श्रीवेङ्कटाचलमाहात्म्यम्-२

विकिस्रोतः तः
श्रीवेङ्कटाचलमाहात्म्यम्-२
[[लेखकः :|]]
१९९१

तिरुपति देवस्थानम्, प्रचुरण

श्रीवेङ्कटाचलमाहात्म्य​म्

[ब्रह्मादि - पद्मपुराणान्तर्गतम्]


द्वितीयो भागः

१९६२

प्रकाशक

श्री तिरुमल-तिरुपति देवस्थानम्, तिरुपति.

मूल्यम्]

[R. 4-5b

पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/२

॥ श्रीरस्तु ॥

श्रीमते श्रीनिवासाय परस्मै ब्रमणे नमः

श्रीवेङ्कटाचलमाहात्म्यम्

ब्रह्मपुराणादि-षट्पुराणान्तर्गतम्


द्वितीयो भागः



१९६०

प्रकाशस्थानम्

श्री तिरुमल-तिरुपति देवस्थानम्, तिरुपति.

PLACED ON THE SHELF

Q2:0944:37

All Rights Reserved by

Tirumala Tirupati Devasthanams

Tirupati

SRI VENKATESWARA CENPAL..!89 RY & RESEARCH CE RE, Acc. No 35429 Date

TIRUPATI.


हरिः ॐ
प्रवः पान्तमन्धसो धियायते
महेशाय विष्णवे चार्चत ॥"
ऋक्संहिता - मण्डलम् २. सू. १५५ मन्त्रः १.

अरायि काणे विकटे गिरिं गच्छ सदाऽभ्रवे ।
शिरिंबिठस्य सत्वभिः तेमिष्ट चातयामसि ।
ऋक्संहिता - मण्डलम् १०, सू. १५५ मन्त्रः १.

रयिः ककुद्मन् विदधद्विनष्टं रयिमद्विधानम् ।
तस्मै क्र्ते बिठाय पित्ते स्वाहा ॥
-श्रीवैखानसमन्त्रसंहिता-प्रदनम् ७ - अनु. ७ मन्तः ३

विना । वेङ्कटेशं न नाथो न नाथः
सदा वेङ्कटेशं स्मरामि सरामि ।
हरे वेङ्कटेश ! प्रसीद प्रसीद
प्रियं वेङ्कटेश ! प्रयच्छ प्रयच्छ ॥

वेद्याद्रिसमं स्थानं ब्रहाण्डे नास्ति किञ्चन ।
वेटेिशसमो देवो न भूतो न भविष्यति ॥
-श्रीवेङ्कटाचलमाहात्म्यम् ।

पुराणानुक्रमणिका

द्वितीयभागगता माहात्म्यम्. अध्यायसह्या. पुढे. । १. श्रीब्रह्मपुरणन्तगतम् ' १० अध्यायाः / १मभृति १० अध्यायपर्यन्तम्। १ १ - } २, अत्रोत्तरखण्डान्तर्गतम् ५०, ५१ अभ्यायासकर २. ५८ २ अध्यायौ ३. स्कान्दपुराणान्तर्गतम् १ प्रभृति १७ अध्यायाः । ६९५६ } ५५-१५३ स्कन्दपुराणे प्रथमो भागः १७ अध्यायः ॐ स्कान्दपुणान्तर्गतम् ३७ अध्यायात्मकम् १५४ १५४-१६३ स्कनपुराणे द्वितीयो भागः १ अध्यायः ४. स्कान्दपुराणान्तर्गतम् १ प्रभृति १० पर्यन्तम् },..९ १६५२१९ तृतीयो भागः १० अध्यायाः , स्कन्दपुराणान्तर्गतम् १, २ अध्यायामकम् २२०-२२७ चतुथा बाग: २ अध्यायौ १ प्रभृति ५ पर्यन्तम् । ५आदित्यपुणान्तर्गतम्‘ ३८२ ६. भूविष्योत्तरपुराणान्त- १ प्रभृति ११ पर्यन्तम् ३८५८ २६०-४५८ गीतम् १४ अध्यायः , भविष्योनपुराणान्त- हयाध्यायः अशीनितमः ५९ ४७७ शैतम् } , ५ अध्यायाः {२५९ १ अध्यायः भहयः- पुराणानि ६ - अध्यायाः ६२ -- पुटनि ५८० श्रीरस्तु श्रीवेङ्कटाचलमाहात्म्य द्वितीयभागस्थ विषयाणां सूचिका ओ ब्रह्मपुराणे विषयाः विषयाः • पुटम् दुर्वाससं प्रति दिलीपकृतप्रश्नः दिलीपं प्रति दुर्वाससा प्रेत श्रीवेङ्कटाचलवैभवम् .. २ वायुशेषयोः क्षीराब्धिप्रवृतकलहपोद्धातादिवर्णनम् .... । बायुशेषाभ्यां कृता परस्परबळपरीक्षा... वेंकटाद्री शेषकृततपःप्रभावः शेषतपस्तुष्टभगवदाविर्भावः शेषप्रार्थनया भगवत्कृतवेङ्कटाद्रिवासाभ्युपगमः ... भगवतः स्वामितीर्थतरैकवसनिमित्तम् वायोर्भगवद्दत्तप्रधानाङ्गत्वप्राप्तिः .. श्रीवेङ्कटाद्रे अगस्त्यतपस्तुष्टभगवदविभवः श्रीवेङ्कटॉचले शङ्काख्यनूषतुष्ट श्रीश्रीनिवासाविर्भाववर्णनम् १३ श्रीनिवासाज्ञया शङ्नृपकृतभगवद्दिव्यविमाननिर्माणम् .. १५ श्रीवेकयाचलस्थ मुक्तिप्रद वामिपुष्करिण्यादि सप्ततीर्थवर्णनम् १६ श्रीवेङ्कटाचलथाष्टषष्टितीर्थमहिमानुवर्णनम् मन्वाद्यष्टोत्तरशततीर्थानि तोण्डभान्नभमतृपोत्पलिक्रमः श्रीवेङ्कटौ तोण्डमान्नृषतगोपुरादिकमः २८ तोण्डमाभ्नृपस्य भगवद्दत्तचक्रधायुधप्राप्तिः बिम्यादौ शङ्कचक्रभावकारणवर्णनम् २९ श्रीवराहस्य स्वामिपुष्करिणीतीर्थवायव्यभागस्थितिवर्णनम् ३० अक्षमार्थनया श्रीनिवासाभ्युपगतप्राथमिकवराहसेबाक्रमः ३० ३३ ३४ निषादकृत वराहदर्शनप्रकारः स्वामितीर्थमध्यगतधनदादिनवतीर्थवर्णनम् श्रीवेङ्कटाद्रिगतपुण्यतीर्थस्नानप्रशंस.... श्रीवेङ्कटाचलकर्तव्यमहादानप्रशंसा ... विष्णुवर्धाख्यद्विजबन्धुवृत्तान्तः वेइटादौ वेदाभिधद्वजकृतदीपारोपप्रशंसा ३७ ३९ ४० •••. श्री ब्रह्मोत्तरखण्डे विषयाः ब्रह्मणे प्रति वसिष्ठप्रार्थनया स्वपौरोहित्यपनिवृत्तिः .. ४२ सर्वांबद्धोपाख्यानम् ब्रह ज्ञया श्रीवेङ्कट्चले प्रति मसिष्ठाद्यगभनम् .. ४५ घोणतीर्थकानेन वसिष्ठादीनां पपनिवृत्तिः ... ५६ वसिष्ठं प्रति भगवद्भति घोणतीर्थसहाय्यम् ४८ घोणस्नानेन सर्वसिद्धे सर्वांबद्ध प्रति वसिष्ठादिप्रशंसा.. ५१ तुम्बुरो नरदशापेन घेणतीर्थप्राप्तिः ५३ घोणतीर्थे भगवद्यानपूर्वक्तुम्बुरुकृततपप्रकारः .. ५४ तुम्बुरुतपस्तुष्टभगवदाविर्भवादिः भगवदाज्ञया अगस्त्यव्रणेततुम्बुरुतीर्थमाहात्म्यम् । ५७ श्रीस्कान्दपुराणे (स्कन्दपुराणे) १-भागे विषयाः काश्यपस्य स्वामिपुष्करिणीप्तनेन महापातकनाशः .. ५९ परीक्षिद् वृत्तान्तः ६० शाकल्योक्तधर्माः ६५ स्वामिपुष्करिणीनानात् तामिस्रादि नरकनिस्तारः .. ६८ स्वामितीर्थमहिमाSश्रद्धालूनां महानरकमाप्तिः धर्मगुप्तचरित्रवर्णनम् ७३ जैमिनिवायात् स्वमितीर्थस्नानस्य धर्मगुप्तस्योन्मादनिवृति; ७६ २ = । bb ७८ ••. ८८ सुमत्याख्यद्वजवृत्तान्तः , सुभयाल्यद्विजस्य किरातीसङ्गात् महापातकमभिः .. . ७९ सुमतिं प्रति दुर्वासःकथित ब्रह्महत्यामुक्तयुपायः सुमतेः स्वामिपुष्कुणीस्नानात् ब्रह्महत्याविमुक्तिः ८२ रामकृष्णतीर्थमाहात्म्यम् । रामकृष्णाख्यमहर्षितपप्रसन्नभगवदाविर्भावः ८४ श्रीवेङ्कटाद्रौ जलदानप्रशंसा ... .... ८९५ हेमाङ्गस्य जलदानाकरणेन गृहगोधिकात्वप्राप्तिः श्रुतदेवपदोदकसेवनेन हेमाङ्गस्य जातिस्मरणम् .. ८६ श्रुतदेवदत्तपुण्येन हेमाङ्गस्य गोधिकत्वविमुक्तिः श्रीवेङ्कटचलनादिवर्णनम् श्रीवेङ्कटेश्वरवैभववर्णनम् ९२ ब्रह्मादीनां नैरन्तर्येण श्रीवेङ्कटाचले स्लितिवर्णनम् ... ९६ श्रीवेङ्कटानलारोहणसमयानुसन्धानक्रमः ९७ पापविनाशाख्यतीर्थमाहात्म्यम् .... ९८ दृढमस्याल्यशद्वृत्तान्तः दृढमतिं प्रति कुलपत्याख्यमुन्युपदिष्टशूद्रधर्माः दृढमतये सुमत्याख्यविप्रप्रकाशितकर्मानुष्ठानक्रमः ... १०१ शूद्रस्य वैदिककर्मापदेशेन सुमत्यनुभूतदुर्गतिः अगस्त्योक्तया। दुर्गत्यपनोदन ५ सुमतेवेंकटाद्रिगमनम् .. १०२ सुमतेः पापविनाशनदानेन दुगेयपनवेदनम् १०४ वैदिककर्मानुष्ठातुः दृढमतेः दुर्गतिमाष्यपनोदनम् .. , भूयः पापविनाशनतीर्थमाहात्म्यवर्णनम् १०५ भद्रमतेः कामिनीकृतवेश्याद्रिगमनप्रोत्साहनम् • १०७ कामिनीकथितभूदानप्रशंसा १०८ • • १२३ भद्रमतये भूप्रदानात् सुघोषस्य सङ्गतिः भद्रमतेः ५:पनाशनतीरे भूदानर्थं वेङ्कटाद्रिगमनम् .. १११ भूदानप्रभावेन भगवत्साक्षात्कारः रामानुजार्यद्विजवृत्तान्तः ११४ आकाशगङ्गातीरे रामानुजतस्तुष्टभगवदाविर्भावः .... । रामानुजारख्यविप्रकृतभगवत्स्तुतिः ... ११५ रामनुजास्यविप्रकृतभगवमर्थना .. .... ११६ भगवद्वर्णितभागवतलक्षणानि ११७ दानार्हसत्पात्रनिर्णयः अकाशगङ्गामाहात्म्यम् १२२ पुण्यशीलस्य वन्ख्यापतिनिमन्त्रणेन गर्दभमुखत्वप्राप्तिः .. ,, वन्ध्यापतेः श्र द्धनिम्त्रणनर्हत्वप्रशंसा आकाशगङ्गास्नानेन पुण्यशीलस्य तद्विकृतिनिवृत्तिः ... १२४ चतीर्थमाहात्यम् १२५ पद्मनाभायद्वकृतश्रीनिवासस्तुतिः झनभय चक्र चक्रतीर्थं निरन्तरावासाय भगवन्नियमनम् ... १२७ पझनाभहनने युक्तसुरवधाय भगवत्कृतचक्रप्रेषणम् .. १२८ भगनप्रेरितचककृतासुरवधः द्वजप्रार्थनया चक्रकृतवरदानादिः •. १२९ सुन्दरास्यगन्धर्वम्य राक्षसवप्राप्तिनिवृत्योरुपोद्धातः .... १३० सुन्दराख्यस्य वसिष्ठोक्तराक्षसत्वनिवृत्युपायः सुदराख्यस्य राक्षसवनिवृत्तिपूर्वकं स्वस्वरूपप्राप्तिः .. १३३ जघालितीर्थमल्यवर्णनम् ... १३५ कावेरीतीरवासिदुराचारायद्वजोदन्तः जाघालितीर्थस्नानत् दुराचारवेतालयोः महापातकदिनिवृत्तिः १३६ १२६ १३२ --> • • जाबालिवर्णितपार्वणश्राद्धाकरणदोषप्रशंसा १३७ (तुम्बुरु) घोणतीर्थमाहाल्यम् .... १३९ घोणतीर्थज्ञानविमुखानां महादोषवर्णनम् १४० घोणलनस्य सर्वपापापनोदकत्ववर्णनम् • १५१ तुम्बुर्वाल्यगन्धर्वचरितम् १४२ स्त्रभार्यायै तुम्बुरूपदिष्टमाघस्नानविधिप्रकारः १४३ भायो प्रति तुम्बुरुदत्तशाप -तद्विमुक्तिप्रकरौ। घोणतीर्थे अगस्त्यदर्शनेन तुरुल्याः वशीभूयनिवृतिः १५५ अगस्त्यकथितपतिव्रताधर्माः १५६ धोणतीर्थस्नातृणां नानाविधफळाप्तिः .... १४७ श्रीवेङ्कटाचलस्य सर्वपुण्यतीर्थघरस्ववर्णनम् .. .१४८ स्वामिपुष्करिण्यादिषट्तीर्थस्नानकालनिर्षयः १४९ पुराणवक्तुः सर्वपूजनीयत्ववर्णनम् ... १५१ श्रीस्कान्दपुराणे (स्कन्दपुराणे) २–भागे विषयाः कटाइतीर्थमाहाय्यम् १५४ कटहतीर्थमहिमश्रद्धाशन्यानां महानरकप्राप्तिः .... १५६ कटाहतीर्थपानक्रमः १५७ केशवार्यद्विजवृत्तान्तः गणिकालम्पटस्य केशवद्वजस्य ब्रह्महत्यप्राप्तिक्रमः .. १५८ स्वसुतरक्षणोद्युक्ते पद्मनाभे ब्रह्महस्योक्तिः १५९ पद्मनाभं प्रति भरद्वाजकथितत्रत्रहत्यविमुक्तयुपायः .. ११ भरद्वाजोकया कटाहतीर्थपानेन केशवस्य ब्रवहत्याविमुक्तिः १६२ ब्रहयाविमुक्तसुतेन सहितं पझनाभं प्रति भगवदुक्तिः श्रीस्कान्दपुराणे ३–भागे विषयाः अर्जुनतीर्थयात्राक्रमः १६४ ११ • • • • • • अर्जुनतीर्थयात्रोपेद्धातः १६६ अर्जुनस्य गङ्गादितीर्थावगाहनपूर्वकं सुवर्णमुखर्यागमनम् १६८ सुवर्णमुखरीवर्णनम् १६९ अर्जुनस्य स्वर्णमुखरीतीरस्थ कालहस्तीश्वरादिसेवप्रसिः. १७० अर्जुनस्य सुवर्णमुखरीतीरस्थभरद्वाजाश्रमगमनम् . ..१७१ अर्जुनकृतभरद्वाजसेवाक्रमः १७२ अर्जुन प्रति भरद्वाजकृतातिथ्यप्रकारः .. १७३ सुवर्णमुखरीप्रभावशुषया भरद्वाजं प्रत्यर्जुनप्रश्नः .. १७५ भरद्वाजकथितशङ्करविवाहप्रक्रिया भूसाम्यकरणाय अगस्यस्य हिमाद्रेर्दक्षिणदिगमनम् .. १७६ नद्युत्पादनाय अशस्यं प्रति अशरीर्मुक्तिः •.. १७८ सुवर्णमुख्Qपादनाय अगस्यं प्रति महर्षिप्रार्थना ... १७९ सुवर्णमुखर्याविर्भावाय अगस्त्यकृततपः प्रकारः १८० अगस्त्याश्रमं प्रति चतुर्मुखागमनम् ... १८१ अगस्यप्रार्थनया गर्ने प्रति चतुर्मुखचोदना .... । अगस्यसमीपे स्वांशवेन गन्नकृतनद्युत्पत्यभ्युपगमः .. १८२ सुवर्णमुखी प्रति शकादिस्तुतिः १८१ वायुकथितसुधैर्णमुखरीनामनिष्पति: १८५ सुवर्णमुखर्या समुद्रसमागमवर्णनम् .. भरद्वाजवणेितव्रणेमुखरोगहाम्यम् १८५ अगस्त्यप्रतिमादानविधिः ... .... १८८ अगस्त्यतीर्थागस्येश्वरयोः प्रभावः सुवर्णमुखरीस्नानकालनिर्णयः ... .... १९१ देवर्षिपितृतीर्थमाहल्यम् १९२ वेणामुवर्णमुखरीसङ्गमवर्णनम् • • • • • ११ सुवर्णमुखर्या व्याघ्रपादायनदीसङ्गमः ..., १९३ शतीर्थवर्णनम् १९४ सुवर्णमुखर्या कल्यानदीसङ्गमः सुवर्णमुखरीतीरस्थितश्रीवेङ्कटाचलवर्णनम् १९५ श्रीवेटाचलवासिभगवदैभवर्णनम् १९६ भगवकृतभूतमष्टघादिवर्णनम् .... १९८ बराहकृतभूम्युद्धरणक्रमः २०१ कल्पवृत्तान्तवर्णनपूर्वकं वेतवराहावतारवर्णनम् .. २०३ शहुभिधाननृपवृत्तान्तः २०७ भगवदुक्त्या शङ्नृपस्य श्रीवेङ्कटाचलगमनम् .... २०९ भगवद्दर्शनार्थमगस्त्यस्य वेइटचलगमनम् ... २१ अगम्यं प्रति गुरुक्स्वाद्युक्तः अगस्त्यादिकृतश्रीवेङ्कटाचल्थरस्यवस्तुदर्शनम् .... २११ अगस्यशङ्कादितृपत्रपस्तुष्टस्य भगवत आविर्भावः .. २१२ ब्रसादिप्रार्थनया भगभगृहीतसौम्यरूपप्रकरः .... २१५ अगस्त्यप्रार्थनया स्वर्णनद्यः भगवद्दत्तसर्वाधिकत्वमाप्तिः .. २१६ शुद्धृपवरप्रदानपूर्वक भगवदन्तर्धानम् २१८ भरद्वाजवणेतवेङ्कटाचलमाहात्म्यनगमनम् श्रीस्कान्दपुराणे ४-भागे विषयः पुनर्थमङ्गनाकृततपः प्रकरः २२० व्यासप्रोक्ताकाशगङ्गास्नानके लनिर्णयः .... २२५ व्यासक्तश्रीवेङ्कटाचलंकरणीयदानप्रशंसा २२६ अ आदिपपुराणे विषयाः शौनकादीन् प्रति सूतप्रोक्तश्रीश्रीनिवासवैभवः .. २२८ श्रीश्रीनिवासमुद्दिश्य देवशर्माख्यविप्रकृतस्तुतिः .... २३२ श्रीश्रीनिवासदिव्यमङ्गलविग्रहसौन्दर्यादिवर्णनम् .. २३४ देवशर्मकृतश्रीश्रीनिवासस्तुतिः २७२ भगवतः विश्वरूपादिवर्णनम् २४८ देवशर्माणं प्रति स्तुतिप्रसन्नश्रीनिवासकृतवरदानादिवर्णनम् २५४ - .. श्रीभf विष्योत्तरपुराणे विषयाः जनकतृषानुभूतशोकातिरेकप्रकरः .... २६० शतानन्दं प्रति जनककृतम्वशोकनिवृच्युपायप्रार्थना .... २६२ जनकाय शतानन्दोक्तः श्रीवेङ्कटाचलप्रभावः .... २६३ वृषभाचलनमनिष्पत्तिः २६४ त्रेतायुगे अञ्जनाचलनामनिष्पत्तिः द्वापरयुगे शेषचलनामनिष्पत्तिः .... .... २६८ कलियुगे श्रीवेङ्कटाचलनामनिष्पत्तिप्रकारः २७२ भगवतः श्रीवैकुण्ठद्वेङ्कटाचलगमनम् । .... २८१ सात्विकदेवतावपरीक्षार्थ भृगोः सत्यलोकादिगमनम् ... , भृगुं प्रति श्रीवैकुण्ठनथोक्तविनीतक्चनम् भगवतो भृगुकृतसात्विकदेवतात्वसमर्थनम् भृगुपादाइतिकुपितायाः रक्ष्याः करवीरपुरगमनम् .... २८५ लभ्यन्वेषणार्थं श्रीवेङ्कटाचलं प्रति भगवदागमनम् श्रीस्वामिपुष्करिणीमाहात्म्यम् । श्रीनिवासस्य स्वामितीर्थपश्चिमतीरस्थवल्मीकप्रवेशप्रकारः २८७ आकशनृपगृहे ब्रह्मादीनां धेन्वादिरूपेण स्थितिः .. २८८ गोक्षीरपायिनं श्रीनिवासं प्रति गोपाळकृतताडनम् .... २८९ मृतगोपविलोकनाथं श्रीवेङ्कटाचलं प्रति नृपागमनम् .... २९० नृपं प्रति वल्मीकनिर्गतश्रीनिवासशापः नृपं प्रति श्रीनिवासकृतशापहेतूपन्यासः २९२ २८३ २८६ २९१ 06 भगवक्षतापनोदनाय गुरुकृतचिकित्साप्रकारः .. २९३ श्रीवेङ्कटाचलस्य अयोध्यामथुरादितौल्यवर्णनम् .. २९५ पझावतीपरिणयोपोद्धातः ... २९५ बकुलमालिकाख्यभगवत्परिचारिकापूर्वजन्मवृत्तान्तः .... २९८ मृगयाविहारोद्युक्तश्रीनिवासालङ्कारवर्णनम् मृगयाविहारसमये श्रीनिवासस्य कन्यादर्शनम् .. ३०२ पुत्रालाभेन वियन्नृपानुभूतचिन्ताप्रकारः .... ३०३ धरणीतलत् पद्मावयुपत्तिवर्णनम् .. ३०६ नियन्नृपस्य वसुदानाख्यमुतोत्पत्तिः .... नारदक्तपद्मावतीशरीरलक्षणानि .... ३०९ पझावयाः पुष्यापचयसमये श्रीनिवासदर्शनम् ... ३१० पझावतीश्रीनिवासयोः परस्शरसंवादः... ३१२ पझावतीपराजितश्रीनिवासंप्रति बकुलमालिकासन्ववचनम् ३१५ बकुलां प्रति श्रीनिवासोक्तस्वमननिर्वेदहेतुवर्णनम् .. ३१७ बकुलां प्रति श्रीश्रीनिवासवर्णितपझावतीपूर्वजन्मोदन्तः .. ३१९ श्रीनिवासानुज्ञया नारायणपुरं प्रति बकुलागमनम् .... ३२१ वकुलं प्रति पद्मावतीसखीज्ञापितपद्मावत्युदन्तः .... ३२३ पझावतीसखीः प्रति वकुलावेदतस्वागमनवृत्तान्तः ... ३२५ श्रीनिवासस्य पुल्कसीरुपेण नारायणपुरगमनम् .... ३२६ पुल्कसीरूपधारिभगवतः पझावतीजनन्याश्चभ्योन्यसंवादः ३२७ धरण्यै पुलिन्दोक्तपद्मावतीदेहशोषणनिवृत्युपायः .. ३३१ पझावतीकथितभगवलक्षणतद्भक्तलक्षणानि ३३५ धरणीशं प्रति प्रेमावतीसखीभिः सह वकुलगभनम् .... ३३६ धरणं प्रति वकुलालस्वागमनकारणम् । ३३७ धरण्युक्तया वियन्नृपद्वयाशासनप्रकारः ३३९ 10 .... 9 वियन्नृपाज्ञया धरातलं प्रति बृहस्थागमनम् ३४० धृइस्फ्युक्त्या वियनृपकृतशुकाह्नम् .... ३५१ गुरुकृतपझावतीश्रीनिवसविवाहयोगाद्यनुकूल्यविचारः ३५४ श्रीनिवासं प्रति वियनृपलिखित विवाहपत्रिकप्रकारः ... ३४६ श्रीनिवाससन्निधौ वियन्नृपश्रेषिकशुकोक्तविधाहोदन्तः ... ३४९ वियन्नृपं प्रति श्रीनिवासलिखितशुभपत्रिका श्रीनिवासाज्ञया। शुकस्य वियन्नृपनगरं प्रत्यागमनम् .... ३५१ श्रीनिवासस्य वकुलाकथितपद्मावतीपरिणयोदन्तः श्रीनिवासज्ञया ब्रसाद्यनयनार्थं शेषगरुडागमनम् .... ३५२ श्रोनिवासं प्रति चाशदेशंपित पितत्रस्रगमनम् ... ३५८ चर्मुखश्रीनिवासयोः परस्परप्रणयावलोकनसंवादः ... ३५९ चतुर्मुखं प्रति श्रीनिवासज्ञपितस्वपरिणयोदसः .. ३६० श्रीनिवासपरिणयार्थं शेषाचलं प्रति रुदद्यागमनश् .... ३६१ बन्नज्ञया विश्वकर्मकृतपरिणयर्हपुरनिर्माणप्रकारः ... ३६३ देवदिकृतपरिणयार्थ भगवप्रर्थनाभ्युपगमः .... ३६५ ब्रमादीन् प्रति भगवत्कृतविवाहकार्यनियोजनप्रकारः .. ३६६ विवाहार्यं करवीरपुराद्रमह्नानम् .... ३६७ भगवदुक्त्या रमानयनाय करवीरपुरं प्रति सूर्यगमनम् . .. ३६८ करवीरपुराच्छेषचलं प्रति रमाऽऽगमनम् .... ३७० रमायै श्रीनिवासकथितपझावतीपरिणयोदन्तः भगवतः पझादिकारितपरिणयाईमङ्गलाभिषेकक्रमः .... ३७२ भगवकृतपरिणयः कुलदेवताप्रतिष्ठाविधानम् ... ३७८ कुबेरीनेवासघृतस्वपरिणयार्थप्रणदानप्रकारः .. ३८० श्रीनिवासाज्ञया कुबेरकृतवैवाहिकपदार्थसञ्ज्ञकरणप्रकारः ३८४ भगवदज्ञया वह्निकृतदिव्यानसज्जीकरणप्रकारः ..., ,, }; शेषदौ कपादिभ्यो ब्रह्मादिकृतोपवारक्रमः ... ३८६ श्रीनिवासाभिमुखनया स्वपुरात् सपरिकरवियन्नृपगमनम् ३९४ श्रीनिवासवियनृपपद्मावतीनां परस्परावलोकनम् .... ३९५ श्रीनिवासस्य पद्मावत्या सह दुर्गदर्शनपूर्वकं पुरप्रवेशः ३९६ श्रीनिवासाज्ञय । तोण्डमन्नृपकृते दिव्यान्नसज्जीकरणम् ... ३९७ विवाहार्थं श्रीनिवासानयनाय तन्मन्दरं प्रति नृपागमनम् ३९९ वियन्नृपेया वसिष्टनेरितधणीकृतश्रनिवासोपचरः .... ४०१ दिव्यालकाराःसृतश्रीनिवासस्य सपरिकरीमन्दिरम्रवेशः , वियन्नृपकृतवरपादाम्बुप्रक्षालनम् .... ४०३ वराय वियन्नृषदत्तवैत्रहिकभूषणादिकम् श्रीनिवासस्य वसिष्ठादिकारितपद्मावतीपाणिग्रहोसवः ... ४०५ श्रीनिवासेन सह शेषाचलं प्रति पद्मावतीप्रेषणम् .... ४०८ ५झाधतीश्रीनिवासयोः वियन्तृपश्रेषितपरिबर्हादिः •.. ४११ वियन्नृपस्य श्रीनिवःसदत्तवभक्तिनैरन्तर्यरूपवरप्राप्तिः.. ११२ भगवकृतघण्मासावधिकगस्यश्रमवासप्रतिज्ञा .... ४१३ स्त्रावासं प्रति भगवकृतदेवादिप्रेषणम् विवाहध्यायफल्मृतिः श्रीनिवासं प्रति वियन्नृपोदन्तज्ञापकदूतागमनम् .... ४१४ वियन्नृपविलोकनाय अगस्येन सह श्रीनिवसागमनम् .... ४१५ मरणोद्युक्तं वियन्नृपमुद्दिश्य श्रनिवसादिकृतनिर्वेदनम् . .. ४१६ मृतय वियन्नृपाय वसुदानकृतचरमकृयक्रमः .. ४१८ तोण्डमानवसुदानयोः राज्यमुद्दिश्य कलप्रवृत्तिः ... ,, साशया श्रीनिवासं प्रति तोण्डमनवसुदनगमनम् .. ४१९ पद्मावयुक्त्या वसुदनसाइकरणाय श्रीनिवासगमनम् . . ४२० श्रीनिवासतोण्डमान्वसुदानयुद्धप्रकारः .... ४२१ ४५२ रणरश्ते मृच्छिते श्रीनिवासं दृष्ट पद्मावयनुशोचनम् .. ४२२ कुपितं श्रीनिवासं प्रत्यगस्यकृतपद्मावत्याशयज्ञपनम् .. ४२४ पझावतीप्रार्थनय श्रीनिवसततण्डमानवसुदानसन्धिक्रमः ४२५ तोण्डमानकृतदिव्यस्वरूथज्ञापनपूर्वकश्रनिवसतुतिः .... ४२७ तोण्डमनं प्रति दिव्यालयकरणाय श्रीनिवासचोदन ... ४३० भगवन्कथितोण्डमाननृपपुत्रदन्तः ४३१ तोण्डमाननृपप्रार्थनया भगवकृतनवीनमन्दिरप्रवेशः .... ४३४ ब्रहकारितदीपारोपण भगवदुरसवप्रशंसा ४३५ महोत्सवार्थ वेङ्कटाद्रिं प्रति नानादेशीयनृपागमनम् .. ४३६ भगवदाज्ञया ब्रॉकृतभगमूर्तिचतुष्टयनिर्माणप्रकारः .... ४३८ ब्रकारितश्रीनिवासमहोत्सववैभवप्रकारवर्णनम् ... ४३९ गझलानगन्तृकूर्मास्यद्विजवृत्तान्तः तण्डमानप्रार्थनया भगवत्कृतकूर्मद्विजपुत्रञ्चीवनक्रमः ४४७ तोण्डमामज्ञ या स्वाभासंप्रति सकुटुम्बकूर्मद्वनगमनम् .. . ४४९ आङ्गिरसोनत्या श्रीनिवासाय तुलसीर्षयन्तं तोण्डमानं प्रति भगवदुक्तिः कुर्वग्रामस्थभीमस्यकुललोदन्तः तोण्डमनं प्रति भगवज्ञापितभीमल्पकुललोदन्तः .... भोगस्यकुलालनगरं प्रति तोण्डमानगमनम् स्वृपुरस्तात्प्रादुर्भूतं भगवन्तं प्रति कुलालस्तुतिः ... ४५५ भगवन्कृतभीमाख्यभक्तोपचाराभ्युगमः तोण्डमानस्य भगवद्दत्तसारूप्यप्राप्तिप्रकारः भविष्योत्तरपुराणान्तर्गतरहस्याध्यायः मातृकान्तरे उपलब्धः टिप्पणीभागः ४७८ ४५० १५३ .... ४५४ ४५७ ५५८ ४५९

