साधनदीपिका/सप्तमकक्षा

विकिस्रोतः तः
← षष्ठकक्षा साधनदीपिका
सप्तमकक्षा
[[लेखकः :|]]
अष्टमकक्षा →

(७)
सप्तमकक्षा

अथ
श्रीराधाप्राणबन्धोश्चरणकमलयोः केशशेषाद्य्अगम्या
या साध्या प्रेमसेवा व्रजचरितपरैर्गाढलौल्यैकलभ्या ।

यद्वाञ्छया श्रीर्ललनाचरत्तपो विहाय कामान् सुचिरं धृतव्रता इत्यादेः श्री
कृष्णलीलायां श्रीराधाया अनुगत्वे श्रीमद्राधागोविन्दचरणसेवनं
सर्वोत्कृष्टम् । तत्तु मधुररसं विना न सम्भवति । ततो मधुररसस्य
श्रेष्ठत्वम् । यथा भक्तिरसामृतसिन्धौ (२.५.३८)

यथोत्तरमसौ स्वादविशेषोल्लासमय्यपि ।
रतिर्वासनया स्वाद्वी भासते कापि कस्यचित् ॥

श्रीमद्उज्ज्वलनीलमणौ (१.२) च

मुख्यरसेषु पुरा यः संक्षेपेणोदितो रहस्यत्वात् ।
पृथगेव भक्तिरसराट्स विस्तरेणोच्यते मधुरः ॥

इति हेतोर्गौरलीलायामपि तथैव श्रीराधागदाधरस्यैवानुगत्ये श्रीगौर
गोविन्दस्य भजनं सर्वोत्कृष्टम् ।

ननु श्रीगदाधरस्य राधात्वे श्रीगौरस्य गोविन्दत्वे किं प्रमाणमिति चेत्
तत्राहयथा स्वयं भगवतः श्रीकृष्णस्य परब्रह्मत्वं, गूढं परं
ब्रह्म मनुष्यलिङ्गमित्यादेः, ततोऽपि गूढतरं शचीनन्दनस्य, ततो
गूढतमं प्रेयसीनाम् । परमशक्तित्वं पार्षदानां, तथा श्रीशचीनन्दनस्य
श्रीकृष्णत्वे आर्षप्रमाणानि बहूनि सन्ति । यथाकृष्णवर्णं त्विषाकृष्णं
साङ्गोपाङ्गास्त्रपार्षदम्, श्रीभागवते सप्तमस्कन्धे (७.९.७८)

इत्थं नृतिर्यग्ऋषिदेवझषावतारैर्
लोकान् विभावयसि हंसि जगत्प्रतीपान् ।
धर्मं महापुरुष पासि युगानुवृत्तं
छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम् ॥

कलौ प्रथमसन्धायां लक्ष्मीकान्तो भविष्यति । तथा, सुवर्णवर्णहेमाङ्गो
वराङ्गश्चन्दनाङ्गदी । तथा, सन्न्यासकृच्छमः शान्तो निष्ठाशान्ति
परायणः इति तु सङ्क्षेपतो लिखितम् । विशेषतस्तु स्मरणमङ्गलदशश्लोकी
भाष्ये विवृतमस्ति इत्यादीनि ।

प्रेयसीनां परमशक्तित्वमतीवगूढत्वात्मुनिना तत्र तत्र नोक्तमाप्तैः
खलु स्वान्तरङ्गान् प्रति तद्द्वारातिधन्यान् प्रति कृपया प्रकटितमेव । तद्
यथा प्राकृतसंस्कृतेषु च । तत्र श्रीकर्णपूरगोस्वामिनो श्रीगौरगणोद्देशे
(१४७)

श्री राधा प्रेमरूपा या पुरा वृन्दावनेश्वरी ।
सा श्रीगदाधरो गौरवल्लभः पण्डिताख्यकः ॥

तस्यैव तस्यैव श्रीचैतन्यचन्द्रोदयनाटके (३.४४)

इयमेव ललितैव राधिकाली
न खलु गदाधर एष भूसुरेन्द्रः ।
हरिरयमथवा स्वयैव शक्त्या
त्रितयमभूत्स्वसखी च राधिका च ॥

तत्रैव गणोद्देशे (१५२)

ध्रुवानन्दब्रह्मचारी ललितेत्यपरे जगुः ।
स्वप्रकाशविभेदेन समीचीनं मतं तु तत् ॥
अथवा भगवान् गौरः स्वेच्छयागात्रिरूपताम् ।
अतः श्रीराधिकारूपः श्रीगदाधरपण्डितः ॥

श्रीचैतन्यचरितामृते (१.१.४१)

गदाधर पण्डितादि प्रभुर निज शक्ति ।
ताङ्सबार चरणे मोर सहस्र प्रणति ॥

पुनस्तत्रैव (१.१२.९०)

पण्डित गोसाञिर गण भागवत धन्य ।
प्राणवल्लभ याङ्र श्रीकचैतन्य ॥ इत्यादि ।

यदुक्तं (१.१०.१५)
तेङ्हो लक्ष्मीरूपा ताङ्र सम केहो नाञि ॥

तत्तु मूललक्ष्म्य्अभिप्रायेण, यथा बृहद्गौतमीये

देवी कृष्णमयी प्रोक्ता राधिका परदेवता ।
सर्वलक्ष्मीमयी सर्वकान्तिः संमोहिनी परा ॥ इति ।

श्रीब्रह्मसंहितायां च

श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो
द्रुमा भूमिश्चिन्तामणिगणमयी तोयममृतम् ।
कथा गानं नाट्यमिति ।

लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानमिति ।

तत्रैव
श्रीवासुदेवरतिकेलिकथासमेतमेतं करोति इति ।

सन्दर्भे च (कृष्णसन्दर्भे १८९)श्रीवृन्दावने श्रीराधिकायामेव स्वयं
लक्ष्मीत्वमिति ।

श्रीजगन्नाथवल्लभनाटके श्रीरामानन्दरायचरणैः (१.२०)यतो
गोपाङ्गनाशताधरमधुपाननिर्भरकेलिक्लमालसापघनः क्वचित्
प्रौढवधूस्तत्नोपधानीयमण्डितहृदयपर्यङ्कशायी पीताम्बरो
नारायणः स्मारितः । इत्यादि ।

एवं श्रीविदग्धमाधवे (४.५२)सुन्दरि ! नाहं केवलं तवाधीनः । किन्तु
मम दशावताराश्च । इत्यादि । एवं श्रीगोविन्दलीलामृते च (१८.१०)

गुणमणिखनिरुद्यत्प्रेमसम्पत्सुधाब्धिस्
त्रिभुवनवरसाध्वीवृन्दवन्द्येहितश्रीः ।
भुवनमहितवृन्दारण्यराजाधिराज्ञी
विलसति किल सा श्रीराधिकेह स्वयं श्रीः ॥

सौन्दर्यलक्ष्मीरिहकाध्य लक्ष्मीः
सङ्गीतलक्ष्मीश्च हरेर्मुदेऽस्ति ॥

स्वनियमदशके (१०) श्रीदासगोस्वामिभिश्च

स्फुरल्लक्ष्मीव्रजविजयिलक्ष्मीभरलसद्
वपुःश्रीगान्धर्वास्मरनिकरदीव्यद्गिरिभृतोः ।
विधास्ये कुञ्जादौ विविधवरिवस्याः सरभसं
रहः श्रीरूपाख्यप्रियतमजनस्यैव चरमः ॥

श्रीस्वरूपगोस्वामिकडचायाम्

अवनिसुरवरः श्रीपण्डिताख्यो यतीन्द्रः
स खलु भवति राधा श्रीलगौरावतारे ।
नरहरिसरकारस्यापि दामोदरस्य
प्रभुनिजदयितानां तच्च सारं मतं मे ॥ इत्यादि ।

