सामवेदः/कौथुमीया/सामविधानब्राह्मणम्/विषयानुक्रमणिका

विकिस्रोतः तः

विषयानुक्रमणिका

प्रथमः प्रपाठकः
1.1. प्रथमोऽनुवाकः
ब्रह्मणः प्रजापतेरुत्पत्तिः प्रजापतेः भूतसृष्टिः
देवादीनां सामोपजीवनप्रदानम्
साम्नः प्रशंसा निर्वचनं च
सामस्वराणां देवताः
देवेभ्यः यज्ञक्रतुप्रदानम्
यज्ञानधिकारिभ्यः पृश्निवैखानसादिभ्यः स्वाध्यायाध्ययनतपसोः प्रदानम्
 
1.2. द्वितीयोऽनुवाकः
कृच्छ्रस्वरूपम्
कृच्छ्रव्रताङ्गनियमः
अतिकृच्छ्रस्वरूपम्
कृच्छातिकृच्छ्रस्वरूपम्
कृच्छ्त्रयफलम्

1.3 तृतीयोऽनुवाकः
स्वाध्यायाध्ययनस्य साधारणनियमः प्रकारः फलं (अग्न्याधेयस्य) च
पवमानेष्टि- फलसाधन: प्रयोगः
दर्शपूर्णमास- फलसाधन: प्रयोगः
यावज्जीवहुताग्निहोत्रदर्शपूर्णमास- फलसाधन: प्रयोगः
पाञ्चरात्रिकप्रयोगः तत्फलं च
पशुबन्ध- फलसाधनः प्रयोगः
सौत्रामणी - फलसाधन: प्रयोगः

1.4 चतुर्थोऽनुवाकः
साप्तरात्रिकप्रयोगः
अग्निष्टोम - फलसाधन: प्रयोगः
अत्यग्निष्टोम - फलसाधन: प्रयोगः
उक्थ्य-षोडशि-अतिरात्र - फलसाधन: प्रयोगः
वाजपेय - फलसाधन: प्रयोगः
आप्तोर्याम- फलसाधन: प्रयोगः
द्वादशाह - फलसाधन: प्रयोगः
गवामयन- फलसाधन: प्रयोगः
तापश्चित- फलसाधन: प्रयोगः
सौमिकचातुर्मास्य- फलसाधन: प्रयोगः
द्वादशसंवत्सरसाध्यसत्र- फलसाधन: प्रयोगः
शतसंवत्सरसाध्यसत्र- फलसाधन: प्रयोगः
सहस्रसंवत्सरसाध्यसत्र- फलसाधन: प्रयोगः
मोक्षसाधनः प्रयोगः
स्वर्गसाधनः प्रयोगः
रुद्रप्रीतिसाधनः प्रयोगः
विष्णुसाधनः - प्रयोगः
विनायकसाधनः – प्रयोगः
स्कन्दसाधनः – प्रयोगः
पितृसाधनः – प्रयोगः
सर्वकामप्राप्तिसाधनः प्रयोगः

1.5 पञ्चमोऽनुवाकः
साधारणप्रायश्चित्तप्रयोगः
अश्लीलभाषणे प्रायश्चित्तम्
परुषभाषणे प्रायश्चित्तम्
ब्राह्मणं • प्रति परुषभाषणे प्रायश्चित्तम्
भ्रात्रादीन् प्रति परुषभाषणे प्रायश्चित्तम्
उपाध्यायादीन प्रति परुषभाषणे प्रायश्चित्तम्
अनध्याप्याध्यापने प्रायश्चित्तम्
अयाज्ययाजने प्रायश्चित्तम्
अमेध्यदर्शनघ्राणयोः प्रायश्चित्तम्
अभोज्यभोजनामेध्यप्राशनयोः प्रायश्चित्तम् ।
उपपातकप्रायश्चित्तम्
सुरापानप्रायश्चित्तम्
भ्रूणहत्याब्रह्महत्यासुवर्णस्तेयप्रायश्चित्तम्

1.6 षष्ठोऽनुवाकः
ब्राह्मणस्वहरणे प्रायश्चित्तम
ब्राह्मणेतरद्रव्यहरणे प्रायश्चित्तम्
गुरुदारगमने प्रायश्चित्तम्
ब्राह्मणदारगमने प्रायश्चित्तम्
क्षत्रियवैश्ययोर्दारगमने प्रायश्चित्तम्,
शूद्रदारगमने प्रायश्चित्तम्
अकाले दारगमने प्रायश्चित्तम्
ब्राह्मणावृद्ध्यादाने प्रायश्चित्तम्
क्षत्रियादेर्वृद्ध्यादाने प्रायश्चित्तम्