,...

श्रीरस्तु

श्री श्रीनिवासपरब्रह्मणे नमः

श्रियै पद्मावत्यै नमः

श्रीमते विष्वक्सेनाय नमः

श्रीवेङ्कटाचलमाहात्म्यम्


द्वितीयो भागः

( श्रीब्रह्मपुराणान्तर्गतम् )


श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियाऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥

हरिः ॐ

प्रथमोऽध्यायः


दुर्वास​सं प्रति दिलीपकृतप्रश्नः

श्रीसृतः-
राजा दुर्वाससं पृष्ठा दिलीपो गृहमागतम् ।
श्रुत्वा श्रीरङ्गमाहात्म्यं श्रीमुष्णस्य च वैभवम् ॥ १
वेङ्कटाचलमाहात्म्यमथ पप्रच्छ सादरम् ।
दिलीपः-
'निर्दिश्य देवदेवस्य स्वयंव्यक्ताष्टवैभवम् ॥ २
श्रीरङ्गवैभवं तत्र श्रीमुष्णस्य च वैभवम् ।
उक्तं त्वया दयासिन्धो! साम्प्रतं वद वैभवम् ॥ ३

पा. 1.

श्रीवेङ्कटाद्रिसंज्ञस्य क्षेत्रस्यनुत्तमस्य च ।
वेङ्क​टेश्वरदेवोऽसौ यत्र सन्निहितो हरिः॥ ४

दिलीपं प्रति दुर्वाससा प्रोक्तं श्रीवेङ्कटाचलवैभवम्

तस्यागतं वैभवञ्च​ तीर्थसङ्ख्यां तथैव च ।
येन प्रथा कृता लोके तदाचक्ष्व कृपा यदि' ॥ ५

दुर्वासाः -
'शृणु राजन्! प्रव​क्ष्यामि वेङ्कटाचलवैभवम् ।
तस्यागतिं प्रवक्ष्यामि देवस्यापि महात्मनः ॥ ६
मेरोः पुत्रो महाशैलो जाम्बूनदनदीतटे ।
योजनत्रयविस्तीर्णः त्रिंशद्योजनमायतः ॥ ७
"वेङ्क​टे"ति कृतं नम पित्रा यस्य महात्मनः ।
अमृतस्येन्दिरायाश्च यतो विस्तारकारकः ॥ ८
जीवानां भारते वर्षे ततोऽयं गुणनामकः ।
निर्दोषविष्णोरयनं नारायणमिमं विदुः ॥ ९
वृष​स्य भरणात्पोषाद् वृषभं चापि तं विदुः ।
प्रसवादञ्जनादेव्या विदुरञ्ज​नसंज्ञकम् ।
सशेषागमनाच्चापि शेषाद्रिं प्राहुरुतमाः' ॥ १०

दिलीपः --
'सशेषागमनं तस्य कुत एतन्महाविभो ।
तदाचक्ष्व महाप्राज्ञ ! श्रौतुं कौतूहलं हि मे" ॥ ११

वायुशेषयोः क्षीराब्धिप्रवृत्तकलहोपोद्वातादिवर्णनम् ।

दुर्वासाः -
'अनन्तशयनः श्रीमान् कदाचित् क्षीरसागरे ।
ल​क्ष्मीविलासनिर्विण्णो भगवान्! मधुसूदनः ॥ १२

ब्रह्मानन्दवने रेमे रमयाऽन्तःपुरे सह ।
समादिदेश च तदा भगवान् रमया युतः ॥ १३

शेषमन्तःपुरद्वारे भाविकृत्यच्च​ चिन्तयन् ।
तदाशयानुगः शेषः सर्वलोकधुरन्धरः ॥ १४

तस्याय​न्तःपुरद्वारे तस्य चानुमते तदा ।
स्थापयामास चात्मानं बलिष्ठं सर्वतोऽधिकम् ॥ १५

एतस्मिन्नन्तरे वायुः दुग्धाब्धिशयनं ययौ ।
तदा वायुं समारौत्सीत् फणीन्द्रो बलदैवतम् ॥ १६ ॥

'न च ते समयश्चात्र प्राप्तुमन्तपुरं हरेः ।
नात्मज्ञो हि भवान् वायो! कदा तेऽभूद्ग​तिः पुरा ।
इतःपरमतीत्य त्रिकक्ष्या अन्तःपुरे गृहे' ॥ १७

इति तद्व​चनं श्रुत्वा वायुस्तं प्रत्यवोचत ।

वायुः---
'नात्मज्ञोऽसि त्वमेवात्र त्वयोक्तमविचारतः' ॥ १८

शेषः----

'बहिरन्तश्च यो नित्यं अहं नाथसमीपगः ।
त्वं भृत्यो मीदुषोर्विण्णोः नान्तरङ्गो न मत्समः ॥ १९

तिष्ठ तावद्दरेद्वरि' इत्यहीशो वायुमब्रवीत् ।
तच्छूत्वा प्रहसन् वायुः वायुभक्षमथाब्रवीत् ॥ २०

वायुः-
'दासीदासजना ये तु ये चान्ये परिचारकाः ।
तान् वदन्ति तु मित्राणि न तेऽर्हन्त्यासनं विभोः ॥ २१

बिडालोऽन्तःस्थितो वापि ब​हिष्ठेभसमो न हि ।
मां त्वं जानासि नाध्यक्षं प्राणिनां प्राणमीश्वरम् ॥ २२

बले ज्ञाने विरागे च विष्णुभक्तौ न मत्समः ।
साक्षाद्विष्णुप्रसादस्य पात्रभूतोऽस्मि सर्वदा ॥ २३

मर्यादयाऽवस्थातव्यं वक्तुं नार्हसि चाधिकम् ।
इत्युक्तस्तेन संक्रुद्धः प्रत्युवाच​ बिलेशयः ॥ २४

वायुशेषाभ्यां कृता परस्परब​लपरीक्षा

शेषः--

'किं जल्पितेन बहुना परीक्षाऽत्र विधीयताम् ।
आवाभ्यां बलशालिभ्यां दृश्यतेऽत्र बलाबलम्' ॥ २५

इत्युक्तस्तेन फणिना मातरिश्वाऽब्रवीत्ततः ।

वायुः---
'आवयोः स्यात् कथं चाऽत्र परीक्षा पौरुषे गतौ ॥ २६

तद्वदस्व​ महाबाहो ! येन ते निश्चयो भवेत्' ।
एवं वृत्ते विवादे तु तत्रागाद्धरिरीश्वरः ॥ २७

"किमेत"दिति तौ पृष्ट्वा शेषेणोक्तोऽतिविस्तरात् ।
प्राहेद्वृत्तं तदा शेषं भावि कार्यं स चिन्तयन् ॥ २८

श्रीभगवान्---
'लोकान्तरात्मा बलदेवता यः
प्राणो ममापि ह्य​धिको मतोऽयम् ।
स्वं लोकभर्तेति महान् मदस्ते
तवापि वै कूर्मवरो हि वोढा' ॥ २९

तच्छ्रुत्वा प्राह देवेशं शेषस्तस्याशयनुगः ।

शेषः---
'भगवन् ! मम वायोश्च पश्याद्य बलपौरुषे ।
योऽसौ मत्पालितः शैलो भारेण महता युतः ॥ ३०

मेरुपुत्रो महापुण्यो जाम्बूमदनदीतटे ।
योजनत्रयविस्तीर्णः त्रिंशद्योजनमायतः ॥ ३१

अहं मेरुमवष्टभ्य बद्ध्वा तं कायरज्जुना ।
स्वास्यामि तं महाशैले वायुरुद्धरते यदि ॥ ३२

तदा मत्तोऽधिको वायुः प्रभो ! सत्यं न संशयः' ।
एवमुक्तो हृषीकेशः शेषेणात्यन्तगर्विणा ॥ ३३

वायुमुद्वीक्षयामास वायुर्ज्ञात्वेङ्गितं हरेः ।
'तथा कुर्वि'ति तं शेषं हरिणा प्रेरितोऽब्रवीत् ॥ ३४

ततः शेषो ययौ भूमिं तत्रापश्यद्गिरिं शुभम् ।
तप्तहाटकसङ्काशं रत्नसानुं मनोहरम् ॥ ३५

मेरोर्दक्षिणदेशे तु जाम्बूनदनदीतटे ।
मेरुपुत्रं महापुण्यं वेङ्कटाचलसंज्ञकम् ॥ ३६

मेरुवेङ्कटशैलेन्द्रौ अवष्टभ्य महारुषा ।
स्वकायरज्जुना बद्ध्वा शेषस्तस्थौ ज्वलन् रुषा ॥ ३७

सन्नद्धः सह सर्वाङ्गैः पश्चाद्वायुमुवाच ह ।
'यद्यस्ति ते बलं घोरं गिरिमुद्धर साम्प्रतम्' ॥ ३८

इत्युक्तो वायुरायातः स्पृशन् पादेन वेङ्कटम् ।
चिक्षेपाङ्गुष्ठतः शैलं दर्पेणानादरात्तदा ॥ ३९

अविचाल्यं यदा मेने शेषसंवेष्टितं गिरिम् ।
ततः प्रयेते बाहुभ्यां तं तोलयितुमादरात् ॥ ४०

न शशाक यदा वायुः बाहुभ्यामपि पीडयन् ।
तं चालयितुमीषद्वा भग्नदर्पस्तदाऽभवत् ॥ ४१

अकीर्तिशङ्का च ततो वायुर्ब्रह्माण्डपूरणः ।
आत्मीयामखिलां शक्तिं कम्पने शोषणे तथा ॥ ५२


व्यञ्जयन् कम्पयामास सर्वान् स्थावरजङ्गमान् ।
अथ ब्रह्मादिभिर्देवैः अनुनीतेऽपि मारुते ॥ ५३

अकृतोपरमे शेषः साम्ना विज्ञापितस्तु तैः ।
लघुर्भूत्वा क्वचित् किञ्चित् फणां संश्लथयन् स्थितः ॥ ४४

ततस्तद्विवरं वायुः महावेगो विवेश ह ।
ततः क्षणेनोचञ्लितः तूलराशिरिवाम्बरे ॥ ४५

प्रचलन् वर्त्म चोल्लङ्घ्य दूरं लक्षार्धयोजनम् ।
उत्तरे दक्षिणाम्भोधेः द्वात्रिंशद्योजनान्तरे ॥ ४६

पूर्वाम्भोधेः पश्चिमे तु पुण्ये स्वर्णमुखीतटे ।
पपात वेगतो वायोः शैलः शेषसमन्वितः ॥ ४७

सहस्रधा शीर्यमाणो बलेन बलशालिनः ।
ततस्तुष्टाव मरुतं मेरुः सुतहितेच्छया ॥ ४८

'त्राहि त्राहि जगत्प्राण ! पुत्रभिक्षां प्रयच्छ मे ।
अपराधो हि शेषस्य न च मे पुत्रहेतुकः' ॥ ४९

इति तेन स्तुतो वायुः ‘पालयामी'ति चाब्रवीत् ।
तं गिरिं स्स्वयमाविश्य तेन सार्थं पपात ह ॥ ५०

वायोरावेशनाच्चैनं प्राहुरञ्जनसंज्ञकम् ।
शेषो विशीर्णदेहस्तु तेन सार्थ पपात ह ॥ ५१

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये दिलीपदुर्वसस्संवादे


वायुशेषयोः परस्परं बलपरीक्षादिवर्णनं नाम


प्रथमोऽध्यायः ।

अथ द्वितीयोऽध्यायः।


--:*:--


वेङ्कटाद्रौ शेषकृततपःप्रकारः


दिलीपः----
 'किमर्थं देवदेवेशो हित्वा वैकुण्ठमुत्तमम् ।
 सान्निध्यमकरोत्तत्र वेङ्कटाख्ये नगोत्तमे ? ॥ १

 किं तत्र कारणं ब्रूहि श्रोतुं कौतूहूलं हि मे' ।
दुर्वासः---
 शेषो गतमदः पश्चात् तस्मिन्नेव नगोत्तमे॥ २

 वायव्ये स्वामिसरसो नागतीर्थे मनोरमे ।
 नानासनुसमाकीर्णे नानापादपमण्डिते ॥ ३

 उत्तरे शिखरे पुण्ये सान्निध्यार्थं जगत्पतेः ।
 तपस्तेपे महाघोरं दिव्यं वर्षसहस्रकम् ॥ ४

शेषतपस्तुष्टभगवदाविर्भावः


 तपसा तोषितो देवः प्रत्यक्षः समजायत ।
 'वरं वरय भद्रे'ति तेनोक्तः शेष आह तम् ॥ ५

शेषः---
 ‘यदि प्रसन्नो भगवान् इदं मे देहि भो वरम् ।
 यथा शेषे मदङ्गे त्वं वैकुण्ठे भुवनोत्तमे ॥ ६

 शैलाकारे च मद्देहे नित्यमत्र वस प्रभो !' ।
 इति शेषेण सम्प्रोक्तः भगवान् प्रत्युवाच ह ॥ ७

शेषप्रार्थनया भगवत्कृतवेङ्कटाद्रिवासाभ्युपगमः


 "पुरा विचारितं स्थानं भूमौ क्रीडास्पदं शुभम् ।
 एतस्मिन्नन्तरे प्रायात् नारदो मुनिसत्तमः ॥ ८

 दृष्टे मुनौ मया चोक्तं 'ऋषे ! कस्मादिहागतः' ।
 सोऽपि मां प्राह विप्रेन्द्रो 'दृष्ट्वा भूगोलमागतः ॥ ९
 
 इत्युक्तस्तेन चावोचं मम रन्तुं भुवः स्थले ।
 योग्यं किं स्थानम् ?' इत्युक्तः स चोवाच मुनीश्वरः ॥ १०

नारद:-
 'अस्ति कश्चिद्गिरिवरो वेङ्कटाख्यो मनोहरः।
 त्रिंशद्योजनमायामी योजनत्रयविस्तृतः ॥ ११

 अष्टोत्तरसहस्रेण तीर्थानां परिशोभितः ।
 जाम्बूनदनदीतीरे मेरुशैलस्य दक्षिणे ॥ १२

 किञ्चिदूनश्च वैकुण्ठात् विहारोऽयं मनोहरः।
 विहरस्व रमानाथ ! वासयोग्यस्तवैव सः' ॥ १३

 तदा तद्वचनं श्रुत्वा गन्तुमिच्छा बभूव मे ।
 एतस्मिन्नन्तरे वायोः तव संवादहेतुना ॥ १४

 गिरिरत्रागतः पुण्यः त्वयाऽपि तपसाऽर्थितः ।
 इष्टं मे प्रार्थितं पूर्वं तथाऽस्तु" इति वरं ददौ ॥ १५

 तेन विष्णुः सभायायतो हित्व बैकुण्ठमुत्तमम् ।
 स्वामिपुष्करिणीतीरे रमया सह मोदते ॥ १६