श्रीसार्वभौमभट्टाचार्यैः शतनामस्तोत्रे (१४)

गदाधरप्राणनाथ आर्तिहा शरणप्रदः । इत्यादि ।

श्रीसरकारठक्कुरेण भजनामृते इह मतं मे, यथा कलियुग
पावनावतारकरुणामयश्रीश्रीचैतन्यचन्द्रः व्रजराजकुमारस्ततहिव
निःसीमशुद्धप्रणयसारघनीभूतमहाभावस्वरूपरसमयपरम
दयितः श्रीगदाधर एव राधा ।

वैष्णवाभिधाने (४) च
गदाधरप्राणनाथं लक्ष्मीविष्णुप्रियापतिमिति ।

श्रीमधुपण्डितगोस्वामिनोक्तपरमानन्दगोस्वामिपादानामष्टके च

गोपीनाथपदाब्जे भ्रमति मनो यस्य भ्रमररूपतया ।
तं करुणामृतजलधिं परमानन्दं प्रभुं वन्दे ॥

श्रीपरमानन्दगोस्वामिपादैर्यथा

कलिन्दनगनन्दिनीतटनिकुञ्जपुञ्जेषु यस्
ततान वृषभानुजाकृतिरनल्पलीलारसम् ।
निपीय व्रजमङ्गलोऽयमिह गौररूपोऽभवत्
स मे दिशतु भावुकं प्रभुगदाधरः श्रीगुरुः ॥

श्रीचैतन्यचरितकाव्ये (६.१२१४)

श्रीमान् गदाधरमहामतिरत्युदार
श्रीलः स्वभावमधुरो बहुशान्तमूर्तिः ।
उच्चे समीपशयितः प्रभुणा रजन्यां
निर्माल्यमेतदुरसि प्रसार्यमेभ्यः ॥

इत्थं स यद्यदददात्प्रमदेन यस्मै
यस्मै जनाय तदिदं स गदाधरोऽपि ।
प्रातर्ददौ सततमुल्लसिताय तस्मै
तस्मै महाप्रभुविमुक्तमहाप्रसादम् ॥

सङ्ग्रथ्य मालयनिचयं परिचर्य यत्नात्
सद्गन्धसारघनसारवरादिपङ्कम् ।
अङ्गेषु तस्य परितो जयति स्म नित्यं
सोत्कण्ठमत्र स गदाधरपण्डिताग्रतः ॥

तत्र हि (५.५५)

श्रीवासस्तदनु गदाधरं बभाषे
भट्टाद्यं सकलममुत्र नीयतां तत् ।
इत्युक्तः स च सकलं निनाय तत्र
प्रेमार्द्रो निरवधि विस्मृतात्मचेष्टः ॥

तत्र हि (५.१२८९)

स तु गदाधरपण्डितसत्तमः
सततमस्य समीपसुसङ्गतः ।
अनुदिनं भजते निजजीवतप्रिय
तमं तमतिस्पृहया युतम् ॥

निशि तदीयसमीपगतः स्थिरः
शयनमुत्सुक एव करोति सः ।
विहरणामृतमस्य निरन्तरं
सद्उपभुक्तमनेन निरन्तरम् ॥

तत्र हि (११.२२२४)

निवृत्तेऽस्मिन् तैस्तैः कलितललनाभूमिकरुचिर्
गदाधृक्संज्ञोऽसौ धृतवलयशङ्खोज्ज्वलकरः ।
प्रविष्टो गायद्भिर्लघु लघु मृदङ्गे मुखरिते
तथा तालैर्मानैर्नटनकलया तत्र विभवौ ॥

तदा नृत्यत्यस्मिन् धृतमधुरवेशोज्ज्वलरुचौ
मृदङ्गालीभङ्गीशतमधुरसङ्गीतकलया ।
जनैर्भूयो भूयः सुखजलधिमग्नैर्विनिमिषैः
समन्तादासेदे जडिमजडिमाङ्गैः किममृतम् ॥

वृषभानुसुता राधा श्यामसुन्दरवल्लभा
कलौ गदाधरः ख्यातो माधवानन्दनन्दनः ।
माधवस्य गृहे जातो माधवस्य कुहूतिथौ
श्रीराधाद्भुतरूपेण पण्डितः श्रीगदाधरः ॥

अथ श्रीवासुदेवघोषठक्कुरः

अखिल ब्रह्मपर वेद उपर, ना जाने पाषण्डी मतिभोरा ॥
नित्य नित्यानन्द चैतन्य गोविन्द पण्डित गदाधर राधे ।
चैतन्य युगलरूप केवल रसेर कूप अवतार सदाशिव साधे ॥
अन्तरे नवघन बाहिरे गौरतनु युगलरूप परकाशे ।
कहे वासुदेव घोष युगलभजनरसे जनमे जनमे रहु आशे ॥

गौराङ्ग विहरे परम आनन्दे
नित्यानन्द करि सङ्गे गङ्गापुलिनरङ्गे हरि हरि बोले निजवृन्दे ।
काङ्चा काञ्चनमणि गोरारूप ताहे जिनि डगमगिप्रेमतरङ्ग ।
ओ नव कुसुमदाम गले दोले अनुपाम हेलन नरहरि अङ्ग ॥
भावे भरल तनु पुलक कदम्ब जनु गरहे यैछन सिंहे ।
प्रिय गदाधर धरिया से बाम कर निजगुणगान गोविन्दे ॥
अरुणनयनकोणे ईषथासिया खेने रोयत किबा अभिलाष ।
सोङरि से सब खेला श्रीवृन्दावनरसलीला कि बोलब वासुदेव घोषे ॥

अथ वासकसज्जारसः (३५६)

अरुणनयने धारा बहे । अरुणित माल माथे गोर रहे ॥
कि भाव पडियाछे मने । भूमि गडि पडे क्षणे क्षणे ॥
कमल पल्लव बिछाइया । रहे गोरा धेयान करिया ॥
वासकसज्जार भाव करि । विरले बसिया एकेश्वरी ॥
वासुदेव घोष ता देखिया । बोले किछु चरणे धरिया ॥

अथ दानलीला (गौरपद)
आजुर गोराचाङ्देर कि भाव पडिल ।
नदीयार बाटे गोरा दान सिरजिल ॥
कि रसेर दान चाहे गोरा द्विजमणि ।
बेत दिया आगुलिया राखये तरुणी ॥
दान देह बलि घने घने डाके ।
नगरनागरी यत पडिल विपाके ॥
कृष्णावतार आमि साधियाछि दान ।
से भाव पडिल मने वासुदेव गान ॥

अथ जलक्रीडा (२६४९)

जलक्रीडा गोराचाङ्देर मनेते पडिल ।
सङ्गे लैया परिषद जलेते नाम्बिल ॥
गोराङ्गे केहो केहो जल फेलि मारे ।
गौराङ्ग फेलिया जल मारे गदाधरे ॥
जलक्रीडा करे गोरा हरषित मने ।
हुलाहुलि तुलातुलि करि जने जने ॥
गौराङ्ग चाङ्देर लीला कहन ना याय ।
वासुदेव घोष ऐ गोरागुण गाय ॥

अथ पाशाखेला (२६७१)

पाशाखेला गोराचाङ्देर मने त पडिल ।
पाशा लैया गोरा खेला सिरजिल ॥
प्रिय गदाधर सङ्गे गोरा खेले पाशा सारि ।
खेलिते लागिल पाशा हारि जिनि करि ॥
दुयाचारि बलि दान फेले गदाधर ।
पञ्च तिन बलिया डाके गौराङ्गसुन्दर ॥
दुइ जने मगन भेल नव पाशा रसे ।
जय जय दिया गाय वासुदेव घोषे ॥

