सामवेदः/कौथुमीया/षड्विंशब्राह्मणम्/षष्ठोऽध्यायः

विकिस्रोतः तः

अथ षष्ठोऽध्यायः (पञ्चमोऽध्यायः)

अथातोऽद्भुतानां कर्म्मणाँ शान्तिँ व्याख्यास्यामः ॥१॥ पलाशानाँ समिधामष्टसहस्रं जुहुयात् ॥२॥ ऐन्द्रयाम्य वारुणधानदाग्ग्नेयवायव्यसौम्यवैष्णवेत्यष्टौ ॥३॥ इन्द्रायेन्दो मरुत्वते, नाके सुपर्णमुप यत्पतन्तं, घृतवती भुवनानामभिश्रियाभित्यं देवं सवितारमोण्योरग्निंन दूतँ वृणीमहे, वात आ वातु भेषजँ, सोमँ राजानँ वरुणमिदँ विष्णुर्व्विचक्रम इति ॥४॥ एतानि सामप्रभृत्यष्टशतं जपित्वा स्वस्ति वाचयित्वा स्वस्ति हैषां भवति ॥५॥ स्वस्तिदा विशस्पतिः, स्वस्त्ययनं तार्क्ष्यमरिष्टनेमिं, त्यमूषु वाजिनं देवजूतमायुर्विश्वायुश्शतं जीव शरदो वर्धमान इति ॥६॥ एतैः सम्भाराणामुपस्थानं कृत्वा स्वस्ति वाचयित्वा स्वस्ति हास्य भवति स्वस्ति हास्य भवति ॥७॥ इति प्रथमः खण्डः ॥६/१॥

देवाश्च वा असुराश्चैषु लोकेष्वस्पर्धन्त ते देवाः प्रजापतिमुपाधावँस्तेभ्य एतां दैवीँ शान्तिं प्रायच्छत् ॥१॥ ते ततः शान्तीका असुरानभ्यजयँस्ततो देवा अभवन परासुरा भवत्यात्मना परास्य भ्रातृव्यो भवति य एवँ वेद ॥२॥ अथ पूर्वाह्ण एव प्रातराहुतिँ हुत्वा दर्भाञ्छमीँ वीरणान्दधि सर्प्पिः सर्षपान् फलवतीमपामार्ग्गँ शिरीषमित्येतान्याहरेदाहारयेद्वा स्नातः प्रयतः शुचिः शुचिवासाः स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमल्लिख्याद्भिरभ्युक्ष्याग्ग्निमुपसमाधाय नित्यतन्त्रेणौदन कृसर यवागू रक्तपायस दधि क्षीर घृतपायस घृतमिति घृतोत्तराः पृथक् चरवः सर्व्वे सर्वेषाँ वा पायसः ॥३॥ इति द्वितीयः खण्डः ॥६/२॥

स प्राचीं दिशमन्वावर्त्तते ॥१॥ अथ यदास्य मणिमणिककुम्भ स्थालीदरणमायासो राजकुलविवादो वा यानच्छत्रशय्यासनावसथध्वजपताका गृहैकदेशप्रभञ्जनेषु गजवाजिमुख्या वाप्रमीयाः प्रमीयन्त इत्येवमादीनि तान्येतानि सर्वाणीन्द्रदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ इन्द्रायेन्दो मरुत्वत इति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोतीन्द्राय स्वाहा शचीपतये स्वाहा वज्रपाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३॥ इति तृतीयः खण्डः ॥६/३॥

स दक्षिणां दिशमन्वावर्त्तते ॥१॥ अथ यदास्य प्रजायां पशुषु शरीरे वारिष्टानि प्रादुर्भवन्ति व्याधयो वा अनेक विधा अतिस्वप्नमस्वप्नमतिभोजनमभोजनमालस्यव्रणमजीर्णनिद्राणीत्येवमादीनि तान्येतानि सर्व्वाणि यमदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ नाके सुपर्णमिति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति यमाय स्वाहा प्रेताधिपतये स्वाहा दण्डपाणये स्वाहेश्वराय स्वाहा सर्व्वपापशमनाय स्वाहेति व्याहतिभिर्हुत्वाथ साम गायेत् ॥३॥ इति चतुर्थः खण्डः॥६/४॥

