सम्भाषणम्:व्याकरणम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

व्याकरणम् -- वेदाङ्गानि वर्गे[सम्पाद्यताम्]

किमेतत् सर्वं वैदिकसाहित्ये अन्तर्भवति, परिवर्तनं कार्यमिति प्रतीयते| 117.196.133.215 ०२:२८, ८ अगस्त २०१४ (UTC)

Dear IP Address, I would like to welcome to the world of sanskrit Wikisource and would also like to tell you that it is better to have an account here in sa-ws for better explorations. As far as your doubt is concerned, Vedas are the main literature and व्याकरणम्, शिक्षा etc., are all parts of Vedas called वेदाङ्गानि, Also, let us know if we could have a different one and let us discuss about it. अभिरामः ०३:३६, ८ अगस्त २०१४ (UTC)


यद्यपि व्याकरणं वेदाङ्गेषु अन्तर्भवति, तथापि तत्सम्बद्धाः सर्वे ग्रन्थाः वेदिकसाहित्ये न अन्तर्भवन्ति । वैदिकसाहित्यं लौकिकसाहित्यम् इति शीर्षकपूर्वं विभजनम् अत्र नावश्यकमिति भाति । SangamesanKM (अम्भाषणम्) १२:२३, ८ अगस्त २०१४ (UTC)

"https://sa.wikisource.org/w/index.php?title=सम्भाषणम्:व्याकरणम्&oldid=36050" इत्यस्माद् प्रतिप्राप्तम्