अथ चन्दनम् (गौरपद)

अगुरु चन्दन लेपिया गोरा गाय ।
प्रिय पारिषद गण गोरा गुण गाय ॥
आनि सलिल केह धरि निज करे ।
मनेर मानसे ढाले गोरार उपरे ॥
चाङ्द जिनिया मुख अधिक करि साजे ।
मालतीफुलेर माला गोराङ्गे साजे ॥
अरुण वसन साजे नाना आभरणे ।
वासुदेव गोरारूप करे निरीक्षणे ॥

अथ फुललीला (१५२५)

फुलवन गोरा चाङ्द देखिया नयने ।
फुलेर समर गोरार पडि गेल मने ॥


प्रिय गदाधर सङ्गे आर नित्यानन्द ।
फुलेर समरे गोरार हेल आनन्द ॥
गदाधर सङ्गे पहुं करये विलास ।
वासुदेव कहे रस करल प्रकाश ॥

अथ होलिकाखेला

सहचर मिलि फागु मारे गोरा गाय ।
चन्दन पिचका भरि केहो केहो धाय ॥
नाना यन्त्र सुमेलि करिया श्रीनिवास ।
गदाधर आदि सङ्गे करये विलास ॥
हरि बुलि भुज तुलि नाचे हरिदास ।
वासुदेव घोषे रस करिल प्रकाश ॥

आरे मोरे द्विजमणि
राधा राधा बलि गौरा लोटाय धरणी ॥
राधा नाम जपे गोरा परमयतने ।
सुललित धारा बहे अरुण नयने ।
क्षणे क्षणे गोरा चाङ्द भूमे गडि याय ।
राधिकार वदन हेरि क्षेणे मुरुछाय ॥
पुलक पूरल तनु गदगद बोल ।
कहे वासु गोरा मोर बड उतरोल ॥

गौराङ्ग विरह ज्वर हिया छट फट करे
जीवने ना बाङ्धये थेहा ।
ना हेरिया चाङ्द मुख विदरिते चाहे बुक
केमन करिते चाहे नेहा ॥
प्राणेर हरि हरि कह मोरे जीवन उपाय ।
ए दुखे दुखित ये ए दुख जानये से
आर आमि निवेदिब काय ॥
गौराङ्ग मुखेर हासि सुधा खसे राशि राशि
ताहा आमि ना पाइ देखिते ।
यत छिल बन्धु गण सभे भेल निकरुण
आमि जीये कि सुख खाइते ॥
गदाधर आदि करि ना देखिया प्राणे मरि
मेल मेलु मधुमती ना देखिया ।
ये मोरे करित दया से गेल निठुर हञा
वासु केने ना गेल मरिया ॥

यथा स्वयं भगवान् श्रीव्रजेन्द्रनन्दनः स्वस्य कायव्यूहप्रकाशविलास
परावस्थप्राभववैभवरूपैः श्रीबलदेवश्रीमथुराद्वारकागोलोक
परव्योमनाथनृसिंहरघुनाथादिभिः स्वावतारावलीभिस्तत्तत्पार्षदैश्च
श्रीमन्नित्यानन्दाद्वैतश्रीवासं कृत्वा कलौ श्रीकृष्णचैतन्यमहाप्रभुः
सन् कृपया प्रकटोऽभूत् । तथा तेन रसिकमण्डलशेखरेण स्वस्य महाशक्ति
ह्लादिनीसाररूपा सर्वलक्ष्मी स्वरूपाश्रीवृषभानुनन्दिनी श्रीमती राधैव
श्रीगोपीगणमहिषीगणलक्ष्मीगणैः स्वय्स कायव्यूहप्रकाशरूपैः
सहिता श्रीगदाधरपण्डितरूपेणावतारिताभूत् । प्रभुत्वात्तस्यैव ।

शक्तिश्च अघटनघटनापटीयसी योगमाया वैभवेन यदा यदिच्छां करोति
तत्किमपि दुर्घटं न भवति अवतीर्य सङ्कीर्तनानन्दावेशेन तत्तत्पूर्व
भावं स्वस्वविलासशक्तिपार्षदं प्रति दर्शितवान् । एतत्तु श्रीकर्णपूरश्री
वृन्दावनदासश्रीवासुदेवश्रीनरहरिठक्कुरादिश्रीरूपसनातनश्री
कृष्णदासश्रीकविराजश्रीलोचनदासप्रभृतिभिः स्वस्वग्रन्थे लिखित्वा
स्थापितमस्ति । तस्मात्सर्वेषां श्रीकृष्णचैतन्यपार्षदानां मते श्री
गदाधरपण्डित एव श्रीवृषभानुनन्दिनी श्रीराधा । किं बहुविचारितेन ।

किं च, अद्यापि श्रीवृन्दावने उपासनाप्राप्तिस्थाने श्रीमद्राधागोविन्दश्री
राधामदनगोपालसेवाधिकारी श्रीरूपसनातनानुगत्ये राधागदाधर
चरित्रमेव दृश्यते । श्रीचैतन्यभागवते श्रीठक्कुरवृन्दावनवर्णने
मध्यखण्डे (१८.१०१११९)

प्रथम प्रहरे एइ कौतुक विशेष ।
द्वितीय प्रहरे गदाधर परवेश ॥
सुप्रभा ताहान सखी करि निजसङ्गे ।
ब्रह्मानन्द ताङ्हार बडाइ बुडी रङ्गे ॥
हाते लडि काङ्खे डालि नेत परिधान ।
ब्रह्मानन्द ये हेन बडाइ विद्यमान ॥
डाकि बोले हरिदास के सब तोमरा ।
ब्रह्मानन्द बोले याइ मथुरा आमरा ॥
श्रीनिवास बोले तुइ काहार बनिता ।
ब्रह्मानन्द बोले केने जिज्ञा वारता ॥
श्रीनिवास बोले जानिबारे ना जुयाय ।
हय बलि ब्रह्मानन्द मस्तक ढुलाय ॥
गङ्गादास बोले आजि कोथाय रहिबा ।
ब्रह्मानन्द बोले स्थानखानि तुमि दिबा ॥
गङ्गादास बोले तुमि जिज्ञासिले बड ।
जिज्ञासार काज नाहि झाट तुमि नड ॥
अद्वैत बोलये एत विचार कि काज ।
मातृसमा परनारी केने देह लाज ॥
नृत्य गीते पीत बड आमार ठाकुर ।
एथाय नाचह धन पाइबे प्रचुर ॥
अद्वैतेर वाक्य शुनि परम हरिषे ।
गदाधर नृत्य करे प्रेम परकाशे ॥
रसावेशे गदाधर नाचे मनोहर ।
समयोचित गीत गाय अनुचर ॥
गदाधर नृत्य देखि आछे कोन जन ।
विह्वल हैया नाहि करये क्रन्दन ॥
प्रेमनदी बहे गदाधरेर नयने ।
पृथिवी हेया सिक्त धन्य हेन माने ॥
गदाधर हैला येन गङ्गा मूर्तिमती ।
सत्य सत्य गदाधर कृष्णेर प्रकृति ॥
आपने चैतन्य बलियाछेन बार बार ।
गदाधर मोर वैकुण्ठेर परिवार ॥
ये गाय ये देखे सभे भासिलेन प्रेम ।
चैतन्य प्रसादे केहो बाह्य नाहि जाने ॥
हरि हरि बोलि काङ्दे सब वैष्णव मण्डल ।
सर्वगण लेया गोविन्द कोलाहल ॥
चौदिके शुनिये कृष्णप्रेमेर क्रन्दन ।
गोपिकार वेशे नाच माधवनन्दन ॥