1.7 सप्तमोऽनुवाकः
राजप्रतिग्रहे प्रायश्चित्तम्
राजेतरस्य अप्रतिग्राह्यस्य प्रतिग्रहे प्रायश्चित्तम्
अदत्तादाने प्रायश्चित्तम्।
ब्राह्मणावगूरणताडनरक्तोत्पादनेषु प्रायश्चितम्
सवनस्थराजन्यवैश्ययोर्हनने प्रायश्चित्तम्
शूद्रहनने प्रायश्चित्तम्
गोवधे प्रायश्चित्तम्
गोभिन्नप्राणिवधे प्रायश्चित्तम्
अवकीर्णिनः प्रायश्चित्तम्
परिवेत्तृपरिविन्दयोः प्रायश्चित्तम्
अयोनौ रेत सेके प्रायश्चित्तम्
शूद्रोपजीवने प्रायश्चित्तम्
वैश्यक्षत्रिययोरुपजीवने प्रायश्चित्तम्
ब्राह्मणमिथ्याभिशंसनगुह्यप्रकाशनयोः प्रायश्चित्तम्

1.8 अष्टमोऽनुवाकः
रसविक्रये प्रायश्चित्तम्
अश्वादिविक्रये प्रायश्चित्तम्
अश्वादिप्रतिग्रहे प्रायश्चित्तम्,
अदत्तकन्योपगमे प्रायश्चित्तम्
तस्याः पश्चात् पित्रादिना बलादाकृष्य दत्तायाः प्रतिग्रहे प्रायश्चित्तम अभ्युदितास्तमितयोः प्रायश्चित्तम
दुःस्वप्ने प्रायश्चित्तम्
अक्षिस्पन्दनादिदुर्निमित्ते प्रायश्चित्तम्,
गृहादिदाहे प्रायश्चित्तम्
मूषिकेण गृहस्थितव्रीहियवादिभक्षणे प्रायश्चित्तम्,
कूर्चनाशे प्रायश्चित्तम्
अन्योपकरणनाशे प्रायश्चित्तम्
पुत्रभृत्यादिमनुष्यपीडने प्रायश्चित्तम्
गवाभिघाते प्रायश्चित्तम्
अश्वाभिघाते प्रायश्चित्तम्

द्वितीयः प्रपाठकः
 
2.1 प्रथमोऽनुवाकः
काम्यसामान्यप्रयोगः
आयुःसाधनप्रयोगः
शुद्धिकामस्य प्रयोगः
बहुप्रतिग्रहबहुयाजनविषयशुद्धिकामस्य प्रयोगः
ब्रह्मलोकप्राप्तिसाधनशुद्धिकामस्य प्रयोगः
आरोग्यकामस्य प्रयोगः
दीर्घायुष्कामस्य प्रयोगः

2.2 द्वितीयोऽनुवाकः
अपत्यानाममरणं कामयमानस्य प्रयोगः
रक्षोगृहीतस्य शान्तिः
रोगशमनार्थः प्रयोगः

2.3 तृतीयोऽनुवाकः
क्षुद्ररोगशमनार्थः प्रयोगः
सर्पभयपरिहारार्थः प्रयोगः
शस्त्रभयनिवृत्त्यर्थः प्रयोगः
बह्वन्नकामस्य प्रयोगः
सर्वत्रान्नकामस्य प्रयोगः
पिपासाभावेच्छोः प्रयोगः
जले मरणाभावेच्छोः प्रयोगः
क्षयरोगाग्रहणेच्छोः प्रयोगः
निर्विषीकरणार्थः प्रयोगः

2.4 चतुर्थोऽनुवाकः
सर्वत्र क्षेमार्थः प्रयोगः
नगरादिरक्षणार्थः प्रयोगः
मार्गे भयनिवृत्त्यर्थः प्रयोगः
उद्यतशस्त्रशत्रूणामपगमार्थः प्रयोगः
अमानुषभयनिवृत्त्यर्थः प्रयोगः
अर्थार्थमध्वानं गच्छतः अर्थसिद्धये क्षेमेण प्रत्यागमाय च प्रयोगः
अनधीतसाम्नः अर्थार्थं गन्तुः प्रयोगः
रात्रावहनि च स्वस्त्ययनकामस्य प्रयोगः
जरामृत्युजयार्थः प्रयोगः

2.5 पञ्चमोऽनुवाकः
एकमनुष्यवशीकरणार्थः प्रयोगः
अनेकपुरुषवशीकरणार्थः प्रयोगः
राजोपजीविप्रभृतीनां वशीकरणार्थः प्रयोगः

2.6 षष्ठोऽनुवाकः
सौभाग्यार्थः प्रयोगः
स्त्रीवशीकरणार्थः प्रयोगः
वेश्यानां प्रव्रजितानां वशीकराणार्थः प्रयोगः
कन्याया वरलाभार्थः प्रयोगः
पुंसः कन्यालाभार्थः प्रयोगः
भ्रातृव्यस्य स्वस्थानादुच्चाटनार्थः प्रयोगः
यशस्कामस्य प्रयोगः

