२२ न बहुव्रीहौ (१-१-२९) १३६ | १६५ नादिचि (६-१-१०४) १०० १६२९ न भकुर्छुराम् (८-२ ७९) ५५ नादिन्याक्रोशे पुत्र०(८-४-४८) ४२ २७३ न भूसुधियोः (६-४-८५) १७० | १८५० नान्तादसङ्खयादेर्मट्(५-४९)८६७ ७५९ नभ्राण्नपान्नवेदा० (६-३-७५) ५२४ || ४२७ नाभ्यस्ताच्छतुः (७-१-७८) २८९ ५८३ नमःस्वस्तिस्वाहा०(२-३.१६) ४३२ | ४१३ नामन्त्रिते समाना०(८-१-७३)२७८ ११५७ न मपूर्वोऽपत्येऽव०(६-४-१७०)६९५ | २०९ नामि (६-४-३) १२५ १५४ नमस्पुरसोर्गत्योः (८-३-४०) ९४ || ८२ नाम्रेडितस्यान्य० (६-१-९९) ६० ४३९ न मु ने (८-२-३) ३०२ | ८०१ नावो द्विगोः (५-४-९९) ५३९ ४६४ न यासयोः (७-३-४५) ३४६ | ६५७ नाव्ययीभावादतो० (२-४:८३) ४७२ १०९८ न य्वाभ्यां पदान्ता०(७-३-३) ६८० | ५११ नासिकोदरोष्ठज० (४-१-५५) ३८४ १०४८ नरे संज्ञायाम् (६-३-१२९) ६५४ || १६२४ निकटे वसति (४-४-७३) ८०६ २६३ न लुमताङ्गस्य (१-१-६३) १६० | १५२४ नित्यं वृद्धशरादि०(४-३-१४४)७८६ ६२७ न लोकाव्ययनिष्ठा०(२-३-६९) ४५५ | १८५७ निलयं शतादिमासा०(५-२-५७)८६८ २३६ नलोपः प्रातिपदिका०(८-२-७) १४६ | ४८७ निलयं संज्ञाछन्दसोः (४-१-२९)३६५ ३५३ नलोपः सुप्स्वरसंज्ञा०(८-२-२) २३९ || ४९२ नित्यं सपत्न्यादिषु (४-१-३५)*३६८ ७५७ नलोपो नञः (६-३-७३) ५२२ || १५९ नित्यं समासेऽनु० (८-३-४५) ९८ १९० न विभक्तौ तुस्माः (१-३-४) ११६ | ७७८ नित्यं हस्ते पाणावु०(१-४-७७)५२८ ८० ८ ८४ ८९ कौमुदीपूर्वार्धगतसूत्रसूचिकाः । ८९ पार्श्वम् | सूत्रम् पार्श्वम् ७११ नित्यं क्रीडाजीविक०(२-२-१७)५०१ | १६९९ पणपादमाषशताद्यत्(५-१-३४)८२५ ८६२ नित्यमसिच्प्रजा० (५-४-१२२)५७८ || २५७ पतिः समास एव (१-४-८) १५८ २१४० नित्यवीप्सयोः (८-१-४) ९४६ | १७९३ पत्यन्तपुरोहिता०(५-१-१२८)८५१ १०३ निपात एकाजनाङ् (१-१-१४) ७२ | ४९० पत्युर्नो यज्ञसंयोगे (४-१-३३) ३६७ १५६९ निर्वृत्तेऽक्षद्यूतादिभ्यः(४-४-१९)७९६ | १५०२ पत्रपूर्वादञ् (४-३-१२२) ७८१ १३८४ निशाप्रदोषाभ्यां च (४-३-१४) ७५५ || १५०३ पत्राध्वर्युपरिषदश्च (४-३-१२३)७८१ २१३३ निष्कुलान्निष्कोषणे (५-४-६२) ९४४ | १४०२ पथः पन्थ च (४-३-२९) ७६० ८९९ निष्ठा (२-२-३६) ५८९ | १७३९ पथः घ्कन् (५-१-७५) ८३६ ८९७ निष्प्रवाणिश्च (५-४-१६०) ५८८ | ३६५ पथिमथ्यूभुक्षामात् (७-१-८५) २४८ ६ नीचैरनुदात्तः (१-२-३०) ८ | ९५७ पथेो विभाषा (५-४-७२) ६२४ २०३२ नीतौ च तद्युक्तात् (५-३-७७) ९१२ | १६५६ पथ्यतिथिवसति०(४-४-१०४) ८१२ ४३४ नुम्विसर्जनीयश० (८-३-५८) २९४ || १६३९ पदमस्मिन्दृश्यम् (४-४-८७) ८०९ २८३ नृ च (६-४-६) १७९ || १०५७ पदव्यवायेऽपि (८-४-३८) ६५८ १४१ नृन्पे (८-३-१०)८९। ४०१ पदस्य (८-१-१६)२७३ ३४९ नेदमदसोरकोः (७-१-११) २३४ || ४०२ पदात् (८-१-१७) २७३ १२४० नेन्द्रस्य परस्य (७-३-२२) ७१८ १९८ पदान्तस्य (८-४-३७)१२० ९७७ नेन्सिद्धबन्धादिषु च(६-३-१९)६३० | १५६१ पदान्तस्यान्यतरस्याम्(७-३-९)७९५ ३०३ नेयडुवड्स्थानावस्री (१-४-४) २०१ || १४९ पदान्ताद्वा (६-१-७६) ९२ १८३३ नेर्बिडज्बिरीसचौ (५-२-३२) ८६२ || १५८९ पदोत्तरपदं गृह्णाति (४-४-३९)८०० ३७० नोपधायाः (६-४-७) २५१ | २२८ पद्दनोमास्ह्यन्निशस०(६-१-६३) १४३ १५५५ नौ ह्यचष्ठन् (४-४-७) ७९३ | ९९१ पद्यत्यतदर्थे (६-३-५३) ६३६ १६४३ नौवयोधर्मविषमूल०(४-४-९१)८१० | १७४० पन्थो ण नित्यम् (५-१-७६) ८३७ १५४३ न्यग्रोधस्य च केवल०(७-३-५) ७९० || २८. परः संनिकर्षः सं०(१-४-१०९) २५

         प          ८१२ परवलिङ्गं द्वन्द्वत० (२-४-२६) ५४५

१८२६ पक्षातिः (५-२-२५) ८६० | १८१ परश्च (३-१-२)११२ १५८५ पक्षिमत्स्यमृगान्ह०(४-४-३५)७९९ | १६०८ परश्वधाट्टश्च (४-४-५८) ८०३ १७२५ पङ्क्तिविंशतित्रिंशच०(५-१-५९)८३३ | ९६५ परस्य च (६-३-८) ६२७ ५२३ पङ्गोश्च (४-१-६८) ३९२ || ५८९ पराजेरसोढः (१-४-२६) ४३५ १७२६ पञ्चद्दशतौ वर्गे वा (५-१-६०)८३३ || १३७५ परावराधमोत्तमपूर्वाच्च(४-३-५)७५४ ६९९ पञ्चमी भयेन (२-१-३७) ४९४ || ५८० परिक्रयणे सम्प्रदा०(१-४-४४)४३० ६३९ पञ्चमी विभक्ते (२-३-४२) ४६३ || १६७९ परिखाया ढञ् (५-१-१७) ८१९ ५९८ पञ्चम्यपाङ्परिभिः (२-३-१०)४४१ ||१५८६ परिपन्थं च तिष्ठति(४-४-३६)८०० ३९७ पञ्चम्या अत् (७-१-३२) २६८ || १६८३ परिमाणान्तस्या० (७-३-१७) ८२०

