सावित्र्युपनिषत्

विकिस्रोतः तः


सावित्र्युपनिषद्वेद्यcइत्सावित्रपदोज्ज्वलम् ।
प्रतियोगिविनिर्मुक्तं रामcअन्द्रपदं भजे ॥ १॥

सावित्र्यात्ना पाशुपतं परं ब्रह्मावधूतकम् ।
त्रिपुरातपनं देवी त्रीपुरा कठभावना ॥ २॥

ॐ आप्यायन्तु ममा"न्गानि वाक्प्राणश्cअक्षुः श्रोत्रमथो
बलमिन्द्रियाणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म
निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम\\स्त्वनिराकरणं
मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि
सन्तु ॥

{ॐ शान्तिः शान्तिः शान्तिः ॥}


{हरिः ॐ ॥}


कः सविता क सावित्री अग्निरेव सविता पृथिवी सावित्री स
यत्राग्निस्तत्पृथिवी यत्र वै पृथिवी तत्राग्निस्ते द्वे योनी तदेकं मिथुनम् ॥~१॥


कः सविता का सवित्री वरुण एव सवितापः सावित्री स यत्र
वरुणस्तदापो यत्र वा आपस्तद्वरुणस्ते द्वे योनिस्तदेकं मिथुनम् ॥~२॥


कः सविता क सावित्री वायुरेव सविताकाशः सावित्री स यत्र
वायुस्तदाकाशो यत्र वा आकाशस्तद्वायुस्ते द्वे योनिस्तदेकं मिथुनम् ॥~३॥


कः सविता का सावित्री यज्ञ एव सविता चन्दांसि सावित्री स
यत्र यज्ञस्तत्र चन्दांसि यत्र वा चन्दांसि स यज्ञस्ते द्वे योनिस्तदेकं मिथुनम् ॥ ४॥


कः सविता का सावित्री स्तनयित्रुरेव सविता विद्युत्सावित्री स
यत्र स्तनयित्रुस्तद्विद्युत् यत्र वा विद्युत्तत्र स्तनयित्रुस्ते द्वे योनिस्तदेकं मिथुनम् ॥ ५॥


कः सविता का सावित्री आदित्य एव सविता द्यौः सावित्री स
यत्रादित्यस्तद्द्यौर्यत्र वा द्यौस्तदादित्यस्ते द्वे योनिस्तदेकं मिथुनम् ॥ ६॥


कः सविता का सावित्री cअन्द्र एव सविता नक्षत्राणि सावित्री
स यत्र cअन्द्रस्तन्नक्षत्राणि यत्र वा नक्षत्राणे स cअन्द्रमास्ते द्वे योनिस्तदेकं मिथुनम् ॥ ७॥


कः सविता का सावित्री मन एव सविता वाक् सावित्री स यत्र
मनस्तद्वाक् यत्र वा वाक् तन्मनस्ते द्वे योनिस्तदेकं मिथुनम् ॥ ८॥


कः सविता का सावित्री पुरुप एव सविता स्त्री सावित्री स यत्र
पुरुषस्तत्स्त्री यत्र वा स्त्री स पुरुषस्ते द्वे योनिस्तदेकं मिथुनम् ॥~९॥


तस्या एव प्रथमः पादो भूस्तत्सवितुर्वरेण्यमित्यग्निर्वै
वरेण्यमापो वरेण्यं cअन्द्रमा वरेण्यम् । तस्या एव द्वितीयः
पादो भर्गमयोऽपि भुव्प् भर्गो देवस्य धीमहीत्यग्निर्वै भर्ग
आदित्यो वै भर्गश्cअन्द्रमा वै भर्गः । तस्या एष तृतीयः
पादः स्वर्धियो यो नः प्रcओदयादिति स्त्री cऐव पुरुषश्cअ
प्रजनयतो यो वा एतां सावित्रीमेवं वेद स पुनर्मृत्युं
जयति बलातिबलयोर्विराट् पुरुषः । गायत्री चन्दः ।
गायत्री देवता । अकारोकारमकारा वीजाद्याः ।
क्षुधादिनिरसने विनियोगः । क्लामित्यादिषड"न्गन्यासः ।
द्यानम् । अमृतकरतलार्द्रौ
सर्वसंजीवनाढ्यावघहरणसुदक्षौ वेदसारे मयूखे ।
प्रणवमयविकारौ भास्कराकारदेहौ सततमनूभवेअं तौ
बलातिबलान्तौ ॥


ॐ ह्रीं बले महादेवि ह्रीं महाबले क्लीं
cअतुर्विधपुरुषार्थसिद्धिप्रदे तत्सवितुर्वरदात्मिके
ह्रीं बरेण्यं भर्गो देवस्य वरदात्मिके अतिबले सर्वदयामूर्ते
बले सर्वक्षुद्भ्रमोपनाशिनि धीमहि धियो यो नो जाते प्रcउर्यः
या प्रcओदयादात्मिके प्रणवशिरस्कात्मिके हुं फट् स्वाहा ।
एवं विद्वान् कृतकृत्यो भवति सावित्र्या एव सलोकतां
जयतीत्युपनिषत् ॥




ॐ आप्यायन्तु ममा"न्गानि वाक्प्राणश्cअक्षुः श्रोत्रमथो
बलमिन्द्रियाणि cअ । सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म
निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम\\स्त्वनिराकरणं मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥


{ॐ शान्तिः शान्तिः शान्तिः ॥}

अधिकाध्ययनाय[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=सावित्र्युपनिषत्&oldid=100755" इत्यस्माद् प्रतिप्राप्तम्