भगवतः स्वामितीर्थतीरैकवासनिमित्तम्



दिलीपः---
 'तमिन्नगोत्तमे पुण्ये नानापादपण्डिते ।
 आदावन्ते च मध्ये च सन्ति तीर्थान्यनेकशः ॥ १७

 देशा मनोहराः पुण्याः सानूनि विविधानि च ।
 हित्वा तत्सकलं स्थानं स्वामिपुष्करिणीतटम् ।
 आश्रितो रमाय तत्र मम तत्कारणं वद' ॥ १८

दुर्वासा:---
 'पुरा सरस्वती देवी तीर्थोत्कृष्टत्वकाङ्क्षया ।
 सरस्वती नदी नाम ब्रह्मावर्ते बभूव ह ॥ १९

 तस्यास्तीरे तपस्तप्तुं पुलस्त्यो भगवान् ययौ ।
 पुत्रभावेन तं देवी नार्चयन्ती स्थिता मुनिम् ॥ २०

 ततस्तां कुपितः प्राह 'या ते काङ्क्षय सरस्वति ! ।
 तव सा विफला भूयात् नदीरूपेण सर्वदा ॥ २१

 गुणसामान्यभावेऽपि विष्णुपादप्रभावतः ।
 तवाधिकेन यशसा भविष्यति सरिद्वरा ॥ २२

 तीर्थोत्कृष्टा सैव भूयात् भुवि गङ्गाख्यया शुभा' ।
 इति शप्ता पुनर्देवी ते शशाप महामुनिम् ॥ २३

 'राक्षसस्ते भवेद्वंशो विष्णोरप्रियकारकः' ।
 पुनः प्रसादिता तेन विशापमपि सा ददौ ॥ २४

 'अन्तिमो वैष्णवो भूयात् कल्पस्थायी विभीषणः' ।
 पुनश्च तपसा देवी तीर्थोत्कृष्टत्वकङ्क्षया ।
 तोषयामास देवेशं तस्य सान्निध्यमावहत् ॥ २५

 'वाञ्छाा मे विफला ब्रह्मन् ! ब्रह्मदण्डेन भूयसा ।
 भूमावेव यथा तीर्थस्वामित्वं मे भवेद्ध्रुवम् ॥ २६

 वरयामि वरं देव ! देहि मे पुरुभोत्तम !' ।
 तयैवं प्रार्थितो देवो देवीं तां प्रत्युवाच ह ॥ २७

 'ब्रह्मदण्डो नदीरूपे पुष्करिण्यां न वै कृतः ।
 अतः शेषगिरिं गच्छ वासार्थं यामि तं गिरिम् ॥ २८

 गिरेर्दक्षिणभागे तु मूर्धदेशे सुखं क्स ।
 स्वामिपुष्करिणीनाम्ना वसेयं तव दक्षिणे ॥ २९

तिस्रः कोट्योऽर्द्धकोटी च तीर्थानि भुवनत्रये ।
स्वस्वपापविमोक्षार्थं याचयिष्यन्ति मां शुभे ॥ ३०

तेषां पापविमोक्षार्थं त्वयि स्नानं ददाम्यहम् ।
"धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये ॥ ३१

स्नानार्थमागतं तीर्थजालं प्रेष्यत्वमाप्नुयात्" ।
तीर्थाधिराज्ये तत्तीर्थजालं त्वामभिषेक्ष्यति' ॥ ३२

इति दत्त्वा वरं देवः तत्तीरे न्यवसत्प्रभुः ।
देवस्य पाचिका काचित् नाम्ना वकुलमालिका ॥ ३३

प्रसाद्य देवं पाकेन श्रिया सञ्चोदिता विभोः ।
तीर्थभूम्याधिपत्यञ्च लेभे परममुत्तमम् ॥ ३४

तत्रैव वासं देवस्य ययाचे सा पुनर्हरिम् ।
[१]
वाणीदेवी तीर्थरूपा भूमिरूपा च पालिका ॥ ३५

भोगपल्या जलनिधेः कृष्णवेण्या च या समा ।
इति सर्वं समाख्यातं देवसान्निध्यकारणम्' ॥ ३६

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये भगवतः
स्वामितीर्थतोरैकवासनिमित्तवर्णनं नाम
द्वितीयोऽध्यायः ।



अथ तृतीयोऽध्यायः

---:*:---

वायोर्भगवद्दत्तप्रधानाङ्गत्वप्राप्तिः



दिलीपः---
 'देवर्षिनरसङ्घेषु शैलस्यास्य प्रथा कथम् ? ।
 देवेन केन देवेषु मुनिष्वपि च केन वा ॥ १

 नॄणां केन नरेणात्र ? ब्रूहि विस्तरतः क्रमात्' ।
दुर्वासाः---
 'पुरा वायुर्महातेजा विष्णोरमिततेजसः ॥ २

 [२]प्रधानाङ्गत्वमाकाङ्क्षन् तपस्तेपे नगोत्तमे ।
 दिव्यवर्षसहस्रान्ते सहस्रभुजकन्धरः ॥ ३

 आविरासीत्तदा तस्मै नीलाम्बुदसमप्रभः ।
 वरं प्रादात् "प्रधानाङ्गं भवे"ति पुरुषोत्तमः ॥ ४

 'अहमत्र निवत्स्यामि वस त्वञ्च मया सह ।
 तारकासुरविध्वंसजातदोषापनुत्तये ॥ ५

 कुमारधारिकातीर्थे स्कन्दोऽप्यत्र तपस्यति ।
 इति वायुं समादिश्य पश्चादन्तरधीयत ॥ ६

 मृडाद्या वशगा यस्य सोऽपि ब्रह्मा चतुर्मुखः ।
 श्रीवेङ्कटाचले श्रीशं वायोरमिततेजसः ॥ ७


 तपःफलप्रदानार्थं समायातं विदंस्ततः ।
 तत्तपोबलसामर्थ्यात् सदा सानिध्यमत्र वै ॥ ८

 भविष्यच्चापि विज्ञाय तत्र तेपे स्वयं तपः ।
 तथाऽन्ये ब्रह्मणाऽऽज्ञप्ताः तपस्तेपुः सुदुष्करम् ॥ ९

 सब्रह्मेशाः सुराः सर्वे सनकाद्याश्च योगिनः ।
 अगस्त्याद्याश्च मुनयः शङ्खाद्याश्च नृपास्तथा ॥ १०

 तथाऽन्येऽपि सहाद्राक्षुः आविर्भूतं वृषाचले ।
 अप्राकृतविमानेन सार्थमेव श्रिय:पतिम् ॥ ११

 इत्थं वायुमुखा देवा ब्रह्मेशानमुखा अपि ।
 भेजिरे चापरे सिद्धिं बहवः सिद्धिकाङ्क्षिणः ॥ १२

 यतोऽत्र तस्माच्छैलोऽयं ख्यातो देवेषु वायुना ।

दिलीपः---
 'भगवन्नस्य शैलस्य केनाभून्मुनिषु प्रथा ?' ॥ १३

दुर्वासाः---
 'देवं द्रष्टुं तपस्तेपे ह्यगस्त्यो मलयाचले ।
 तदा गत्वाऽदद्ब्रह्मा 'मुने ! वेङ्कटमात्रज ।
 तत्र ते भविता सिद्धिः' इत्युक्त्वाऽन्तर्दधे विभुः ॥ १४

श्रीवेङ्कटाद्रौ अगस्त्यतपस्तुष्टभगवद्वाण्याविर्भावः


 सोऽपि शैलं समासाद्य तपस्तेपे सुदुश्चरम् ।
 ततो वर्षसहस्रान्ते तमेवाहाऽशरीरिवाक् ॥ १५

 'अष्टोतरसहस्राणि सन्ति तीर्थानि चात्र वै ।
 स्नात्वा तीर्थेषु सर्वेषु लोके ख्यापय तानि च ॥ १६

 नान्यत्तपो द्विजातीनां ऋते शास्त्रोपदेशतः ।
 किं कायक्लेशधर्मेण का सिद्धिर्भविता द्विज ! ॥ १७

१३
श्रीब्रह्मपुराणे तृतीयोऽध्यायः

 उक्तं माध्यन्दिने मन्त्रे महात्म्यं भूधरस्य च ।
 वदंस्त्वमन्तेवासिभ्यो गिरेः कुरु प्रदक्षिणम् ॥ १८

 एवं ते भविता तत्र कृते षष्ठे प्रदक्षिणे ।
 ब्रह्मणो दर्शनं मध्ये रौद्रे देवादिदर्शनम् ॥ १९

 देवेन्द्रदर्शनं पूर्वे ह्याग्नेये च हविभुजः ।
 दक्षिणे चर्षिसङ्घानां सरुद्राणां भवेद् ध्रुवम् ॥ २०

 यक्षरक्षःपिशाचानां नैरृत्ये दर्शनं भवेत् ।
 विष्वक्सेनऋषेः पश्चाद्वायत्र्ये गिरिदर्शनम् ॥ २१

 उत्तरे भगवद्योगिगणदर्शनमेव च ।
 माहात्म्यज्ञानपूर्वन्तु स्वामिपुष्करिणीतटे ।
 ध्यानयोगं समासाद्य ततो ज्ञास्यसि तं विभुम्' ॥ २२

 एतावदुक्त्वा विरराम वाणी
  माहत्म्ययोगं स ततो विवृण्वन् ।
 प्रदक्षिणं तस्य गिरेश्च कृत्वा
  ध्यानाद्विभुं वीक्ष्य परां गतिं ययौ ॥ २३

 ततोऽगस्त्येन मुनिना शैलेऽयं प्रथितोऽभवत् ।

श्रीवेङ्कटाचले शङ्खाख्यनृपतपस्तुष्ट श्रीश्रीनिवासाविर्भाववर्णनम्


दिलीपः---
 मानुषेप्यस्य शैलस्य केन जाता प्रथा भुवि ? ॥ २४
दुर्वासाः---
 पुरा शङ्खो महाप्राज्ञः सूर्यवंशोद्भवो विभुः ।
 साक्षात्कृत्य महाविष्णुं ययाचे वरमुत्तमम् ॥ २५

 'यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।
 तावत्तिष्ठतु मे सेवा कृता विष्णोर्मया विभोः' ॥ २६

 इति सञ्चिन्त्य मनसा राज्ये पुत्रं निधाय वै ।
 गत्वा वसिष्ठं पप्रच्छ 'यत्र विष्णुः प्रसीदति ॥ २७

 तत्क्षेत्रं ब्रूहि विप्रेन्द्र ! यत्र द्रक्ष्याम्यहं विभुम्' ।
 इति पृष्टो मुनिः प्राह 'यत्रागस्त्यो दिदृक्षया ॥ २८

 तपश्चरति धर्मात्मा तमुद्दिश्य महामुनिः ।
 भगवान् यत्र सर्वात्मा सान्निध्यञ्च करिष्यति ॥ २९

 त्वञ्च तं गच्छ शेषाद्रिं पुण्यं स्वर्णमुखीतटे ।
 तत्र ब्रह्मशिला काचित् सरिन्मध्ये च वर्तते ॥ ३०

 अगस्त्यतपसा पश्चात् गयासान्निध्यमत्र वै ।
 पादा ईशानविष्ण्यादिदेवानां तत्र सन्ति हि ॥ ३१

 सुवर्णमुखरी तत्र कुल्यया सङ्गता विभो ! ।
 तयोस्तु सङ्गमे राजन् ! ये केचन नरा भुवि ॥ ३२

 सङ्कल्प्य विधिवत् स्नात्वा देवर्षीनभितर्प्य च ।
 मध्ये ब्रह्मशिलयास्तु पितॄनुद्दिश्य भक्तितः ॥ ३३

 श्राद्धतर्पणपिण्डादीन् श्रद्धया सह वै विभो ! ।
 समाचरन्ति राजेन्द्र ! तेषां सप्तकुलावधि ॥ ३४

 गयायां पिण्डदानेन यथा तृप्ता भवन्ति वै ।
 तथा तृप्यन्ति पितरः सत्यमेव न संशयः ॥ ३५

 तसिन् दिनेऽन्नं दद्याच्च ताम्बूलं चन्दनादिकम् ।
 गोभूतिलहिरण्यादिवस्त्रधान्यानि सर्वशः ॥ ३६

 तत्र दत्तो यथाशक्ति रेणुर्मेरोः समो भवेत् ।
 त्वच्चापि तत्र राजेन्द्र ! महानद्योः समागमे ॥ ३७

 स्नानदानक्रियादीनि श्राद्धपिण्डांस्तिलोदकम् ।
 कृत्वा सर्वाणि कर्माणि ध्यानयोगं समास्थितः ॥ ३८

 वासुदेवे मनः कृत्वा तपः कुरु वृषाचले ।
 तदा कालान्तरेऽगस्त्यः सशिष्यः सङ्गमिष्यति ॥ ३९

 मुनिनोक्तञ्च माहात्म्यं शृण्चन् कुर्वन् प्रदक्षिणम् ।
 साकं तेन समाधिस्थः साक्षात्पश्यसि तं विभुम् ।
 त्वयाऽपि संस्तुतो देवः तवाभीष्टं प्रयच्छति' ॥ ४०

दुर्वासाः---
 गुरुणा चेदितस्त्वेवं स गत्वा ते वृषाचलम् ।
 तत्क्रमेण तपस्तप्त्वा मुनिना तेन सङ्गतः ॥ ४१

 आविर्भूतं हरिं दृष्ट्वा ययाचे वरमुत्तमम् ।
 'यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ ५२

 तावन्मया कृता सेवा शैलेन्द्रे तव सम्भवेत्' ।
 इत्युक्तो भगवान् प्राह 'शृणु भूप ! वचो मम ॥ ५३

श्रीनिवासाज्ञया शङ्खनृपकृतभगवद्दिव्यविमानम्


 अर्चाविग्रहरूपोऽहं सच्चिदानन्दविग्रहः ।
 स्वयंव्यक्तप्रदेशेषु दृश्यो ब्रह्मादियोगिनाम् ॥ ४४

 तामेव प्रतिमां केचित् जानन्ति नृपपुङ्गव ! ।
 तथात्वेनापि वा योग्यं दर्शनं मे कलौ युगे ॥ ४५

 युगेष्वपि च सर्वेषु दर्शनं यत्तु पापिनाम् ।
 तद्रूपस्य पिधानाय सादृश्यध्यानहेतवे ॥ ४६

 विमानञ्च शिलादारुलोष्ठेष्टकचितं कुरु ।
 प्रतिमाञ्च शिलारूपं तां पश्यन्ति कुयोगिनः ॥ ४७

 रूपद्वयं प्रपश्यन्ति ज्ञानिनो ब्रह्मवित्तमाः ।
 भानुमान् भानुसङ्घैस्तु रसग्राही यथा भुवः ॥ ४८

 साक्षात्पूजाश्रयो नित्यं अहं बिम्बान्तरेण च ।
 यथा दृष्टं बिमाने ते मद्रूपं पुरुषर्षभ ! ॥ ४९

 तथा कुरु महाभाग ! तेन ते भविता गतिः' ।
 इत्युक्त्वाऽन्तर्दधे देवः सर्वेषामेव पश्यताम् ॥ ५०

 तेनोक्तमार्गेण विधाय पुष्यं
  विमानवर्यं प्रतिमाञ्च पुण्याम् ।
 प्रस्व्याप्य शङ्खो नरलोकसङ्घे
  जगाम विष्णोः पदमव्ययं शुभम् ॥ ५१

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये शङ्खनृपादितपस्तुष्ट-

भगवदाविर्भावादिवर्णनं नाम

तृतीयोऽध्यायः ।


---



अथ चतुर्थोऽध्यायः


***


श्रीवेङ्कटाचलस्थमुक्तिप्रदस्वामिपुष्करिण्यादिसप्ततीर्थवर्णनम्


दिलीपः---
 'अस्मिन्नगोत्तमे पुण्ये कति तीर्थानि सन्ति हि? ।
 तेषां सङ्ख्याञ्च मे ब्रूहि कति मुख्यानि तत्र वै? ॥ १

 तत्राप्यत्यन्तमुख्यानि वद मे मुनिसत्तम! ।
 सद्धर्मरतिदान्यत्र कति सङ्ख्यान्वितानि च ॥ २

 कति च ज्ञानदान्यन्न भक्तिवैराग्यदानि च ।
 मुक्तिप्रदानि कान्यत्र तानि मे बद सुव्रत !? ॥ ३

दुर्वासाः---
 षट्षष्टिकोटितीर्थानि पुण्यान्यत्र नगोत्तमे ।
 अष्टोत्तरसहस्रन्तु तेषु मुख्यानि सुव्रत ! ॥ ४

 तीर्थानि सम्मतानीह सद्धर्मरतिदानि वै ।
 अष्टोत्तरसहस्राञ्च मुख्यतीर्थानि वै ततः ॥ ५

 सद्विज्ञानप्रदान्यत्र तीर्थान्यष्टोत्तरं शतम् ।
 तस्माच्चाष्टोत्तरशतं मुख्यतीर्थानि भूपते ! ॥ ६

 भक्तिवैराग्यदान्यत्र षष्टिमष्टोत्तरां विदुः ।
 मुक्तिदन्यत्र सप्तैव मुक्तिदन्यत्र ते ब्रुवे ॥ ७

 (१) स्वामिपुष्करिणी चैव (२) वियद्गङ्गा ततः परम् ।
 पश्चात् (३) पापविनाशञ्च (४) पाण्डुतीर्थं ततः परम् ॥ ८

 (५) कुमारधारिकातीर्थं (६) तुम्बोस्तीर्थं ततः परम् ।
 (७) कृष्णतीर्थमिति ख्यातं सर्वपापहरं शुभम् ॥ ९

 तत्र स्नान्ति च ये मर्त्याः ते यान्ति परमं पदम् ।
 वर्षे वर्षे च तीर्थानां सप्तनां पर्वतोत्तमे ॥ १०

 तिथिनक्षत्रयोगेन सर्वतीर्थसमागमः ।
 तञ्च कालं प्रवक्ष्यामि समाहितमना भव ॥ ११

 मकरस्थे रवै राजन् ! पौर्णमास्यां महातिथौ ।
 पुण्यनक्षत्रयुक्तायां स्नानकालो विधीयते ॥ १२

 तद्दिने स्नाति यो मर्थ्यः कृष्णतीर्थे महामतिः ।
 सर्वपापविनिर्मुक्तः सर्वकामाँल्लभेत सः ॥ १३

 कुम्भमासे पौर्णमास्यां मघायोगो यदा भवेत् ।
 कुमारधारिकं यान्ति सर्वतीर्थानि वै तदा ॥ १४

 तत्र यः स्नाति राजेन्द्र ! राजसूयफलं लभेत् ।
 पुत्रो विजयते तस्य तस्मिन्नेव हि जन्मनि ॥ १५

पा. 2.

 मुक्तिश्च भविता तत्र नात्र कार्या विचारणा ।
 कुमारधारिकयाञ्च सार्धं दक्षिणया विभो ! ॥ १६

 अन्नदानञ्च कर्तव्यं पितॄनुद्दिश्य यत्नतः ।
 युक्ते चोत्तरफल्गुन्या शुक्लपक्षीयपर्वणि ॥ १७

 तुम्बोस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः ।
 अपराह्ने समायान्ति तत्र स्नात्वा न जायते ॥ १८

 विवाहमौञ्जीबन्धौ च कारयेद् द्रव्यदानतः ।
 मेषसङ्क्रमणे भानौ संयुतायान्तु चित्रया ॥ १९

 पौर्णमास्यां समायान्ति वियद्गङ्गां तथैव च ।
 तत्र स्नात्वा नरः सद्यः शतक्रतुफलं लभेत् ॥ २०

 सुवर्णदानं कर्तव्यं कन्यादानं विशेषतः ।
 वृषभस्थे रवौ राजन् ! द्वादश्यां रविवासरे ॥ २१

 शुक्ले वाऽप्यथवा कृष्णे भौमस्यापि च वासरे ।
 पाण्डुतीर्थं समायान्ति गङ्गादीनि जगत्त्रये ॥ २२

 तत्र स्नात्वा च गां दत्वा मुच्यते प्रतिबन्धकात् ।
 कालस्तु सङ्गवस्तत्र ऋषिभिः परिकीर्तितः ॥ २३

 आश्विने शुक्लपक्षे तु भानुवरेण सप्तमी ।
 योत्तराषाढया युक्ता तस्यां पापविनाशने ॥ २४

 प्राप्तायामुत्तराभाद्रां द्वादश्यां वा समागतः ।
 तदा पापविनाशाख्ये स्नातुर्मुक्तिर्भविष्यति ॥ २५

 शालग्रामशिलं दत्वा स्नात्वा च विधिपूर्वकम् ।
 मुच्यते सर्वपापैश्च जन्मकोटिशतोद्भवैः ॥ २६

 धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये ।
 अ यान्ति सर्वतीर्थानि स्वामिपुष्करिणीजले ॥ २७

 तत्र स्नात्वा नरः सद्यो मुक्तिमेति न संशयः ।
 येन जन्मसहस्रेषु पुण्यमेवाऽर्जितं पुरा ॥ २८

 तस्य स्नानं तत्र भवेत् नान्यस्यासुकृतामनः ।
 तत्र स्नानं सकृद्यस्य जन्मकोटिशतेषु सः ॥ २९

 गङ्गादिसर्वतीर्थेषु स्नातो भवति मानवः ।
 विभवानुगुणं दानं कार्यं तत्र यथाविधि ॥ ३०

 सालग्रामशिलाञ्चान्नं गाञ्च दद्याद्विशेषतः ।
 भूमेिं दद्यात्प्रयत्नेन ब्रह्मलोकजिगीषया ॥ ३१

 पितॄनुद्दिश्य दातव्यं श्राद्धाद्यं तत्क्षणेन वै ।
 अरुणोदयमारभ्य तत्र षड्घटिकावधि ।
 सङ्गमः सर्वतीर्थानां तत्र पुण्यमनन्तकम् ॥ ३२

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये मुक्तिप्रदस्वामिपुष्करिण्यादि-


सप्ततीर्थमहिमानुवर्णनं नाम


चतुर्थोऽध्यायः ।




अथ पञ्चमोऽध्यायः


***


श्रीवेङ्कटाचलस्थाष्टषष्टितीर्थमहिमानुवर्णनम् ।



दिलीपः---
 भक्तिवैराग्यदानाञ्च तीर्थानां नाम वैभवम् ।
 श्रोतुमिच्छामि चात्रेय ! प्राप्तानाञ्चाष्टषष्टिताम् ॥ १

दुर्वासाः---
 भक्तिवैराग्यदं पुण्यं सद्यः पापविनाशनम् ।
 तीर्थानामष्टषष्ठेऽस्तु तव वक्ष्यामि वैभवम् ॥ २

 तीर्थानाञ्चात्र पुण्यानां नामसङ्कीर्तनात्रृणाम् ।
 सद्य एव महापापकोटीनाञ्च क्षयो भवेत् ॥ ३

 किमु स्नानादिसत्कर्मनिरतानां महात्मनाम् ।
 तानि क्रमेण वक्ष्यामि समाहितमना भव ॥ ४

 देवस्य पूर्वदिग्भागे तत्रैवानेयकोणके ।
 चक्रतीर्थमिति ख्यातं चक्रेणाधिष्ठितं पुरा ॥ ५

 तस्योपरि तदाऽख्यातं वज्रतीर्थं मनोहरम् ।
 वैष्वक्सेनं तथा तीर्थं शक्रपापहरं परम् ॥ ६