स प्रतीचीं दिशमन्वावर्त्तते ॥१॥ अथ यदास्य क्षेत्रगृहसँस्थेषु धान्येष्वीतयः प्रादुर्भवन्तीतयो वानेकविधा आखुपतङ्गपिपीलकमध्वक भौमक शुकशरभकसौक्ष्मक इत्येवमादीनि तान्येतानि सर्व्वाणि वरुणदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ घृतवती इति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभि जुहोति वरुणाय स्वाहा अपां पतये स्वाहा पाशपाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत्॥३॥ इति पञ्चमः खण्डः॥६/५॥

स उदीचीं दिशमन्वावर्त्तते ॥१॥ अथ यदास्य कनकरजतवर वस्त्रवज्ज्रवैडूर्य्यमुक्तामणिवियोगो भवत्यारम्भा वा विपद्यन्तेऽथवा अन्यानि क्रूराणि मित्राणि वा विरज्यन्तेऽरिष्टानि वा वयाँसि गृहमध्यासन्ते वाल्मीकभौमानि वा जायन्ते छत्राकँ वोपजायते मधूनि वा निलीयन्त इत्येवमादीनि तान्येतानि सर्व्वाणि वैश्रवण देवतान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ अभित्यं देवमिति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति वैश्रवणाय स्वाहा यक्षाधिपतये स्वाहा हिरण्यपाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३।। इति षष्ठः खण्डः॥६/६॥

स पृथिवीमन्वावर्त्तते ॥१॥ अथ यदास्य पृथिवी तटति स्फुटति कूजति कम्पति ज्वलति रुदति धूमायत्यकस्मात्सलिलमुद्गिरति प्लवन्निमज्जति निमग्नमुत्प्लवत्यकाले च पुष्पफलमभिनिवर्त्तयतीत्यश्वतरीगर्भो जायते यदा मज्जति हस्तिनी भूकम्पो जायते प्रासादं भिनत्ति यत्र तत्र राजा विनश्यति गौर्गृहमारोहेद् ग्राममहिषीत्येवमादीनि तान्येतानि सर्व्वाण्यग्ग्निदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ अग्ग्निं दूतँ वृणीमह इति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोत्यग्ग्नये स्वाहा हविष्पतये स्वाहार्च्चिष्पाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३॥ इति सप्तमः खण्डः॥६/७॥

सोऽन्तरिक्षमन्वावर्त्तते ॥१॥ अथ यदास्य विवाता वाता वाप्यन्तेऽभ्रेषु चापरूपाणि दृश्यन्ते खरकरभमन्थकङ्ककपोतोलूककाकगृध्रश्येन भासवायसगोमायुसँस्थान्युपरि पाँसुमाँसपेश्यस्थिरुधिरवर्षाणि प्रवर्त्तन्ते काकमिथुनानि दृश्यन्ते रात्रौ मणिधनुं पश्येच्छशका ग्रामं प्रविशन्ति वृक्षाः स्रवन्ति रुधिराण्याकाशे राजकुलँ वसन्तीत्येवमादीनि तान्येतानि सर्व्वाणि वायुदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ वात आवातु भेषजमिति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति वायवे स्वाहा महद्भूताधिपतये स्वाहा शीघ्रपाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३॥ इत्यष्टमः खण्डः ॥६/८॥