९५९ पञ्चम्याः स्तोकादिभ्यः(६-३-२)६२५ | १५७९ परिमुखं च (४-४-२९)७९८ १९५३ पञ्चम्यास्तसिल् (५-३-७) ८९२ | १२११ परिवृतो रथः (४-२-१० ) ७१० ९७६ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् पार्श्वम् १५९४ परिषदो ण्यः (४-४-४४) ८०१ | ११२१ पीलाया वा (४-१-११८) ६८७ १६५३ परिषदो ण्यः (४-४-१०१) ८१२ | ५०४ पुंयोगादाख्यायाम् (४-१-४८) ३७७ ११४१ परेर्वर्जने (८-१-५) ९४७ | ७४६ पुंवत्कर्मधारय० (६-३-४२) ५१७ १८११ परोवरपरम्परपुत्र०(५-२.१०) ८५६ | ४३६ पुंसोऽसुङ् (७-१-८९)२९८ १५५८ पपदिभ्यः ष्ठन् (४-४-१०) ७९४ || १७०६ पुत्राच्छ च (५-१-४०)८२७ १९५६ पर्यभिभ्यां च (५-३-९) ८९३ || ११८३ पुत्रान्तादन्यतर०(४-१-१५९) ७०१ पर्वताच्च (४-२-१४३) ७५२ || ९८० पुत्रेऽन्यतर० (६-३ -२२) ६३२ २०७० पश्चदियौधेयादि०(५-३-११७)९२४ || १३९ पुमःखय्यम्परे (८-३-६) ८८ १५२१ पलाशादिभ्यो वा (४-३-१४१) ७८६ || ९३३ पुमान्स्रिया (१-२-६७) ६०९ १९८२ पश्चात् (५-३-३२) ८९९ || १४८५ पुराणप्रात्तषु (४-३-१०५) ७७७ ४०९ पश्याथैश्चानालोचने (८-१-२५) २७६ | १८३९ पुरुषहस्तिभ्यामण्च (५-२-३८)८६४ ५१९ पाककर्णपर्णपुष्प० (४-१-६४) ३९१ | ४८२ पुरुषात्प्रमाणेऽन्य०(४-१-२४) ३६३ १२१२ पाण्डुकम्बलादिनिः (४-२-११) ७११ ७६८ पुरोऽव्ययम् (१-४-६७) ५२६ १७१२ पात्रात्ष्टन् (५-१-४६) ८२८ | १९४१ पुष्करादिभ्यो देशे (५-२-१३५)८८९ १७३२ पात्राद्धश्च (५-१-६८) ८३५ | २०६६ पूगाञ्योऽग्रा० (५-३-११२) ९२३ ७२५ पात्रेसमितादयश्च (२-१-४८) ५०७ | ४९३ पूतक्रतोरै च (४-१-३६) ३६९ ४१४ पादः पत् (६-४-१३० ) २७९ | ७०५ पूरणगुणसुहितार्थ०(२-२-११) ४९६ २०७३ पादशतस्य सङ्खया०(५-४-१) ९२६ | १९९४ पूरणाद्भागे तीयादन् (५-३-४८)९०१ ९९० पादस्य पदाज्याति०(६-३-५२)६३६ | १७१४ पूरणार्धाठ्ठन् (५-१-४८) ८२९ ८७७ पादस्य लोपोऽह०(५-४-१३८) ५८२ | ८८७ पूर्णाद्विभाषा ) (५-४-१४९) ५८४ २०९३ पादार्घाभ्या च (५-४-२५) ९३३ || ७२६ पूर्वकालैकसर्व० (२-१-४९) ५०८ ४५७ पादोऽन्यतरस्याम् (४-१-८) ३४१ || १२ पूर्वत्रासिद्धम् (८-२-१) १२ १०५३ पानं देशे (८-४-९) ६५५ | ८५७ पूर्वपदात्संज्ञायामगः (८-४-३) ५७५ ७३३ पापाणके कुत्सितैः (२-१-५४) ५१२| २१८ पूर्वपरावरदक्षिणो०(१-१-३४) १३४ १०७१ पारस्करप्रभृतीनि०(६-१-१५७)६६२ | ८१३ पूर्ववदश्वबडबौ (२-४-२७) ५४६ १७३६ पारायणतुरायण० (५-१-७२) ८३६ ६९३ पूर्वसदृशसमोनार्थ०(२-१-३१) ४९१ १४९० पाराशर्यशिलालि०(४-३-११०)७७९ | १८८६ पूर्वादिनिः (५-२-८६) ८७४ ६७२ पारे मध्ये षष्ठया वा (२-१-१८) ४८१ || २२१ पूर्वादिभ्यो नवभ्यो०(७-१-१६) १३५ १८७५ पार्श्वेनान्विच्छति (५-२-७५) ८७२ | १९७५ पूर्वाधरावराणा० (-५-३--३९) ८९७ १२५८ पाशादिभ्यो यः (४-२-४९) ७२३ || ७३७ पूर्वापरप्रथमचरम०(२-१-५८) ५१४ ९३६ पिता मात्रा (१-२-७०) ६१० | ७१२ पूर्वापराधरोत्तरमेक० (२-२-१) ५०१ १४५८ पितुर्यञ्च (४-३-७९) ७७२ ||१४०१ पूर्वाहापराह्याद्रमू० (४-३-२८) ७६० १२४२ पितृव्यमातुलमाता०(४-२-३६)७१८ | ६०३ पृथग्विनानानाभ० (२-३-३२) ४४३ ११३८ पितृष्वसुश्छण् (४-१-१३२) ६९० | १७८४ पृथ्वादिभ्य इम० (५ १ १२२)८४८ १५२६ पिष्टाच्च (४-३-१४६) ७८७ | १०३४ पृषोदरादीनि० (६-३-१०९) ६४९ १९७१ कौमुदीपूर्वार्धगतसूत्रसूचिकाः । पार्श्वम् | सूखम् पार्श्वम् ९९६ पेयंवासवाहनधिषु च(६-३-५८)६३७ | १५८० प्रयच्छति गर्ह्यम् (४-४-३०) ७९८ १०८४ पैलादिभ्यश्च (२-४-५९) ६६९ | १७७२ प्रयोजनम् (५-१-१०९) ८४४ ७४४ पोटायुवतिस्तोक० (२-१ ६५) ५१७ | ११२९ प्रवाहणस्य ढे (७-३-२८) ६८८ १४४९ पौरोडाशपुरोडाशा०(४३-७०)७७० | २०२१ प्रशंसायां रूपप् (५-३-६६) ९०९ २०२४ प्रकारवचने जा० (५-३-६९) ९१० | ७४७ प्रशंसावचनैश्च (२-१-६६) ५१९ प्रकारवचने थालू (५-३-२३) ८९६ | २००९ प्रशस्यस्य श्रः (५-३-६०) ९०६ २१४७ प्रकारे गुणवचनस्य (८-१-१२)९४९ || ८६८ प्रसंभ्यां जानुनोर्जुः(५-४-१२९)५८० ८५० प्रकृत्याशिषि (६-३-८३) ५७३ | ६४१ प्रसितोत्सुकाभ्यां० (२-३-४४) ४६४ २०१० प्रकृत्यैकाच् (६-४-१६३) ९०६ | १०६७ प्रस्कण्वहरिश्चन्द्रा०(६-१-१५३)६६१ १७७१ प्रकृष्टे ठञ् (५-१-१०८) ८४४ || १३४६ प्रस्थपुरवहान्ताच्च (४-२-१२२)७४८ २१०६ प्रज्ञादिभ्थश्च (५-४-३८ ) ९३६ | १३३१ प्रस्थोत्तरपद० (४-२-११०) ७४५ १९०८ प्रज्ञाश्रद्धार्चाभ्यो०(५ २ १०१) ८८० १६०७ प्रहरणम् (४-४-५७) ८०३ ५९९ प्रतिः प्रतिनिधि० (१-४-९२) ४४२ | ६४८ प्राक्कडारात्समासः (२-१-३) ४६८ १५९० प्रतिकण्ठार्थललाम्(४-४-४०)८०१ | १६६१ प्राक् क्रीताच्छः (५-१-१) ८ १३ १६५१ प्रतिजनादिभ्यः० (४-४.९९) ८११ |२०२५ प्रागिवात्कः (५-३-७०)९१० ६०० प्रतिनिधिप्रतिदाने०(२-३-११) ४४२ | १९९५ प्रागेकादशभ्यो० (५-३-४९) ९०१ १५९२ प्रतिपथमेति ठंश्च (४-४-४२) ८०१ | १६२६ प्राग्घिताद्यत् (४-४.७५)८०७ २१११ प्रतियोगे पञ्चम्या०(५-४-४४) ९३७ | १९४७ प्राग्दिशो विभक्तिः (५-३-१) ८९१ १०६६ प्रतिष्कशश्च कशेः (६-१-१५२) ६६१ | १०७३ प्राग्दीव्यतोऽण् (४-१-८३) ६६३ ९५० प्रतेरुरसः सप्तमी० (५-४--८२) ६२२ | १९ प्राग्रीश्वरान्निपाताः (१-४-५६) २१ ९४ प्रत्यभिवादेऽशूद्रे (८ २.८३) ६७ | १६८० प्राग्वतेष्ठञ् (५-१-१८) ८१९ १८० प्रत्ययः (३-१-१) ११२ | १५४८ प्राग्वहतेष्ठक् (४-४-१) ७९२ २६२ प्रत्ययलोपे प्रत्यय० (१-१-६२) १६० | ४७३ प्राचवां ष्फ तद्धितः (४-१-१७) ३५८ ४६३ प्रत्ययस्थात्कात्०(७-३-४४) ३४४ | १३६३ प्राचां कटादेः (४-२-१३९) ७५१ २६० प्रत्ययस्य लुक्इलुलुपः(१ १.६१)१५९ || १४०० प्राचां प्रामनगराणाम्(७-३-१४)७६० १३७३ प्रत्ययोत्तरपदयोश्च (७-२-९८) ७५३ | १४३१ प्राचां नगरान्ते (७-३-२४) ७६६ ५७८ प्रत्याङ्भ्यां श्रुवः (१-४-४०) ४२९ || ११८४ प्राचामवृद्धात्फि०(४-१-१६०) ७०१ २२६ प्रथमचरमतया० (१-१३३) १४० | २०३६ प्राचामुपादेरडज्वु०(५-३-८०)९१४ १६४ प्रथमयोः पूर्वसवर्णः(६ १-१०२) १०० | १७९४ प्राणभृज्जातिवयो०(५-१-१२९)८५२ ६५३ प्रथमानिर्दिष्टं स० (१--२-४३) ४७० | १५३२ प्राणिरजतादि० (४ ३ १५४) ७८८ ३८७ प्रथमायाश्च द्विवचने०(७-२.८८)२६४ | १९०३ प्राणिस्थादातो० (५-२-९६) ८७८ १२९८ प्रधानप्रत्ययार्थ० (१-२ ५६) ७३६ | १०५५ प्रातिपदिकान्तनु० (८-४-११) ६५६ १०५० प्रनिरन्तःशरेक्षु० (८-४-५) ६५४ | ५३२ प्रातिपदिकार्थलिङ्ग०(२-३-४६)३९७ १४६३ प्रभवति (४-३-८३) ७७३ || २१ प्रादयः (१-४-५८)२१ १८३८ प्रमाणे द्वयसज्दन्न०(५-२-३७)८६३ | ७७९ प्राध्वं बन्धने (१-४-७८) ५२९ ९७७ ८ ०७ ९७८ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् पार्श्वम् ७१५ प्राप्तापन्ने च० (२-२-४) ५०४ | २०३३ बह्वचो मनुष्यनाम्र०(५-३-७८) ९१३ १४१४ प्रायभवः (४-३-३९) ७६३ | १६१५ बह्वच्पूर्वपदाद्वञ् (४-४-६४) ८०५ ९७३ प्रावृट्शरत्काल० (६-३१५) ६२९ || २१०९ बह्वल्पार्थाच्छस्कार०(५:४-४२)९३६ १३८८ प्रावृष एण्यः (४-३-१७) ७५६ || ५०३ बह्वादिभ्यश्च (४-१-४५) ३७६ १३९४ प्रावृषष्ठप् (४-३-२६) ७५८ | ५२२ बाह्वन्तात्संज्ञायाम् (४-१ ६७) ३९२ २०१६ प्रियस्थिरस्फिर० (६ ४-१५७) ९०७ | १०९६ बाह्वादिभ्यश्च (४-१-९६) ६७९ ६२१ प्रेष्यबुवोर्हविषो० (२-३-६१) ४५१ | १३४१ बाहीकग्रामेभ्यश्च (४-२-११७) ७४७ १२७४ प्रोक्ताल्लुक् (४-२-६४) ७२९ | १३११ बिल्वकादिभ्यश्छ०(६-४-१५३)७३९ १५४२ प्लक्षादिभ्योऽण् (४-३-१६४) ७९० | १५१६ बिल्वादिभ्योऽण् (४-३-१३६) ७८५ ९० प्लुतप्रगृह्या चि०(६-१-१२५) ६४ | १६९६ विस्ताच (५-१-३१)८२४

        फ              ७४१ बृन्दारकनागकुञ्ज०(२-१-६२) ५७६

१०८७ फक्फिओरन्य० (४-१-९१) ६७० | २०७८ बृहत्या आच्छादने (५-४-६) १९२७ १५४१ फले लुक् (४-३-१६३) ७८९ || १८०१ ब्रह्मणस्त्वः (५-१--१३६ ) ८५३ ८१९ फल्गुनीप्रोष्ठपदा०(१-२-६०) ५४७ || ८०५ ब्रह्मणो जानपदा०(५-४ १०४)५४० ११७४ फाण्टाहृतिमि० (४-१-१५०) ६९९ || ९४६ ब्रह्महस्तिभ्यां० (५-४-७८) ६२१ १९०६ फेनादिलञ्च (५-२-९९) ८७९ || १८७१ ब्राह्मणकोष्णिके सं०(५-२-७१) ८७१ ११७३ फेश्छ च (४-१-१४९ ) ६९८ || १२५ ब्राह्मणमाणव० (४-२-४२) ७२१

           ब                ११५८ ब्राह्मोऽजातौ (६-४-१७१) ६९५

१६४८ बन्धने चर्षौं (४-४-९६) ८११ भ १००५ बन्धुनि बहुव्रीहौ (६-१-१४) ६४० | १६५२ भक्ताण्णः (४-४-१००)८१२ ९७१ बन्धे च विभाषा (६-३-१३) ६२९ | १६१९ भक्तादणन्यतरस्याम्(४-४-६८)८०५ १९४२ बलादिभ्यो मतु०(५-२-१३६) ८९० | १४७५ भक्तिः (४-३-९५)७७५ २५८ बहुगणवतुडति० (१-१-२३) १५९ | ६९७ भक्ष्येणमिश्रीकरणम् (२ १-३५)४९२ १८५२ बहुपूगगणसङ्घस्य० (५-२-५२) ८६८ || १११४ भर्गात्त्रैगर्ते (४ १-१११) ६८४ ४०५ बहुवचनस्य वस्रसौ (८-१-२१) २७३ | १३३९ भवतष्ठक्छसौ (४-२-११५)७४७ २०५ बहुवचने झल्येत्(७-३-१०३) १२३ ||१५६६ भस्रादिभ्यः छन् (४-४-१६) ७९५ ४८४ बहुव्रीहेरूधसो० (४-१-२५) ३६४ | ४६६ भस्त्रैषाजाज्ञाद्वाखा०(७-३-४७) ३४९ ५०८ बहुव्रीहेश्चान्तो० (४-१-५२) ३८१ || २३३ भस्य (६-४-१२९)१४५ ८५२ बहुव्रीहौ सक्थ्य०(५-४-११३)५७४| ३६८ भस्य टेलोपः (७-१-८८) २४९ ८५१ बहुव्रीहौ संख्येये ० (५-४-७३) ५७३ | १७१५ भागाद्यञ्च (५-१-४९)८२९ १८७ बहुषु बहुवचनम् (१-४-२१) ११४|१२४४ भिक्षादिभ्योऽणु (४-२-३८) ७१९ २०१७ बहोर्लोपो भूच०(६-४-१५४) ९०८ | ५८८ भीत्रार्थानां भयहेतुः (१-४-२५)४३५ ११४८ बह्वच इञ्जः प्राच्य०(२-४-६६) ६९३ || १०२० भीरोः स्थानम् (८-३-८१) ६४६ १२८५ बह्वचः कूपेषु (४-२-७३) ७३३ || ५९४ भुवः प्रभवः (१-४-३१) १४४६ बह्वचोऽन्तोदात्ता० (४-३-६७) ७६९ | १९९९ भूतपूर्वे चरट् (५-३-५३) ९०२ कौमुदीपूर्वार्धगतसूत्रसूचिका ९७९ पार्श्वम् | सूत्रम् पार्श्वम् १८ भूवादयो धातवः (१-३-१) २ ७५४ मयूरव्यंसकादयश्च (२-१-७२) ५२१ ७६५ भूषणेऽलम् (१-४-६४) ५२६ | १०६८ मस्करमस्करिणौ०(६-१-१५४)६६१ १६७ भोभगोअघोअपूर्व०(८-३-१७) १०२ | ११६४ महाकुलादञ्खऔ(४-१-१४१) ६९६ १२६३ भौरिक्याद्यैषुका० (४-२-५४) ७२५ | १२३८ महाराजप्रोष्ठपदा० (४-२-३५) ७१७ ३९५ भ्यसो भ्यम् (७-१-३०) २६८ || १४७७ महाराट्ठञ् (४-३-९७) ७७५ १०९१ भ्रातरि च ज्यायसि(४ १-१६४)६७५ | १२३१ महेन्द्राद्धाणौ च (४-२-२९) ७१६ ११६७ भ्रातुव्र्यञ्च (४-१-१४४) ६९७ | १६७३ माणवचरकाभ्यां० (५-१-११) ८१७ ९३४ भ्रातृपुत्रौ स्वसृदु०(१-२-६८) ६०९ |९२९ मातरपितरावुदीचां(६-३-३२) ६०६