 ततः पाञ्चायुधं तीर्थं तन्मध्ये च हलायुधम् ।
 ऐशान्यभागे तु नारसिंहं मनोहरम् ॥ ७

 ततः काश्यपतीर्थञ्च मान्मथन्तु ततः परम् ।
 ब्रह्मतीर्थञ्चाग्नितीर्थं गौतमन्तु ततः परम् ॥ ८

 दैवतीर्थं दैवलञ्च वैश्वामित्रमतः परम् ।
 भार्गवन्तु तथा तीर्थं आष्टावक्रमतः परम् ॥ ९

 दुरारोहणतीर्थं तत् आग्नेय्यामस्ति वै दिशि ।
 ऐशान्यां भैरवं तीर्थं पिशाचानां विमोचनम् ॥ १०

 मेहतीर्थमिति ख्यातं उदरव्याधिनाशनम् ।
 क्षेत्रपालशिलातीर्थे पश्चिमे पाण्डवं तथा ॥ ११

 वायुवीर्थं तथा पुण्यं सेवितुं भूरि वायुना ।
 अस्थितीर्थं महापुण्यं मृतास्थिक्षेपणादिह ॥ १२

 पूर्वदेहसमायुक्ताः पुनर्जीवन्ति जन्तवः।
 मार्कण्डेयं तथा तीर्थं स्नानादायुष्यवर्द्धनम् ॥ १३

 तथा जाबालितीर्थञ्च वालखिल्यमतः परम् ।
 ततो ज्वरहरं तीर्थं सर्वज्वरनिवारणम् ॥ १४

 ततो विषहरं तीर्थं आस्तिकेन विनिर्मितम् ।
 तक्षकेणापि सन्दष्ट- स्वनेनैवेह निर्विषः ॥ १५

 लक्ष्मीतीर्थं ततः पश्चात्
  पूर्वस्यां दिशि संस्थितम् ।
 वायव्यां दिशि तीर्थानि
  चोत्तरस्यां तथैव च ॥ १६

 ऋषितीर्थं महापुण्यं शतानन्दं सुतीक्ष्णकम् ।
 वैभाण्डकं महापुण्यं बिल्वतीर्थमतः परम् ॥ १७

 अधस्ताद्विष्णुतीर्थञ्च पुण्यं मारुतिनिर्मितम् ।
 सर्वतीर्थमिति ख्यातं शारभन्तु तत परम् ॥ १८

 ततो वायव्यदेशे तु ब्रह्मतीर्थं मनोहरम् ।
 अश्वमेधेन यत्रेजे भगवन्तं सनातनम् ॥ १९

 अधस्तादिन्द्रतीर्थन्तु भारद्वाजमतः परम् ।
 ततस्त्वम्बरगङ्गाख्यं ततः प्राचेतसं तथा ॥ २०

 ततः पापविनाशश्च तीर्थं सारस्वतं तथा ।
 यत्र पापानि सर्वाणि क्षालितानि च सर्वशः ॥ २१

 तोये च श्वेततां यान्ति जनानां पापकारिणाम् ।
 कुमारधारिका नाम वायव्यां दिशि वर्तते ॥ २२

 अधस्ताद्गजतीर्थन्तु ऋष्यशृङ्गमतः परम् ।
 ततस्तुम्बुरुतीर्थञ्च नारदाद्यैश्च सेवितम् ॥ २३

 तन्मध्येऽष्टादशं तीर्थं सर्वपापविनाशनम् ।
 दशावतारतीर्थञ्च हालायुधमतः परम् ॥ २४

 ततः सप्तर्षितीर्थञ्च गजकोणमतः परम् ।
 वैष्वक्सेनं तथा तीर्थं पश्चिमे तु विराजितम् ॥ २५

 पश्चाद्युद्वसरस्तीर्थं विष्वक्सेनजयावहम् ।
 इति मुख्यानि तीर्थानि महापतकसङ्क्षये ॥ २६

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये भक्तिवैराग्यप्रद-


अष्टषष्टितीर्थनामवैभववर्णनं नाम


पञ्चमोऽध्यायः ।।


***'



अथ षष्ठोऽध्यायः



मन्वाद्यष्टोत्तरशततीर्थनामानि


दुर्वासा:---
 मन्विन्द्रवसुसंज्ञानि रुद्रादित्याह्वयानि च ।
 नवप्रजेशसंज्ञानि ह्याश्विनं शुकसंज्ञितम् ॥ १

 वरुणं जाह्नवीतीर्थं कापेयं काण्वमेव च ।
 आग्नेयं नारदं तीर्थं सोमतीर्थञ्च भार्गवम् ॥ २

 धर्मतीर्थं यज्ञतीर्थं पशुतीर्थं गणेश्वरम् ।
 भौमाश्व पारिभद्रञ्च जगज्जाड्यहरं परम् ॥ ३

 विश्वकल्लोलतीर्थञ्च तीर्थं यमविनिर्मितम् ।
 बार्हस्पत्यं रोमहर्षं अजामोदं जनेश्वरम् ॥ ४

 इष्टसिद्धिः कर्मसिद्धिः वाटमौदुम्बरं तथा ।
 कार्तिकेयं कुब्जतीर्थं दशप्राचेतसं तथा ॥ ५

 गारुडं शेषतीर्थञ्च वासुकिर्विष्णुवर्धनम् ।
 कर्मकाण्डं पुण्यवृद्धिः ऋणमोचनमेव च ॥ ६

 पर्जन्यं मेघतीर्थञ्च यत्र नित्यप्रवर्षणम् ।
 साङ्कर्षणं वासुदेवं नारायणमतः परम् ॥ ७

 देवतीर्थं यक्षतीर्थं कालतीर्थञ्च गोमुखम् ।
 प्राद्युम्नमानिरुद्धञ्च पितृतीर्थमतः परम् ॥ ८

 आर्षेयं वैश्वदेवञ्च स्वधास्वाहाविनिर्मिते ।
 अस्थितीर्थञ्चाञ्जनेयं शुद्धोदकमतः परम् ॥ ९

 अष्टभैरवतीर्थञ्च शतमष्टोत्तरन्त्विदम् ।
 तीर्थजातमिदं नृणां ज्ञानप्रदमनुत्तमम् ॥ १०

 तीर्थान्यष्टोत्तरशतं सन्ति नैर्ऋतकोणके ।
 दक्षपुत्रसहस्रेण यत्र तप्तं महत्तपः ॥ ११

 नारदस्योपदेशेन यच्च तैरेव निर्मितम् ।
 अस्ति तीर्थसहस्रं तत् सद्यः सिद्धिप्रदायकम् ॥ १२

 काश्यपाश्रममारभ्य ह्यर्द्धयोजनमध्यतः ।
 कुमारधारिकातीर्थात् पश्चिमे संस्थितञ्च तत् ।
 साष्टभैरवतीर्थं तत् कर्मसिद्धिप्रदं नृणाम् ॥ १३

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये मन्वाद्यष्टोत्तरशत-


तीर्थनामानुवर्णनं नाम


षष्ठोऽध्यायः ।


---



अथ सप्तमोऽध्यायः


तोण्डमान्नामकनृपोत्पत्तिक्रमः



दिलीपः---
 'केन नाम्ना प्रसिद्धोऽसौ भगवान् हरिरीश्वरः ? ।
 किंलक्षणश्च तत्रास्ते ? तन्मे ब्रूहि तपोधन ॥ १

दुर्वासाः---
 'श्रीनिवासाऽख्यया देवः शङ्खचक्रधरो विभुः ! ।
 शान्तभाव समाफ्नो मृगयोद्दामलोचनः ॥ २

 कटिं स्पृशन् वामकरात् वरमुद्राञ्च दक्षिणात् ।
 तिरोहितरमाभूभ्यां दृश्यते मृगयुर्यथा ॥ ३

 नीलजीमूतसङ्काशः पीतकौशेयशोभितः ।
 पीनवृत्तबृहद्बाहुः सुनासश्चाारुलोचनः ॥ ४

 दोषगन्धविदूरश्च गुणसान्द्रः सुखोचितः ।
 कोटिकन्दर्पलावण्यः स्फुरन्मकरकुण्डलः ॥ ५

 बृहद्वक्षःस्थलावासो महालक्ष्म्या च शोभितः ।
 तत्तदिष्टतमं कामं ददद्भक्तानुकम्पया ॥ ६

 दर्शयन् भक्तवात्सल्यं यो ददैौ हस्तगे शुभे ।
 शङ्खचक्रे नृपेन्द्राय "चक्रवर्ती"ति ये विदुः ॥ ७

 अत एवारिश्ङ्खाभ्यां दृश्यते रहितौ करौ ।
 अचोरूपशिलारूपविग्रहस्य महात्मनः ॥ ८

दिलीपः---
 'कोऽयं नृपश्चक्रवर्ती किंपूर्वः सुचिरादभूत् ।
 इदानीं वर्तते क्वायं का वाऽभूद्विपदस्य वै ? ॥ ९

 यदर्थं देवदेवेन शङ्खचक्रे प्रसारिते ।
 ब्रूहि विस्तरतो ब्रह्मन् ! श्रोतुं कौतूहलं हि मे' ॥ १०

दुर्वासाः---
 पुरा कश्चिद्विजवरः आसीद्वैखानसो नृप ! ।
 कृष्णक्षेत्रे चोलदेशे या हरिद्रा नदी शुभा ॥ ११

 तत्तीरे वर्तते प्रीत्या हरिर्गोपालवेषवान् ।
 तप्ते तपसि चोलेन 'धृतवर्मा' निधेन च ॥ १२

 गोपालकृष्णरूपस्य दर्शनार्थं कलौ युगे ।
 पञ्चविंशे तु यो भूमौ पुरा वैवस्वतेऽन्तरे ॥ १३

 भविष्यकृष्णावतारस्य कथां श्रुत्वाऽतिकौतुकात् ।
 तदानीमेव तद्रूपदर्शनाह्लादकामतः ॥ १४

 नित्यत्वात्स्वीयरूपाणां तथा प्रत्यक्षतां गतः ।
 वैखानसो द्विजस्तत्र तपसा तमतोषयत् ॥ १५

 मुक्त्यर्थं प्रीतिमान् विष्णौ तस्य स्वप्ने हरिः स्वयम् ।
 "त्वया ध्येयः श्रीनिवासो नाहं ध्येयो द्विजोतम ! ॥ १६

 यो योग्यो यस्य जीवस्य तेन ध्येय स एव हि ।
 योग्योपासनया जीवा मुक्तिं यान्ति न संशयः ॥ १७

 अभिधा श्रीनिवासस्य तव योग्या द्विजोत्तम ।
 वेङ्कटाद्रिं ततो गच्छ श्रीनिवासः स्वयं हरिः ॥ १८

 स्वामिपुष्करिणीतीरे रमया सह मोदते" ।
 इत्याह भगवान् कृष्णः पुनः स्वप्नान्तरेऽवदत् । १९

 "पुरा कृतयुगे पश्चात् भागे शङ्खेन वै कृतम् ।
 विमानं कल्पप्रलये नष्टप्रायमभूद्विज ! ॥ २०

 वल्मीकस्यान्तरे विष्णोः प्रतिमा वर्तते शुभा ।
 शङ्खेन निर्मिता पुण्या सर्वपापहराऽमला ॥ २१

 जानुमात्रे निमग्ना हि तिन्त्रिणीवृक्षमूलतः ।
 धनुर्द्वयान्तरे पुण्यं भूतीर्थं वर्तते शुभम् ॥ २२

 पाकार्थं देवदेवस्य भूम्या वै निर्मितं पुरा ।
 तत्राऽस्ते गौतमी धेनुः सिञ्चन्ती पयसा विभुम् ॥ २३

 चिञ्चावृक्षस्य वायव्ये भूतीर्थे वासमीयुषि ।
 युगान्तप्रलये धेन्वा पूजितो वर्तते विभुः ॥ २४

 दासनाम्ना च शूद्रेणसह ते पूजय प्रभुम् ।
 त्वदागमनकाले तु पाण्ड्यदेशात्सुधीः शुभः ॥ २५

 "रङ्गदास' इति ख्यातः शूद्रस्त्वां सङ्गमिष्यते ।
 उभाभ्या पूजितो देवः इष्टसिद्धिं प्रयच्छति" ॥ २६

 एतावदुक्त्वा स्वप्ने तु "गोपीनाथे"ति नाम च ।
 ददौ तस्य प्रियं विष्णुः सोऽतिबुद्ध्याऽतिविस्मितः ॥ २७

 प्रीत्या जगाम शैलेन्द्रं वेङ्कटाख्यं स्वसिद्धये ।
 गिरिप्रवेशकाले तु रङ्गदासः समागमत् ॥ २८

 पुष्पोद्यानकरः शूद्रः पूजकश्च द्विजोत्तमः ।
 तिन्त्रिणीवृक्षमूलस्थो क्ल्मीकस्थं हरिं वरम् ॥ २९

 उद्धृत्य पश्चिमे भागे स्थापयामासतुश्च तौ ।
 सुशिल्पिकौशलाभिश्च शिलाभिर्भित्तिमञ्जसा ॥ ३०

 कृत्वा तदन्तरे रम्यं तृणैः कृत्वा च मण्डपम् ।
 तन्मध्ये देवदेवस्य परिचर्याञ्च चक्रतुः ॥ ३१

 भूस्वामिपुष्करिण्योश्च मध्ये क्रीडास्पदं हरेः ।
 पुष्पोद्यानञ्चकारासौ शूद्रो भागवतोत्तमः ॥ ३२

 उपाहृत्य च पुष्पाणि त्रिकालेऽपि च दामकृत् ।
 पूजाकाले विप्रहस्ते प्रत्यहञ्च समर्पयत् ॥ ३३

 पश्यन्तौ तावुभौ पुण्यौ प्रत्यहञ्च दिवौकसाम् ।
 पूजाभिकाङ्क्षिणां सङ्घं विस्मयञ्जग्मतुः परम् ॥ ३४

 वन्यैः फलैश्च पुष्पैश्च कन्दमूलादिभिश्च तौ ।
 सपर्याञ्चक्रतुः सम्यग् भक्त्युद्रिक्तसुखान्वितौ ॥ ३५

 ततः कालान्तरे कश्चित् गन्धर्वो नाम कुण्डलः ।
 दिव्यं विमानमारुह्य सस्त्रीको गिरिगह्वरे ॥ ३६

 स्वामिपुष्करिणीतीरे देवं दृष्ट्वाऽभिपूज्य च ।
 तत उत्तरदेशे तु मनोरम्ये वनान्तरे ॥ ३७

 नानाविलासभावाभि: रेमे रामाभिरञ्जसा ।
 तं दृष्ट्वा रङ्गदासोऽपि पञ्चबाणशरार्दितः ॥ ३८

 निरीक्ष्य कुञ्जे लीनः सन् रेतः सद्यो विमुक्तवान् ।
 पश्चाद्गतमदो भूत्वा मनसैवातिशङ्कितः ॥ ३९

 तदोपहृतपुष्पाणि विसृज्याधिगतत्रपः ।
 शुद्धिकामो ममज्जाथ स्वामिपुष्करिणीजले ॥ ४०

 पुनराहूय पुष्पाणि तान्यादायाऽलयं ययौ ।
 गोपीनाथोऽपि तं दृष्ट्वा प्राह स्माताम्रलोचनः ॥ ४१

 'पूजाकालो गतः क्वाऽद्य गतोऽसि गतसंस्मृतिः ।
 किं ते विलम्बहेतुस्तु क्वावात्सीः कथ्यता'मिति ॥ ४२

 गोपीनाथेनैवमुक्तो रङ्गदासोऽतिलज्जया
 न प्रत्युवाच तं विप्रं तदाऽवनतकन्धरः ॥ ४३

 पुनः पुनः कृते प्रश्ने तस्मिंस्तूष्णीं स्थितेऽपि च ।
 आकाशवाणी तं प्राह "शृणु शूद्रे" ति सादरम् ॥ ४४

 "कामेन व्याकुलं चित्तं नैव स्वास्थ्यं गमिष्यति !
 अस्वस्थचित्तो न क्वाऽपि सिद्धिमेति न संशयः ॥ ४५

 तस्माद्विमुज्य कायं त्वं व्रज देहान्तरं शुभम् ।
 तस्मिन् नृपोत्तमो भूत्वा जीर्णमेतं ममाऽलयम् ॥ ४६

 गोपुराद्यैः शुभैः पूर्णं मण्डपैरद्भुतैरपि ।
 शोभमानं नवं कुर्याः तेन ते भविता गतिः ॥ ४७

 तदा नारीसहस्राणि भोक्ष्यसे त्वं न संशयः ।
 भुक्त्वा भोगाननेकांश्च मत्पादऽसक्तचेतसः ॥ ४८

 तस्मिन् जन्मनि ते शत्रुपीडा चैव भविष्यति ।
 तदा तव जयार्थाय चक्रशङ्खौ जयावहौ ॥ ४९

 दास्यामि चान्ते मुक्तिञ्च सकुलस्य न संशयः" ।
 इत्युक्त्वाऽऽकाशवाणी तु विरराम ततः परम् ॥ ५०

 रङ्गदासो निराहारः कमात्त्यक्तकलेबरः ।
 नारायणपुरे जज्ञे "चक्रवर्ती"ति नामतः ॥ ५१

 "तोण्डमा"निति तं प्राहुः द्राविडा द्रविडेश्वरम् ।
 जन्मप्रभृति दासः सन् सदा विष्णुपरायणः ॥ ५२

 मण्डलाधिपतिर्भूत्वा दिव्यनारीसहस्रभुक् ।
 प्रत्यहञ्च बिलद्वारात् गत्वा वेङ्कटपर्वतम् ॥ ५३

श्रीवेङ्कटाद्रौ तोण्डमान्नृपकृतगोपुरादिक्रमः


 अन्वहञ्च करोति स्म पूजां तस्य महात्मनः ।
 भक्त्युद्रिक्तमना भूत्वा ददौ ग्रामाननेकशः ॥ ५४

 प्राकारद्वयसम्युक्तं गोपुरद्वयसंयुतम् ।
 गर्भागारसमायुक्तं अकरोद्दिव्यमालयम् ॥ ५५

 तथा महानसागारं यागमण्डपमेव च ।
 धान्यागारञ्च गोशालां यद्यदङ्गं हरेः शुभम् ॥ ५६

 कारयामास तत्सर्वं अष्टाविंशे कलौ युगे ।
 तथोत्सवविधिं तस्य कारयामास वै द्विजैः ॥ ५७

 भूषणानि ददौ तस्य नानारत्नाञ्चितानि च ।
 स्थिते कदाचित्क्षितिपे श्रीनिवासस्य सन्निधौ ॥ । ५८

तोण्मान्नृपस्य भगवद्दत्तचक्राद्यायुधप्राप्तिः


 शत्रवश्च बलोद्रिक्ता रुरुधुस्तस्य वै पुरीम् ।
 श्रुत्वा बलार्णवं घोरं आयान्तं नातिशक्तितः ॥ ५९

 येद्धुकामो जगामाथ पुनस्तैश्च पराजितः ।
 ततः खिन्नमना भूत्वा तमेव शरणं ययौ ॥ ६०

 बिलद्वारेण देवेशं गत्वा पादौ प्रगृह्य च ।
 रुरोद 'त्राहि त्राही" ति तं प्राहार्चास्वरूपवान् ॥ ६१

 "मा भैषीः पुत्र ! भद्रं ते चक्रसङ्खौ ददामि ते ।
 ताभ्यां गच्छ पुरीं दिव्यां तौ ते शत्रून् हनिष्यतः ॥ ६२

 इत्युक्त्वा तौ ददौ तस्मै ताभ्यांसह जगाम सः ।
 तौ च शत्रून्निहत्याशु कृत्वा राज्यमकण्टकम् ॥ ६३

 आजग्मतुः क्षितिभृिता साकं देवस्य सन्निधौ ।
 राजा देवं ववन्देऽथ स्तुत्वा स्तोत्रैरनेकशः ॥ ६४

बिम्बादौ शङ्खचक्राभावे कारणवर्णनम्


 "वरं वरय भद्रे"ति देवो राजानमब्रवीत् ।

राजा---
 'मयाऽऽयुधप्रदानस्य ख्यात्यै देवोत्तम प्रभो ! ॥ ६५

 अर्चाबिम्बे शिलाबिम्बे चक्रश्ङ्खौ न धारय' ।
 इति सम्प्रार्थितो देवो न दधार पुनश्च तौ ॥ ६६

 अदृश्यौ तिष्ठत्तश्चोभौ पार्श्वतः शार्ङ्गधन्वनः ।
 इत्येतत्कथितं सर्वं यत्पृष्टोहं त्वयाऽनघ ।
 सकारणं चक्रदानं किमन्यच्छ्रोतुमिच्छसि' ॥ ६७

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये तोण्डमान्नामक-


नृपोत्पति भगवद्दत्तशङ्खचक्रधारणप्राप्त्यादि-


वर्णनं नाम सप्तमोऽध्यायः ।



अथ अष्टमोऽध्यायः


***



श्रीवराहस्य स्वामितीर्थवायव्यभागस्थितिवर्णनम्



दिलीपः---
 'स्थितानि स्वामिसरसि तीर्थानि मुनिपुङ्गव ! ।
 कति तानि च पुण्यानि नामधेयानि कानि च ॥ १

 का देवता ? किं फलञ्च ? वद विस्तरतो मुने !' ।

दुर्वासः---
 तीर्थानामुत्तमं तीर्थं स्वामिपुष्करिणी शुभम् ॥ २

 स्मर्तव्या सर्वतीर्थेषु गङ्गे बाधापहारिणी ।
 तस्य वायव्यभागे तु वाराहं तीर्थमुत्तम् ॥ ३

 यदाहृतं काश्यपेन भूतलं ब्रह्मणा तदा ।
 संस्तुतो भगवान्विष्णुः भूम्युद्धरणमिच्छता ॥ ४

 तन्नासापुटसम्भूतः किटिः पोत्री महाबलः ।
 गत्वा रसातलं हत्वा हिरण्याक्षं महाबलम् ॥ ५

 उज्जहार क्षितिं दंष्ट्राकोट्या च पुरुषोत्तमः ।
 तद्रूपं लोकरक्षार्थं स्थापितं वेङ्कटाचले ॥ ६

 स्वामिपुष्करिणीतीरे ब्रह्मणा परमेष्ठिना ।
 जलाधिवासनं तस्य वायव्येऽस्यां चकार सः ॥ ७

ब्रह्मप्रार्थनया श्रीनिवासाभ्युपगतप्राथमिकवराहसेवाक्रमः



 ममज्जाथ प्रतिष्ठान्ते देवर्षिपितृभिः सह ।
 उवाच वचनञ्चेदं सर्वलोकस्य पश्यतः ॥ ८

 वराहतीर्थनाम्ना च भागोऽयं प्रथितो भवेत् ।
 योऽन्नायाति हरिं सोऽत्र नाऽस्त्रात्वैवाशुचिर्नमेत् ॥ ९

 वराहदर्शनापूर्वं श्रीनिवासं नमेन्न च ।
 दर्शनात्प्राग्वराहस्य श्रीनिवासो न तृप्यति' ॥ १०

 इति कृत्वा व्यवस्थां स परमेष्ठी पितामहः ।
 दृष्ट्वाऽथ श्रीनिवासञ्च स्तुत्वा च विविधैः स्तवैः ॥ ११

 पादौ प्रगृह्य देवस्य ययाचे वरमुत्तमम् ।
 मत्स्थापितवराहस्य पूर्वं स्यात्पूजनं हरे ! ॥ १२