तथा हि

एक दिन ताम्बूल लेया गदाधर ।
सन्तोष आइला प्रभु प्रभुर गोचर ॥
गदाधरे देखि प्रभु करेन जिज्ञासा ।
कोथा कृष्ण आछेन श्यामल पीतवासा ॥
से आर्ति देखिते सर्व हृदय विदरे ।
के कि बलिबेक प्रभु बाध नाहि स्फुरे ॥
संभ्रमे बोलेन गदाधर महाशय ।
निरवधि आछेन कृष्ण तोमार हृदय ॥
हृदये आछेन कृष्ण वचन शुनिया ।
आपन हृदय प्रभु चिरे नक दिया ॥
आस्ते व्यस्ते गदाधर प्रभुहस्त धरे ।
आर्ति देखि गदाधर मने त विचारे ॥
एइ आसिबेन कृष्ण स्थिर हओ खानि ।
गदाधर बोले आइ देखये आपनि ॥
बड तुष्ट हैला आइ गदाधर प्रति ।
एमत शिशुर बुद्धि नाहि आर कति ॥
मुञि भये नाहि पारो सम्मुख हेते ।
शिशु हे केमने प्रबोधिला भाल मते ॥
आइ बोले बाप तुमि सर्वदा थाकिबा ।
छाडिया उहार सङ्ग कोथाह ना याबा ॥

तथा हि मध्यखण्डे

प्रभु बोले कोन् जन गृहेर भितर ।
ब्रह्मचारी बोलेन तोमार गदाधर ॥
हेङ्ट माथा करि काङ्देन गदाधर ।
देखिया सन्तोषे प्रभु बोले विश्वम्भर ॥
प्रभु बोले गदाधर तोमरा सुकृति ।
शिशु हैते कृष्णेते हेला दृढमति ॥
आमार से हेन जन्म गेल वृथा रसे ।
ना पाइल अमूल्य निधि दीनहीन दोषे ॥

तथा हि मध्यखण्डे

एइ सब अद्भुत सेइ नवद्वीपे हये ।
तथापि ओ भक्त बे अन्य ना जानये ॥
मध्यखण्डेर परम अद्भुत सब कथा ।
मृतदेहे तत्त्वज्ञान कहिलेन कथा ॥
हेन मतए नवद्वीपे श्रीगौरसुन्दर ।
बिहरये सङ्कीर्तन सुखे निरन्तर ॥
प्रेमरसे प्रभुर संसार नाहि स्फुरे ।
अन्येर कि दाय विष्णु पूजिते ना पारे ॥
स्नान करि बैसे प्रभु श्रीविष्णु पूजिते ।
प्रेम जले सकल श्र्यङ्ग वस्त्र तिते ॥
बाहिर हेया प्रभु से वस्त्र छाडिया ।
पुन अन्य वस्त्र परि विष्णु पूजे गिया ॥
पुन प्रेमानन्द जले तिते से वसन ।
पुन बाहिराइ अङ्ग करि प्रक्षालन ॥
एइ मत वस्त्र परिवर्त करे मात्र ।
प्रेमे विष्णु पूजिते ना पारे तिल मात्र ॥
शेषे गदाधर प्रति बलिलेन वाक्य ।
तुमि विष्णु पूज मोर नाहिक सौभाग्य ॥
एइ मत वैकुण्ठ नायक भक्तिरसे ।
बिहरे नवद्वीप रात्रिते दिवसे ॥

तथा हि

नित्यानन्दस्वरूप सभारे करि कोले ।
सिञ्चिला सभार अङ्ग नयनेर जले ॥
तबे जगन्नाथ देखि हर्षे सर्वगणे ।
आनन्दे चलिला गदाधर दरशने ॥
नित्यानन्द गदाधरे ये प्रीति अन्तरे ।
इहा कहिबारे शक्ति ईश्वरे से धरे ॥
गदाधरभवने मोहन गोपीनाथ ।
आछेन ये हेन नन्दकुमार साक्षात् ।
आपने चैतन्य ताङ्रे करियाछेन कोले ।
अतिबड पाषण्डी से विग्रह देखि भुले ॥
देखि श्रीमुरली मुख अङ्गेर भङ्गिमा ।
नित्यानन्द आनन्दाश्रुर नाहि सीमा ॥
नित्यानन्द विजय जानिया गदाधर ।
भागवतपाठ छाडि आइला सत्वर ॥
दुङ्हे मात्र देखि दोङ्हार श्रीवदन ।
गला धरि लालिगेन करिते क्रन्दन ॥
अन्योन्य दुङ्हु प्रभु करेन नमस्कार ।
अन्योन्य दुःहे बोले महिमा दोङ्हार ॥
दुङ्हु बोले आजि हैल लोचन निर्मल ।
दुङ्हु बोले जन्म आजि आमार सफल ॥
बाह्य ज्ञान नाहि दुङ्हु प्रभुर शरीरे ।
दुङ्हु प्रभु भासे निज आनन्द सागरे ॥
हेन से हैल प्रेमभक्तिर प्रकाश ।
देखि चतुर्दिके पडि काङ्दे सर्वदास ॥
कि अद्भुत प्रीति नित्यानन्दगदाधरे ।
एकेर अप्रिय आरे सम्भाषा ना करे ॥
गदाधर देवेर सङ्कल्प एइ रूप ।
नित्यानन्द निन्दकेर ना देखेन मुख ॥
नित्यानन्द स्वरूपेरे प्रीति यार नाइ ।
देखा जो ना देन तारे पण्डित गोसाञि ॥
तबे दुइ प्रभु स्थिर हे एकस्थाने ।
बसिलेन चैतन्यमङ्गलसङ्कीर्तने ॥

अथ शेषखण्डे

हेन मते सिन्धुतीरे श्रीगौरसुन्दर ।
सर्वरात्रि नृत्य करे अति मनोहर ॥
निरवधि गदाधर थाकेन संहति ।
प्रभु गदाधरेर बिच्छेद नाहि कति ॥
कि भोजने कि शयने किबा पर्यटने ।
गदाधर प्रभुरे सेवेन अनुक्षणे ॥
गदाधर सम्मुखे पडेन भागवत ।
शुनि हय प्रभु प्रेमरसे महामत्त ॥
गदाधर वाक्ये मात्र प्रभु सुखी हय ।
भ्रमे गदाधर सङ्गे वैष्णव आलय ॥

तथा हि

एइ मत प्रभु प्रिय गदाधर सङ्गे ।
तान्मुखे भागवत कथा शुने रङ्गे ॥
गदाधर पडेन स्वमुखे भागवत ।
प्रह्लादचरित आर ध्रुवेर चरित ॥
शतावृत्ति करिया शुनेन सावहित ।
परकार्य प्रभुर नाहिक कदाचित् ॥
भागवतपाठ गदाधरेर विषय ।
दामोदरस्वरूपेर कीर्तन सदाय ॥
एकेश्वर श्रीदामोदरस्वरूप गाय ।
विह्वल हञा नाचे वैकुण्ठेर राय ॥
अश्रु कम्प हास्य मूर्च्छा पुलक हुङ्कार ।
यत किछु आछे प्रेमभक्तिर विकार ॥
मूर्तिमन्त सभे थाके ईश्वरेर स्थाने ।
नाचेत चैतन्यचन्द्र इहां सभसने ॥
दामोदर स्वरूपेर उच्च सङ्कीर्तने ।
शुनिले ना थाके बाह्य नाचे सेइ क्षणे ॥