११२८ भ्रुवो बुक्च (४-१-१२५) ६८८ | ९८३ मातुःपितुभ्यमन्य०(८-३-८५)६३२

           म             १११८ मातुरुत्सङ्खयासं०(४-१-११५) ६८६

३६० मघवा बहुलम् (६-४-१२८) २४४| ९८४ मातृपितृभ्यां स्वसा (८-३-८४) ६३३ १६०६ मड्डुकझझरादण०(४-४-५६) ८०३ | ११४० मातृष्वसुश्च (४-१-१३४) ६९१ १६४९ मतजनहलात्करण०(४-४-९७)८११ || १५८७ माथोत्तरपदपदव्य०(४-४-३७)८०० १२८४ मतोश्च बह्वजङ्गात् (४-२-७२) ७३२ || १८९७ मादुपधायाश्च मतो०(८-२-९) ८७७ १८५९ मतौ छः सूक्तसाम्नोः(५-२-५९)८६९ | १९९७ मानपश्चङ्गयोः क०(५-३-५१) ९०२ १०४१ मतौ बह्वचोऽन०(६-३-११९) ६५३ | १५४० माने वयः (४-३-१६२) ७८९ १३५५ मद्रवृज्योः कन् (४-२-१३१) ७५० | १७४५ मासाद्वयसि यत्ख०(५-१-८१) ८३७ २१३८ मद्रात्परिवापणे (५-४-६७) ९४५ | १०४९ मित्रे चर्षौ (६-३-१३०) ६५४ १३२९ मद्रेभ्योऽञ् (४-२-१०८) ७४५ || ३७ मिदवोऽन्यात्परः (१-१-४७) २७ ११०९ मधुबभ्रोर्ब्राह्मण० (४-१ १०६) ६८३ ९ मुखनासिकावचनो० (१-१-८) ९ ९६९ मध्याद्गुरौ (६-३-११) ६२९ | १५७५ मुद्गादण् (४-४-२५)७९७ १३७८ मध्यान्मः (४-३-८) ७५४ || १६४० मूलमस्याबर्हि (४-४-८८)८०९ ७७७ मध्येपदेनिवचने च (१-४७६) ५२८ | २१०७ मृदस्तिकन् (५-४-३९) ९३६ १३०५ मध्वादिभ्यश्च (४-२-८६) ७३८ || १२२ मोऽनुस्वारः (८-३-२३)८१ ४५९ मनः (४-१-११) ३४२ | ३४१ मो नो धातोः (८-२-६४) २३१ ९६१ मनसः संज्ञायाम् (६-३-४) ६२६ | १२६ मो राजि समः कौ (८-३-२५) ८२ १३५८ मनुष्यतत्स्थयो० (४-२-१३४) ७५० य ४९५ मनोरौ वा (४-१-३८) ३६९ | ४४१ यः सौ (७-२-११०) ३०६ ११८५ मनोर्जातावञ्यतौ०(४-१.१६१)७०१ | ५२८ यङश्चाप् (४-१-७४ ) ३९५ ९९८ मन्थौदनसक्तुबि० (६-३-६०) ६३८ || २३१ यचि भम् (१-४-१८) १४४ ५८४ मन्यकर्मण्यनादरे० (२-३-१७) ४३३ | १७३५ यज्ञर्त्विग्भ्यां घखञौ (५-१-७१) ८३५ ३८३ मपर्यन्तस्य (७-२-९१) २६२ | ११०८ यजोश्च (२-४-६४) ६८२ १९८ मय उञो वो वा (८-३-३३) ७४ | ४७१ यञ्जश्च (४-१-१६) ३५७ १४६२ मयट् च (४-३-८२) ७७३ || ११०३ यञिओश्च (४-१-१०१) ६८१ १५२३ मयद्वैतयोर्भाषा० (४-३-१४३) ७८६| ६३८ यतश्च निर्धारणम् (२-३-४१) ४६३ ९८० १८० ७ य कौमुदीपूर्वार्धगतसूत्रसूचिकाः । पार्धम् | सूखम् पार्श्वम् १८४० यत्तदेतेभ्यः परिमा०(५-२-३९)८६४ | ५६५ येनाङ्गविकारः (२-३.२०) . ४२३ १७८९ यथातथायथापुर० (७-३-३१) ८५० | ९१३ येषां च विरोधः शा०(२-४-९) ५९७ १२८यथामुखसंमुखस्य० (५-२-६) ८५५ | १२९७ योगप्रमाणे च तद०(१-२-५५) ७३५ १२८ यथासङ्खयमनुदे० (१-३-१०) ८३ || १७६६ योगाद्यच्च (५-१-१०२) ८४३ ६६१ यथाऽसादृश्ये (२-१-७)४७७। ३९२ योऽचि (७-२-८९) २६७ २१४९ यथास्वे यथायथम् (८-१-१४) ९५४ | १७३८ योजनं गच्छति (५-१)७४) ८३६ ११६ यरोऽनुनासिकेऽनु०(८-४-४५) ७७ | १७९७ योपधादुरूपोत्त०(५१-१३२) ८५२ १८०४ यवयवकषष्टिकाद्यत् (५-२-३) ८५४ र ११४६ यस्कादिभ्यो गोत्रे (२-४-६३) ६९२ || १७८५ रऋतो हलादेर्लघोः(६-३ १६१)८४८ १९९ यस्मात्प्रत्ययविधि०(१-४-१३) २१०० रक्ते (५-४-३२) ९३५ ६४५ यस्मादधिकं यस्य० (२-३-९) ४६५ || १५८३ रक्षति (४-४-३३)७९९ ६३४ यस्य च भावेन भा०(२-३-३७) ४६१ || |१३२० रङ्कोरमनुष्येऽण्च (४-२-१००) ७४२ ६७० यस्य चायामः (२-१-१६) ४८० | १९१९ रज.कृष्यासुतिप०(५-२-११२) ८८३ ३११ यस्येति च (६-४-१४८) २०८ || १०२८ रथवदयोश्च (६-३-१०२) ६४८ ७०३ याजकादिभिश्च (२-२-९) ४९५ || १५०१ रथाद्यत् (४-३ १२१) ७८१ २९० याडापः (७-३-११३) १८६ || २३५ रषाभ्यां नो णः स०(८-४-१) १४५ १९९३ याप्य पाशप् (५-३-४७) ९०१ || १८९५ रसादिभ्यश्च (५-२-९५) ८७६ ६६२ यावदवधारणे (२-१-८ ) ४७७ | ९०२ राजदन्तादिषु परम् (२-२-३१)५९२ २०९७ यावादिभ्यः कन् (५-४-२९) ९३४ | १२६२ राजन्यादिभ्यो वुञ् (८-२-५३) ७२४ ३७६ युजेरसमासे (७-१-७१) २५६ | १९०२ राजन्वान्सौरराज्ये (८-२-१४) ८७८ ७४८ युवा खलतिपलित०(२-१-६७)५१९ || ११५३ राजश्वशुराद्यत् (४ १-१३७) ६९४ २०१९ युवाल्पयोः कनन्य०(५:३-६४)९०८ | ७८८ राजाहःसखिभ्यष्टच् (५-४.९१)५३५ ३८६ युवावौ द्विवचने (७-२-९२) २६३ | १३६४ राज्ञः क च (४-२-१४०) ७५२ १२४७ युवोरनाकौ (७-१-१) ७२० || ८१४ रात्राहाहाः पुंसि (२-४-२९) ५४६ ४०४ युष्मदस्मदाः षष्ठी०(८-१-२०) २७३ | १००८ रात्रेः कृति विभाषा (६-३-७२) ६४२ ३९३ युष्मदस्मदोरनादेशे(७-२-८६) २६७ | १७५१ रात्र्यहःसंवत्सराञ्च (५-१-८७) ८३८ १३७० युष्मदस्मदोरन्यतर०(४-३-१) ७५३ || २८० रात्सस्य (८-२-२४) १७५ ३९९ युष्मदस्मद्भद्यां ङसो०(७-१-२७)२६९ | ५७७ राधीक्ष्योर्यस्य वि० (१.४.३९)४२९ ५३१ यूनस्तिः (४-१-७७) ३९६ || २८६ रायो हलि (७-२-८५) १८४ १०८३ यूनि लुक् (४-१-९०) ६६८ | १३१३ राष्ट्रावारपाराद्धखौ (४-२-९३) ७४१ ३८८ यूयवयौ जसि (७-२-९३) २६५ || १२३४ रीङृतः (७-४-२७) ७१६ २६६ यू स्त्र्याख्यौ नदी (१-४-३) १६४ ५७१ रुच्यर्थानां प्रीयमाणः(१-४-३३)४२६ १६६७ ये च तद्धिते (६.१-६१) ८१५ | ६१५ रुजार्थानां भावव० (२३-५४)४४८ ११५४ ये चाभावकर्मणोः (६-४-१६४) ६९४ | १९२७ रूपादाहृतप्रशस०(५२-१२०)८८६ २६ येन विधिस्तदन्तस्य (१-१-७२) २४ | ११६९ रेवत्यादिभ्यष्ठक् (४-१-१४६) ६९७ सूत्रम् पार्श्वम् | सूत्रम् पार्श्वम् १५११ रैवतिकादिभ्यश्छ:(४-३-१३१)७८३ || १०३९ वनं पुरगामिश्रका० (८-४४) ६५१ ३३९ रोः सुपि (८ ३-१६) ४५६ वनो र च (४-१-७)३४० २११६ रोगाच्चापनयने (५-४-४९) ९३८ | ८९५ वन्दिते भ्रातुः (५-४-१५७) ५८७ १२९० रोणी (४-२-७८) ७७३ | ८८० वयसि दन्तस्य०(५-४-१४१) ५८३ १३४७ रोपधेतोः प्राचाम्(४-२-१२३) ७४८ | १९३६ वयसि पूरणात् (५-२-१३०) ८८९ १७३ रो रि (८-३-१४) १०५ | ४७८ वयसि प्रथमे (४-१-२०) ३६० १७२ रोऽसुपि (८-२-६९) १०५ | १३०१ वरणादिभ्यश्च (४-२-८२) ७३७ ४३३ र्वोरुपधाया दीर्घ इक:(८-२-७६)२९३ | १४४२ वर्गान्ताच्च (४-३-६३) ७६८

            ल              १०६३ वर्चस्केऽवस्करः (६-१-१४८)६६० 

५५२ लक्षणेत्थंभूताख्यान०(१-४-९०)४१६ | १७८७ वर्णदृढादिभ्यःष्यञ्च(५१-१२३)८४९ ६६८ लक्षणेनाभिप्रती आ०(२-१-१४)४८० || ४९६ वर्णादनुदात्तात्तोप०(४-१-३९) ३७० १६०२ लवणाठ्ठञ् (४-४-५२) ८०२ | १९४० वर्णाद्रह्मचारिणि (५-२-१३४) ८८९ १५७४ लवणाल्लुकू (४-४-२४) - ७९७ | २००९ वर्णे चानिले (५-४-३१) ९३४ १९५ लशकतद्धिते (१-३-८) ११८ || ७५० वर्णो वर्णेन (२-१-६९) ५२० १२०३ लाक्षारोचनाट्टक् (४-२-२) ७०८ | १३२३ वर्णौं बुक् (४-२-१०३) ७४३ १४०८ लुक्तद्धितलुकि (१-२ ४९) ७६१ || १७५४ वर्षस्याभविष्यति (७-३-१६) ८३९ १११२ लुक्त्स्रियाम् (४ १-१०९) ६८४ | १३८९ वर्षाभ्वष्टक् (४-३-१८) ७५६ १२९४ लुपि युक्तवद्यक्तिव०(१ २-५१)७३५ || २८२ वर्षाभ्वश्च (६-४-८४ ) १७६ १५४५ लुप्च (४-३-१६६) ७९० | १७५३ वर्षाल्लुक् च (५-१-८८) ८३९ १२०५ लुबविशेषे (४.२-४) ७०९ | १०४० वले (६-३-११८)६५२ १२९६ लुब्योगाप्रख्यानात् (१-२-५४) ७३५ || १६३८ वशं गतः (४-४-८६)८०९ २०५३ लुम्मनुष्ये (५-३-९८) ९१९ | १२७३ वसन्तादिभ्यष्ठक् (४-२-६३) ७२८ लोकसर्वलोकाट्ठञ् (५-१-४४) ८२८ ३३४ वसुस्रंसुध्वंस्वनडु० (८-२-७२) २२७ ६७ लोपः शाकल्यस्य (८-३-१९) ४८| ४३५ वसोः सम्प्रसारणम्(६-४-१३१)२९७ ८७३ लोपो व्योर्वलेि (६-१-६६) ५८१ |२०५६ वस्तेर्डञ् (५-३-१०१)९२० १९०७ लोमादिपामादि०(५-२-१००) ८८० | १५६३ वस्रक्रयविक्रयाट्ठञ् (४-४-१३) ७९५ २०९८ लोहितान्मणौ (५.४-३०) ९३४ || १७१७ वस्रद्रव्याभ्यांठन्कनौ(५-१-५१)८३०

          व                 ११८२वाकिनादीनांकुक्च(४.१-१५८)७०१  

११११ वतन्डाञ्च (४.१-१०८) ६८४ | ९३ वाक्यस्य टेः प्लुत०(८-२-८२) ६६ १६८८ वतोरिडा (५-१-२३) ८२२ | २१४३ वाक्यादेरामन्त्रित०(८-१-८) ९४७ १८५३ वतोरिथुक् (५-२-५३) ८६८ || ९९४ वा घोषमिश्रशब्देषु(६-३-५६) ६३७