 'तथाऽस्त्वि'ति वरं दत्त्वा कारयामास तत्तथा ।
 तस्मात्पुण्यतमं तीर्थं वायव्यां दिशि संस्थितम् ॥ १३

निषादकृतवराहदर्शनप्रकारः



 पुनर्युगान्तसमये नष्टे देवालयेऽपि च ।
 निषादोऽभूद्गिरिवरे श्यामाकाऽऽवापकः शुचिः ॥ १४

 आर्द्रीभूतः स श्यामाकतण्डुलं प्रत्यहं नृप ।
 वैखानसे द्विजवरे दत्त्वा पाकं विधाय च ॥ १५

 दापयित्वा व नैवेद्यं स्वयं भुङ्क्ति तदेव च ।
 कदाचित्तण्डुलं कृत्वा दत्त्वा पुत्रवशे त्वगात् ।
 वनाद्वनान्तरं व्याधो मध्वन्वेषणतत्परः ॥ १६

 तस्मिन्नेवान्तरे पुत्रः क्षुधया परिपीडितः।
 कृत्वा श्यामाकपक्वान्नं मनसा विष्णवेऽर्पयत् ॥ १७

 भभुङक्ताथ पिताऽप्यागात् मधुच्छन्नं प्रगृह्य च ।
 'श्रीनिवासस्य नैवेद्यं तण्डुलं देहि पुत्रक !' ॥ १८

 पित्रेत्युक्तः सुतः प्राह 'ताताहं क्षुधयाऽर्दितः।
 तान् पक्ता भुक्तवानस्मि विष्णवे मनसाऽर्पयन्' ॥ १९

 इत्युक्तवति पुत्रे स तच्छ्रुत्वा क्रोधमूछितः ।
 प्रायश्चित्तं चिकीर्षुः सन् करवालमथाऽददे ॥ २०

 शिरश्छेत्तुं स्वपुत्रस्य तदा वल्मीकगः किटिः ।
 प्रगृह्य तरसा खड्गं तं निषादमुवाच ह ॥ २१

 'नापराधोऽस्ति ते पुत्रे यतोऽन्नञ्चार्पितं मम ।
 त्वत्तोऽप्यधिकभक्तोऽयं भक्त्या तदहमद्मि वै' ॥ २२

 इत्युक्तो विह्वलः पश्चात् ददर्शाद्भुतकर्म तत् ।
 पुनर्विमृश्य तद्रूपं बहुधा न च दृष्टवान् ॥ २३

 तमेव द्रष्टुकामः स निषादोऽन्नविवर्जितः ।
 वने चचार धर्मात्मा तदा कोलं महद्भुतम् ॥ २४

 श्यामाकवनमध्यस्थं श्यामाकाङ्कुरभक्षणम् ।
 कुर्वन्तं श्वेतमुद्वीक्ष्य तं हन्तुं चान्वगाद्रुषा ॥ २५

 सोऽपि नानावनोद्देशान् चारयित्वा पुनः क्रमात् ।
 प्रविवेश स्ववल्मीकं स्वामिपुष्करिणीतटे ॥ २६

 'अयमेव विभुर्विष्णुः' इति ज्ञावा ययौ द्रुतम् ।
 वल्मीकं परया भक्त्या जगौ प्राकृतया गिरा ॥ २७

 तदा वल्मीकगः प्राह हरेिरेवं मृगान्तकम् ।
 'नाहं दृश्योऽस्मि ते पुत्र ! सच्चिदानन्दविग्रहः ॥ २८

 किन्तु वक्ष्यामि ते पुत्र ! ब्रह्मणा स्थापितं पुरा ।
 शिलारूपश्च वल्मीके वर्तते तत्समुद्धर ॥ २९

 विमानं कारयित्वा च तस्य पुष्करिणीतटे ।
 ब्राह्मणैश्च विधानज्ञैः पूजां कारय मे विभोः' ॥ ३०

 इत्युक्तमात्रेण निषादवर्यो वल्मीकगं विष्णुमथोज्जहार ।
 वायव्यभागे च विमानवर्यं निधापयामास विधानकोविदैः । ३१

स्वामितीर्थमध्यगतधनदादिनवतीर्थवर्णनम्


 ततो निषादं तं प्राह किटिरूपी हरिः स्वयम् ।
 पूर्वं सेव्यं विमानं मे तीर्थञ्च श्रीनिवासतः ।
 ततःप्रभृति तत्तीर्थं पूर्वं सेव्यं बभूव ह ॥ ३२

 उत्तरे धनदं तीर्थं धनदेन विनिर्मितम् ।
 यत्र स्नात्वाऽघनिर्मुक्तो धनसम्पदमाप्नुयात् ॥ ३३

 ऐशान्यां गालवं तीर्थं गालवेन विनिर्मितम् ।
 तत्र स्नात्वा च पीत्वा च भुक्तिं मुक्तिञ्च विन्दति ॥ ३४

 मार्कण्डेय पूर्वभागे मार्कण्डेयविनिर्मितम् ।
 तत्र स्नान्ति नरा ये तु तेषामायुः प्रवर्धते ॥ ३५

 अग्निना निर्मितं तीर्थमाग्नेय्यां पापमोचनम् ।
 दक्षिणे यमतीर्थन्तु नरकोत्तारकरणम् ॥ ३६

 वसिष्ठनिर्मितं तीर्थं राक्षसं त्वृणमोचनम् ।
 वारुणे वायुतीर्थञ्च सद्यः कैवल्यदायकम् ॥ ३७

 मध्ये सरस्वतीतीर्थं महापातकनाशनम् ।
 य एषु नवतीर्थेषु स्नानमेकदिने नरः ॥ ३८

 कृत्वा पश्येच्छ्रीनिवासं न पुनर्जायते तु सः ।
 स्वामिपुष्करिणीस्नानं श्रीनिवासस्य दर्शनम् ॥ ३९

 सहस्रनामपठनं नाल्पस्य तपसः फलम् ।
 अस्नातुर्नवतीर्थे तु वराहञ्चाप्यपश्यतः ॥ ४०

 सर्वं निष्फलतां याति श्रीनिवासो न तुष्यति ।
 फलं धर्मादिकञ्चैव न यच्छति नृणां विभुः ॥ ४१

पा. 3.

 तत्तत्प्रशंसिनीं दिव्यां कथां न श्रुणुयाद्यदि ।
 तीर्थयात्रा च विफला भस्मन्येव हुतं यथा ।
 तस्मात्कूरु महाभाग ! कथायाः श्रवणं सदा ॥ ४२

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवराहाविर्भाव-


स्वामिपुष्करिणीगततीर्थमाहात्म्यवर्णनं नाम


अष्टमोऽध्यायः


****


अथ नवमोऽध्यायः


***


श्रीवेङ्कटाद्रिगतपुण्यतीर्थस्नानप्रशंसा



दिलीपः---
 को विधिस्तीर्थयात्रायां ! कः कालः ! किं फलं ! भवेत् ।
 एतद्विस्तार्य मे बूहि तृप्तिर्नाद्यापि जायते ॥ १

दुर्वासा---
 भुवि जन्म समासाद्य संस्कारैरपि संस्कृतः ।
 अधीतविद्यो बाल्ये च स्नातकव्रतनिष्ठितः ॥ २

 तीर्थयात्रां प्रकुर्वीत शस्त्राणां प्रत्ययाय च ।
 नित्यं नैमित्तिकं काम्यमिति कर्म त्रिधा मतम् ॥ ३

 तत्र नैमित्तिकं प्राहुः तीर्थयात्रां महत्तमाः ।
 नाविद्यस्याधिकारोऽत्र विद्याविधिरनुत्तमाः ॥ ४

 न तीर्थयात्रां कुर्वीत मनीषी मनने रतः ।
 यात्रायां मननामावात् चित्तविक्षेपहेतुतः ॥ ५

 नरो विस्मृतविद्यत्वात् ज्ञानहीनो भवेत्स्वयम् ।
 नष्टसंज्ञो विमार्गस्थो निरयञ्चाधिगच्छति ॥ ६

 निरागमस्तु तीर्थस्य तथा चाकृतसत्क्रियः ।
 न तत्फलमवाप्नोति श्रम एव हि केवलम् ॥ ७

 सत्सङ्गी सत्कथां शृण्वन् सदचारसमन्वितः ।
 तीर्थयात्रां प्रकुर्वाणो ब्रह्मनिर्वाणमृच्छति ॥ ८

 तीर्थयात्रापरो यस्तु विधिज्ञो विधिवित्तमैः ।
 निर्धूताखिलपाप सन् स याति परमां गतिम् ॥ ९

 काम्यं न कुर्वीत नरः कामाद्याज्जन्म चाश्नुते ।
 जातः कर्माणि कुरुते कर्मणा च पुनर्जनिः ॥ १०

 ऐहिकामुष्मकं सर्वं निष्कामो लभते फलम् ।
 सर्वेषामेव जन्तूनां विद्यया मनने विधिः ॥ ११

 अभ्यस्तानाञ्च विद्यनां श्रवणान्मननादपि ।
 परापरोक्षशास्त्रार्थप्रत्ययो लेशतो भवेत् ॥ १२

 दृष्टप्रत्ययशास्त्रार्थे पुनः श्रद्धाऽभिजायते ।
 श्रद्धया जायते भक्तिः भक्त्या तुष्यति केशवः ॥ १३

 तीर्थयात्रां प्रकुर्वीत शास्त्रालापसमन्वितः ।
 शास्त्रलपाच्च जानाति मनसा विभुमव्ययम् ॥ १४

 तथा देवाश्च ऋषयः सदालापसमन्विताः ।
 उपासते सञ्जानाना भगवन्तमधोक्षजम् ॥ १५

 वसिष्ठाद्याश्च ऋषयो देवता अपि सर्वशः ।
 तीर्थे कृताधिवासाश्च समाधिस्था परं ययुः ॥ १६

 अनागमस्तु यो मर्त्यो पश्चाज्ज्ञातविधिस्तथा ।
 न स्नानफलमाप्नोति काकमण्डूकवत्तु सः ॥ १७

 अधीतविद्यः सुकृती कृतस्नानादिसत्क्रियः ।
 शुद्धान्तरो ज्ञानवांश्च तेन मोक्षञ्च विन्दति ॥ १८

 सत्कर्मसन्ततिर्या तु ज्ञानविज्ञानसंयुता ।
 अपरोक्षदृश चापि भक्तिश्रद्धाविरक्तिभिः ॥ १९

 पुंसः कैवल्यदा सा हि क्रमेण सुकृतात्मनः ।
 दृष्टश्रुतानुभावा ये देवाश्च ऋषयस्तथा ।
 विशुद्ध्यर्थं प्रकुर्वन्ति सत्क्षेत्रस्यानुवर्तनम् ॥ २०

 भक्तिश्रद्धाविहीनानां मनुष्याणान्तु का कथा ! ।
 लब्धविद्याधिकारश्च सत्सङ्गत्यागसंयुतः ॥ २१

 यः शृण्वन् श्रावयश्चापि सतां सङ्गेन संयुतः।
 तीर्थवैभवमाकर्ण्य संयुक्तेनैव निर्वृतः॥ २२

 तीर्थयात्रां प्रकुर्वीत भक्तिश्रद्धासमन्वितः ।।
 तेन निर्धूतपापः सन् स याति परमां गतिम् ॥ २३

 यत्र यत्र त्वया कार्या तीर्थयात्रा क्षितीश्वर ! ।
 तत्रानेन विधानेन प्रीणयस्व जनार्दनम् ॥ २४

 त्वदीयधनधान्यादीन् भक्त्या कुरु समर्पितान् ।
 वेङ्कटेशस्य यात्रां वै कुरु नित्यमतन्द्रितः ॥ २५

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये तीर्थयात्राप्रकार-


वर्णनं नाम नवमोऽध्यायः ।

३७

अथ दशमोऽध्यायः


-: * :-



दिलीपः--

 कानि दानानि शस्तानि कर्तव्यानि महीधरे ।
 प्रीतये श्रीनिवासस्य तानि मे वद सुव्रत ! ॥ १

दुर्वासाः--

 शृणु भूप ! प्रवक्ष्यामि कर्तव्यानि महीधरे ।
 अन्नदानं पितृश्राद्धं द्वयमेव प्रशस्यते ॥ २

 सुवर्णं ये प्रयच्छन्ति प्रीतये मधुघातिनः ।
 ते यान्ति मोक्षममृतं वासोदा आयुरेव च ॥ ३

 काङ्खन्ति पितरः सर्वे श्राद्धं वेङ्कटभूधरे ।
 कृते श्राद्धे प्रहृष्यन्ति प्रयान्ति परमां गतिम् ॥ ४

 यः कुर्यात्कपिलादनं प्रीतये श्रीपतेर्नुप ! ।
 लोमसङ्ख्याप्रमाणेन विष्णुलोके महीयते ॥ ५

 यो दद्याद्देवभोगाय गां भूमिं भक्तिसंयुतः ।
 स सद्यो मुक्तिमाप्नोति ज्ञानाज्ञानकृत दघात् ॥ ६

 देवभोगाय यो दद्यात् गमनड्वाहमेव च ।
 स मोक्षभोगमाप्नोति न पुनर्जायते भुवि ॥ ७

 कर्पूरं चन्दनं शङ्खं यानि वै भूषणानि च।
 यो विष्णवे प्रदद्यात्स गुरुतल्पं व्यपोहति ॥ ८

 गुरुभिर्भूषणैर्यस्तु पूजां कृत्वा जगत्पतेः ।
 लिङ्गभङ्गमवाप्नोति स्वनुभूतिञ्च विन्दति ॥ ९

 समस्तदेवपूजार्थं यो वै ग्रामान् प्रयच्छति ।
 स याति परमां सिद्धिं निर्धूताखिलबन्धनः ॥ १०

 कन्याकोटेः प्रदानाद्यत् स्यादर्बुदगवां तथा ।
 एकस्माद्रथनिर्माणात् विष्णोस्तत्फलमश्नुते ॥ ११

 छत्रञ्च कनकञ्चैव व्यजनं चामरं स्रजम् ।
 यो दद्याच्छ्रीपतेर्विष्णोः वेङ्कटाख्ये महीधरे ॥ १२

 आब्रह्मकल्पपर्यन्तं मही पालो भवेत् ध्रुवम् ।
 पश्चान्मोक्षमवाप्नोति पितृपैतामहैर्वृतः ॥ १३

 यो दद्याद्गजमश्वं वा भुवनाधिपतेर्विभोः ।
 स लोकपाल-मिति नात्र कार्या विचारणा ॥ १४

 यद्यदिष्टतमं वस्तु दीयते मधुघातिनः ।
 तेनाक्षयफल प्राप्य मोदते विष्णुमन्दिरे ॥ १५

 फलं पात्रानुगुण्यात्स्यात् पात्रमत्र हरिः स्वयम् ।
 अक्षय्यमिति किं ब्रूयात्? यत्किञ्चिदपि मोक्षदम् ॥ १६

 तत्र पुण्यतमे काले श्रोत्रिये ब्राह्मणोत्तमे ।
 यत्किञ्चिद्दीयते तत्तु वर्धते वटबीजवत् ॥ १७

 मुक्तिकामेन दातव्या कन्या पृथ्वी सरस्वती ।
 न तासां सदृशं दानं त्रिषु लोकेषु विद्यते ॥ १८

 गीतवादित्रनृत्याद्यं यः कारयति मानवः ।
 सद्य एव स मुच्येत महापातककोटिभिः ॥ १९

 कुर्याद्ध्वजपताकाभिः सपर्यां परमात्मनः ।
 तेन धूताखिलाघः सन् स याति परमां गतिम् ॥ २०

 घण्टां ददाति यो मर्त्यो विष्णवे परमात्मने ।
 दिव्यज्ञानमवाप्नोति प्रतिष्ठाञ्चाधिगच्छति ॥ २१

 यः कुर्यादुत्सवं विष्णोः सद्ध्वजैर्गरुडादिभिः ।
 देवेन्द्रपदमाप्नोति मोक्षञ्चैवाधिगच्छति ॥ २२

 पञ्च पर्वाणि देवस्य यः कारयति मानवः ।
 तस्यापराधसाहस्रं क्षमते नात्र संशयः ॥ २३

 इहापि भुक्त्वा भोगांश्च मोक्षञ्चैवाधिगच्छति ।
 यः कारयति नैवेद्यं स्वादु षड्ससंयुतम् ॥ २४

 ऐहिकामुष्मिकाँल्लोके सर्वान् कामानवाप्नुयात् ।
 सहस्रनामभिः पूजां श्रीपतेः कारयेत्तु यः ॥ २५

 तेनैव सकला पूजा कृतैव स्यान्न संशयः ।
 शारिकाशुकपूर्वांश्च विहङ्गान् मर्कटान् गुरून् ॥ २६

 सारङ्गान् गवयान् वन्यान् दत्वा स्वर्गमवाप्नुयात् ।
 पुष्पोद्यानानि रम्याणि वनानि विविधानि च ॥ २७

 क्रीडास्पदानि हर्म्याणि यः करोति स मुच्यते ।
 यः कुर्याद्दीपदानन्तु नित्यं विष्णोश्च सन्निधौ ॥ २८

 ब्रह्महत्यासहस्राणि गुरुतल्पार्बुदानि च ।
 तथाऽन्यपापकोटीश्च निर्दहेत्सूर्यवद्धिमम् ॥ २९

विष्णुवृद्धाख्यद्विजबन्धुवृतान्तः


 अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
 श्रवणात्सर्वपापघ्नं सर्वमङ्गलदायकम् ॥ ३०

 द्विजबन्धुः पुरा कश्चित् विष्णुवृद्धाभिधो नरः ।
 हत्वा स्वं गुरुमत्युग्रो देवस्वामीति यं विदुः ॥ ३१

 दासवृत्या गृहे तिष्ठन् तस्य पत्नीसहस्रकम् ।
 निवृत्तार्न्यपथो मूर्खो बुभुजे काममोहितः ॥ ३२

 भूयान् कालोऽत्ययात्तस्य प्रत्यहं पापवर्त्मनः ।
 तेन दोषेण महता श्वेतकुष्ठ्यभ्यजायत ॥ ३३

 अङ्गानि व्यग्रतां प्रापुः रोगोत्कृत्तानि खण्डशः ।
 दरिद्रा गुरुपत्न्यस्ताः पातित्यात्यन्तदु खिताः ॥ ३४

 मदादैश्वर्यजाद्भुक्ता बलात्तेन तदाऽपि च ।
 ततो लोकापवादाञ्च गृहस्यार्प्याग्नदाहनात् ॥ ३५

 अयञ्च बन्धुभिस्त्यक्तो वनमेवाविशत्खलः ।
 सृगालमक्ष्यतां प्रातो नीतोऽयं यमकिङ्करैः ॥ ३६

 जगाम नरकं घोरं चण्डकोलाहलं परम् ।
 यत्र वै नारकं दुःखं संकलञ्चापि वर्तते ॥ ३७


वेङ्कटाद्रौ वेदाभिधद्विजकृतदीपारोपप्रशंसा



 तत्पुत्रो वेदनमा च कदाचिद्वेङ्कटाचले ।
 पितुः पापञ्च संस्मृत्य देवदेवस्य सन्निधौ ॥ ३८

 अहोरात्रं ददावेकदिने दीपं नृपोत्तम ! ।
 तत्पिता तेन पुण्येन विध्वस्ताखिलपालकः ॥ ३९

 धिक्कृत्य यमदूतांश्च विष्णुलोकमुपाययौ ।
 तस्माद्दीपप्रदो मर्त्यो न पुनर्दुःखमश्नुते ॥ ४०

 यत्किञ्चित्कुरुते दानं वेङ्कटाचलमूर्धनि ।
 तदाकल्पमविच्छिन्नं वर्धते वटवीजवत् ॥ ४१

 तदेतत्सकलं श्रुत्वा वेङ्कटेशस्य वैभवम् ।
 चलति स्वगृहाद्यस्तु कृतनिश्चयया धिया ॥ ४२

 पदेपदे सोऽश्वमेवफलं प्राप्नोत्यसंशयम् ।
 वेङ्कटेशस्य माहात्म्ये श्लोकञ्चार्धञ्च भक्तितः ॥ ४३

 पदञ्चाप्यक्षरञ्चापि यः पठेच्छृणुयात्स तु ।
 ब्रह्महत्यासहस्राणि पातकान्यपराण्यपि ॥ ४४

 उपपातकमुख्यानि निर्दहेत्सूर्यवद्धिमम् ।
 वेङ्कटेशस्य माहात्म्ये यस्य गेहे प्रवर्तते ।
 आयुरारोग्यमैश्वर्यं सोऽन्ते विष्णुपदं लभेत् ॥ ४५

सूतः---
 इति श्रुत्वा दिलीपोऽपि वैभवं परमाद्भुतम् ।
 आनन्दाम्बुधिसम्मग्नो न हि वेद तदा परम् ॥ ५६

 अश्रुत्वा महिमानन्तु फलं न प्राप्यते नरैः ।
 श्रुत्वा चैव फलं यान्ति विष्णोः सायुज्यमप्यथ ॥ ५७

इति श्रीब्रह्मपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटाचले

महादानमाहात्म्यवर्णनं नाम

दशमोऽध्यायः ।

श्रीरस्तु

श्री श्रीनिवासपरब्रह्मणे नमः

श्रियै पद्मावत्यै नमः

श्रीमते विष्वक्सेनाय नमः

श्रीवेङ्कटाचलमाहात्म्यम्

******

(श्रीब्रह्मोत्तरखण्डान्तर्गतम्)


श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥

श्रीवेङ्कट।चलधीशं श्रियाऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥

हरिः ॐ

पञ्चाशत्तमोऽध्यायः

ब्रह्माणं प्रति वसिष्ठप्रार्थनया स्वपौरोहित्यपापनिवृत्तिः

ऋषय ऊचुः
 सूत ! वेदार्थतत्वज्ञ ! वेदव्यासकृपानिधे ! ।
 ब्रूहि नः सर्वतीर्थेषु तीर्थं सर्वाघनाशनम् ॥ १

सूत:---
 कथयामि कथां सम्यक् सर्वपापापनोदिनीम् ।
 यस्याः श्रवणमात्रेण दृष्टादृष्टफलागमः ॥ २

 प्राप्नुवन्ति महत्पुण्यं इति सर्वर्षिसम्मतम् ।
 कथायां कथ्यमानायां ये भवन्त्यपराङ्मुखाः ॥ ३

 तस्मादेकाग्रहृदयैः कर्तव्यान्तरनिःस्पृहैः ।
 भवादृशैः पुण्यकथा श्रोतव्याऽञ्जलिकारिभिः ॥ ४

 पुरा कदाचिद्विप्राणां उत्तमोत्तमतां गताः ।
 वसिष्ठाद्या ब्रह्मसदः किञ्चित्कार्येच्छया गताः ॥ ५

 तत्र देवैस्तथा सिद्धैः पुण्यश्लोकैश्च राजभिः ।
 सनन्दसनकाद्यैश्च योगाचार्यैश्च सत्तमैः ॥ ६

 गङ्गाद्याभिर्नदीभिश्च सर्वतीथैः सविग्रहैः ।
 संसेव्यमानं सदसि ब्रह्मणं चतुराननम् ॥ ७

 वेदैरनन्तैः शास्त्रैश्च मूर्तिमद्भिरुपासितम् ।
 सुरज्येष्ठमुपागम्य वसिष्ठो मुनिसत्तमः ॥ ८