तथा हि

ये ना माने भागवत से यवन सम ।
तार शास्ता आछे प्रभु जन्मे जन्मे यम ॥

तथा हि तत्रैव

सेइ रात्रि तथाह थाकि तबे आर दिने ।
गृहे आइलेन प्रभु लक्ष्मी देवी सने ॥
श्रीलक्ष्मी सहिते प्रभु चढिया दोलाय ।
नदीयार लोक सब देखिबारे धाय ॥
गन्धमाला अलङ्कार मुकुटे चन्दन ।
कज्जले उज्ज्वल दोङ्हे लक्ष्मी नारायण ॥

तथा हि तत्रैव

काशीनाथ देखि राजपण्डित आपने ।
बसिते आसन आनि दिलेन सम्भ्रमे ॥
परमगौरवे विधि करि यथोचित ।
कि कार्ये आइले जिज्ञासिलेन पण्डित ॥
काशीनाथ बोलेन आछये किछु कथा ।
चित्ते लय यदि तबे करह सर्वथा ॥
विश्वम्भर पण्डितेरे तोमार दुहिता ।
दान कर सम्बन्ध उचित सर्वथा ॥
तोमार कन्यार योग्य सेइ दिव्य पति ।
ताहाने उचित पत्नी एइ महासती ॥
येन कृष्ण रुक्मिणीये अन्योन्य उचित ।
सेइ मत विष्णुप्रिया निमाइ पण्डित ॥
शुनि विप्र पत्नी आदि आप्तवर्ग सहे ।
लागिल करिते युक्ति के बुधि कि कहे ॥
सभे बुलिलेन आर कि कार्य विचारे ।
सर्वथा ए कर्म गिया करह सत्वरे ॥

तथा तत्रैव

भोजन करिया सुखरात्रि सुमङ्गले ।
लक्ष्मीकृष्ण एकत्र रहिला कुतूहले ॥
सनातन पण्डितेर गोष्ठीर सहिते ।
ये सुख पाइला ताहा के पारे बर्णिते ॥
नग्नजित जनक भीष्मक जाम्बूवन्त ।
पूर्वे येन ताङ्रा हेला भाग्यवन्त ॥
सेइ भाग्य गोष्ठीर सहित सनातन ।
पाइलेन पूर्वविष्णुसेवार कारण ॥

तथा हि तत्रैव

नृत्यगीत वाद्य पुष्प वर्षिते वर्षिते ।
परम आनन्दे आइलेन सर्व पथे ॥
तबे शुभ क्षणे प्रभु सकल मङ्गले ।
पुत्र वधू गृहे आनिलेन हर्ष हेया ॥
गृहे आसि बसिलेन लक्ष्मी नारायण ।
जय जय महाध्वनि हेल तखन ॥

अथ श्रीचैतन्यचरितामृते च

भगवानेर भक्त यत श्रीवास प्रधान
ताङ्ऽसभार पादपद्मे सहस्र प्रणाम
अद्वैत आचार्य प्रभुर अंशावतार
ताङ्र पादपद्मे कोटि प्रणति आमार
नित्यानन्दराय प्रभुर स्वरूपप्रकाश
ताङ्र पादपद्म वन्दो याङ्र मुञि दास
गदाधरपण्डितादि प्रभुर निजशक्ति
ताङ्ऽसबार चरणे मोर सहस्र प्रणति
श्रीकृष्णचैतन्य प्रभु स्वयंभगवान्
ताङ्हार पदारविन्दे अनन्त प्रणाम

तथा हि तत्रैव

पञ्चतत्त्वात्मकं कृष्णं
भक्तरूपस्वरूपकम्
भक्तावतारं भक्ताख्यं
नमामि भक्तशक्तिकम्

तथा हि तत्रैव

अन्तरङ्गा बहिरङ्गा तटस्था कहि यारे ।
अन्तरङ्गा स्वरूपशक्ति सबार उपरे ॥

श्रीगदाधरपण्डित गोसाञि शक्त्यवतार ।
अन्तरङ्गस्वरूप शक्ति गणन याङ्हार ॥

तथा हि आदिखण्डे द्वादशपरिच्छेदे

श्रीगदाधर पण्डित शाखाते महोत्तम
ताङ्र उपशाखा किछु करि ये गणन
पण्डितेर गण सब भागवत धन्य
प्राणवल्लभ सबार श्रीकृष्णचैतन्य
एइ तिन स्कन्धेर कैलुङ्शाखार गणन
याङ्सबास्मरणे भवबन्धविमोचन
याङ्सबास्मरणे पाइ चैतन्यचरण
याङ्सबास्मरणे हय वाञ्छित पूरण
अतएव ताङ्सबार वन्दिये चरण
चैतन्यमालीर कहि लीलानुक्रम

तथा हि मध्यखण्डे
चण्डीदास विद्यापति रायेर नाटक गीति
कर्णामृत श्री गीत गोविन्द
महाप्रभु रात्रि दिने स्वरूपरामानन्देर सने
नाचे गाय परम आनन्द

पुरी गोसाञिर वात्सल्य मुख्य रामानन्देर शुद्ध सख्य
गोविन्दाद्येर शुद्ध दास्य रसे
गदाधर जगदानन्द स्वरूपेर मुख्य रसानन्द
एइ चारि भावे प्रभु वश

अतः श्रीभगवत्कृष्णचैतन्यदेवस्यान्तरङ्गशक्तिवर्गमुख्यतमः श्री
गदाधरपण्डितः । अतः श्रीनीलाचले स्वसेवाधिकारित्वेन श्रीभागवतकथा
कथनाधिकारित्वेन च तेन स च निरूपितः । एवं गौडदेशमुख्यप्रदेशस्व
प्रकटस्थलनवद्वीपे तया सर्वधामप्रवरश्रीवृन्दावनेऽपि । इति तु श्री
चैतन्यभागवते श्रीचैतन्यचरितामृतादौ प्रसिद्धं वर्तते । तत्र श्री
चैतन्यभागवते श्रीनवद्वीपलीलायां श्रीमहाप्रभोराज्ञा

शेषे गदाधर प्रति बुलिलेन वाक्य ।
तुमि विष्णु पूज मोर नाहिक से भाग्य ॥

तथा चात्र नीलाचले

भागवतपाठ गदाधरेर विषय ।
दामोदर स्वरूपेर कीर्तन सदाय ॥

तत्र च श्रीवृन्दावने श्रीश्रीसेवाधिकारस्तु पूर्वं लिखितोऽस्ति । तथा हि षोडश
परिच्छेदे श्रीवृन्दावनगमने (CC २.१६.१३०१४४)

गदाधरपण्डित यबे सङ्गेते चलिला
क्षेत्रसन्न्यास ना छाडिह प्रभु निषेधिला
पण्डित कहे याहाङ्तुमि सेइ नीलाचल
क्षेत्रसन्न्यास मोर याउक रसातल
प्रभु कहे इङ्हा कर गोपीनाथ सेवन
पण्डित कहे कोटिसेवा त्वत्पाददर्शन
प्रभु कहे सेवा छाडिबे आमाय लागे दोष
इङ्हा रहि सेवा कर आमार सन्तोषऋ
पण्डित कहे सब दोष आमार उपर
तोमासङ्गे ना याइब याइब एकेश्वर
आइके देखिते याइब ना याइब तोमा लागि
प्रतिजासेवात्यागदोष तार आमि भागीऋ
एत बलि पण्डितगोसाइ पृथक्चलिला
कटक आसि प्रभु ताङ्रे सङ्गे आनाइला
पण्डितेर गौराङ्गप्रेम बुझन ना याय
प्रतिजा श्रीकृष्णसेवा छाडिल तृणप्राय
ताङ्हार चरित्रे प्रभु अन्तरे सन्तोष
ताङ्हार हाते धरि कहे करि प्रणयरोष
प्रतिजा सेवा छाडिबे ए तोमार उद्देश
से सिद्ध हेल छाडि आइला दूर देश
आमार सङ्गे रहिते चाह वाछ निजसुख
तोमार दुइ धर्म याय आमार हय दुःख
मोर सुख चाह यदि नीलाचले चल
आमार शपथ यदि आर किछु बल
एत बलि महाप्रभु नौकाते चडिला
मूर्च्छित हञा पण्डित तथाइ पडिला
पण्डिते लआ याइते सार्वभौमे आजा दिला
भट्टाचार्य कहे उठ ऐछे प्रभुर लीला
तुमि जान कृष्ण निजप्रतिजा छाडिला
भक्त कृपावशे भीष्मेर प्रतिजा राखिला