१४११ वत्सशालाभिजि० (४-३-३६) ७६३ | १९३० वाचो ग्मिनिः (५२-१२४)८८७ १९०५ वत्सांसाभ्यां काम०(५-२-९८)८७९|| २१०३ वाचो व्याहृतार्थायाम्(५-४-३५)९३५ २०४६ वत्सोक्षाश्चर्षभेभ्य० (५-३-९१)९१७ | १९३५ वातातीसाराभ्यां०(५-२-१२९)८८८ १०३८ वनगिर्योः:संज्ञायां०(६-३-११७)६५१ | ३२७ वा द्रुहमुहष्णुहष्णि०(८-२-३३)२२३ कौमुदीपूर्वार्धगतसूत्रसूचिका १७१० ८०९ ९८२ कौमुदीपूर्वार्धगतसूत्रसूचिका ७) ० पार्श्वम् | सूत्रम् पार्श्वम् ४४४ वा नपुंसकस्य (७-१-७९) ३२४ || १८४ विभक्तिश्च (१-४-१०४) ११४ ६३ वान्तो यि प्रत्यये (६-१-७९) ४५ || ६६५ विभाषा (२-१-११)४७८ १०९२ वान्यस्मिन्सपिण्डे०(४ १-१६५)६७५ | १६९४ विभाषा कार्षापणस०(५-१-२९)८२४ १२५ वा पदान्तस्य (८-४-५९ ) ८२ | १३५४ विभाषा कुरुयुगं०(४-२-१३०) ७५० २०४८ वा बहूनां जाति० (५-३-९३) ९१८। ७७३ विभाषा कृञि (१-४-७२) ५२७ १०५४ वा भावकरणयोः (८-४-१०) ६५६ | ६४६ विभाषा कृञि (१-४-९८) ४६६ १२१० वामदेवाड़यडुयौ (४-२-९) ७१० | ६०२ विभाषा गुणेऽस्त्रि०(२-३-२५) ४४३ ३०४ वामि (१-४-५ २०१ || २३७ विभाषा डिश्योः (६-४-१३६) १४७ ३०२ वाम्शसोः (६-४-८०) १९८ || ८१० विभाषा चत्वारिंश०(६-३-४९)५४४ १२३३ वाय्वृतुपित्रुषसो०(४-२-३१) ७१६| २२५ विभाषा जसि (१-१-३२) १३९ ५९० वारणार्थानामी० (१-४-२७) ४३६|२०८० विभाषाश्चेरदिक्स्रि० (५-४-८) ९२८ २०६ वावसाने (८-४-५६) १२४| १८०५ विभाषा तिलमाषोमा०(५-२-४)८५५ १५१ वा शरि (८-३-३६) ९३ || २७८ विभाषा तृतीया० (७-१-९७) १७४ ९८९ वा शोकष्यञ्जरोगेषु (६-३-५१) ६३६ || २९२ विभाषादिक्समासे०(१-१२८)१८७ ८७१ वा संज्ञायाम् (५-४-१३३) ५८१ | २९३ विभाषा द्वितीया०(७-३-११५)१८८ १४७८ वासुदेवार्जुनाभ्यां०(४-३-९८) ७७५ | १९७९ विभाषा परावराभ्यां (५-३-२९)८९९ ७७ वा सुप्यापिशलेः (६-१-९२) ५७ | १०३२ विभाषा पुरुषे (६-३-१०६) ६४९ ३२९ वाह ऊठ (६-४-१३२) २२४| १३९२ विभाषा पूर्वाह्नापरा०(४-३-२४)७५८ ५१६ वाहः (४-१-६१) ३८७ | १२२५ विभाषा फाल्गुनी०(४-२-२३) ७१४ १९६१ वा ह च छन्दसि (५-३-१३) ८९४ | २०८८ विभाषा बहोर्धावि०(५-४-२०)९३१ १०५२ वाहनमाहितात् (८-४-८ ) ६५५ | १३६८ विभाषा मनुष्ये (४-२-१४४) ७५२ वाहिताग्न्यादिषु (२-२-३७) ५९०। १३८३ विभाषा रोगातप०(४-३-१३) ७५५ १६९७ विंशतिकात्खः (५-१-३२) ८२४ | १९७७ विभाषाऽवरस्य (५-३-४१) ८९८ १६८९ विंशतित्रिंशभ्द्यां० (५-१-२४) ८२२ | ९७४ विभाषा वर्षक्षरशर०(६-३-१६)६३० १८५६ विंशत्यादिभ्यस्तम०(५-२-५६)८६८ | १५६७ विभाषा विवधात् (४-४-१७) ७९६ ११२७ विकर्णकुषीतका०(४-१-१२४) ६८८ | ९१६ विभाषा वृक्षमृगतृ०(२-४-१२)५९८ ११२० विकर्णशुङ्गच्छग०(४-१-११७) ६८७ | ८८२ विभाषा श्यावारो०(५-४-१४४)५८४ १४६४ विदूराञ्यः (४-३-८४) ७७३ | ४९१ विभाषा सपूर्वस्य (४-१-३४) ३६७ १४५६ विद्यायोनिसम्बन्धे०(४-३-७७) ७७२ ९२० विभाषा समीपे (२-४-१६) ६०२ १६३५ विध्यत्यधनुषा (४-४-८३) ८०८ |२१२२ विभाषा साति का०(५-४-५२)९४१ १८२८ विनञ्भ्यां नानाञौ०(५-२-२७)८६१ | २०२३ विभाषा सुपो बहु०(५-३-६८)९०९ २१०२ विनयादिभ्यष्ठक् (५-४-३४) ९३५ || ८२८ विभाषा सेनासुरा०(२-४-२५) ५५१ २०२० विन्मतोर्लुक् (५-३-६५) ९०८ | ९८२ विभाषा स्वसृपत्योः (६.३.२४) ३२ ९१७ विप्रतिषिद्धं चान०(२-४-१३) ६०० | १६६४ विभाषा हविरपूपा० (५-१-४) ८१४ १७५ विप्रतिषेधे परं०(१-४-२) १०७| १०१६ विभाषोदरे (६-३-८८) ६४५ कौमुदीपूर्वार्धगतसूत्रसूचिका २०८४ सूत्रम् पार्श्वम् | सूत्रम् पार्श्वम् ६२० विभिषोपसर्गे (२-३-५९) ४५१ | १५७६ व्यञ्जनैरुपसिक्त्ते (४-४-२६) ७९७ १३४२ विभाषोशीनरेषु (४-२-११८) ७४७ | ११६८ व्यन्सपन्ने (४-१-१४५) ६९७ १०५१ विभाषौषधिवनस्प० (८-४-६) ६५४ | ६१८ व्यवहृपणोः समर्थयोः(२.३५७)४५० १८६१ विमुक्तादिभ्योऽण् (५-२-६१) ८७० | १४२६ व्याहरति मृगः (४-३-५१) ७६५ २७ विरामोऽवसानम् (१-४-११०) २४ || १७६१ व्युष्टादिभ्योऽणु (५-१-९७) ८४२ १७७३ विशाखाषाढाद० (५-१-११०)८४४ || १६८ व्योर्लघुप्रयत्रतरः०(८-३-१८) १०३ ९११ विशिष्टलिङ्गो नदीदे०(२-४-७) ५९७ || २९४ व्रश्चभ्रस्जसृजमृज०(८-२-३६) १९२ ७३६ विशेषणं विशेष्ये० (२-१-५७) ५१३ || ११०० व्रातच्फञोरस्त्रियां(५३-११३) ६८० १३०० विशेषणानां चाजातेः(१-२-५२)७३६ | १८२२ व्रातेन जीवति (५-२-२१) ८६० ३७९ विश्वस्य वसुराटोः (६-३-१२८)२५९ | १८०३ व्रीहिशाल्योर्ढक् (५-२-२) ८५४ १२६१ विषयो देशे (४-२-५२) ७२४ | १५२८ व्रीहेः पुरोडाशे (४-३-१४८) ७८७ १०६५ विष्किरः शकुनैौ० (६-१-१५०) ६६० | १९२३ व्रीह्यादिभ्यश्च (५-२-११६) ८८५ ४१८ विष्वग्देवयोश्च टेर०(६-३-९२) २८१ श १३८ विसर्जनीयस्य सः (८-३-३४) ८६ | १६३२ शकटादण् (४-४-८० ) . ८०८ विसारिणो मत्स्ये (५-४-१६) ९३०। १६०९ शक्तियष्टयोरीकक् (४-४-५९) ८०३ १२९२ वुञ्छण्कठजिलसे०(४-२-८०) ७३४ | १४७२ शण्डिकादिभ्यो ञ्यः (४-३-९२)७७४ २०६८ वृकाट्टेण्यण् (५-३-११५) ९२४ || १६९२ शतमानविंशतिक०(५-१-२७) ८२३ २०१३ वृद्धस्य च (५-३-६२) ९०६ | १९२६ शतसहस्रान्ताच्च०(५-२-११९)८८५ १३३७ वृद्धाच्छः (४-२-११४) ७४६ | १६८६ शताच्च ठन्यतावशते(५-१-२१)८२१ ११७२ वृद्धाट्टक्सौवीरेषु०(४-१-१४८) ६९८ | १८४७ शदन्तविंशतेश्च (५-२-४६) ८६६ १३४४ वृद्धात्प्राचाम् (४-२-१२०) ७४८ | ४४६ शप्श्यनोर्नित्यम् (७-१-८१) ३२४ १३६५ वृद्धादकेकान्तखो०(४-२-१४१)७५२ || १५८४ शब्ददर्दूरं करोति (४-४-३४) ७९९ ८४० वृद्धिनिमित्तस्य च०(६-३-३९) ५६६ | १५२२ शम्याः ष्लञ् (४-३-१४२) ७८६ १६ वृद्धिरादैच् (१-१-१) २० | ९७६ शयवासवासि० (६-३-१८) ६३० ७२ वृद्धिरेचि (६-१-८८) ५१ || ११०४ शरद्वच्छुनक० (४-१-१०२) ६८१ १३३५ वृद्धिर्यस्याचामादि०(१-१-७३)७४६ | १०४२ शरादीनां च (६-३-१२०) ६५३ ११८९ वृद्धेत्कोसलाजा०(४-१-१७१) ७०३ || १४३० शरीरावयवाच्च (४-३-५५) ७६६ ९३१ वृद्धो यूना तल्लक्षण०(१-२-६५) ६०७ | १६६६ शरीरावयवाद्यत् (५-१-६) ८१४ ४९४ वृषाकप्यग्निकुसि०(४-१-३७) ३६९ || ३४० शरोऽचि (८-४-४९ ) २३० १८२९ वेः शालच्छङ्कटचौ (५-२-२८)८६१ | २०६२ शर्करादिभ्योऽण् (५-३-१०७) ९२२ १५६२ वेतनादिभ्यो जीवति(४.४-१२)७९५ | १३०२ शर्कराया वा (४-२-८३) ७३७ ३७५ वेरपृक्तस्य (६-१-६७) २५६ | १५० शर्परे विसर्जनीयः (८-३-३५) ९३ ९६४ वैयाकरणाख्यायां च०(६-३-७) ६२७ | १६०४ शलालुनोऽन्य० (४-४-५४) ८०३ ५०२ वोतो गुणवचनात् (४-१-४४) ३७५ || १२ शश्छोऽटि (८-४-६३)८० ८४९ वोपसर्जनस्य (६-३-८२) ५७२ | | ३९१ शसो न (७-१-२९) २६६ ९८४ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् १५०८ शाकलाद्वा (४-३-१२८) ७८२ | १६१८ श्राणामांसौदना० (४-४-६७) ८०५ २०५८ शाखादिभ्यो यः (५-३-१०३) ९२१ || १८८५ श्राद्धमनेन भुक्त० (५-२-८५) ८७४ १७०० शाणाद्वा (५-१-३५) ८२५ | १३८२ श्राद्धे शरदः (४-३-१२) . ७५५ ११२ शात् (८-४-४४) ७६ || ७३८ श्रेण्यादयः कृता० (२-१-५९) ५१४ ५२७ शार्ङ्गरवाद्यञो ङीन् (४-१-७३)३९४ | १८८४ श्रोत्रियंश्छन्दोऽ० (५-२-८४) ८७४ १८२१ शालीनकौपीने अ०(५-२-२०) ८५९ | ५७२ श्लाघहुड्स्थाशपां०(१-४-३४) ४२७ १३०८ शिखाया वलच् (४-२-८९) ७३९ | १५५९ श्वगणाठ्ठश्च (४-४-११)७९४ १३३ शि तुक् (८-३-३१) ८४ | ३६२ श्वयुवमघोनाम० (६-४-१३३) २४६ २०५७ शिलाया ढः (५-३-१०२) ९२१ || ९३७ श्वशुरः श्वश्र्वा (१-२-७१) ६१० १६०५ शिल्पम् (४-४-५५) ८०३ | १३८५ श्वसतुट् च (४-३-१५) ७५६ १११५ शिवादिभ्योऽण् (४-१-११२) ६८५ | ९४८ धसेोवसीयःश्रेयसः(५-४-८० ) ६२१ १४६८ शिशुक्रन्दयमसभ०(४-३-८८) ७७३ || १५६० श्वादेरिञि (७-३-८)७९४ ३१३ शि सर्वनामस्थानम् (१-१-४२) २०८ ष १८७२ शीतोष्णाभ्यां का० (५-२-७२) ८७२ | ४७४ षः प्रत्ययस्य (१-३-६) ३५८ १७३० शीर्षच्छेदाद्यञ्च (५-१-६५) ८३४ || १८५१ षट्कतिकतिपय० (५-२-५१) ८६७ १६११ शीलम् (४-४-६१) ८०४ || ३३८ षट्चतुभ्यैश्च (७-१-५५) २२९ १२२८ शुक्राद्धन् (४-२-२६ ) ७१५ || २६१ षड्भ्यो लुक् (७-१-२२) १६० १४५५ शुण्डिकादिभ्योऽण् (४-३-७६) ७७१ || २९५ षढोः कः सि (८-२-४१) १९२ ११२६ शुभ्रादिभ्यश्च (४-१-१२३) ६८८ || १७४७ षण्मासाण्यञ्च (५-१-८३) ८३८ ९१४ शद्राणामनिरवसि०(२-४-१०) ५९८ || ११६० षपूर्वहन्धृत० (६-४-१३५) ६९६ १६९१ शूर्पदञन्यतरस्याम् (५-१-२६)८२३ || १७५६ षष्टिकाः षष्टिरात्रेण०(५-१-९०)८४० २१३६ शूलात्पाके (५-४-६५) ९४५ || १८५८ षष्ठयादेश्चासंख्यादेः (५-२-५८) ८६९ १२१८ शूलोखाद्यत् (४-२-१७) ७१२ | १९९६ षष्ठाष्टमाभ्यां च (५-३-५०) ९०२ १८७९ श्रृङ्खलमस्य बन्ध०(५-२-७९) ८७३ | ७०२ षष्ठी (२-२-८ ) ४९५ १०२ शे (१-१-१३) ७२ | ६३५ षष्ठी चानादरे (२-३-३८) ४६२ २०३८ शेवलसुपरिविशाल०(५३-८४)९१६ | ६०६ षष्ठी शेषे (२-३-५०) ४४५ ८९१ शेषाद्विभाषा (५-४-१५४) ५८६ | ३८ षष्ठी स्थानयोगा (१-१-४९) २८ १३१२ शेषे (४-२-९२) ७४० || ६०७ षष्ठी हेतुप्रयोगे (२-३-२६) ४४६ ३८५ शेषे लोपः (७-२-९०) २६२ | ६०९ षष्ठयतसर्थप्रत्ययेन (२-३-३०) ४४६ २४३ शेषो ध्यसखि (१-४-७) १५१ | ९७९ षष्ठया आक्रोशे (६-३-२१) ६३१ ८२९ शेषो बहुव्रीहिः (२-२-२३) ५५२ | २००० षष्ठया रूप्य च (५-३-५४) ९०२ ५०१ शोणात्प्राचाम् (४-१-४३) ३७५ | २११५ षष्ठया व्याश्रये (५-४-४८) ९३८ १४८६ शौनकादिभ्यश्छ०(४-३-१०६)७७८ || ४९८ षिद्वौरादिभ्यश्च (४-१-४१) *६७२ १२६८ श्येनतिलस्य पाते०(६-३-७१) ७२६ | ११३ ष्टुना ष्टुः (८-४-४१) ७६ १४०७ श्रविष्ठाफल्गुन्यनू०(४-३-३४) ७६१ | ३६९ ष्णान्ता षट् (१-१-२४) २५० कौमुदीपूर्वार्धगतसूत्रसूचिकाः । ९८५ पार्श्वम् | सूत्रम् पार्श्वम् १००३ ष्म्डः सम्प्रसारणम् (६-१-१३) ६३९ | ८३९ संज्ञापूरण्योश्च (६-३-३८) ५६६