 प्रणम्य सहजानन्दो वाक्यमेतदुवाच ह ।
 'ब्रह्मन् ! समस्तलोकानां नायकामरशेखर ! ॥ ९

 इदं वन्दनमायाति दयया मां विलोकय' ।
 इति प्रणम्योत्थतं तं वसिष्ठमृषिसत्तमम् ॥ १०

 दयया विधिरालोक्य 'निषीदे'त्यब्रवीत्तदा ।
 तत्र ब्रह्मसभामध्ये वर्तमानकथासु च ॥ ११

 निवृत्तासु ततः पश्चात् उवाच च पितामहः ।
 'किमर्थमागतोऽसी' ति वसिष्ठं वाक्यमब्रवीत् ॥ १२

 ततो वसिष्ठः प्रणतो विनयावनतो मुनिः ।
 वाक्यं विज्ञापयामास ब्रह्मणेऽनन्ततेजसे ॥ १३

वसिष्ठः---
 'प्रसीद भगवन् ब्रह्मन् ! पङ्कजासन ! ते नमः ।
 विज्ञाप्यं किञ्चिदस्त्येतत् दययाऽऽकर्णय प्रभो ॥ १४

 यद्वसिष्ठवसिष्ठेति मानं कुर्वन्ति मे जनाः ।
 तत्सर्वं मम दुःखाय जायते नात्र संशयः ॥ १५

 जानाति मां राजपुरोहितं भवान्
  पुरोहितानां बहुलं हि पापम् ।
 ते राजानो यद्यदघं चरन्ति
  पुरोहितनां तदिति प्रवादः ॥ १६

 प्रायश्चित्तेनापवार्यं बहुलं पापमस्ति मे ।
 तत्पापशान्तिमिच्छन्वै सदा व्यग्रो भवाम्यहम् ।
 अन्यच्च किञ्चिदस्तीह तच्छृणुष्व महामते ! ॥ १७

सर्वाबद्धोपाख्यानम्


 क्वचिद्ग्रामे कश्चिदस्ति सर्वदा मत्परायणः ।
 स नास्तिको दुष्प्रकृतिः सर्वपापरतः सदा ॥ १८

 दरिद्रश्च दुराचारः सर्वाबद्ध इति द्विजः ।
 यज्ञस्थानेषु सर्वेषु सन्तिष्टत्सु द्विजातिषु ॥ १९

 यत्किञ्चिद्दक्षिणापेक्षी सोऽप्यागत्य स्थितः क्वचित् ।
 तं दृष्ट्वाऽवददन्यो वै द्विजो रोषेण पूरितः ॥ २०

 सर्वाबद्ध ! किमर्थं त्वं इहागत्य द्विजातिषु ।
 वसिष्ठवत्तिष्ठसि त्वं स्नानाचारविवर्जितः ॥ २१

 सर्वाबद्धस्तु तच्छ्रुत्वा गतोऽन्यत्रातिदुखितः ।
 'कोपाद्वसिष्ठवदिति मां प्रत्युक्तं द्विजन्मना ॥ २२

 स वसिष्ठो रक्षतु मां पावनञ्च करोतु माम्' ।
 इति नित्यं वदत्येवं ध्यायते हृदये च माम् ॥ २३

 वाग्वसिष्ठवसिष्ठेति सर्वदा तस्य वर्तते ।
 कायिकं मानसं पापं वाचिकं नास्ति तद्भुवि ॥ २४

यन्नाम्ना वै कृतं पापं तादृक्क्वाऽपि न मे मतः ।
तथाऽपि मामाश्रयते तस्मात्तस्मिन् कृपा मम ॥ २५

 मामाश्रितस्य मम च पापं राजपुरोधसः ।
 यथा सिद्ध्यति तन्मे वं वद लोकपितामह !' ॥ २६

श्रीसूतः
 'ब्रह्मा तदाऽब्रवीदेनं वसिष्ठं मुनिसत्तमम् ।
 प्रायश्चित्तापनोद्यानि पापानीत्यवधारय' ॥ २७

वसिष्ठः
 मुनिर्ब्रह्माणमवदत् 'स्वामिंस्तच्छृणु साम्प्रतम् ।
 मम तस्य च पपानि घनानि बहुलानि च ॥ २८

 प्रायश्चित्तैर्न नश्यन्ति तस्मात्त्वामागतोऽस्म्यहम् ।
 नमस्करोमि धर्मात्मन् ! त्वामेव शरणं गतः ॥ २९

 आवयोरल्पयत्नेन नश्यन्ते पापराशयः
 येन दृष्टं फलञ्च स्यात् तमुपायं वदस्व मे' ॥ ३०

ब्रह्मऽ...या श्रीवेङ्कटाचलं प्रति वसिष्ठाद्यागमनम्



सूतः
 इति पृष्टस्ततो ब्रह्मा विचार्य हृदये हरिम् ।
 वेङ्कटेशं नमस्कृत्य वसिष्ठमिदमब्रवीत् ॥ ३१

ब्रह्मा-

 काश्या दक्षिणदेशे वै कश्चिदस्ति महीधरः ।
 वेङ्कटाद्रिरिति ख्यातो विश्वलोकैकसम्मतः ॥ ३२

 श्रीवेङ्कटेति यन्नाम मर्त्यो वाचा वदन्नपि ।
 देवानां वन्दनीयत्वं याति तादृङ् महीधरः ॥ ३३

 तत्र तीर्थानि सर्वाणि सर्वपापहराणि च ।
 षट्षष्टिकोटितीर्थानि विद्यन्ते वेङ्कटाचले ॥ ३४

 स्वामितीर्थमिति ख्यातं सर्वतीर्थोत्तमोत्तमम् ।
 तत्तीरे दूक्षिणे विष्णुः ल्क्ष्म्या सह विमोदते ॥ ३५

 अगस्त्यशङ्खणादीनां अभीष्टवरदायकम् ।
 वेङ्कटेश नमस्कृत्य दृष्टादृष्टञ्च विन्दति ॥ ३६

 तस्य वेङ्कटशैलस्य मध्ये घोणमिति स्मृतम् ।
 एकं तीर्थं पवित्रं वै तत्र स्नातः शुचिः सदा ॥ ३७

 मीनसंस्थे सवितरि पौर्णमास्यां महातिथौ ।
 घोणस्नानेन सर्वाणि नश्यन्ति दुरितानि हि ॥ ३८

 त्वदाश्रितस्त्वञ्च तत्र गत्वा वेङ्कटभूधरे ।
 मीनमासे पैौर्णमास्यां स्नातौ पूतौ भविष्यथः' ॥ ३९

 इत्युक्तवन्तं ब्रह्माण नमस्कृत्याऽथ हृष्टधीः ।
 अवरुह्य ब्रह्मलोकात् अत्यन्तं त्वरयाऽन्वितः ॥ ४०

 सर्वाबद्धमुपागम्य वसिष्ठो वाक्यमब्रवीत् ।
 'रेरे ब्राह्मण! मां नित्यं आश्रितोऽसि सदा वदन् ॥ ४१

 त्त्वत्पापपरिहाराय किञ्चिद्वक्ष्यामि तत्च्छृणु ।
 गच्छामि वेङ्कटगिरिं एहि शीघ्रं मया सह' ।
 इयुक्तमात्रो विप्रोऽसौ तेन सार्धं जगाम ह ॥ ४२

घोणतीर्थस्नानेन वसिष्ठादीनां पापनिवृत्तिः



 सब्राह्मणो वसिष्ठोऽसौ वेङ्कटचलम...यिवान् ।
 शुकस्य वरदं कृष्णं सुवर्णमुखरीतटे ॥ ४३

 दृष्ट्वा प्रणम्य पश्चात्स वेङ्कटाचलमूलगः ।
 कपिलाख्ये कृतस्नानः तीर्थे पापप्रणाशने ।
 आरुह्य वेङ्कटं शैलं स्वामिपुष्करिणीं ययौ ॥ ४४

 तत्र स्नात्वा भूवराहं प्रणम्य
  ह्येनःशातिं प्रार्थयित्वा स विप्रः ।
 लक्ष्मीनाथं दक्षिणे कूलभागे
  नत्वा नाथं स्तोत्रयामास सम्यक् ॥ ४५

 'जय ! धातृगिरा निदर्शितो
  जय ! लोकावनदक्ष रक्ष माम् ।
 जय ! शङ्खणपूजितेह मां
  द्विजसेनञ्च पुनीहि केशव ! ॥ ४६

 तव वेङ्कटनायकाचले
  महति श्रीधर ! घोणतीर्थके ।
 अभिषेकविधित्सयाऽऽगतो
  भगवंस्तत्र फलं प्रयच्छ मे' ॥ ४७

 इति स्तुत्वोत्तरे देशे पापनाशनतीर्थके ।
 सर्वाबद्धेन सहितः स्नात्वा घोणं जगाम ह ॥ ४८

 एकादश्यां तत्र गत्वा पञ्चरात्रमुवास ह ।
 मीनमासे पञ्चदश्यां मध्याह्ने स्नातुमागतान् ॥ ४९

 ऋषीन् देवांश्च यक्षांश्च गन्धर्वान्किन्नरांस्तथा ।
 आश्चर्यं परमं गत्वा वसिष्ठो विप्रसंयुतः ॥ ५०

 स्नात्वा सङ्कल्प्य विधिवत् देवर्षीनभितर्प्य च ।
 सह विप्रेणोपविश्य जपं चक्रे विधानतः ॥ ५१

 जपान्ते श्रीहरिं ध्यायन् समाधिस्थोऽभवन्मुनिः ।
 स्नात्वा तिष्ठत्सु सर्वेषु तत्र घोणे पुरो मुनेः ॥ ५२

 आविरासीद्वेङ्कटेशः श्रिया सार्धं जगत्पतिः ।
 गरुडासनमारूढः पीताम्बरधरो हरिः॥ ५३

 प्रसन्नवदनाम्भोजः सर्वप्राणिदयापरः ।
 कटाक्षयन्करुणया सर्वांस्तीर्थार्थमागतान् ॥ ५४

 सनन्दसनकाद्यैश्च सेनेशानन्तसंयुतः ।
 सेव्यमानो वेङ्कटेशो वसिष्ठं वाक्यमवीत् ॥ ५५

वसिष्ठं प्रति भगवद्वर्णितघोणतीर्थमाहात्म्यम्



 'वसिष्ठोहं प्रसन्नोऽस्मि तव ! वर्धस्व वैभवात् ।
 मम तीर्थस्य माहात्म्यं श्रुत्वा ब्रह्ममुखाद्भवान् ॥ ५६

 भक्त्या समागतो यस्मात् ततस्तुष्टोऽस्मि ते मुने ! ।
 वरं वरय विप्रेन्द्र ! यत्ते मनसि वर्तते ।
 इत्युक्तो वेङ्कटेशेन मुनिः प्रोवाच केशवम् ॥ ५७

वसिष्ठः---
 'नमोऽस्तु वेङ्कटाधीश ! विश्वरक्षामणे ! हरे ! ।
 विज्ञापनां मदीयां त्वं सावधानमनाः शृणु ॥ ५८

 अयं विप्रो मम सखा कृतवानपि पातकम् ।
 मध्यनुग्रहबुद्ध्या च तीर्थस्यास्य प्रभावतः ॥ ५९

 सर्वं सोढ्वा पवित्रञ्च कुरु पापविवर्जितम्' ।
 उक्तो वसिष्ठेनैवन्तु वेङ्कटचलनायकः ॥ ६०

भगवान्---
 'वसिष्ठ ! जातः सन्तोषो ममानीव महामुने ! ।
 ममाश्रितोऽयमित्येव दया तस्मिंस्त्वया कृता ॥ ६१

 य आश्रितेषु वात्सल्यं कुरुते स इहोत्तमः ।
 तस्मिन्मम महाप्रीतिः तन्मदीयगुणो महान् ॥ ६२

 अयञ्च त्वयि विश्वासात् भक्तिं विहितवानहो ।
 महत्सु भक्तिं यः कुर्यात् स एव पुरुषोत्तमः ॥ ६३

 तस्य लक्ष्म्या समेतोऽहं वसामि सततं हृदि ।
 अयन्तु बहुपापानि कृतवाँल्लोकगर्हितः ॥ ६४

 एको गुणोऽपि नास्त्यस्मिन् सर्वाबद्ध इतीरितः ।
 तथाऽपि त्वत्सहायेन तीर्थमागत्य भक्तितः ॥ ६५

 स्नानश्च पूर्णिमायोगे पापं सर्वं लयं गतम् ।
 सर्वे चास्मिन् गुणा जाताः सहवासेन ते मुने ! ॥ ६६

 तस्मात् स सर्वसिद्ध्याख्यां अद्यप्रभृति यास्यति ।
 अस्याहं हृदये तिष्ठन् सत्कर्माणि प्रवर्तयन् ॥ ६७

 धनिकं धार्मिकञ्चैव करोमि सुखिनं तदा !
 वसिष्ठ ! शृणु मद्वाक्यं एतेषां सन्निधौ ब्रुवे ॥ ६८

 पौरोहित्येन सञ्जातं तव दोषं हराम्यहम् ।
 पुरुषो वाऽथवा नारी ब्राह्मणः क्षत्रियोऽपि वा ॥ ६९

 पापान्मुक्तो वाञ्छितानि प्राप्नोति हि न संशयः ।
 मामुद्दिश्य तपस्तप्त्वा तुम्बुरुर्भगवानिह ॥ ७०

 तीर्थस्य स्वस्य नाम्नैव ख्यातिं प्रार्थितवानभूत् ।
 अज्ञानाद्विहितं ज्ञानात् मनोवाक्कायकर्मभिः ॥ ७१

 यत्पापं तदशेषञ्चाप्यत्र स्नानेन शाम्यति ।
 नारी वा पुरुषो वापि स्नात्वा तीर्थे शुभे दिने ॥ ७२

 इष्टार्थं स्वं स्वमाप्नोति नात्र कार्या विचारणा ।
 दत्ता तुम्बुरुतीर्थाऽख्या तीर्थस्यास्य महामुने ! ॥ ७३

 वर्षे वर्षे मीनमासे पूर्णिमायां शुभे दिने ।
 स्नाति तुम्बुरुतीर्थेऽस्मिन् स धन्यो भुवनत्रये ॥ ७४

 कन्या भर्तारमाप्नोति लोके सर्वगुणोतरम् ।
 युवती दीर्घमाङ्गल्यं कुलोत्तारं सुतं तथा ॥ ७५

पा. 4.

 वृद्धा पापविनिर्मुक्ता पुत्रपौत्रादिसंयुता ।
 धनान्विता बन्धुमुती जीवद्भर्त्री चिरं वसेत् ॥ ७६

 बन्ध्या पुत्रं प्रसूतेह स्नानादत्र न संशयः ।
 पुरुषो धनमन्विच्छन् धनी भवति नित्यदा ॥ ७७

 पुत्रार्थी लभते पुत्रं पौत्रं पौत्रेप्सुराप्नुयात् ।
 मानार्थी लोकसम्मानं विद्यार्थी बहुविद्यताम् ।
 लौकिके वैदिकं कार्ये पटुर्भवति सर्वदा ॥ ७८

 अत्र स्नाता मुक्तपापाः समस्ताः
  धान्यं द्रव्यं पुत्रभाग्यञ्च लब्ध्वा ।
 सौख्यं लब्ध्वा बन्धुमध्ये समस्तं
  आयुष्मन्तो विष्णुलोकं व्रजन्ति ॥ ७९

 अत्र तीर्थेऽत्र दिवसे स्नात्वा ये भाग्यशालिनः ।
 दानं कुर्वन्ति विप्रेभ्यः तेष्वत्यन्तदया मम ॥ ८०

 सुवर्णं ये प्रयच्छन्ति तेषां लक्ष्मी स्थिरा भवेत् ।
 गोदानं राजतं दानं भूदानञ्च फलं तिलान् ॥ ८१

 विद्यां वस्त्रञ्च विप्रेभ्यो दाता सोऽतीव मे प्रियः ।
 ताम्बूलञ्च सुगन्धञ्च दधि तक्रं गुडोदकम् ॥ ८२

 दत्त्वा ब्रह्मशिवादीनां वन्दनीया भवन्ति ते ।
 ये ब्राह्मणान् भोजयन्ति भक्त्या भागवतानिह ॥ ८३

 तानालोक्य महानन्दो मम लक्ष्म्याश्च जायते ।
 कलौ युगे च प्रख्यातं तीर्थमेतद्भविष्यति ॥ ८४

 स्नानं दानं मनुष्याणां सर्वाघौघविनाशनम् ।
 अत्र मार्गप्रषां ये वै कुर्वन्ति श्रमहारिणीम् ॥ ८५

 तान् मदंशान् ऋषिगणान् वदन्त्यत्र न संशयः ।
 सर्वं दानं कोटिगुणं भवत्यत्र न संशयः ॥ ८६

 तस्मात् कुर्वन्तु दानानि सर्वे मनुजपुङ्गवाः ! ।
 सर्वदाऽस्मिन् पुण्यदिते सन्निधिं विदधाम्यहम् ॥ ८७

 स्नातानामत्र सर्वेषां वाञ्छितानि ददाम्यहम् ।
 तीर्थार्थमागतान् सवोन् आहूय घननिःस्वनः ।
 भगवान् वेङ्कटाधीशो वाक्यमर्थवदब्रवीत् ॥ ८८

 'सर्वेषां वः सर्वपापक्षयोऽभूत्
  सर्वेषां वो वाञ्छितं दत्तमेव ।
 सर्वेषां वः सन्तु कालान्तरे च
  लोकाः श्रेष्ठाः योगिनामप्यलभ्याः ॥ ८९

 कलौ तु भारते वर्षे मानुषं जन्म दुर्लभम् ।
 ततो वेङ्कटयात्रा तु दुर्लभा सुकृतं विना ॥ ९०

 ततोऽप्यस्मिन् दिने पुण्ये तीर्थे तुम्बुरुनामके ।
 स्नानं दानञ्च लब्धञ्चेत् ते कृतार्था न संशयः' ॥ ९१

 इत्युक्त्वा वेङ्कटाधीशो हरिर्गरुडवाहनः ।
 रमया सहितो रेमे वेङ्कटाख्ये महीधरे ॥ ९२

 एवं तुम्बुरुतीर्थं वै स्नात्वा देवर्षिमानवाः ।
 हरिं नत्वा तद्वदनसुधां पीत्वा यथागतम् ।
 प्रशंसन्तस्तु तत्तीर्थं ययुः सन्तुष्टमानसाः ॥ ९३

घोणस्नानेन सर्वसिद्धं सर्वाबद्धं प्रति वसिष्टादि...



 वसिष्ठस्सर्वसिद्धेन तुष्टः स्वाऽवासमागम... ।
 किञ्चित्कालानन्तरं तं वसिष्ठो वाक्यमब्रवीत् ॥ ९४

 'गच्छ विप्र ! स्वकं ग्रामं धनवत्स्वगृहं व्रज ।
 वेङ्कटेशप्रसादेन धनधान्यादिकं बहु ॥ ९५

 स्नानदानजपादीनि विप्रकर्माणि चाऽचर ।
 महत्सु पूजां कुर्वाणो भोजयन् ब्राह्मणानपि ॥ ९६

 वेङ्कटेशेत्यभिवदन् पुत्रपौत्रैः सुखी भव' ।
 इत्युक्तः स वसिष्ठेन नत्वा तत्पादपङ्कजम् ॥ ९७

 स्वग्राममगत् सिद्धः सर्वैरभ्युद्गतोऽभवत् ।
 'सर्वसिद्ध ! भवान् धन्यो वेङ्कटेशकृपानिधिः ॥ ९८

 वसिष्ठस्य प्रसादेन त्वत्समः पुरुषो न हि ।
 एवं सम्पूजितः सर्वै ब्राह्मणक्षत्रियादिभिः ॥ ९९

 धनधान्ययुतः सपुत्रपौत्रः
  स सदाचारयुतः सदानधर्मः ।
 अथ वेङ्कटनायकेति जल्पन्
  अवनौ ब्राह्मणपुङ्गवो बभूव ॥ १००

 एवं सत्सङ्गमहिमा त्वेवं वेङ्कटवैभवः ।
 एवं तुम्बुरुतीर्थस्य महिमा लोकसम्मतः ॥ १०१

 इम प्रसङ्गं यो विद्वान् वेङ्कटाचलवैभवम् ।
 मीनमासे पूर्णिमायां पठते जनसंसदि ॥ १०२

 वक्तुश्च भक्त्या श्रोतॄणां वाञ्छितानि ददात्यसौ ।
 यस्तु वेङ्कटमाहात्म्यकथाकथनकोविदः ।
 विष्ण्वशं तं प्रशंसन्ति व्यासाद्या मुनयस्तथा ॥ १०३

सूतः---
 वेङ्कटाचलमाहात्म्यं शृतं वा पावनं द्विजाः ! ।
 यस्मिञ्छ्रुतेऽन्यमाहात्म्यश्रमणेच्छा न जायते ॥ १०४

 नास्ति तुम्बुरुतीर्थस्य समं पापप्रणाशनम् ।
 तन्मीनपौर्णमास्यांञ्चेत् सर्वपुण्योत्तमोत्तमम् ॥ १०५

इति श्रीब्रह्मोत्तरखण्डे श्रीवेङ्कटाचलमाहात्म्ये तीर्थमाहात्म्ये


घोणतीर्थमाहात्म्यवर्णनं नाम


पञ्चशत्तमोऽध्यायः ।


***


अथ एकपञ्चाशत्तमोऽध्यायः


***


तुम्बरोर्नारदशापेन घोणतीर्थप्राप्तिः



ऋषयः---
 सूत ! सर्वार्थविज्ञानविचक्षण ! महामते ! ।
 किञ्चित् ब्रूमो वयं सर्वे तन्नो वक्तुं त्वमर्हसि ॥ १

 तुम्बुरुर्नाम भगवान् कस्माद्वेङ्कटपर्वते ।
 तपस्तप्त्वा क्वचित्तीर्थं लब्धवान् किं फलं वद ॥ २

 कस्माद्वा घोणतीर्थस्य स्वाख्यां प्रार्थितवानभूत् ।
 किमुद्दिश्य तपस्तप्तं अस्माकं वक्तुमर्हसि ॥ ३

सूतः---
 वेङ्कटेशं नमस्कृत्य कथां कल्मषनाशिनीम् ।
 प्रवदामि मुदा युक्ताः शृणुत ब्रह्मवादिनः ! ॥ ४

 कदाचिद्गगने यान्तौ वीणावादनतत्परौ ।
 ध्यायन्तौ हरिमेकाग्रौ मुनी तुम्बुरुनारदौ ॥ ५

 आकाशमार्गे देवर्षिः तुम्बुरुं वीक्ष्य विस्मितः ।
 सर्वरत्नमयीं वीणां दधतं वाक्यमब्रवीत् ॥ ६

 'तुम्बुरो ! तव वीणेयं मद्वीणातो विराजते ।
 केनैवं शोभते वीणा पूर्वमेवं न शोभिता ॥ ७

 सत्यं वदे'ति पृष्टोऽसौ तुम्बुरुर्वाक्यमब्रवीत् ।
 'प्राचीनबर्हिषं भूपं गत्वाऽहं स्तुतिमुक्तवान् ॥ ८

 सन्तुष्टस्तेन मे वीणमेवं राजा त्वकारयत्' ।
 नारदस्तद्वचः श्रुत्वा कोपाऽविष्टो जगाद ह ॥ ९

नारदः---
 'नरस्तुतिः कृता साधो ! लोके सत्सु विनिन्दिता ।
 तस्मान्मत्सङ्गयोग्यत्वं न पश्यान्यधमे त्वयि ॥ १०