तथा हि स्वनिगममपहाय मत्प्रतिज्ञामृतमधिकर्तुम् (भागवतम् १.९.३७) इत्यादि
। तथा हि सप्तमपरिच्छेदे (CC ३.७.१४८१७३)

वल्लभभट्टेर हय वात्सल्योपासन
बालगोपालमन्त्रे तेङ्हो करेन सेवन
पण्डितेर सने तार मन फिरिगेल
किशोरगोपालोपासनाय मन दिल
पण्डितेर ठाञि चाहे मन्त्रादि शिखिते
पण्डित कहे एइ कर्म नहे आमा हैते
आमि परतन्त्र आमार प्रभु गौरचन्द्र
ताङ्र आज्ञा विना आमि ना हे स्वतन्त्रऽ
तुमि ये आमार ठाञि कर आगमन
ताहातेइ प्रभु मोरे देन ओलाहनऋ
एइमत भट्टेर कथेक दिन गेल
शेषे यदि प्रभु तारे सुप्रसन्न हैल
निमन्त्रणेर दिने पण्डिते बोलाइला
स्वरूप जगदानन्द गोविन्दे पाठाइला
पथे पण्डितेरे स्वरूप कहेन वचन
परीक्षिते प्रभु तोमारे कैला उपेक्षण
तुमि केने आसिताङ्रे ना दिला ओलाहन
भीतप्राय हञा काङ्हे करिला सहन
पण्डित कहेन प्रभु स्वतन्त्र सर्वज्ञशिरोमणि
ताङ्र सनेऽहठकरि भाल नाहि मानि
येइ कहे सेइ सहि निजशिरे धरि
आपने करिबेन कृपा गुणदोष विचारि
एत बलिपण्डित प्रभुर स्थाने आइला
रोदन करिया प्रभुर चरणे पडिला
ईषथासिया प्रभु कैला आलिङ्गन
सबारे शुनाञा कहेन मधुर वचन
ऋआमि चालाइलुङ्तोमा तुमि ना चलिला
क्रोधे किछु ना कहिला सकल सहिला
आमार भङ्गीते तोमार मन ना चलिला
सुदृढ सरलभावे आमारे किनिलाऋ
पण्डितेर भावमुद्रा कहन ना याय
गदाधरप्राणनाथनाम हैल याय
पण्डिते प्रभुर प्रसाद कहन ना याय
गदाइर गौराङ्गबलियाङ्रे लोके गाय
चैतन्यप्रभुर लीला के बुझिते पारे
एकलीलाय वहे गङ्गार शत शत धारे
पण्डितेर सौजन्य ब्रह्मण्यतागुण
दृढ प्रेममुद्रा लोके करिला ख्यापन
अभिमानपङ्क धुञा भट्टेरे शोधिला
सेइद्वारा आर सब लोके शिखाइला
अन्तरे अनुग्रह बाह्ये उपेक्षार प्राय
बाह्यार्थ येइ लय सेइ नाश याय
निगूढ चैतन्यलीला बुझिते काऽर शक्ति
सेइ बुझे गौरचन्द्रे याङ्र दृढ भक्ति
दिनान्तरे पण्डित कैल प्रभुर निमन्त्रण
प्रभु ताहाङ्भिक्षा कैल लञा निजगण
ताहाङि वल्लभभट्ट प्रभुर आज्ञा लैल
पण्डितठाञि पूर्वप्रार्थित सब सिद्धि हैल
एइ तकहिलुङ्वल्लभभट्टेर मिलन
याहार श्रवणे पाय गौरप्रेमधन
श्रीरूपरघुनाथपदे यार आश
चैतन्यचरितामृत कहे कृष्णदास

श्रीचैतन्यमङ्गले मध्यखण्डे रागबरोडी (धुलाखेलाजात)

आर अपरूप कथा शुन गोरागुणगाथा
लोके वेदे अगोचर वाणी
अवेशेर वेशे कर भक्तियोग परचारे
करुणा विग्रह गुणमणि
शुन कथा मन दिया आन कथा पासरिया
अपरूप कहिबार बेला
निज जन सङ्गे करि श्रीविश्वम्भर हरि
श्री चन्द्रशेखर बाडि गेला
कथा परसङ्गे कथा गोपिकार गुणगाथा
कहिते से गदगद भाष
अरुण वरुण भेल दुनयने भरे जल
सेइ रसावेशेर विलास
कमला याहार पद सेवा करे अविरत
हेन पहुङ्भावे गोपिकारे
परसङ्गे हय भोरा हेन भक्ति कैल तारा
कथा मात्रे से आवेश धरे
तबे विश्वम्भर हरि गोपिकार वेश धरि
श्री चन्द्रशेखराचार्य घरे
नाचये आनन्दे भोरा श्रीनिवास हेन बेला
नारद आवेशे भेल तारे
प्रभुरे प्रणाम करे विनय वचने बोले
दास करि जानिह आमारे
ए बोल बोलिया वाणी तबे सेइ महामुनि
गदाधर पण्डितेरे बोले
शुनह गोपिका तुमि ये किछु कहिये आमि
आपना मरम किछु जान
अपूर्व कहिये आमि जगते दुर्लभ तुमि
तोर कथा शुन सावधाने
आमि तो सभार कथा कहि शुन गुणगाथा
गोकुले जन्मिल जने जने
छाडि निज पति सुत सेवा कर अविरत
अभिमत पाञा वृन्दावने
ऐछन करिलि भक्ति केहो ना जानये युक्ति
परम निगूढ तिन लोके
ब्रह्मा महेश्वर किबा लखिमी अनन्तदेवा
ततोधिक परसाद तोके
प्रह्लाद नारद शुक सनातन ससनक
केहो ना जानये भक्तिलेश
त्रैलोक्य लखिमी पति तोरे मागे पिरीति
अङ्गे बरये वरवेश
लखिमी जाहार दासी तोर प्रेम प्रति आशी
हृदये धरये अनुराग
सकल भुवन पति भुलाइलि पिरीति
धनि धनि भाव तो स्वभाव
तोरा से जानिलि तत्त्व प्रभुर मर्म महत्त्व
प्रिईते बाङ्धिलि भालमते
उद्धव अक्रूर आदि सब तोर पद साधि
अनुग्रह ना छाडिह चिते
एतेक कहिल वाणी श्रीनिवास द्विजमणि
शुनि आनन्दित सब जन
सकल वैष्णव मिलि करि करे कोलाकुलि
देखि विश्वम्भरेर चरण
आछये आनन्दे भोरा प्रेमे गरगर तारा
हेन बेले आइला हरिदास
दण्ड एक करि करे सम्मुखे दाण्डाया बोले
गुण गाय परम उल्लास
हरि गुण कीर्तन कर भाइ अनुक्षण
इहा बुलि अट्ट अट्ट हासे
हरि गुण गाने भोरा दुनयने बहे धारा
आनन्दे फिरये चारि दिशे
शुनि हरिदास वाणी सकल वैष्णव मणि
अमृत सिञ्चिल येन गाय
हरषिते नाचे गाय माझे करि गोरा राय
काङ्दिया धरये राङ्गा पाय
तबे सर्वगुणधाम अद्वैत आचार्य नाम
आइला सर्व वैष्णवेर राजा
रूपे आलो करि मही सम्मुखे दाङ्डाइया रहि
प्रभु अंशे जन्म महातेजा
हरि हरि बलि डाके चमक पडिल लोके
आनन्दे नाचये प्रेमभरे
पुलकित सब गाय आपाद मस्तक याय
प्रेमवारि दुनयने झरे
विश्वम्भर चरणे नेहरये घने घने
हुहुङ्कार मारे मालसाट
सकल वैष्णव मिलि प्रेमेर पसरा डालि
पसारिल अपरूप हाट