          स              ७२१ सज्ञायाम् (२-१-४४ ) ५०७

१८७८ स एषां ग्रामणीः (५-२-७८) ८७३ | ५२६ संज्ञायाम् (४-१-७२) ३९४ ११५६ संयोगादिश्च (६-४-१६६) ६९४ | १४९७ संज्ञायाम् (४-३-११७)७८० ५४ संयोगान्तस्य लोपः (८-२-२३) ४० | १८९९ संज्ञायाम् (८-२-११) ८७७ ३२ संयोगे गुरु (१-४-११ ) २५|| १५९६ संज्ञायां ललाटकु०(४-४-४६) ८०१ १४२५ संवत्सराग्रहायणी०(४-३-५०) ७६५ || १३९५ संज्ञायां शरदो वुञ् (४-३-२७) ७५८ १७३७ संशयमापन्नः (५-१-७३ ) ८३६ | १२०६ संज्ञायांश्रवणाश्वत्था०(४-२-५) ७०९ १५७२ संसृष्टे (४-४-२२ ) ७९७ | १५२७ संज्ञाया कन् (४-३-१४७) ७८७ १५५१ संस्कृतम् (५-४-३) ७९३ | २०३० संज्ञायां कन् (५-३-७५) ९१२ १२१७ संस्कृतं भक्षाः (४-२-१६) ७१२ | २०४२ संज्ञायां कन् (५-३-८७) ९१६ ५२५ संहितशफलक्षणवा०(४-१-७०)३९३ || ८२३ संज्ञायां कन्थोशीनरेषु(२-४-२०)५५० १४५ संहितायाम् (६-१-७२) ९१ | २०५२ संज्ञायां च (५-३-९७) ९१९ १०३५ संहितायाम् (६-३-११४) ६५० | १६३४ संज्ञायां जन्या (४-४-८२) ८०८ ५१७ सख्यशिश्धीति भो०(४:१-६२) ३८७ | १६४१ संज्ञायां धेनुष्या ( ४-४-८९) ८१० २५३ सख्युरसंबुद्धौ (७-१-९२) १५६ | १९४३ संज्ञायांमन्माभ्याम्(५-२-१३७)८९० १७९१ सख्युर्यः (५-१-१२६) ८५१ | ५६७ संज्ञोऽन्यतरस्यां क०(२-३-२२)४२४ १२८७ सङ्कलादिभ्यश्च (४-२-७५) ७३३ |२१३७ सत्यादशपथे (५-४-६६) ९४५ ८४३ सङ्खययाव्ययासन्ना०(२-२-२५)५६९ | १९७० सद्यः परुत्परायैषमः०(५-३-२२)८९६ ७३० सङ्खयापूर्वो द्विगुः (२-१-५२) ५११ | ८२१ स नपुंसकम् (२-४-१७) ५४८ १६८७ सङ्खयाया अतिश०(५-१-२२) ८२२ || १३८७ संधिवेलाद्यृतुनक्ष० (४-३-१६) ७५६ १८४३ सङ्खयाया अवयवे०(५-२-४२)८६५ | ७४० सन्महत्परमोत्तमो०(२-१-६१)५१५ २०८५ सङ्खयायाः क्रिया० (५-४-१७) ९३०। २१३२ सपत्रनिष्पत्रादति० (५-४-६१)९४४ १७५२ सङ्खयायाः संवत्सर०(७-३-१५)८३९ || १८८७ सपूर्वाच्च (५-२-८७) ८७५ १७२४ सङ्खयायाः संज्ञासं० (५-१-५८) ८३२ | ४१० सपूर्वायाः प्रथमाया०(८ १-२६)२७६ १८४८ सङ्खयाया गुणस्य०(५-२-४७) ८६७ | ६४३ सप्तमीपञ्चम्यौ कार०(२-३-७) ४६४ १९८८ सङ्खयाया विधार्थे धा(५-३-४२)९०० | ८९८ सप्तमीविशेषणे बहु०(२-२-३५)५८८ २१३० सङ्खयायाश्च गुणा०(५-४-५९) ९४४ | ७१७ सप्तमी शौण्डैः (२-१-४०) ५०६ ६७३ सङ्खया वंश्येन (२-१-१९) ४८२ | ६३३ सप्तम्यधिकरणे च (२-३-३६) ४५९ २३८ सङ्खयाविसायपूर्व०(६-३-११०)१४८ | १९५७ सप्तम्यास्रल् (५-३-१०) ८९३ ४८५ सङ्खयाव्ययादेडीप् (४-१-२६) ३६४ | १६५७ सभाया यः (४-४-१०५) ८१२ ८७९ सङ्खयासुपूर्वस्य (५-४-१४०) ५८३ || ८२६ सभा राजाऽमनुष्य०(२-४-२३)५५१ २१३० सङ्खयैकवचनाच्च० (५-४-४३) ९३६ | ४२१ समः समि (६-३-९३) २८४ १२६५ सङ्ग्रामे प्रयोजन० (४-२-५६) ७२५ || १३५ समः सुटि (८-३-५)८६ १५०७ सङ्घाङ्कलक्षणेष्व० (४-३-१२७) ७८२ || १७६८ समयस्तदस्य प्रा०(५-१-१०४)८४३ १७८० ९८६ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् पार्श्वम् २१३१ समयाच्च यापना० (५.४-६०) ९४४ | १७०७ सर्वभूमिपृथिवीभ्या०(५-१:४१)८२७ ६४७ समर्थः पदविधिः (२-१-१) ४६७ | २१३९ सर्वस्य द्वे (८-१-१)९४६ १०७२ समर्थानां प्रथमाद्वा (४-१-८२) ६६३ | १९५२ सर्वस्य सोऽन्यतर० (५-३-६) ८९२ १५९३ समवायान्समवैति (४-४-४३) ८०१ || २१३ सर्वादीनि सर्व० (१- १-२७)१२७ १८१३ समांसमां विजायते (५-२-१२)८५७ | १९६४ सर्वैकान्यकिंयत्तदः०(५-३ १५)८९५ १६५८ समानतीर्थे वासी (४-४-१०७) ८१२ | १६२ ससजुषो रुः (८-२-६६)९९ १०१२ समानस्य च्छन्द० (६-३-८४ ) ६४३ |२१०८ सस्रौ प्रशंसायाम् (५४-४०) ९३६ १६५९ समानोदरे शयि०(४-४-१०८)८१३|१८६८ सस्येन परिजातः (५-२-६८) ८७१ १७७५ समापनात्सपूर्वप०(५-१-११२)८४५ | ५१३ सहनविद्यमान० (४.१-५७) ३८६ १७४९ समायाः खः (५-१-८५) ८३८ || ५६४ सहयुत्तेऽप्रधाने(२-३-१९) ४२३ २०६१ समासाञ्च तद्वि० (५-३ १०६) ९२१ | ६४९ सह सुपा (२-१-४) ४६८ ६७६ समासान्ताः (५-४-६८ ) ४८३ || १००९ सहस्य सः सं० (६-३-७८) ६४३ १०१९ समासेऽडुलेः सङ्गः(८-३-८०) ६४६ | ४२२ सहस्य सधिः (६-३-९५)२८४ ७ समाहारः स्वरितः (१-२-३१) ८ || ३३५ सहेः साडः सः (८-३-५६) २२७ २०९० समूहवच्च बहुषु (५-४-२२) ९३२ ७७५ साक्षात्प्रभृतीनि च (१-४ ७४) ५२८ १७६३ सम्पादिनि (५-१-९९) ८४३ || १८९१ साक्षाद्रष्टरि सं० (५-२-९१) ८७५ १००४ सम्प्रसारणस्य (६-३-१३९) ६३९ |२१२३ सात्पदाद्योः (८-३-१११) ९४१ ३३० सम्प्रसारणाञ्च (६-१-१०८) २२४ || ५६० साधकतमं करणम् (१-४-४२) ४२१ १८३० सम्प्रोदश्च कटच् (५-२-२९) ८६१ || ६४० साधुनिपुणाभ्या० (२-३-४३) ४६३ २८८ सम्बुद्वौ च (७-३-१०६) १८५ | ३१७ सान्तमहतः सयो०(६-४-१०) २१० १०५ सम्बुद्धौ शाकल्य०(१-१-१६) ७३|१८२३ साप्तपदीनं सख्यम् (५-२-२२)८६०. ५३३ सम्बाधने च (२-३-४७) ३९९ | |४०० साम आकम् (७ १ ३३) २६९ २७७ १७१८ सम्भवत्यवहरति०(५-१-५२) ८३० | ४११ सामन्त्रितम् (२-३-४८)२७७ १४१६ सम्भूते (४-३-४१) ७६४ ६८९ सामि (२-१ २७)४८९ १८८ सरूपाणामेकशेष० (१-२-६४) ११५|१३९१ सायश्चिरम्प्रह्णे० (४-३-२३) ७५७ १८०६ सर्वचर्मणः कृतः० (५-२-५) ८५५|११९१ साल्वावयव० (४-१-१७३)७०३ ४७६ सर्वत्र लोहितादि०(४-१-१८) ३५९ || ११८७ |साल्वेयगान्धारि०(४-१-१६९)७०२ ८७ सर्वत्र विभाषा० (६-१-१२२) ६३ || ३३२ सावनडुहः (७-१-८२) २२५ ५७ सर्वत्र शाकल्यस्य (८-४-५१) ४३|१२२३ सास्मिन्पौर्णमासीति(४-२-२१)७१३ १३९० सर्वत्राण्व तलोपश्च (४-३-२२) ७५७ | १२२६ सास्य देवता (४-२-२४)७१४ २५० सर्वनामस्थाने चा० (६-४-८) १५४|१९११ सिकताशर्क० (५-२-१०४)८८१ २१५ सर्वनाम्नः स्मै (७-१-१४) १२९ | १२५२ सिति च (१ ४ १६)७२२ २९१ सर्वनाम्नः स्याड्ढ़०(७-३-११४)१८६| ७१८ सिद्धशुष्कपक्व० (२-१-४१) ५०६