 सर्वेषामपि लोकानां नायकं केशवं विना ।
 नरं न स्तोत्रयाम्येव तादृगस्मि हरिप्रियः ॥ ११

 मया सह न ते सख्यं उचितं तन्नरस्तुतेः ।
 अवाक्छिराः पत त्वं तु खेचरत्वं न ते भवेत्' ॥ १२

 इत्युक्तमात्रे मुनिना नारदेन तथैव सः ।
 आवाक्छिराः पपातऽशु वेङ्कटाचलमध्यतः ॥ १३

 घोणतीर्थे क्वचिद्भागे मनुष्यादिविवर्जिते ।
 सिंहशार्दूलसहिते भीरूणां भयदायिनि ॥ १४

 पतन्नपि हरिं ध्यायन् प्रणतः प्रीतिकारकम् ।
 न व्यथामाप्तवान् घोणमध्यं केवलमाप्तवान् ॥ १५

घोणतीर्थे भगवद्ध्यानपूर्वकतुम्बुरुकुततपःप्रकारः



 ततो दृष्ट्वा तु तं घोणं दिशः समवलोक्य च ।
 हरिभक्त्या धीरवुद्विः एवं चिन्तां चकार ह ॥ १६

 'वेङ्कटाद्रेर्मध्यदेशो नान्यो भवितिमर्हति ।
 तस्मादेतद्वेङ्कटेशो मां रक्षतु सदा हरिः ॥ १७

 गतिर्वेङ्कटनाथो मे नान्या गति'रिति ब्रुवन् ।
 सशङ्खचक्रं लक्ष्मीशं तं ध्यातुमुपचक्रमे ॥ १८

 स्नात्वा तीर्थे तत्र भक्त्या
  प्राङ्मुखस्तूपविश्य च ।
 प्राणायामशतं कृत्वा
  तुम्बुरुर्ध्यानमास्थितः ॥ १९

 पीताम्बरं पीनभुजाचतुष्कं
  भुजान्तरालस्थितलक्ष्मियुक्तम् ।
 प्रसन्नवक्त्रं प्रकटीभवत्कृपा
  पाथोधिनेत्रं परमं पुमांसम् ॥ २०

 अनन्तपक्षीशचमूपमुख्य-
  भक्तैः समेतं परमर्षिसेव्यम् ।
 देवादिदेवं दितिजान्तचक्रं
  सेवापराणां सुलभं निधानम् ॥ २१

 हृदम्बुजे हृद्य...पुर्धरं तं
  सञ्चिन्तयन् वेङ्कटशैलनाथम् ।
 समुच्चरंस्त्र्यक्षरमर्थयुक्तं
  निवातनिष्कम्प इव स्थितोऽभूत् ॥ २२

तुम्बुरुतपस्तुष्टभगवदाविर्भावादिः



 एवं तु नियमेनैव संवत्सरमुवास ह ।
 ततः फाल्गुनमासे तु पौर्णमास्यां महातिथौ ॥ २३

 प्रादुर्बभूव भगवांस्तत्र वेङ्कटनायकः ।
 पीताम्बरो दिव्यगन्धस्रग्भूषाभिरलङ्कृतः ॥ २४

 राकाचन्द्रोपममुखो राजीवाऽयतलोचनः ।
 लक्ष्म्या सर्वजगन्मात्रा रमणीयभुजान्तरः ।
 समस्तवाद्यनिनदसङ्घुष्टगिरिकन्दरः ॥ २५

श्रीभगवान्:---
 'तुम्बुरो ! तुम्बुरो ! वत्स ! मां पश्य किमपक्षसे' ।
 इति ब्रुवन्तं तमृषिः ददर्शोन्मील्य चक्षुषी ॥ २६

 साष्टाङ्गं तं प्रणम्याथ देवदेवं ददर्श ह ।
 तस्य पार्श्वे सेवमानं ददर्शानन्तमव्ययम् ॥ २७

 गरुडं गिरिसङ्काशं विष्वक्सेनं महाप्रभुम् ।
 अगस्त्यमृषिमुख्यञ्च देवपादावलेकिनम् ॥ २८

 अन्यान् द्वैपायनादींश्च ऋषीनञ्जलिबन्धनान् ।
 सनकाद्यान् योगिनश्च वैखानसमुनीनपि ॥ २९

 शुक्रमानसपुत्रांश्च शुक्रञ्च मुनिसत्तमम् ।
 देवगन्धर्वसिद्धांश्च विश्वावसुमुखानपि ॥ ३०

 यक्षान् किंपुरुषांश्चैव किन्नरोरगनायकान् ।
 जय देव ! जगन्नाथ ! सावधान मनोजय ! ॥ ३१

 इति मेघरवोदग्रान् वेत्रापाणींश्च कांश्चन ।
 आब्रह्मलोकदायातान् अप्सरोगणमागतम् ॥ ३२

 आहूयाशेषलोकं तं
  आह शेषगिरीश्वरः ।
 'भोभोः ! सर्वेऽपि तीर्थेऽस्मिन्
  स्नानं कुरुत मा चिरम् ॥ ३३

 समस्तपापहरणे सर्वश्रेयोविधायिनि' ।
 इति वाक्यं समाकर्ण्य भक्त्या सङ्कल्प्य वाग्यतः ॥ ३४

 'गोविन्दे'ति ततः स्नात्वा तीरमारुरुहुश्च ते ।
 शुद्धहृत्तुम्बुरुश्चापि स्नात्वा तैः सहितस्तथा । ३५

 भगवत्सन्निधिं प्राप्ताः स्तोत्रं चक्रुः पृथक् पृथक् ।
 'जय सर्वगुहावास ! लोक रक्षामणे ! हरे ! ॥ ३६

 भक्तार्तपालनपरः ! प्रणतार्तिहर ! प्रभो ! ।
 लक्ष्मीनाथ ! जयानन्त ! रक्षिताशेषभूसुर ! ।
 पुनीहि सकलाँल्लोकान् पालय त्वं कृपालय !' ॥ ३७

तम्बुरुः---
 'वन्दे सदा वेङ्कटशैलनाथं
  त्वामेव मे पापहरो भव त्वम् ।
 तीर्थानुभावञ्च तवानुभावं
  श्रोतुं ममेच्छा परिवर्धते हि' ॥ ३८

भगवदाज्ञयाऽगस्यवर्णिततुम्बुरुतीर्थमाहात्म्यम्



सूतः---
 इति स्तुतो वेङ्कटेशः कुम्भसम्भवमब्रवीत् ।
 'एतेषामद्य सर्वेषां वेङ्कटाचलवैभवम् ॥ ३९

 महात्म्यमपि तीर्थस्य वद किञ्चन्महामते' ।
 इत्युक्तो देवदेवेन तत्रागस्त्योऽब्रवीदिदम् ॥ ४०

 पुण्योऽयं वेङ्कटगिरिः सर्वपुण्यस्थलेष्वपि ।
 समस्ततीर्थान्यत्रैवं पुण्यानि निवसन्ति हि ॥ ४१

 भक्तापराधान् सोढ्वैव वेङ्कटेशो दयापरः ।
 रक्षत्येव ततः सोऽयं सेव्यः श्रीवेङ्कटेश्वरः ॥ ४२

 स्नातानामत्र तत्तीर्थं सर्वपापक्षयो भवेत् ।
 सर्वश्रेयांसि सिद्ध्यन्ति नात्र कार्या विचारणा ॥ ४३

 सुवर्णमन्नं ताम्बूलं सुगन्धं शीतलं जलम् ।
 अत्र दत्त्वा नरः पूतः सर्वान् कामानवाप्नुयात् ॥ ४४

तुम्बुरुः---
 'भगवन् ! मम नाम्नैव तीर्थमेतत् प्रसिद्ध्यतु' ।
 'तथाऽस्त्वि'त्युक्तवान् विष्णुः तुम्बुरुं पुनरब्रवीत् ॥ ४५

श्रीभगवान्---

 'नारदेन सहैव त्वं पूतो मत्कीर्तनं कुरु ।
 येऽत्र फल्गुनराकाषां स्नानदानादि कुर्वते ॥ ४६

 इह लोके परत्रापि तेषामिष्टं ददाम्यहम्' ।
 इत्युक्तास्तुम्बुरुमुखाः तुष्टा याता यथागतम् ॥ ४७

इति श्रीब्रह्मोत्तरखण्डे श्रीवेङ्कटाचलमाहात्म्ये तीर्थमाहात्म्ये


तुम्बुरुतीर्थमाहात्म्यं नाम एक-


पञ्चाशत्तमोऽध्यायः ।

श्रीरस्तु

श्री श्रीनिवासपरब्रह्मणे नमः

श्रियै पद्मावत्यै नमः

श्रीमते विष्वक्सेनाय नमः

श्रीवेङ्कटाचलमाहात्म्यम्

***

(श्रीस्कान्दपुराणानर्गतम्)

***

श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियाऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥

हरिः ॐ

प्रथमोऽध्यायः

***

काश्यपस्य स्वामिपुष्करिणीस्नानेन महापातकनाशः

श्रीसूतः---
 ॐ अथातः सम्प्रवक्ष्यामि स्वामिपुष्करिणीं शुभाम् ।
 लक्ष्यीकृत्य कथामेकां पवित्रां द्विजसत्तमाः ! ॥ १

 काश्यपाख्यो द्विजः पूर्वं तस्मिंस्तीर्थवरे शुभे ।
 स्नात्वाऽतिमहतः पापात् विमुक्तो नरकप्रदात् ॥ २

ऋषयः---
 मुने ! काश्यपनामासौ अकरोत् किं हि पातकम् ।
 स्नात्वा तीर्थवरे ह्यत्र यस्मान्मुक्तोऽभवत्क्षणात् ॥ ३

 एतन्नः श्रद्दधानानां ब्रूहि सूत ! कृपाबलात् ।
 त्वद्वचोऽमृततृप्तानां न पिपासाऽपि विद्यते ॥ ४

श्रीसूतः---

 श्रीस्वामिपुष्करिण्याश्च माहत्म्यप्रतिपादकम् ।
 इतिहासं प्रवक्ष्यामि पठतां पापनाशनम् ॥ ५

परीक्षित्वृत्तान्तः



 अभिमन्युसुतो राजा परीक्षिन्नाम नामतः ।
 अध्यास्त हास्तिनपुरं पालयन् धर्मतो महीम् ॥ ६

 स राजा जातु विपिने चचार मृगयारतः ।
 षष्टिवर्षवया भूपः क्षुत्तृष्णापरिपीडितः ॥ ७

 नष्टमेकं स विपिने मार्गयन् मृगमादरात् ।
 ध्यानारूढं मुनिं दृष्ट्वा प्राह भूपालकोत्तमः ॥ ८

 'मया बाणेन विपिने मृगो विद्धोऽधुना मुने ! ।
 दृष्टः स किं? त्वया विद्वन् ! विद्रुतो भयकातरः ॥ ९

 समाधिनिष्ठो मौनित्वात् न किञ्चिदपि सोऽब्रवीत् ।
 ततो धनुरटन्या स स्कन्धे तस्य महामुनेः ! ॥ १०

 निधाय मृतसर्पन्तु कुपितः स्वपुरं ययौ ।
 मुनेस्तस्य सुतः कश्चित् श्रृङ्गी नाम बभूव वै ॥ ११

 सख तस्य कृशाख्योऽभूत् श्रृङ्गिणो द्विजसत्तमः ।
 सखाऽयं श्रृङ्गिणं प्राह कृशाख्यः स सखा ततः ॥ १२

 'पिता तव मृतं सर्पं स्कन्धेन वहतेऽधुना ।
 मा भूद्दर्पस्तव सखे ! मा क्रुद्ध्यस्त्वमिदं वृथा' । १३

 सोऽभवत्कुपितः शृङ्गी दित्सुः शापं नृपाय वै ।
 'मत्ताते शवसर्पं यो न्यस्तवान् मूढचेतनः ॥ १४

 स सप्तरात्रात् म्रियतां सन्दष्टस्तक्षकाहिना' ।
 शशापैवं मुनिसुतः सौभद्रेयं परीक्षितम् ॥ १५

 शमीकाख्यः पिता तस्य शप्तं श्रुत्वा सुतेन तम् ।
 नृपं प्रोवाच तनयं शृङ्गिणं मुनिपुङ्गवः ॥ १६

 'रक्षकं सर्वलोकानां नृपं किं शप्तवानसि ? ।
 अराजके वयं लोके स्थास्यामः कथमञ्जसा ॥ १७

 क्रोधेन पातकं भूयात् दयया प्राप्यते सुखम् ।
 यः समुत्पादितं कोपं क्षमयैव निरस्यति ॥ १८

 इह लोके परत्रासौ अत्यन्तं सुखमश्नुते ।
 क्षमायुक्ता हि पुरुषा लभन्ते श्रेय उत्तमम्' ॥ १९

 ततः शमीकः स्वं शिष्यं प्राह गौरमुखाभिधम् ।
 'भो गौरमुख ! गत्वा त्वं वद भूपं परीक्षितम् ॥ २०

 इमं शापं मत्सुतोक्तं तक्षकाधिपदंशनम् ।
 पुनरायाहि शीघ्रं त्वं मत्समीपं महामते !' ॥ २१

 एवमुक्तः शमीकेन ययौ गौरमुखो नृपम् ।
 समेत्य चाब्रवीद्भूपं सौभद्रेयं परीक्षितम् ॥ २२

 'दृष्ट्वा सर्पं पितुः स्कन्धे त्वया विनिहितं मृतम् ।
 शमीकस्य सुतः श्रृङ्गी शशाप त्वां रुषाऽन्वितः ॥ २३

 एतद्दिनात् सप्तमेऽह्नि तक्षकेण महाहिना ।
 दष्टो विषाग्निना दग्धो भूयादाश्वभिमन्युजः ॥ २४

 एवं शशाप त्वां राजन् ! शृङ्गी तस्य मुनेः सुतः ।
 एतद्वक्तुं पिता तस्य प्राहिणोन्मां वदन्तिकम्' ॥ २५

 इतीरयित्वा तं भूपं आशु गौरमुखो ययौ ।
 गते गौरमुखे पश्चात् राजा शोकपरायणः ॥ २६

 अभ्रंलिहमथोत्तुङ्गं एकस्तम्भसुविस्त्रृतम् ।
 मध्येगङ्गं व्यतनुत मण्डपं नृपपुङ्गवः ॥ २७

 महगारुडमन्त्रज्ञैः ओषधिज्ञैश्चिकित्सकैः ।
 तक्षकस्य विषं हन्तुं यत्नं कुर्वन् समाहितः ॥ २८

 अनेकदेवब्रह्मर्षिराजर्षिप्रवरान्वितः ।
 आस्ते तस्मिन् नृपस्तुङ्गे मण्डपे विष्णुभक्तिमान् ॥ २९

 तस्मिन्नवसरे विप्रः काश्यपो मन्त्रिकोत्तमः ।
 राजानं रक्षितुं प्रायात् तक्षकस्य महाविषत् ॥ ३०

 सप्तमेऽहनि विप्रेन्द्रो दरिद्रो धनकामुकः ।
 अत्रान्तरे तक्षकोऽपि विप्ररूपी समाययौ ॥ ३१

 मध्येमार्गं विलोक्याथ काश्यपं प्रत्यभाषत। ।
 'ब्राह्मण ! त्वं कुत्र यासि ? वद मेऽद्य महामुने' ॥ ३२

 इति पृष्टस्तदाऽवादीत् काश्यपस्तक्षकं द्विजः ।
 परीक्षितं महाराजं तक्षकोऽद्य विषाग्निना ॥ ३३

 धक्ष्यते तं शमयितुं तत्समीपमुपैम्यहम्' ।
 इत्युक्तः स च तं विप्रं तक्षकः पुनरब्रवीत् ॥ ३४

 'तक्षकोऽहं द्विजश्रेष्ठ ! मया दष्टश्चिकित्सितुम् ।
 न शक्योऽब्दशतेनापि महामन्त्रायुतैरपि ॥ ३५

 चिकित्सितुं चेन्मद्दष्टं शक्तिरस्ति तवाधुना ।
 अनेकयोजनोच्छ्रायं दशाम्युज्जीवय द्रुमम् ॥ ३६

 ततो भवान् समर्थो हीत्येवं मे भाति हे द्विज !' ।
 इतीरयित्वा तं वृक्षं अदशत्तक्षकतदा ॥ ३७

 अभवद्भस्मसात् सोऽपि वृक्षोऽत्यन्तसमुच्छ्रितः ।
 पूर्वमेव नरः कश्चित् तं वृक्षमधिरूढवान् ॥ ३८

 तक्षकस्य विषोल्काभिः सोऽपि दग्धोऽभवत्तदा ।
 तन्नरं न विजज्ञाते तौ च काश्यपतक्षकौ ॥ ३९

 काश्यपः प्रतिजज्ञेऽथ तक्षकस्यापि शृण्वतः ।
 'मन्मन्त्रशक्तिं पश्यन्तु सर्वे विप्रादयोऽधुना' ॥ ४०

 इतीरयित्वा तं वृक्षं भस्मीभूतं विषाग्निना ।
 आजीवयन् मन्त्रशक्त्या काश्यपो मान्त्रिकोत्तमः ॥ ४१

 स नरस्तेन वृक्षेण साकमुज्जीवितोऽभवत् ।
 अथाब्रवीत्तक्षकस्तं काश्यपं मन्त्रकोविदम् ॥ ४२

 'यथा न मुनिवाक् मिथ्या भवेदेवं कुरु द्विज ।
 यत्ते राजा धनं दद्यात् ततोऽपि द्विगुणं धनम् ॥ ४३

 ददाम्यहं निवर्तस्व शीघ्रमेव द्विजोत्तम !' ।
 इत्युक्त्वाऽनर्घरत्नानि तस्मै दत्वा स तक्षकः ॥ ४४

 न्यवर्तयन् काश्यपं तं ब्राह्मणं मन्त्रकोविदम् ।
 अल्पायुषं नृपं मत्वा ज्ञानदृष्ट्या स काश्यपः ॥ ४५

 स्वाश्रमं प्रययौ तूष्णीं लब्धरत्नश्च तक्षकात् ।
 सोऽब्रवीत्तक्षकः सर्पान् सर्वानाहूय तत्क्षणे ॥ ४६

 'यूयं तं नृपतिं प्राप्य मुनीनां वेषधारिणः ।
 उपहारफलान्याशु प्रयच्छथ परीक्षिते' ॥ ४७

 'तथे'त्युक्ता सर्वसर्पाः ददू राज्ञे फलान्यमी ।
 तक्षकोऽपि तथा तत्र कस्मिंश्चिद्बदरीफले ।
 कृमिवेषधरो भूत्वा व्यतिष्ठद्दशितुं नृपम् ॥ ४८

 अथ राजा प्रदत्तानि सर्वैर्ब्राह्मणरूपकैः ।
 परीक्षित् मन्त्रिवृद्धेभ्यो दत्त्वा सर्वफलान्यपि ॥ ४९

 कौतूहलेन अग्राह स्थूलमेकं करे फलम् ।
 तस्मिन्नवसरे सुर्योऽप्यस्ताचलमगाहत ॥ ५०

 'मिथ्या ऋषिवचो मा भूदि'ति तत्रत्यमानवाः ।
 अन्योऽन्यमवदन्त्सर्वं ब्राह्मणाश्च नृपास्तदा ॥ ५१

 एवं वदत्सु सर्वेषु फले तस्मिन् अदृश्यत ।
 साधु रक्तः कृमिः सर्वैः राज्ञा चापि परीक्षिता ॥ ५२

 'अयं किं मां दशेदद्य कृमि'रित्युक्तवान् नृपः ।
 निदधे तत्फलं कण्ठे सकृमि द्विजसत्तमाः ॥ ५३

 तक्षकोऽस्मिंस्थितः कण्ठे कृमिरूपी फले तदा ।
 निर्गत्य तत्फलादाशु नृपदेहमवेष्टयत् ॥ ५४

 तक्षकावेष्टिते भूपे पार्श्वस्था दुद्रुवुर्भयत् ।
 अनन्तरं नृपो विप्राः तक्षकय विषाग्निना ॥ ५५

 दग्धेऽभूद्भस्मसादाशु सप्रासादो बलीयसा ।
 कृत्वौर्ध्वदेहिकं तस्य नृपस्य स पुसेहितः ॥ ५६

 मन्त्रिणस्तत्सुतं राज्ये जनमेजयनामकम् ।
 राज्ञानमभ्य...श्चिन् वै जगद्रक्षणवाञ्छया ॥ ५७

 तक्षकाद्रक्षितुं भूपं आयातः काश्यपामिधः ।
 यो ब्राह्मणं मुनिश्रेष्ठः स सर्वैर्निन्दतो जनैः ॥ ५८

 बभ्राम सकलान् देशान् शिष्टैः सर्वैश्च दूषितः ।
 अवस्थानं न लेभे स ग्रामे वाप्याश्रमेऽपि व। ॥ ५९

 यान्यान् देशानसौ यातः तत्र तत्र महाजनैः ।
 तत्तद्देशान्निरस्तः सन् शाकल्यं शरणं ययौ ॥ ६०

 प्रणम्य शाकल्यमुनिं काश्यपो निन्दितो जनैः ।
 इदं विज्ञापयामास शाकल्याय महात्मने ॥ ६१

काश्यपः---
 'भगवन् ! सर्वधर्मज्ञ ! शा कल्य ! हरिवल्लभ ! ।
 मुनयो ब्राह्मणाश्चान्ये मां निन्दन्ति सुहृज्जनाः ॥ ६२

 नास्याहं कारणं जाने किं मां निन्दन्ति मानवाः ।
 ब्रह्महत्या सुरापानं गुरुस्त्रीगमनं तथा ॥ ६३

 स्तेयं संसर्गदोषो वा मया नाऽचरितं क्वचित् ।
 अन्यान्यपि च पापानि न कृतानि मया मुने ! ॥ ६४

 तथाऽपि निन्दन्ति जनाः वृथा मां बान्धवादयः ।
 जानासि चेत् त्वं शाकल्य ! मया दोषं कृतं वद !' ॥ ६५

 उक्तोऽथ काश्यपेनैव शाकल्याख्यो महामुनिः ।
 क्षणं ध्यात्वा बभाषे तं काश्यपं द्विजसत्तमाः ॥ ६६

शाकल्योक्तधर्माः



शाकल्यः---
 'परीक्षितं महाराजं तक्षकाद्रक्षितुं भवान् ।
 आयासीदर्धमार्गे तु तक्षकेण निवारितः ॥ ६७

 चिकित्सितुं समर्थोऽपि विषरोगादिपीडितम् ।
 यो न रक्षति लोकेऽस्मिन् तमाहुर्ब्रह्मघातुकम् ॥ ६८

 क्रोधात्कामाद्भयाल्लोभात् मात्सर्यान्मोहतोऽपि वा ।
 यो न रक्षति विप्रेन्द्र ! विषरोगातुरं नरम् ॥ ६९

 ब्रह्महा च सुरापी वा स्तेयी च गुरुतल्पगः ।
 संसर्गदोषदुष्टश्च नापि तस्य विनिष्कृतिः ॥ ७०

 कन्याविक्रयिणश्चापि हयविक्रयिणस्तथा ।
 कृतघ्नस्याऽपि शास्त्रेषु प्रायश्चितं न विद्यते ॥ ७१

 विषरोगातुरं यस्तु समर्थोऽपि न रक्षति ।
 न तस्य निष्कृतिः प्रोक्ता प्रायश्चित्तायुतैरपि ॥ ७२

पा. 5.