गौरपद

होलि खेलत गौर किशोर
रसवती नारी गदाधर कोर
स्वेदबिन्दु मुखे पुलक शरीर
भाव भरे गलतहि लोचन नीर
व्रज रस गाओत नरहरि सङ्गे
मुकुन्द मुरारि वासु नाचत रङ्गे
क्षणे क्षणे मुरुच्छे पण्डित कोर
हेरेते सहचरी सुखे भेल भोर
निकुञ्ज मन्दिरे पहुङ्करल बिथार
भूमे पडि कहे काङ्हा मुरली हामार
काङ्हा गोवर्धन आर यमुनार कुल
निकुञ्ज माधवी युथी मालतीक फुल
शिवानन्द कहे पहुङ्शुनि रस वाणी
याङ्हा पहुङ्गदाधर ताङ्हा रस खानि

अथ ठक्कुरवृन्दावनस्य

गौराङ्ग नाचे आपनार सुखे
याङ्हार अनुभव से से जानये
कहने ना याय शत मुखे
गौराङ्ग अङ्गे शोभे कनया कदम्ब
ऐछन पुलक आभा
आनन्दे भुलल ठाकुर नित्यानन्द
द्केहिया भाइयार शोभा
के जाने केमन ओ चाङ्द वदन
निशि दिशि परकाशे
वामे रहल पण्डित गदाधर
डाहिने नरहरि दासे
हेन अवतारे ये जन वञ्चित
तारे कृपा करु नाथे
श्रीकृष्ण चैतन्य ठाकुर नित्यानन्द
गुण गान वृन्दावन दासे

प्रिय गदाधर सङ्गे करि कौतुके कौपीन परि
वेद निगूढ अवतार
हेल आकाश वाणी अवतार शिरोमणि
त्रिभुवने देय जय जयकार
प्रकाशिल षड्भुज देखिल प्रतापरुद्र
ओ रसे वञ्चित सार्वभौमे
सङ्गे नित्यानन्द राय वृन्दावन दास गाय
मुञि से वञ्चित गोरप्रेमे

तथा नरोत्तमठक्कुरकृतप्रार्थनायाम्

धन मोर नित्यानन्द पति मोर गोरचन्द्र
देव मोर युगल किशोर
अद्वैत आचार्य बल गदाधर मोर कुल
नरहरि विलाअ ये मोर
परम कारुण्य धाम नित्य जप हरिनाम
श्रीगुरु वैष्णव करि ध्यान
श्रीवैष्णव पदधुलि ताहे मोर स्नान केलि
तरपण ताङ्सभार नाम
हेन अनुमानि मने भक्ति रस आस्वादने
मध्यस्थ पुराण भागवत
वैष्णवेर उच्छिष्ट ताहे मोर हो नीष्ठा
कुटुम्बिता ता सभार साथ
वृन्दावने चोतरा ताङ्हा याङु नित्य त्वरा
मने रहुङ्सेवा अभिलाष
मुञि अतिहीनजन मोर एइ निवेदन
कहे दीन नरोत्तम दास

अथ श्रीगोविन्दकविराजस्य फागुयावसन्ताख्याने (१४६५)

नीलाचले कनकाचल गोरा गोविन्द फागुरङ्गे भेल भोरा
देव कुमारी नारी गण सङ्ग पुलक कदम्ब करम्बित अङ्ग
फागुया खेलत गौर तनु प्रेम सुधा सिन्धु मुरति जनु
फागु अरुण तनु अरुणहि चीर अरुण नयाने बहे अरुणहिङ्नीर
कण्ठहिङ्लोलत अरुणित माल अरुण भकत सब गाओये रसाल
कत कत भाव विथरल अङ्ग नयन ढुलाओत प्रेम तरङ्ग
हेरि गदाधर लहु लहु हास सो नाहि समुझल गोविन्द दास

अथ व्रजे यः स्वयं भगवतः श्रीनन्दनन्दनस्य कायव्यूह्य [?] श्री
बलरामः, यश्च जगत्कर्ता महाविष्णुः, सर्वे श्रीप्रभोः सङ्गिनः श्री
नित्यानन्दाद्वैतादिरूपेण जाता वर्तन्ते । तत्र प्रमाणं श्रीवृन्दावन
दासादीनां श्रीचैतन्यभागवते श्रीचैतन्यचरितामृते च प्रसिद्धम् । तत्र
श्रीचैतन्यभागवते

एइ मत नित्यानन्द बालक जीवन
विह्वल करिते लागिलेन शिशु गण
मासे केओ शिशु गण ना करे आहार
देखिते लोकेर चित्ते लागे चमत्कार
हेलेन विह्वल सकल भक्त वृन्द
सभार रक्षक हेलेन नित्यानन्द
पुत्र प्राय करि प्रभु सभारे धरिया
करायेन भोजन आपने हस्त दिया
कारेओ वा बाङ्धिया राखेन निज पाशे
मारेन बाङ्धेन महा अट्ट अट्ट हासे
एक दिन गदाधर दासेर मन्दिरे
आइलेन ताङ्र प्रीति करिबार तरे
गोपी भावे गदाधर दास महाशय
हेयाछेन विह्वल परानन्द मय
मस्तके करिया गङ्गा जलेर कलस
निरवधि डाकेन कि किनिबे गो रस
श्रीबाल गोपालेर मूर्ति तान देवालय
सर्व गणे हरि ध्वनि विशाल करय
हुङ्कार करिया नित्यानन्द मल्ल राय
करिते लागिला नृत्य गोपाल लीलाय
दान खण्ड गायेन माधवानन्द घोष
शुनि अवधूत सिंह परम सन्तोष
भाग्यवन्त माधवेर हेन दिव्य ध्वनि
शुनिते आविष्ट हन अवधूत मणि
सुकृति श्री गदाधर दास करि सङ्गे
दान खण्ड नृत्य प्रभु करे निज रङ्गे
गोपी भावे बाह्य नाहि गदाधर दासे
निरवधि आपनारे गोपी हेन वासे
दान खण्ड लीला शुनि नित्यानन्द राय
ये नृत्य करेन ताहा वर्णन ना याय
प्रेम भक्ति विकारेर यत आछे नाम
सर्व प्रकाशिया नृत्य करे अनुपाम
विद्युतेर प्राय नृत्य गतिर भङ्गिमा
किबा से अद्भुत भुज चालन महिमा
किबा से नयन भङ्गी कि सुन्दर हास
किबा से अद्भुत सब केमन विलास
एके एके करि दुइ चरण सुन्दर
कि से जाडे जाडे लम्फ देन मनोहर
ये दिके चाहेन नित्यानन्द प्रेम रसे
सेइ दिके कृष्ण रसे स्त्री पुरुष भासे
हेन से करेन् कृपा दृष्टि अतिशय
परानन्दे देह स्मृति कारो ना थाकय
ये भक्ति वाञ्छये योगीन्द्रादि मुनि गणे
नित्यानन्द प्रसादे ताहा भुञ्जे जने जने
हस्ति सम जल ना खाइल तिन दिन
चलिते ना पारे देह हय अति क्षीण
एक मास एक शिशु ना करे आहार
तथापि सिंहेर प्राय सर्व व्यवहार
हेन शक्ति प्रकाशे श्रीनित्यानन्द राय
तथापि ना बुझे केहो चैतन्य मायाय
एइ मत कथो दिन प्रेमानन्द रसे
गदाधर दासेर मन्दिरे प्रभु बैसे