६०८ सर्वनाम्नस्तृतीया च(२-३ २७) ४४६ | १९०४ सिध्मादिभ्यश्च (५-२-९७)८७९ १६७२ सर्वपुरुषाभ्यां णढञौ(५-१-१०)८१६ | १४७३ सिन्धुतक्षशिलादि०(४-३.९३) ७७४ कौमुदीपूर्वार्धगतसूत्रसूचिकाः । पार्श्वम् | सूत्रम् १४०५ स्न्ध्विपकराभ्यां० (४-३-३२) ७६१ || ८८१ स्त्रियां संज्ञायाम् (५-४-१४३) ५८३ ५५५ सुः पूजायाम् (१-४-९४) ४१८ || ३०५ स्त्रियाञ्च (७-१-९६) २०३ २१३४ सुखप्रियादानुलोम्ये(५-४-६३) ९४५ | ११९५ स्त्रियामवन्तिकु०(४-१-१७६) ७०४ १९३७ सुखादिभ्यश्च (५ २ १३१) ८८९ | ९३२ स्री पुंवच्च (१-२-६६) ६०८ २२९ सुडनपुंसकस्य (१-१-४३) १४३ | १०७९ स्रीपुंसाभ्यां नञ्स्र०(४:१-८७) ६६६ १०९७ सुधातुरकश्च (४-१-९७) ६७९ || ११२३ोढक् (४-१-१२०) ६८७ १८५ सुपः (१-४-१०३) ११४ || १२८८ स्त्रीषु सौवीरसाल्व०(४-२-७६) ७३३ २०२ सुपि च (७.३-१०२) १२२ || १२१६ स्थण्डिलान्च्छयि ० (४ २-१५) ७१२ ६५० सुपो धातुप्राति० (२-४-७१) ४६९ || १४१० स्थानान्तगोशाल० (४-३-३५) ७६२ २९ सुप्तिङन्तं पदम् (१-४-१४) २५ | २०८२ स्थानान्ताद्विभाषा०(५-४-१०) ९२९ ६६३ सुप्प्रतिना मात्रार्थे (२-१-९) ४७७ || ४९ स्थानिवदादेशोऽन०(१-१-५६) ३५ ८६० सुप्रातसुश्वसुदिव०(५-४ १२०)५७७ || ३९ स्थानेऽन्तरतमः (१-१-५०) २८ १२८९ सुवास्त्वादिभ्योऽ० (४-२ ७७) ७३३ || १७३४ स्थालीबिलात् (५-१-७०) ८३५ १०२२ सुषामादिषु च (८३-९८) ६४७ | २०१५ स्थूलदूरयुवहस्व०(६-४-१५६)९०६ १३९८ सुसर्वार्धाञ्जनपदस्य (७-३-१२) ७५९ | २०७५ स्थूलादिभ्यः प्रकार० (५-४-३) ९२६ ८८८ सुहृदृुर्ह्रदौ मित्रा० (५-४ १५०)५८५ | ९७८ स्थे च भाषायाम् (६-३-२०) ६३१ १२७७ सूत्राञ्च कोपधात् (४-२-६५) ७३१ || ४३२ स्पृशोऽनुदके क्विन् (३-२-५८) २९२ ४९९ सूर्यतिष्यागस्त्यम०(६-४-१४९)३७२ || ५७४ स्पृहेरीप्सितः (१-४-३६) ४२८ ११७६ सेनान्तलक्षण० (४ १.१५२) ६९९ || २५ स्वं रूपं शब्दस्याश०(१-१-६८) २३ १५९५ सेनाया वा (४- ४-४५) ८०१ | ५५९ स्वतन्त्रः कर्ता (१-४-५४) ४२१ १७७ सोऽचि लोपे० (६-१-१३४) १०९ | २१९ स्वमज्ञातिधनाख्या०(१-१-३५) १३४ १६६० सोदराद्यः (४-४-१०९) ८१३ | ३१९ स्वमोर्नपुंसकातू (७-१-२३) २१३ १५२ सोऽपदादौ (८-३-३८) ९४ | ६८७ स्वयं तेन (२-१-२५) ४८८ १२३२ सोमाट्टयण् (४-२-३०) ७१६ | ४४७ स्वरादिनिपातमव्यय(१-१-३७)३२७ १४६९ सोऽस्य निवासः (४-३८९) ७७४ | ४६ स्वरितेनाधिकारः (१-३-११) ३२ १७२२ सोऽस्यांशवन्नभृतयः(५-१-५६)८३१ || ११६६ स्वसुश्छः (४-१-१४३) ६९७ १२६४ सोऽस्यादिरितिच्छ०(४.२-५५)७२५ || १५४९ स्वागतादीनाञ्च (७-३-७) ७९२ ३५७ सौ च (६-४-१३) २४२॥८४१ स्वाङ्गाच्चेतः (६-३-४०)५६८ ३८० स्कोः :संयोगाद्योरन्ते (८-२-२९) २५९ | ५१० स्वाङ्गावोपसर्जना० (४-१-५४) ३८२ १७९० तेनाद्यन्नलोपश्च (५-१-१२५) ८५० | १८६६ स्वाङ्गेभ्यः प्रसिते (५-२-६६) ८७० १११ स्तो श्चुना श्चुः (८-४-४०) ७५ || २३० स्वादिष्वसर्वनाम० (१-४-१७) १४३ ७०१ स्तोकान्तिकदूरार्थ०(२-१-३९) ४९४ | १९३२ स्वामित्रैश्वर्ये (५-२-१२६) ८८७ ३० स्त्रियाः (६-४-७९) १९८ | ६३६ स्वामीश्वराधिपति० (२-३:३९) ४६२ ८३१ स्त्रियाः पुंवद्राषित०(६-३-३४) ५५४ || स्वौजसमौट्छष्टाभ्यां०(४-१-२)११३ १८३ ४५३ स्त्रियाम् (४-१-३) ३३५ ९८८ कौमुदीपूर्वार्धगतसूत्रसूचिका सूखम् पार्श्वमू मूखम् पार्श्वम् | ह ५५० हीने (१-४-८६) ४१५ ३५९ हन्तेरत्पूर्वस्य (८-४-२२) २४२ |२११४ हीयमानपापयोगाच्च(५-४-४७) ९३८ १५६५ हरत्युत्सङ्गादिभ्यः (४-४-१५) ७९५ | ५४१ हकोरन्यतरस्याम् (१-४-५३) ४११ ११०२ हरितादिभ्योऽञः (४-१-१००) ६८१ || १६४७ हृदयस्य प्रियः (४-४-९५) ८११ १५४६ हरीतक्यादिभ्यश्च(४-३-१६७) ७९१ | ९८८ हृदयस्य हृल्लेखयद०(६-३-५०)६३५ ९६६ हलदन्तात्सप्तम्याः सं०(६-३-९)६२८ || ११३३ ह्रद्भगसिन्ध्वन्ते पूर्व०(७-३ १९)६८९ १ हलन्त्यम् (१-३-३) ४ | १४६१ हेतुमनुष्येभ्योऽन्य०(४-३-८१) ७७३ १५०४ हलसीराष्ट्रक् (४-३ १२४) ७८१ || ५६८ हेतौ (२-३-२३)४२४ १६३३ हलसीराठ्ठक् (४-४-८१) ८०८ | १२७ हे मपरे वा (८-३-२६) ८२ ४७२ हलस्तद्धितस्य (६-४-१५०) ३५८ || १८२४ हैयङ्गवीनं संज्ञायाम् (५-२-२३)८६० ३५४ ) हलि च (८-२ ७७) २४० || ९६ हैहेप्रयोगे हैहयोः (८-२-८५) ६९ ३४७ हलि लोपः (७-२ ११३) २३३ | ३२४ हो ढः (८-२-३१) २२१ १७१ हलि सर्वेषाम् (८-३-२२) १०४ || १८०० होत्राभ्यश्छः (५-१-१३५) ८५३ ३० हलोऽनन्तराः संयोग (१-१-७) २५ || ३५८ हो हन्तेर्णिन्नेषु (७-३-५४) २४२ ६० हलो यमां यमि लो०(८-४ ६४) ४३ | ३१ ह्रस्वं लघु (१-४-१०) २५ २५२ हल्डयाब्भ्यो दीर्घ०(६१-६८)१५४ | २०८ ह्रस्वनद्यापो नुट् (७-१-५४) १२५ १६६ हाशि च (६-१-११४) १०१ || २४२ ह्रस्वस्य गुणः (७-३ १०८) १५१ १९३९ हस्ताज्जातौ (५-२-१३३) ८८९ || १३२५ ह्रस्वात्तादौ तद्धिते (८-३-१०१)७४३ १७९५ हायनान्तयुवा० (५-१-१३०) ८५२ | २०४१ ह्रस्वे (५-३.८६) ९१६ १६१६ हितं भक्षाः (४-४-६५) ८०५ || ३१८ ह्रस्वो नपुंसके प्रा०(१-२-४७) २१२ ९९२ हिमकाषिहतिषु च (६-३-५४) ६३६ ४२४ ११०३ अकर्मकधातुभि ११०४ ॥ अकाराद्यनुक्रमेण कौमुदीपूर्वार्धगतवार्तिकसूचिकाः ॥ ३२८५ अकच्प्रकरण तूष्णीं० ३६०४ अक्षादूहिन्यामुप ३९९० अगावत्सहल० २९११ अझीधः शरणे० २७४५ अङ्गक्षत्रधर्मत्रि० ३४९४ अचि शीर्ष इति वा० १५०७ अज्वारसन्ताप्या० ३८८० अञ्जस उपसङ्खया ३०७० अणु सज्ञायाम् ५०१५ अतद्धित इति वा० ११६७ अद्रुतायामसंहेि ८ ० ० २९६६ अधर्माचेति वक्त २८६९ अध्यात्मादष्टाञ्ज० ३५४४ अध्वपरिमाणे व ४९० १ अनव्ययस्येति० २४२६ अनपत्याधिकार० १५५६ अकारान्तात्तरपदा० २६८९ अमिकलिभ्यां ढग् २८४४ अग्रादिपश्चाडुिमचु १३३६ अत्यादयः कान्ताद्यर्थे० ३२९७ अनजादौ व० ४३७८ अनडुहः स्त्रियामां वा ॥ श्रीरस्तु ॥ ५०१६ अनान्नवतिनग० ११४ १४१० ९०३ ५३९ ८०५ अनेकशफेष्वि ९३९ २०२८ || २८४५ अन्ताच १३९१ ७३ | ३८९४ अन्ताच ८५० | १५५८ अनो नलोपश्च वा० ८२१ १५०० |४३३२ अन्यात्पूर्वो वा नुम् ४४२ १७६१ १९१६, १९१९ ३२१० अन्येभ्योऽपि दृश्यते १२७० १९२७ १६६७ | १५६९ अन्वादेशे नपुं० ४४२ ६१५ || ३२५६ अपरस्याधे पश्चभावो० ९६० ||४००५ अपील्वादीनामिति० १०४३ १७५८ २४० अपुरि इति २१७ १०५७ || ३८७६ अपेो योनियन्म० ९७६ ७५८ || १४९३ अप्रत्यादिभिः ६४० ९३८ || १४६४ अप्राणिष्वित्यपनीय० ५८४ || १५९१ | १४४२) ७3 ७ अभितः परित ५४४ १४३७ | १४४३ ६३ || १४४२ अभितः परित:० ६५९ १५२ || १११४ अभिवादिदृशोरात्मनेपदे० ५४१ ४७२ || | १०८७ अभुक्तयथस्य न ५४४ ८२१ || ३३४० अभूततद्राव इ० १० ७८ || १४१२ अभ्यर्हितश्च ९०५ १३९१ || ३९६४ अश्रूकुसादाना० ७८० | ३९३२ अमानिनीति व० ८४१ २०३५ || २७७९ अमहद्दकत० १३२४ ४९८ । २७८२ अरण्याण्णः १३५३, १३२५ P 125 २११७ ९९ ५०५३ अर्णसो लोपश्च ३३२७ अथाचासान १२७३) अर्थेन नित्यसमासो० १२७४ ३०१८ अधचेति २४७८ अर्यक्षत्तियाभ्यां वा ३०९२ अर्हतो नुम्च० अहणां कर्तृत्वे ३१०७ अलाबूतलोमा १२५६ अवरस्योपसङ्खयानम् ५०४५ अवणोन्ताद्वा १३३७ अवादयः कुष्टाद्यर्थे० २७७१ ) अवारपाराद्विगृहीता० २७७२ १० ५०५२ अव्ययस्य ध्वा० ४१८७ अव्ययानाम्० ५०४० आशिष्टव्यवहारे० ४१८५ अश्मनो विकारे० ४५३४ अष्टका पितृदै० ३९५१ अष्टनः कपाले० ४५९२ असंयुक्ता ये डल ४७०० असमासवद्राव० २४५३ आसतपालतया ३९७३ अस्तोश्चेति व० २६९० अस्मिन्नर्थेऽणु डिद्वा० ५०३७ अस्य सम्बुद्धौ वा ४८५१ अहरादाना प ३३५३ अहहणं द्वन्द्वार्थम् २७२२ अह्नः खः क्रतौ २७२३ . कौमुदीपूर्वार्धगतवार्तिकसूचिका २९५५ आकर्षात्पप० ३०७८ २७४६ आख्यानाख्यायिके १९१६ | ३३३४ आग्नीध्रसाधा० १९४१ || २४७७ ११०९ आदिखाद्योर्न ३३३९ आद्यादिभ्य उ० १६९० | १६३३ आब्ग्रहणं व्यर्थम० ५०५ | १५५७ आबन्तो वा १७८८ | ३२१३ आमयस्योप० ३८९८) ६३४ अामुष्यायणामुष्य ३८९९| १८३० |४५२८ आशिषि चुन० ६९३ || २४३३ आसुररुपसं० ९४१ || ३०५७ आहतप्रकरणे ७८० |५९५२ आहौ प्रभूतादिभ्य १३१३ इकन्पदोत्तरपदा १२४२ || २७५० २११८ | ४५१२ इकारादाविति० १३२४ | ३९५८ इक वरतावुप० ५६८ || ३९७७ इत्यऽनभ्याशस्य १५१४ || ३२४७ इदम इश सम० ४६४ | ३२४९ इदमाऽशूभाव ८०७ || २४४९ इय त्रस्सूचवा पु० २९३ | ३९६३ इयडुवङ्भाविना० २१४७ | ४९८५ इरिकादिभ्यः प्र० ९६ | १२३६) इवेन सामासो० ० ० ७ १२०८ ४३६ || २५५७ ईंकक्च १७२ | ६९६ ईयसो बहुव्रीहे० ७८७ | १३१६ ईषदुणवचनेनेति० | * १२५१ ५४६ उगिद्वर्णग्रह ४९९० उत्तरपद यत्प्रा० १६२५ ||४५२९ उत्तरपदलोपे० १७७७ || ३९६१ उत्तरपदस्य चेति० १२७० | १२८८ उत्तरपदेन परिमाणिना० २०९३ ५०५ ५४० २१११ ८२१ १९२८ ९७९ ४६४ ४७७ १७४१ १५४९ १२७० १५६ १९७० १९७० ४९३ १०५१ १०७७ ८९४ ७५५ १०५५ ४४ ९९५ ७१६ कौमुदीपूर्वार्धगतवार्तिकसूचिका १४६० उत्पातेन ज्ञापिते च ५८० क ३००३ उपधिशब्दात् स्वा० १६७५ || ३२०० कच्छ्वा ह्रस्वत्वं च १९१४ २४९१ उपमानात्पक्षाचपुच्छाच्च ५११ || ३१२१ कप्रत्ययचिका १८३४ २३२ उभयोऽन्यत्र २१७ || २४९० कबरमणिविषशरेभ्यो ५११ १४४४ उभसर्वसोः कार्या ५४४ || १५१९ कमेरनिषेधः ६२७ ३३०३ उवर्णाल्ल इलस्य० २०३५ || २६७४ कम्बोजादिभ्य इति० ११९४ ३९८१ उष्णभद्रयोः करणे १००७ | १०८६ कर्मणः करणसज्ञा० ५७०