स दिवमन्वावर्त्तते ॥१॥ अथ यदास्य तारावर्षाणि चोल्काः पतन्ति निपतन्ति धूमायन्ति दिशो दह्यन्ति केतवश्वोत्तिष्ठन्ति गवाँ श्रृङ्गेषु धूमो जायते गवाँ स्तनेषु रुधिरँ स्रवत्यत्यर्थँ हिमं निपततीत्येवमादीनि तान्येतानि सर्व्वाणि सोमदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ सोमँ राजानँ वरुणमिति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति सोमाय स्वाहा नक्षत्राधिपतये स्वाहा शीतपाणये स्वाहेश्वराय स्वाहा सर्व्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३॥ इति नवमः खण्डः ॥६/९॥

स परं दिवमन्वावर्त्तते ॥१॥ अथ यदास्यायुक्तानि यानानि प्रवर्त्तन्ते देवतायतनानि कम्पन्ते दैवतप्रतिमा हसन्ति रुदन्ति गायन्ति नृत्यन्ति स्फुटन्ति स्विद्यन्त्युन्मीलन्ति निमीलन्ति प्रतिप्रयान्ति नद्यः कबन्धमादित्ये दृश्यते विजले च परिविष्यते केतुपताकच्छत्रवज्ज्रविषाणानि प्रज्वलन्त्यश्वानां च वालधीष्वङ्गाराः क्षरन्त्यहतानि मर्म्माणि कनिक्रदत इत्येवमादीनि तान्येतानि सर्व्वाणि विष्णुदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ इदँ विष्णुर्व्विचक्रम इति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति विष्णवे स्वाहा सर्व्वभूताधिपतये स्वाहा चक्रपाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३॥ खननाद्दहनादभिमर्शनाद्गोभिराक्रमणाच्च चतुर्भिः शुद्ध्यते भूमिः पञ्चमाच्चोपलेपनात् ॥४॥ सम्भारान् प्रदक्षिणमानीय ब्राह्मणान् स्वस्ति वाच्य ॥५॥ एतैः सम्भारैर्य्यदुपस्पृष्टं तदभ्युक्षेत् शाम्यति हातः ॥६॥ ब्राह्मणभोजनँ हिरण्यं गौर्व्वासोऽश्वो भूमिर्द्दक्षिणा इति शाम्यति हातः शान्त्यर्थः शान्त्यर्थः ॥७॥ इति दशमः खण्डः ॥६/१०॥

सोऽधस्ताद्दिशमन्वावर्त्तते ॥१॥ अथ यदास्य गवां मानुषमहिष्यजाश्वोष्ट्राः प्रसूयन्ते हीनाङ्गान्यतिरिक्ताङ्गानि विकृतरूपाणि वा जायन्तेऽसम्भवानि सम्भवन्त्यचलानि चलन्तीत्येवमादीनि तान्येतानि सर्व्वाणि रुद्रदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ आ वो राजानमिति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति रुद्राय स्वाहा पशुपतये स्वाहा शूलपाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३॥ इत्येकादशः खण्डः ॥६/११॥

स सर्व्वां दिशमन्वावर्त्तते ॥१॥ अथ यदास्य मानुषाणामतिधृतिमतिदुःखँ वा पर्व्वताः स्फुटन्ति निपतन्त्याकाशाद् भूमिः कम्पते महाद्रुमा उन्मूलन्त्यश्मानः प्लवन्ति तटाकानि प्रज्वलन्ति चतुष्पादं पञ्चपादँ वा भवन्तीत्येवमादीनि तान्येतानि सर्व्वाणि सूर्य्यदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्ति ॥२॥ उदुत्यं जातवेदसमिति स्थालीपाकँ हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति सूर्याय स्वाहा सर्वग्रहाधिपतये स्वाहा किरणपाणये स्वाहेश्वराय स्वाहा सर्व्वपापशमनाय स्वाहेति व्याहृतिभिर्हुत्वाथ साम गायेत् ॥३॥ इति द्वादशः खण्डः ॥६/१२॥

इति षष्ठोऽध्यायः

इति द्वितीयँ षड्विँशब्राह्मणम्