2.7 सप्तमोऽनुवाक:
ब्रह्मवर्चसार्थः प्रयोगः
श्रुतनिगादित्वसाधनः प्रयोगः
वादकथासु श्रेयस्त्वप्राप्त्यर्थः प्रयोगः
परिषदि राजसभायां च जयहेतुः प्रयोगः
2.8 अष्टमोऽनुवाकः
सुरूपदीर्घायुःपुत्रलाभार्थः प्रयोगः
बह्वनुचरकामस्य प्रयोगः


तृतीयः प्रपाठकः

3.1 प्रथमोऽनुवाकः
श्रीकीर्तिपुष्टिधनार्थः प्रयोगः
श्रीसाधनः प्रयोगः
अलक्ष्मीनोदनार्थः प्रयोगः
हिरण्यार्थं प्रयोगः
धान्यार्थं प्रयोगः
सहस्रलाभार्थः प्रयोगः
हिरण्यार्थिनः प्रयोगः
सहस्रार्थिनः प्रयोगः
 
3.2 द्वितीयोऽनुवाकः
सहस्रार्थिनः प्रयोगः
गोकामस्य प्रयोगः
धान्यार्थिनः प्रयोगः
ग्राम-हिरण्य-गो-धान्यकामिनां प्रयोगः
हिरण्य-धान्य-पशु-पुत्र-ग्राम-यशः-स्वर्गकामिनां प्रयोगः
अनन्तश्रीकामस्य प्रयोगः
लक्ष्मीकामस्य प्रयोगः
धान्य-पशु-ग्रामकामस्य प्रयोगः
सहस्रार्थिनः प्रयोगः

3.3 तृतीयोऽनुवाकः
गोसमृद्धिसाधनः प्रयोगः
बहुपशु-धन-धान्यकामस्य प्रयोगः
हिरण्यद्रोणार्थः प्रयोगः
दिव्यभोग-बह्वनुचरार्थिनः प्रयोगः
आसुरभोग-बहनुचरार्थिनः प्रयोगः
वास्तुशमानार्थः प्रयोगः

3.4 चतुर्थोऽनुवाकः
स्वप्नविषयः प्रयोगः
जाग्रद्विषयः प्रयोगः
चिकीर्षितस्य कर्मणः सिद्ध्यसिद्धिनिर्णयकारणप्रयोगः
बीजावापकाले फलसिद्ध्यसिद्धिभावपरीक्षणम्
कार्याणां फलसिद्धिभावाभावपरीक्षा
जयपराजयपरिज्ञानोपायः।
चिरकालजीवनपरिज्ञानोपायः

3.5 पञ्चमोऽनुवाकः
राज्याभिषेकप्रयोगः
अभिषेकक्रमः
राज्ञ: चक्रवर्तित्वं कामयमानस्य एकवृषेणाभिषेकः
पुरोहिताय प्रदेयं द्रव्यम्
अद्भुतशान्तिः
अभिचारशान्तिः

3.6 षष्ठोऽनुवाकः
युद्धजयार्थिनः राज्ञः प्रयोगः
संनाहमन्त्रः प्रयोगः
रथयोजनस्य मन्त्रः प्रयोगः
चक्रयोरधिष्ठानस्य मन्त्रः प्रयोगः
राज्ञः रथारोहणस्य गच्छतोऽनुगानस्य च मन्त्रः
संग्रामे सर्वथा जयार्थः प्रयोगः
मुख्यसप्तपुरुषवधार्थः प्रयोगः
शत्रोः सचतुरङ्गबलस्याभिचारार्थः प्रयोगः
एकपुरुषाभिचारार्थः प्रयोगः

3.7 सप्तमोऽनुवाकः
भाविजन्मसु अज्ञानाभावार्थः प्रयोगः
अग्नेः स्वाधीनार्थः प्रयोगः
पिशाचानां वश्यार्थः प्रयोगः
पितृदर्शनार्थः प्रयोगः
गन्धर्वाप्सरसां दर्शनार्थः प्रयोगः
देवदर्शनार्थः प्रयोगः
निधिप्रकाशनः प्रयोगः
भूतवशीकरणलभ्यधनसाधनः प्रयोगः
जम्भकवशीकरणार्थः प्रयोगः

3.8 अष्टमोऽनुवाकः
अपुनर्भवकामस्य रात्रेर्व्रतम्
तदर्थं रात्रेरुपासना
रात्रेर्वचनमुपासितारं प्रति
उपासकेन रात्र्योक्तस्य निराकरणम्
रात्रावेवास्य कर्तव्यता

3.9 नवमोऽनुवाकः
स्वच्छन्दमन्तरिक्षक्रमणस्वर्गद्वारोद्घाटनार्थः प्रयोगः
मानुषभोगार्थः प्रयोगः
दिव्यभोगार्थः प्रयोगः
त्रैलोक्याधिपत्यार्थः प्रयोगः
अत्र अनादिष्टसाम्नां यथाविधि यथाफलं च प्रयोगः
यथारुचि प्रयोगस्वीकारः
संप्रदायप्रवर्तकानामाचार्याणामनुक्रमः
सामविधानाध्ययनस्याधिकारी
उपाध्यायदक्षिणा