तथा हि श्रीचैतन्यचरितामृते (१.१.७)

सङ्कर्षणः कारणतोयशायी
गर्भोदशायी च पयोब्धिशायी ।
शेषश्च यस्यांशकलाः स नित्या
नन्दाख्यरामः शरणं ममास्तु ॥

सेइ वीरभद्रगोसाञिर लेनु शरण
याङ्हार प्रसादे हय अभीष्टपूरण
श्रीरामदास आर गदाधर दास
चैतन्यगोसाञिर भक्त रहे ताङ्र पाश
नित्यानन्दे आज्ञा दिल यबे गौडे याइते
महाप्रभु एइ दुइ दिला ताङ्र साथे
अतएव दुइगणे दुङ्हार गणन
माधववासुदेव घोषेरओ एइ विवरण
गदाधर दास गोपीभावे पूर्णानन्द
याङ्र घरे दानकेलि कैल नित्यानन्द

तथा हि तत्रैव

महाविष्णुर्जगत्कर्ता मायया यः सृजत्यदः ।
तस्यावतार एवायमद्वैताचार्य ईश्वरः ॥

तत्रैव

अच्युतानन्द बड शाखा आचार्यनन्दन
आजन्म सेविला तेङ्हो चैतन्यचरण
येइ येइ भक्तगण लेल अच्युतानन्देर मत
सेइ आचार्येर गण महाभागवत
सेइ सेइ आचार्येर कृपार भाजन
अनायासे पाइल सेइ चैतन्य चरण

एवं श्रीचैतन्यभागवते शेषखण्डे (३.४.xx)

क्षणेके अच्युतानन्द अद्वैत कुमार
प्रभुर चरणे आसि हैल नमस्कार
प्रेमजले धुइलेन ताङ्र कलेवर
अच्युतेरे प्रभु ना धाडेन वक्ष हैते
अच्युतो प्रविष्ट हैला चैतन्य देहेते
अच्युतेरे देखि देखि सर्वभक्तगण
प्रेमे सभे लागिलेन करिते क्रन्दन
चैतन्येर यत प्रिय पारिषदगण
नित्यानन्द स्वरूपेर प्राणेर समान
गदाधर पण्डितेर शिष्येते प्रधान
इहाङ्रे से बलि योग्य अद्वैत नन्दन
येन पिता येन पुत्र उचित मिलन

किं च यथा व्रजे पञ्चविधसखीवर्गमुख्याभिः श्रीललिताविशाखाद्याभिः
सिहितया श्रीराधया सह सुखमास्वाद्यते, तथा श्रीगौरगोविन्ददेवः श्री
स्वरूपश्रीरामानन्दरायश्रीनरहरिसरकारप्रभृतिभिः सह तत्सुखम्
आस्वाद्यते । तत्तु श्रीचैतन्यचरितामृतादौ प्रसिद्धमेव । ततः केषांचित्
पार्षदानां पूर्वनामानि यथाश्रुताभिप्रायेण प्रकाश्यते । तद्यथा

प्राणप्रेष्ठसखीमध्ये या विशाखा पुरा व्रजे ।
साद्य स्वरूपगोस्वामी श्रीचैतन्यप्रियो वरः ॥

यथा श्रीगौरगणोद्देशे (१६०)

कलामशिक्षयद्राधां या विशाखा व्रजे पुरा ।
साद्य स्वरूपगोस्वामी तत्तद्भावविलासवान् ॥

तत्रैव (१२०, १२२)

प्रियनर्मसखा कश्चिदर्जुनो यः पुरा व्रजे ।
इदानीं समभूद्रामानन्दरायः प्रभोः प्रियः ॥
ललितेत्याहुरेके यत्तदेके नानुमन्यन्ते ।

तत्रैव (१७७)
पुरा मधुमती प्राणसखी वृन्दावने स्थिता ।
अधुना नरहर्य्आख्यः सरकारः प्रभोः प्रियः ॥

यथा श्रीरूपकृतपद्यम्

श्रीवृन्दावनवासिनी रसवती राधाघनश्यामयोः ।
रासोल्लासरसात्मिका मधुमती सिद्धानुगा या पुरा ॥
सोऽयं श्रीसरकारठक्कुर इह प्रमार्तिथः प्रेमदः ।
प्रेमानन्दमहोदधिर्विजयते श्रीखण्डभूखण्डके ॥

यथा श्रीकर्णपूरकृतपद्यम्

श्रीचैतन्यमहाप्रभोरतिकृपामाध्वीकसद्भाजनं
सान्द्रप्रेमपरम्पराअकवलितं वाचि प्रफुल्लं मुदा ।
श्रीखण्डे रचितस्थितिं निरवधि श्रीखण्डचर्चार्चितं
वन्दे श्रीमधुमत्य्उपाधिवलितं कंचिन्महाप्रेमजम् ॥

गदाधरप्राणतुल्यो नरहरिस्तस्य सोऽद्यतः ।
उभयोः प्राणनाथः श्रीकृष्णचैतन्य ईश्वरः ॥

इदमेव रहस्यम्

प्रेमामृतमयस्तोत्रैः पण्डितः श्रीगदाधरः ।
स्वरूपगुणमुत्कीर्त्य व्रजराजसुतस्य हि ॥
पत्रे विलिह्य तद्धीमान् प्रभोः पार्श्वमुपागतः ।
लज्जाभययुतं तं तु ज्ञात्वा सर्वज्ञशेखरः ॥
तद्धस्तात्पत्रमानीय स्तवराजं विलोक्य सः ।
आश्वासयुक्तया वाण्या पण्डितं चावदत्प्रभुः ॥
त्वयि कृतो मया पूर्वं शक्तेः संचार एव यत् ।
स्तवराजस्ततोऽयं ते मुखद्वारा प्रकाशितः ॥
इत्युक्त्वा श्रीस्तवस्यान्ते स्वनामाप्यलिखत्प्रभुः ॥ इति ।

[श्रीरघुनन्दनठक्कुरस्य

गोपीनां कुचकुङ्कुमेन निचितं वासः किमस्यारुणं
निन्दत्काञ्चनकान्तिरासरसिकाश्लेषेण गौरं वपुः ।
तासां गाढकराभिबन्धनवशाल्लोमोद्गमो दृश्यते
आश्चर्यं सखि पश्य लम्पटगुरोः सन्न्यासवेषं क्षितौ ॥

तथा हि वायुपुराणे

पुरा योषिद्गणः सर्व इदानीं पुरुषोऽभवत् ।
इति यस्मात्कलौ विष्णुस्तद्अर्थे पुरुषं गतः ॥]
इति श्रीमद्राधागोविन्ददेवसेवाधिपतिश्रीहरिदासगोस्वामीचरणानुजीवि
श्रीराधाकृष्णदासोदीरिता भक्तिसाधनदीपिकासप्तमकक्षा सम्पूर्ण ।
॥७॥