            ऋ                 १३३९ कमेप्रवचनीयानां०  ७८०

३६४० ऋति सवर्णे ऋ वा ८५ || ४७०० कर्मव्यतिहारे २१४७ १४२१ ऋतुनक्षत्राणा समाक्ष० ९०५ || ३९२१ कल्पब्देशीयरौ ८३६ ३६०७ ऋते व तृतीया० ७३ ||४९०२ काम्यरेरिवे० १५२ ५६० ऋतोर्वृद्धिमद्विधा १३९७ || ५०४८ कारक छ च ना० १०२५ १५० ऋलृवर्णयोर्मिथः १२ | ३०१९ कार्षापणाट्टिठ० १६९० ४९६९ ऋवणोन्नस्य णत्वं० २८२ | १४७८ कालात्सप्तमी० ५९४ ५०५४ ऋवर्णादपि २०३५ || ३९३४ कुक्कुट्यादीनाम ८३६

            लृ            १३१७ कृद्योगा च षष्ठी०   ७०३

३६४१ लृतिसवर्णे लृ वा ८५ || ३९३८ कृन्नद्या न ९८६

           ए                         ५०४६ कृष्णोदक्पाण्डुसं   ९४३

४२८७ एकतरात्प्रतिषे ३१६ | ३०२५ केवलायाश्चेति० १६९८ ११९९ एकतिङ् वाक्यम् ४०७ || ३९३१ कोपधप्रतिषेधे त० ८३८ ६७३ एकविभक्तावषष्ठय० ७१३ | २९१८ कौपिञ्जल० १५१२ ३३०६ एकाक्षरपू० २०३७ | १४८५ तस्यान्वषयस्य० ६३३ ३६३७ एकाचो न ८१ || १०८५ क्रियया यमभिप्रैति० ५७० ५०५२ एकाचो नित्यम् १५२४ || ३०५५ कोशशतयोजन० १७३८ ४९१५ एकादेशशास्रनि० १५५ || ३१२२ क्लिन्नस्य चिल्पिल्ल १८३४ ३२३५ एतदो वाच्य १९७२ || १४५९ क्लृपि सम्पद्यमाने च ५८० ४७१७ एते वान्नावादय ४०७॥४३१ क्वौ लुप्त न स्थानि २७३ ३६३१ एवे चानियोगे ७८ || २६६९ क्षतूियसमानशब्दा० ११८६

       ओ              ४५३० क्षिपकादीनां च न     ४६४

३२८४ ओकारसकारभकारादौ सुपि०२०२८ ख ५०३५ ओतो णिदिति वाच्यम् २८५ | ३१०० खप्रत्ययानुत्पत्तौ० १८१३ ३६३४ ओत्वाष्ठयोः स ७९ || २४६० खरुसयागापधात्र ५०२

          औ            ४९०६ खर्परे शरि वा०    १५१

४१८९ औङः श्यां प्रति ३११ ७१६ खलतिकादिषु १३०० ४४८२ औत्वप्रतिषेधः सा ४३७ | २७३५ खलादिभ्य इनि० १२६० ४० ७ ९९१ १९१४ १८३४ ५११ २७ ११९४ ५७० २१४७ ८३६ १५२ १०२५ १६९ ८३६ ९८६ ९४३ १६९८ ८३८ १५१२ ५७० १७३८ १८३४ ५८० २७३ ११८६ ४६४ १८१३ ५०२ १५१ १३ १२६ ९९२ ३३६३ खुरखराभ्यां वा० ३३६६ ख्यश्च १५९१ ख्याञ्जादश न २७१९ गणिकाया याजिति० कौमुदीपूर्वार्धगतवार्तिकसूचिकाः । ५०३४ गातकारकतरपूर ३३६८ गन्धस्यत्वे तदेका० ५०४१ गम्यमानापि० ३९५२ गाव व युरक्त ४९८९ गिरिनद्यादीनां वा ३९८० ३९७९ गिलेऽगिलस्य १४२१ गङ्कादेः परा सप्तमी ५०४२ गुणकर्मणि वेष्यते ३१८५ गुणवचनेभ्यो म० ३८४१ गुणात्तरण तरलाप० २५६१ गारजादप्र ३५४३ गोर्युतौ ३१०९ २९१५ घेोषग्रहणमपि० १४२६ घ्यन्तादजाद्यदन्तम्० ४७८५ डावुत्तरपद प्रात० ३३१५ वञ्चद्भहतोरुप २६२४ चटकादिति वाच्यम् ३०३६ चतुथ्र्यर्थ० ३०६९ चतुमोसाण्यो० १३११ चतुष्पाज्जातिरिति० ३९२० चरट्जातीयरौ ३०९१ चतुर्वणोदीनां ३१५८ चतुरश्छयता० ३२९६ चतुथोदच० चतुथादन २०३५ ८५९ || ३३ १३९ १३० २९४ |. ५०२३ चयो द्वितीयाः श ४४३ || चरणाद्धर्मान्नाय० २७१३ १२५१ १५ १२४८ | चित्रारेवती० २८५७ | २८४२ चिरपरुत्परारिभ्य० १३९१ २७२ ८७४ || ३१२३ चुलू च १८३४ ५९४ ||११४२ च्व्यर्थ इति वाच्यम् ७७५ ८० ७ १०५४ ||५०२५ छत्वममीति वा० १२१ १००७ || २४५४ छन्दसि क्रमेके ४९६ १०७|| २६४३ छागवृषयाराप ११७९ ८९८ ... | ११०७ जल पतिप्रभृतीनामुपसङ्खयानम् ५४ २६९ जातार्थे प्रति १४११ १८९६ २४७९ जातान्तान ५०८ ८९९ १०७७ | १४२२ जातकालसुखाद० २४८४ जातिपूर्वादिति वक्तव्यम् ५०८ १०७९ जुगुप्सावरराम ५८७ १८३० ३१९७ ज्योत्स्रादिभ्य उ० १९१० || . १५०७ ९०४ |३९२९ ठक्छसोश्च ३५२ ||४६९७ डाचि बहुलं द्वे० ४६९७ डाचि विवक्षिते० २५७५ ११३४ | ३०५६ ततोऽभिगमन० १७१३ | ३०३८ तत्पञ्चतीति० १७५८ || ५०२१ तत्पर च ७५३ || ३२२८ तदन्ताच्च ८३६ || २७०६ तदास्मन्वतत० १७८९ || २९५१ तदाहेति १८५१ || ३२४३ तदा दावचनमन २०३५ || ३७१३ तबृहताः करप ८३६ २१२८ १७३८ १७१८ ५५ १९४१ १२४१ १५ ४८ १० ७१ कौमुदीपूर्वार्धगतवार्तिकसूचिका १४७९ तदुत्तादध्वन ५९४ || २५५५ देवाद्यञ्जौ ३२२१ तप्पवमरुद्रयाम् १९२८ || ३९०० देवानां प्रिय इ० ८३६ ||५०५१ दोष उपसङ्खयानम् ४४० तस्य दोषः संयो० २३५, ४३४ |३२५१ द्युश्चोभयाद्वक्तव्यः २५८१ ॥ तस्यदामत्यप . | १२८७ द्वन्द्वतत्पुरुषयोरुत्तरपदे १० ८८ २५८४) १५४५ १४५८ तादथ्यै चतुर्थी० ५८० | ३१२९ द्विगोर्नित्यम् ४५३१ तारका ज्योतिषि ४६४ | ३३०३ द्वितीयं सन्ध्यक्ष० ३१७२ तावतिथन गृ० १८७७ || ३११६ द्वित्व गोयुगञ् २७१३ तिलान्निष्फला १२४२ | ४४६८ द्विपर्यन्ताना ३९२५ तल्थ्यन ८३६ | १५२२ द्विषः शतुर्वा ४२० ० ४९९ || ४९८४ द्यज्ञ्यज्भ्यामेव २६९१ तीयादीकक् स्वार्थे १९९४ ४५२६ लयकनश्च नि० ४६४ || ३२६० धमुञ्जन्तात्स्वार्थे ४५२५ त्यक्त्यपोश्च ४६३ | १४१८ धर्मादिष्वनियमः ७९९ त्यदादितः शेषे पुं० ९३८ |४५३६ धात्वन्तयकोस्तु० ५०५० यदादीनां फिञ्वा० ११८० | ३९७५ धेनोर्भव्यायाम् ८०१ ल्यदादीनां मिथ:० ९३८ २७८० १३२४ || ३१९९ नगपांसुपाण्डु० ३९१८ त्रतसा ८३६ || ३९८४ नओो नलोपस्तिडि० ५०३८ त्रिचतुभ्यां हायन ४८६ | १३६१ नओोऽस्त्यर्थानां वा० ३३५१ त्र्युपाभ्यां चतुरो० ९४५ | २४२५ नञ्स्रञ्जीकक्ख्र्यु स्त० ३९९८ त्रा च १०२७ || २९६७ नराचेति ३९२७ त्वतलोर्गुणव ८३६ |३३२७ नवस्य नू आदेश० २६९२ न विद्यायाः ३७२३ थालू ८३६ |३३२८ नश्च पुराणे प्रात् ३६८४ न समासं ३९९९ दिक्छब्देभ्यस्तीरस्य० १०३४ || ३४९३ नस्रासिकाया ३९०२ दिवश्च दासे ९७९ || ४९० नान्नथकऽलाऽन्त्य० ४००१ दुरा दाशनाशदभ० १०३४ |४१८३ नान्तस्य टिलोपे० २७८३ दूरादेत्य १३२५ || ३६३८ नित्यमात्रेडिते डावि० ३९९२ दृक्षे चेति वक्तव्यम् १०१७, १०१८ || १४७४ निमित्तपर्यायप्रयोगे० ४१*८ दृन्करपुनः पू २८२, ३०६ | १४९० निमित्तात्कर्मयोगे ३२४४ दृशिप्रैहणाद्रव १९६३ || १११० नियन्तृकर्तृकस्य० ११ ०८ दृशेश्व ५४० १३३९ निरादयः कान्ताद्यर्थे १०७७ १२२१ १९७० ७२८ ८ १२ १८३८ २०३७ १८३० २६५ ६२७ १०५१ १९९१ ४६५ ० ० ७ १९१४ ७५८ ८३० १५९९ २०९३ १९९४ १६६६ ३४७ १४८८ २१२८ ६०८ ७८० कौमुदीपूर्वार्धगतवार्तिकसूचिकाः । ३९५९ निष्के चेति वा० ९९४ || ३३५९ पुंवद्भावप्रतिषेधेोऽप्प्र० ८३२ २७८१ निसे गते १३२४ | ३९१ २४५६ नीलादोषधौ २९५० पुष्पमूलषु २६८० नील्या अन्वक्तव्य १२०३ || ३८८१ पुसानुजा जनुषा ११०९ नीवह्योनं ५४० |३८८२ पूरण इति वक्तव्यम् ९६३ २८० २६७० पूरोरण्वक्तव्य ११८६ ४३७४ सुमांविर० ३२२, ३२३ || २७०७ पूणमासादण्वत्काव्य १२४१ ३३६० नेतुर्नक्षत्रे अब्व ८५४ | ४३३ पूर्वत्रासिद्धे न० २३५, ४३४ ३२४६ पूवपूवतरया १९७० २८६८ पञ्चजनादुपस० १४३५ || ३२५० पूवान्यान्यतर० १९७० २९९६ पञ्चजनादुप० १६७१ || २९५३ पृच्छतो सुस्राता० १५०३ || २५५४ पृथव्याञ्जाञ्ज १० ७७ १५५४ पथः सङ्खयाव्ययादे १७८७ २८ १९ पथ्यध्यायन्याय० १३५३ || २७२० पृष्ठादुपसङ्खयानम् १२५ ३२४८ परस्मादेद्यव्य० १९७० || ४२१४ प्रकृत्या अक० १२४७ २८६६ परिमुखादिभ्य १४३६ | १४६६ प्रकृत्यादिभ्य उपसङ्खयानम् ५६१ ४६८३ परवजन वावच २१४१ | ३१४० प्रकृतिप्रत्ययार्थ० १८४६ ५१९ पर्यायस्यैवेष्यते ८२६ | १३२० प्रतिपदविधाना० १३३८ पर्यादयो ग्लानाद्यर्थे ७८० || ५०१७ प्रत्यय भाषाया० ११६ २७२४ पश्व णस् वक्तव्य १२५१ || १०३६ प्रथमलिङ्गप्र० २६६ ३३५२ पल्यराजभ्यां चे० ९४६ | ३१३३ प्रमाणपरिमाणा० १८३८ २४८० पाणिगृहीती भार्यायाम् ५०८ || ३१२८ प्रमाण ल : १८३८ ११८६ |४६८९ प्रयोजनं सुब्लोप० २१४६ १५५९ पात्रायन्तस्य न ८२१ | ३६०८) ३३१४ पादशतग्रहण० २०७३ || ३६०९) २४६१ पालकान्तान ५०४ | १४२५ प्रहरणार्थेभ्यः प० ५०३३ पाशकल्पकका० १५२ | ३९५३ प्राकशताद्वक्तव्यम् २७१४ पिञ्जश्छन्दसि डच १२४२ | २४५७ प्राणिनि च २७०८ पितुभ्रातरि व्यत् १२४२ || ३१८९ प्राण्यङ्गादेव १९०३ २४५५ पिशङ्गादुपसं ४९६ | १३३५ प्रादयो गताद्यर्थे. ३२२४ पिशाचाच १९३५ || १३६० प्रादिभ्यो धातुजस्य० २६८१ पीतात्कन् १२०३ |३६०५ प्रादूहोढोब्यैर्षे १५५३ पुण्यसुदिनाभ्यामहः० ८२१ | ३७१४ प्रायस्य वित्तिचि० ७१ २४८९ पुच्छाच ५११ १६७२ || २९४९ फलपाकशुषा० १५४५ ( ७०४ ८ ०८ ०) ० ७८० कौमुदीपूर्वार्धगतवार्तिकसूचिका । सूत्रम् ३२१५ फलबर्हाभ्या १९२८ || २७०८ मातुर्डुलच् १२४२ १५४० फलसेनावनस्प० ९१६ | २७०९ मातृपितृभ्यां पितरि० १२४२ २८५८ फल्गुन्यषाढाभ्या० १४०८ || ४५२४ मामकनरकयो ४६३

             ब             ३४९६ मांसपृतनासानू० २९५

३२१९ बलादूलः १९२८ ||४६३४ मासश्छन्दसि ३१७ २५५६ बहिषष्टिलोपो यञ्च १०७७ | ५०४४ मिथोऽनयोः समासे० ८९८ ३०२४ बहुपूर्वाचेति १६९५ ||४९११ मुहुसः प्रतिषेध १५५ २४०७ बहुव्रीही वा ४५६ || २५०० मूलानञ्च ४५४ ४३३१ बहूर्जि नुम्प्रतिषेधः ४४३ य ३३३८ बह्वल्पार्थान्म० २१०९ || ३०५२ यज्ञार्त्विग्भ्यां० १७३५ ३२२५ बाहूरुपूर्वप १९४१ ||५०१८ यणो मयो द्वे वा० ५४ ३०३५ ब्रह्मवर्चसादुप० १७०५ | ४८०६ यणः प्रतिषेधो० ५४ ३८७८ ब्राह्मणाच्छंसिन० ९५९ || १४७७ यतश्चाध्वकाल० ५९४

           भ           ४९०२ यवलपरे यव० १२७

११११ भक्षेरहिंसार्थस्य न ५४० || २४७३ यवाद्दोषे ५०५ ३३४४ भद्राच्चेति व० २१३८ || २४७४ यवनाल्लियाम् ५०५ १२७५ भयभीतभीतिभी० ६९९ || ४९९१ युवार्देन १०५५ ३११९ भवने क्षेत्रेशा १८३० || २६५१ यूनश्च कुत्सायां० १०९२ २८८२ भवार्थे तु लुग्वाच्यः १०७७ र ३९२८ भस्याढे तद्धिते ८३६, ८४२ || २५०२ रज्ज्वादपर्युदासादु० ५२१ ३३३० भागरूपनाम० २०९३ |५०३६ . रत्वात्पूर्वविप्रतिषेधेन नुम् ३०० २९५९ भावप्रत्ययान्ता० १५७० || ३१९८ रप्रकरणे खमु० १९१४ ३१८३ भूमनिन्दाप्र १८९४ |२६२७ राज्ञो जातावेवेति ११५३ ४८६५ भो राजन्यवि० ९४ | ३९२२ रूपप्पाशपौ ८३६ १४१६ भ्रातुर्ज्यायसः ९०५ | ४८४७ रूपरात्रिरथन्त० १७२ ३९७८ भ्राष्ट्राग्न्योरेिन्धे१००७। ल १४१३ लध्वक्षरं पूर्वम् ९०५

४१९८ मत्स्यस्य डयाम् ४९९, ५१८ | ३३२२ लिङ्गबाधनं वा २१०० ७१७ मनुष्यलुपि १३००। ३९७६ लोकस्य पृणे१००७ ३९५० महतः आत्वे घासकर० ८०७ |३२९८ लोपः पूर्वपदस्य० २०३५ २९९८ महाजनाट्टञ्१६७१ | २५६० लोस्रोऽपत्येषु बहु० २६५, १०७७ ३० ६४ महानाम्न्यादिभ्यः० १७५८ || १४७४ ल्यब्लोपे कर्मण्य ५९४ २७६१ महिषाच्चेति १३०६ ॥ १४७५ ल्यब्लोपे कर्मण्य ५९४ २७१० मातरि षिच ४९९, १२४२ व ३४४९ मातञ्मातृकमा १००५ || ३१७५ वटकभ्य इ १८८२ ० ० ९९५ ० ० ७ ९९६ कौमुदीपूर्वार्धगतवार्तिकसूचिका ३१३४ वत्वन्तात्स्वार्थे० २४०५ वनो न हश इति० २४३५ वयस्य चरम इ० २४४१ वयावाचकस्यव हा० ३३६५ वेग्रे वक्तव्यः ४५३२ वणेका तान्तवे १४१५ वर्णानामानुपूव्यें १५३३ वर्तका शकुनैौ २९१० वहस्तुरणिट् च २८२० वा गामयघु ३८९७ वाग्दिक्पश्यन्यो० ३०३३ वातपित्तश्लष्मभ्य ३२२० वातात्समूह ५७६ वा नामध्यस्य० १४२० वा प्रियस्य ३९०७ वायुशब्दप्रयाग० ५०२२ वाहतजग्धयाः ४२१५ वा हितनान्न इति० ३९०३ विद्यायोनिसम्बन्ध० २७४४ विद्यालक्षण० ३२९९ विनापि प्रत्ययं० ४२३८ विभक्तौ लिङ्गवि० २९५ विभाजयितु० २४२ विभाषाप्रकरण २९६८ विशसितु० ३९०९ विष्णौ न ३१९४ विष्वगित्युत्तर ३११५ विस्तारे पटच् ५१८ वृक्षादौ विशेषाणा० ३१९५ वृतेश्च २६५४ वृद्धस्य च पूजाया० २७१६ वृद्धाचेति वक्तव्यम् ४३७३ वृद्रौत्वतृज्वद्राव० २९६५ वृद्धेधुषिभावो २९१४ वैरे देवासुरादिभ्य १८३८ || २६११ व्यासवरुडनिषाद० ४५६ ४७८ || २६७९ २ाकलवकदमान्या० ४८६ | ३६३२ शकन्ध्वादिषु प ८५९ || २७०२ शतरुद्राद्धश्ध० ४६४ |५०४९ शुनो दन्तदंष्ट्राकर्ण० ९०५ || ११०५ शब्दायतन० ४६४ || ५० १९ ३शरः खयः १५ १३५३ || १३१० शाकपार्थिवादीनां० ९७९ || ३२०९ शिखामालादि० १७०४ |३२८६ शीले को मलोपश्च १९२८ || ३२१७ शीतोष्णतृप्रेभ्य० १३३८ | २४००) ८९८ || २४०१ / ९२२ || ३२१४ ५५ || ३९०१ श ११५७ | १५१३ शप विभाषा ९८१ |२८५९ श्रविष्ठाषाढाभ्यां० १२७० | १२९६ श्रेण्यादिषु च्व्यर्थवचनं० २०३५ || ३०९३ श्रात्रयस्य य० ५०३९ श्वशुरस्योकाराकारलोपश्च ०) ० २२६ || ३११७ षङ्कत्व षङ्गवच् १५९९ || ४० ० १ षष उत्त्व दतृदशधा ९२५ ||४००२| . १९०७ ३३ ०७ षषष्ठाजादिव १८३० | २५०५ षाद्यञ्जश्चाब्वाच्यः ९१६ १९०८ || ३०१८ सङ्खयापूर्वपदानां० १०९२ || १४१७ सङ्खयाया अल्पायस्या १२४७ | ५०४७ सङ्खयाया नदीगो० ३२० || ३३४८ सङ्खयायास्तत्पुरु० १५८० ३११० सङ्काते कटच् १५०५ || २४५८ संज्ञायां च १० ९७ १२०३ ७९ १२३ १०४९ ५४० १३८ १९२३ २०२८ १९२८ ४५४ १९२८ ९७९ ६२४ १४०८ ७३८ १७९५ ५२३ १८३० ८ ११ २०३ ५२८ १६८३ ८९८ ९४३ ८५१ १८३० २२५ धेगतवार्तिकसूचिकाः । सूत्रम् । वार्तिकम् ३०३९ संकायां स्वार्थे० १७२४ || ४५३५ सूतकापुत्रिका० २२२ । २७४४ सूत्रान्तात्चक० ८८९२ सम्पुङ्कानां सो० १३८, १३९ । ४१९९ सूर्योोगस्त्ययोश्छे ४७८६ सम्बुद्धा नपुसका ३६८ | २४७१ सूर्याद्देवतायां चाच्वाच्यः २४९ ७ सम्भस्राजिनशण० ४५४ | ३०४५ स्तोमे डविधिः ५०५६ सम्भ्रमेण प्रवृत्तीं० २१४७ | ४७०१ त्रीनपुपुंसकयो २४९६ सदच्कान्डप्रान्तश० ८५४ | १५१३ त्रीप्रत्ययोरकाकार ० ४७१४ समानवाक्ये निघा० ४०७ ! ४८६४ स्त्रिया न ३२४५ समानस्य० १९७० ३३६७ त्रियाम् ५४५ समासप्रत्यय० २६ । २६२५ “त्रियामपले० १२४६ समाहारे चायमिष्यते ६७४ | २५५९ स्थान्नोऽकार० २९१२ समिधामाधाने० १५ स्थणालुडात वि० २९९७ सर्वजनाट्ठञ्० २६८९ सवन्त्राग्रम १२२६ | ३११८ स्नेहे तैलच ८९८ || ३३४६ स्वतिभ्यामेव १३७६ सर्वनाम्रो वृत्तिमात्रे० ७२८, २१४७ || ५२३ स्वरूपस्य८ २९९९ सर्वाण्णो वेति० १६७२ | ३६०६ स्वादीरेरिणी ३२२६ सर्वादेश्च १९४१ || २७४४ स्वाथ उपसङ्खयानम् २७४८ सवादः सादश्वं० १२७०, १७८९ ३२४० सर्वोभयार्था० ७२१ सविशेषणस्य प्रतिषेधः ८१८ ! २४९५ हयगवयमुकयमनुष्य• ३०९४ सहायाद्वा० १७९७ ! २६८२ हरिद्रामहार २५०३ सहितसहाभ्यां चेति० ५२५ | ७१५ हरीतक्यादिषु० १४८६ साध्वसाधुप्रयोगे च ६३३ || १४६१ हितयोगे च ५०४३ सामान्ये नपुंसकम् ८२१ || ३२१८ हिमाचलुः ३६८४ सिति च ९१ || २४७२ हिमारण्ययोर्महत्व ३६३३ सीमन्तः केश० ७९ | ३८८५ हृदयुभ्याञ्च ५५९ सुसर्वार्धदिक्छब्देभ्यो० १३९८ || ३२१६ हृदयांचालुरन्य० ९९७ ५०'८४ १७२ ८४ १४७ ४८४ ११३४ 1 ० ७५७ ९५४ १२६४ १२ १३ ८ ८० १९२८ ९ ६७ १९.२८ ॥ श्रीरस्तु ॥ । कौमुदीपूर्वार्धगतपरिभाषासूचिकाः ।। ५७ अकृतव्यूहाः पा० ४६,४१७,४३५ || ३० पदाङ्गाधिकारे० ९३ अङ्गकार्ये कृते० ३८८ |. ३९ परनिलयान्तर० ६२ अनन्तरस्य वि० ३५९ | ६० पुरस्तादपवादा० १७ अनिनस्मन्ग्रह० ३५९, ८९० || ३७ प्रकृतिचदनु० १०४ अन्यबाधऽन्य० ४१९ || २४ प्रत्ययप्रहृण० १५ अर्थवद्रहणे० ७३ || ७२ प्रातिपदिकग्र० ५१ असिद्धं बहि० ४६ | १४ यत्रानेकविध० २६ उत्तरपदाधिका० ९८८ || ११४ लक्षणप्रतिपदी० १०३ उपपदविभक्ते ५८३ || ७० लाश्रयमनुबन्ध० २९ कृद्रहणे गतिकार० ६९४ || २८ संज्ञाविधौ प्र० ७६ गतिकारकोपप० ७८२ || ९४ सज्ञापूवका व० ६८ ताच्छीलिके णेऽपि ४७० || ८६ सन्निपातलक्षणो० १०५ नानर्थकेऽलोन्य० ३४७ | ८७ सन्नियोगशिष्टानाम् ६ नानुबन्धकृत० २१४ | २७ स्त्रीप्रत्यये चानु० १३ निर्दिश्यमानस्या० २२७ १९१ २८३ २१७, ४५६ १८२ ८०७ ४७० २१७ ८४७ २०४ १३११ १ ० ०४ पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१९१