 न तेन सह पङ्क्तौ च भुञ्जीत सुकृती जनः ।
 न तेन सह भाषेत न पश्येत्तं नरं क्वचित् ॥ ७५

 तत्संभाषणमात्रेण महापातक...वेत् ।
 परीक्षित् तु महाराजः पुण्यश्लोकश्च धार्मिकः ॥ ७४

 विष्णुभक्तो महायोगी चातुर्वर्ण्यस्य रक्षिता ।
 व्यासपुत्राद्धरिकथां श्रुतवान् भक्तिपूर्वकम् ॥ ७५

 अरक्षित्वा नृपं तं तु वचसा तक्षकस्य यत् ।
 निवृत्तस्तेन विप्रेन्द्रैः बान्धवैरपि दूप्यसे ॥ ७६

 स परीक्षिन्महाराजो यद्यपि क्षणजीवितः ।
 तथाऽपि यावन्मरणं बुधैः कार्यं चिकित्सितम् ॥ ७७

 'यावत्कण्ठगताः प्राणाः मुमूर्षोर्मानस्य हि ।
 तावच्चिकित्सा कर्तव्या कालस्य कुटिला गतिः' ॥ ७८

 इति प्राहुः पुरा श्लोकं भिषग्विद्याब्धिपारगाः ।
 ततश्चिकित्साशक्तोऽपि यस्मादकृतभेषजः ॥ ७९

 अर्धमार्गनिवृत्तश्च तेन त्वं गर्हितो ह्यसि' ।
 शाकल्येनैवमुदितः काश्यपः प्रत्यभाषत ॥ ८०

काश्यपः---

 'ममैतद्दोषशान्त्यर्थं उपायं वद सुव्रत !
 येन मां प्रतिगृह्णीयुः बान्धवाः ससुहृज्जनाः ॥ ८१

 कृपां मयि कुरुष्व त्वं शाकल्य ! हरिवल्लभ !
 काश्यपेनैवमुक्तस्तु शाकल्योऽपि मुनीश्वरः ।
 क्षणं ध्यात्वा जगादैवं काश्यपं कृपया तदा ॥ ८२

 'अस्य पापस्य शान्त्यर्थं उपायं प्रवदामि ते ।
 तत्कर्तव्यं त्वया शीघ्रं विलम्बं मा कृथा द्विज ! ॥ ८३

 सुवर्णमुखरीतीरे लक्ष्मीपतिनिवासभूः ।
 वेङ्कटाद्रिरिति ख्यातः सर्वलोकेषु पूजितः॥ ८४

 तस्मिञ्छेषगिरौ पुण्ये सुरासुरनमस्कृते ।
 बालहत्यासुरापानस्वर्णस्तेयादिनाशके ॥ ८५

 स्वामिपुष्करिणी चेति सर्वपापापनोदिनी ।
 उत्तरे श्रीनिवासस्य वर्तते मङ्गलप्रदा ॥ ८६

 तं गत्वा वेङ्कटं शैलं स्वामिपुष्करिणीं शुभाम् ।
 स्नात्वा सङ्कल्पपूर्व तु वराहस्वामिनं हरिम् ॥ ८७

 सेवित्वा पश्चिमे तीरे निर्गत्य हरिमन्दिरम् ।
 गत्वा तत्र विधानेन स्वर्णाचलनिवासिनम् ॥ ८८

 श्रीनिवासं परं देवं भक्तानामभयप्रदम् ।
 शङ्खचक्रधरं देवं वनमालाविभूषितम् ॥ ८९

 दृष्ट्वा निर्धूतपापोऽसि संशयं मा कृथा द्विज !' ।
 शाकल्येनैवमुक्तस्तु काश्यपो मुनिपुङ्गवः ॥ ९०

 गत्वा वेङ्कटशैलेन्द्रं सुरासुरनमस्कृतम् ।
 पुष्करिण्यां शुभायान्तु स्नातो नियमपूर्वकम् ॥ ९१

 स्वस्थोऽभूत्कश्यपो विप्रो भिषग्विद्याब्धिपारगः ।
 सर्वे बन्धुजना विप्राः काश्यपं ब्राह्नणोत्तमम् ॥ ९२

 पूजयित्वा विधानेन पूज्योऽसि न च संशयः ।
 एवं वः कथितं विप्रा वेङ्कटाचलवैभवम् ।
 यः शृणोति नरो भक्या विष्णुलोके महीयते ॥ ९३

इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटाचलस्थस्वामिपुष्करिणी-


माहात्म्ये काश्यपदोषनिवृत्तिर्नाम प्रथमोऽध्यायः ।


अथ द्वितीयोऽध्यायः


***


स्वामिपुष्करिणीस्नानात् तामिस्रादिनरकनिस्तारः



ऋषयः---
 सूत ! सर्वार्थतत्वज्ञ ! वेदवेदाङ्गपारग ! ।
 श्रीस्वामिपुष्करिण्याश्च वैभवं वद नः प्रभो ! ।
 यस्याः स्मरणमात्रेण मुक्तः स्यान्मानवो भुवि ॥ १

श्रीसूतः---

 स्वामितीर्थं प्रशंसन्ति ...न्ति वा कथयन्ति ये ।
 अष्टाविंशतिभेदांस्ते नरकान्नोपभुञ्जते ॥ २

 तामिस्रमन्धतामिस्रं महरौरवरौरवौ ।
 कुम्भीपाकं कालसूत्रं असिपत्रवनं तथा ॥ ३

 कृमिभक्षोऽन्धकूपश्च सन्देशः शाल्मली तथा ।
 लालाभक्षो ह्यवीचिश्च सारमेयादनं तथा ॥ ४

 तथैव वज्रकणकः क्षारकर्दमपातनम् ।
 रक्षोगणाशनञ्चापि शूलपोतनिरोधनम् ॥ ५

 तिरोधनाभिधं विप्रा ! तथा सूचीमुखाभिधम् ।
 पूयशोणितभक्षञ्च विषाग्निपरिपीडनम् ॥ ६

 अष्टाविंशतिसङ्ख्यातं एतन्नरकसञ्चयम् ।
 न याति मनुजो विप्राः ! स्वामितीर्थनिमज्जनात् ॥ ७

 विसाय...कलत्राणां योऽन्येषामपहारकः ।
 स कालपाशबद्धोऽयं यमदूतैर्भयानकैः ॥ ८

 तामिस्रे नरके घोरे पात्यते बहुवत्सरम् ।
 स्नाति चेत्स्वामितीर्थे स तस्मिन्नाऽसौ निपात्यते ॥ ९

 मातरं पितरं विप्रान् यो द्वेष्टि पुरुषाधमः ।
 स कालसुत्रनरके विस्तृतायुतयोजने ॥ १०

 अधस्तादग्निसन्तप्ते उपर्यर्कमरीचिभिः ।
 खले ताम्रमये विप्राः ! पात्यते क्षुधयाऽर्दितः ॥ ११

 स्नाति चेत्पुष्करिण्यां वै तस्मिन्नऽसौ निपात्यते ।
 यो वेदमार्गमुल्लङ्घ्य वर्तते कुपथे नरः ॥ १२

 सोऽसिपत्रवने घोरे पात्यते यमकिङ्करैः ।
 स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ॥ १३

 योऽश्नाति पङ्क्तिभेदेन पक्वं सूपादिकं नरः ।
 अकृत्वा पञ्चयज्ञान्वा भुङ्क्ते मोहेन स द्विजाः ॥ १४

 पात्यतेऽयं यमभटैः नरके कृमिभोजने ।
 भक्ष्यमाणः कृमिशतैः भक्षयन् कृमिसञ्चयान् ॥ १५

 स्वयञ्च कृमिभूतस्सन् तिष्ठेद्यावदघक्षयम् ।
 स्नाति चेत्स्वामितीर्यं वै तस्मिन्नाऽसौ निपात्यते ॥ १६

 यो हरेद्विप्रवित्तानि स्नेहेन बलतोऽपि वा ।
 अन्येषामपि वित्तानि राजा तत्पुरुषोऽपि वा ॥ १७

 अयोमयाग्निकुण्डेषु सन्दंशैः सोऽपि पीडितः ।
 सन्दंशे नरके घोरे पात्यते यमपूरुषैः ॥ १८

 स्नाति चेस्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ।
 अगम्यां योऽभिगच्छेत स्त्रियं वै पुरुषाधमः ॥ १९

 अगम्यं पुरुषं योषित् अभिगच्छेत वा द्विजाः ।
 तावयोमयनारीञ्च पुरुषञ्चाप्ययोमयम् ॥ २०

 तप्तावालिङ्ग्य तिष्ठन्तौ यावच्चन्द्रदिवाकरम् ।
 सुच्याख्ये नरके घोरे पात्यते यमकिङ्करैः ॥ २१

 स्नाति चेत्स्वामितीर्थे च तस्मिन्नाऽसौ निपात्यते ।
 बाधते सर्वजन्तून् यो नानोपयैरुपद्रवैः ॥ २२

 शाल्मलीनरके घोरे पात्यते बहुकण्टके ।
 स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ॥ २३

 राजा वा राजभृत्यो वा यः पाषण्डमनुद्रुतः ।
 भेदको धर्मसेतूनां वैतरण्यां निपात्यते ॥ २४

 स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ।
 वृषलीसङ्गदुष्टो वा शौचाद्याचारवर्जितः ॥ २५

 त्यक्तलज्जस्त्यक्तवेदः पशुचर्यारतः सदा ।
 स पूयविष्ठा...ूत्रासृक्लेष्मपित्तादिपूरिते ॥ २६

 अतिबीभत्सनरके पात्यते यमकिङ्करैः ।
 स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ॥ २७

 यः श्वभिर्युगयुर्वन्यान् बाणैर्वा बाधते मृगान् ।
 स विध्द्यमानो बाणौधैः परत्र यमकिङ्करैः ॥ २८

 प्रणरोधाख्यनरके पात्यते यमकिङ्करैः ।
 स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ॥ २९

 दाम्भिको यः पशून् यज्ञे विध्यनुष्ठानवर्जितः ।
 हन्त्यसौ परलोकेषु वैशसे नरके द्विजाः ॥ ३०

 कर्त्यमानो यमभटैः पात्यते यमकिङ्करैः ।
 स्नाति चेत्पुष्करिण्यां वै तस्मिन्नाऽसौ निपात्यते ॥ ३१

 आत्मभार्यां सवर्णां यो रेतः पाययते यदि ।
 परत्र रेतःपायी स रेतःकुण्डे निपात्यते ॥ ३२

 स्नाति चेत्पुष्करिण्यां वै तस्मिन्नाऽसौ निपात्यते ।
 यो दस्युर्मार्गमाश्रित्य गरदो ग्रामदाहकः ॥ ३३

 वणिग्द्रव्यापहारी च स परत्र द्विजोत्तमाः ! ।
 वजदंष्ट्राभिधे घोरे नरके पात्यते चिरम् ॥ ३४

 स्नाति चेत्स्वामितीर्थे तु तस्मिन्नाऽसौ निपात्यते ।
 विद्यन्ते यानि चान्यानि नरकाणि परत्र वै ॥ ३५

 तानि नाऽप्नोति मनुजः स्वामितीर्थनिमज्जनात् ।
 पुष्करिण्यां सकृत्स्नानात् अश्वमेधफलं लभेत् ॥ ३६

 आत्मविद्या भवेत्साक्षात् मुक्तिश्चापि चतुर्विधा ।
 न पापे रमते बुद्धिः न भवेद्दुःखमेव वा ॥ ३७

 तुलापुरुषदानेन यत्फलं लभते नरैः ।
 तत्फलं लभ्यते पुम्भिः स्वामितीर्थनिमज्जनात् ॥ ३८

 गोसहस्रप्रदानेन यत्पुण्यं हि भवेन्नृणाम् ।
 यत्पुण्यं लभते मर्त्यः स्वामितीर्थनिमज्जनात् ॥ ३९

 धर्मार्थकाममोक्षाणां यं यमिच्छति पूरुषः ।
 तं तं सद्यः समाप्नेति स्वामितीर्थनिमज्जनात् ॥ ४०

 महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।
 सद्यः पूतो भवेद्विप्राः ! स्वामितीर्थनिमज्जनात् ॥ ४१

 प्रज्ञा लक्ष्मीर्यशः सम्पत् ज्ञानं धर्मो विरक्तता ।
 मनःशुद्धिर्भवेन्नृणां स्वामितीर्थनिषेवणात् ॥ ४२

 ब्रह्महत्यायुतञ्चापि सुरापानायुतं तथा ।
 अयुतं गुरुदाराणां गमनं पापकारिणाम् ॥ ४३

 स्तेयायुतं सुवर्णानां तत्संसर्गाश्च केटिशः ।
 शीघ्रं विलयमायान्ति स्वामितीर्थनिमज्जनात् ॥ ४४

 ब्रह्महत्यासमानानि सुरापानसमानि च ।
 गुरुस्त्रीगमनेनापि यानि तुल्यानि चास्तिकाः ! ॥ ४५

७२
श्रीवेङ्कटाचलमाहात्म्यम्



सुवर्णस्तेयतुल्यानि तसंसर्गसमानि च ।
तानि सर्वाणि नश्यन्ति स्वामितीर्थनिमजनात् ॥ ५६

स्वामितीर्थमहिनाऽश्रद्धालूनां महानरकप्राप्तिः




उक्तेष्वेतेषु सन्देहो न कर्तव्यः कदाचन ।
जिह्वप्ने पचुं ततं प्रक्षिपन्ति च किराः ॥ ४७

अर्थवादमिमं सर्वं ब्रुववै नरकं व्रजेत् ।
सूकः स हि विज्ञेयः सर्वकर्मबहिष्कृतः । ४८

अहो मौर्यमहो मौख्यं अहो मौख्यं द्विजोत्तमः।।
स्वमितीर्थाभिधे तीर्थे सर्वपातकनाशने ॥ ४९

अतज्ञानदे पुंसां भुक्तिमुक्तिप्रदायिनि ।
इष्टकाभप्रदे नित्यं तथैवज्ञाननाशने ॥ ५०

थितेऽपि तद्विहायायं रमतेऽन्यत्र वै जनः ।
अहो । मोहस्य माहन्थे मया वक्तुं न शक्यते ॥ ५१

तस्य स्वामितीर्थे तु नानकद्वयमस्ति वै ।
स्वामितीर्थश्च पश्यन्ति तत्र स्नान्ति च ये नराः ॥ ५२

स्तुवन्ति च प्रशंसन्ति स्पृशन्ति च नमन्ति च।
न पिबत हि ते स्तन्यं मातृणां द्रवपुषः ॥ ५३

युवं वः कथितो विप्राः! स्वाभीिर्थस्य वैभवम् ।
भुक्तिमुक्तिप्रदं नृणां सर्वपापनिबर्हणम् ॥ ५४

इति श्रीस्कान्दपुराणे श्रीवेटबलमाहाल्ये श्रीवामिपुष्करिणीतीर्थ-


महिमानुर्णनं नाम द्वितीयोऽध्यायः


७३
श्रीस्कान्दपुराणे तृतीयोऽध्यायः

अथ तृतीयोऽध्यायः


***


धर्मगुप्तचरित्रवर्णनम्



भूयोऽपि सम्प्रवक्ष्यामि स्वामितीर्थस्य वैभवम् ।
युष्माकमादरेण ह नैमिशारण्यवासिनः! ॥ १

नन्दो नाभ महाराजः सोमवंशसमुद्भवः ।
धर्मेण पालयामास सारन्तां धरामिमाम् ॥ २

तस्य पुत्रः समभवत् धर्मगुप्त इति स्मृतः।।
राज्यरक्षाधुरं नन्दो निजपुत्रे निधाय सः ॥ ३

जितेन्द्रियो जिताक्षरः प्रविवेश तपोवनम् ।
ताते तपोवनं याते धर्मगुप्ताभिधो नृपः ॥ ४

मेदिनीं पालयामास धर्मज्ञो नीतितत्परः ।
ईजे बहुविधेयीः देवानिन्द्रपुरोगमान् ॥ ५

ब्राह्मणानां ददौ नितं क्षेत्राणि च बहूनि सः ।
संवें सधर्मनिरताः तस्मिन् राजनि शासति ॥ ६

कदाचिनभवत्पीड तस्मिंश्चोरादिसम्भवा।
कदाचिद्धमेगुप्तोऽय आरुख तुरगोत्तमम् ॥ ७

बनं विवेश विप्रेन्द्राः! मृगपारसकौतुकी ।
तमालतालहिन्तालकुरवकुलदिङ्मुखे ॥ ८

विचचार वने तसिन् सिंहव्याघ्रभयानके ।
मत्तालिकुलसनादसम्मूच्छितदिगन्तरे ॥ ९

कहाकुमुदनीलोत्पलवनाकुले ।
तटके रससपूर्णे तपस्विजनमण्डिते ॥ १०

७४
श्रीवेङ्कटाचलमाहात्म्यम्


तस्मिन्वने सञ्चरतो धर्मगुप्तस्य भूपतेः ।
अभूद्विभावरी विप्राः! तमस्सऽऽवृतदिङ्मुखा ॥ ११

राजाऽपि पश्चिमां सन्ध्यां उपास्य विनयान्वितः ।
जजाप च वने तत्र गायत्री वेदमातरम् ॥ १२

सिंहव्याघ्रादिभीत्याऽस्मिन् वृक्षमेकं समाश्रिते ।
राजपुत्रे तदभ्याशमृक्षः सिंहभयार्दितः ॥ १३

अन्वधावत वृझे ते एकः सिंहो वनेचरः।
अनुद्रुतः स सिंहेन ऋक्ष वृक्षमुषाऽसत् ॥ १५

अरुझ क्ष वृक्षन्त ददशे जगतीपतिम् ।
वृक्षस्थितं महात्मानं महाबलपराक्रमम् ॥ १५

उवाच भूपतिं दृष्ट। टैक्षऽय वनगोचरः ।
'मा भीरुं कुरु राजेन्द्र ! वयावो रजनी मिट्टी ॥ १६

महासत्वो महाकयो महादंष्ट्रः समाकुलः ।
वृक्षमूलं समायतः सिंहोऽयमतिभीषणः ॥ १७

राभ्यर्थ भज निद्रां त्वं रक्ष्यमाणं मयोद्यतः ।
ततः प्रयुतं मां रक्ष शर्मर्यत्री महामते। ॥ १८

इति तद्वाक्यमाकर्थ सुते मदसुते हरिः ।
प्रोवाच ऋक्षे ‘सुतेऽर्थे नृपो मे त्यज्यतामिति ॥ १९

त सिंहमब्रवीदृक्ष धर्मज्ञ lद्वजसत्तमाः!।
‘भवान् धर्म न जानीते मृगराज! वनेचर ! ॥ २०

विश्वासघातिनां लोके महाकष्टं भवयहो ।
न हि मित्रदुहां प्रर्षे नश्येयुतैरपि ॥ २१

जय दिषपानां कथञ्चिनिष्कृतिर्भवेत् ।
विश्वासघातिनां परं न नश्लूज़न्मकोटिभिः ॥ २२

७५
श्रीस्कान्दपुराणे तृतीयोऽध्यायः


नाहं मेरु महाभारं मन्ये पञ्चास्य ! भूतले ।
मg।भारमिमं मन्ये लोकविश्वासघातुकम् ॥ २३

एवमुक्तोऽथ रश्मेण सिंहस्तूष्णीं बभूव ह ।
धर्मगुने प्रवृद्धे तु ऋक्षः सुष्वाप भूरुहे ॥ २४

सतः सिंहोऽब्रवीद्वपं ‘एनमृक्षे त्यजस्व मे ।
एवमुक्तोऽथ सिंहेन राजा सुप्तमशङ्कितः ॥ २५

स्वाङ्गन्यस्तशिरस्कं ते मी तत्याज भूतले।
पात्यमानस्ततो राज्ञा समालम्बितपादपः ॥ २६

यक्षः पुष्यशत् वृक्षान् न पापात महीतले।
स ऋक्षो नृपमभ्येय कोपाद्वाक्यमभाषत ॥ २७

‘कामरूपधरो राजन् ! अहं भृगुकुलोद्भवः ।
ध्यानकाष्ठामिधो नाम्ना रूक्षरूपमधारयम् ॥ २८

कमादनागसं सुप्तं अयाक्षीन्मां भवान् नृप!।
मच्छषादतिशीनें वं उन्मत्तश्चर भूतले ॥ २९

इति शप्त्वा मुनभूप ततः सिंहमभाषत ।
न पिंहस्त्वं महायक्षः कुबेरसचिवः पुरा ॥ ३०

हिमवद्भिरिमाप्तञ्च कचित्वं वधूसखः ।
अज्ञानादौतमाभ्यशे बिहारमतनोर्मुदा ॥ ३१

गौतमोऽप्युट्दैवत् समिदाहरणाय वै ।
निर्गतस्यां विवसनं दृष्ट्वा शापमुदाहरत् ॥ ३२

यस्मान्ममाश्रमेऽद्य त्वं विवस्त्रः स्थितवानसि ।
अतः सिंहत्वमवैव भविता ते न संशयः ॥ ३३

इति गौतमशापेन सिंहचमगमपुरा।
कुबेरसचिवो यक्षो गद्रनामा भवान् पुरा ॥ ३४

७६
श्रीवेङ्कटाचलमाहात्म्यम्



कुबेरो धर्मशीलो हि तद्याध तथैत्र हि ।
अतः विमथे व हंसि मामृषिं वनगोचरम् ॥ ३५

एतत्सर्वमहं ध्यानात् जानामि हि मृगाधिप!।
इत्युक्तो ध्यानकाढेन त्यक्ता । सिंड्रत्वमशु सः ॥ ३६

यक्षरूपं गतो दिव्ये कुबेरसचिवाल्मकम्।
भूयानष्ठमसावा; प्राञ्जलिः प्रणतो मुनिम्। ॥ ३७

‘अद्य ज्ञातं मया सर्वं पूर्ववृतं महामुने!।
गौतमः शापकले मे शापान्तमपि रक्तवान् ॥ ३८

'भ्यानकठेन संवादः अक्षरूपेण ते यदा।।
तदा निर्धप सिंहवं यक्षरूपमवाप्स्यसि ॥ ३९

इति मामब्रवीद् ब्रह्मन्! गैौतमो मुनिपुङ्गवः।
अप सिंहवनाशान्मे जानामि त्वां महामुने!॥ ४०

ध्यानकाखाभिधं शुद्धं कामरूपभरं सदा ।
इत्युक्। तं प्रणम्याथ ध्यानकेनष्ठ स यक्षराद् ॥ ४१

विमानवरमात्र प्रययावलकापुरीम् ।
उन्मतरूपं त दृष्टा मन्त्रणस्तु नृपोत्तमम् ॥ ४२

पितुः सकशमानिन्युः रेवातीरे नृपोत्तमम् ।।
तस्मै निवेदयामासुः मतिभृशं सुतस्य च।
ज्ञात्वा तु पुत्रवृत्तान्तं पिता वै नन्दनस्तदा ॥ ४२

जैमिनिवायात्स्वामितीर्थस्नतस्य धर्मगुप्तयोन्मादनिवृत्तिः



पुत्रमदाय सहसा जैमिनेरन्तिकं ययौ ।
तस्मै निवेदयामास पुत्रवृत्तान्तमादितः .. ४४

'भगवन्! जैमिने! पुत्रो ममाद्योन्मतां गतः ।
अस्योन्मादविनाशाय पुपायं महामुने! ॥ ४५

७७
श्रीस्कान्दपुराणे तृतीयेऽध्यायः


इति पृष्टशिरं दध्यैौ जैमिनिर्मुनिपुङ्गवः ।
ध्यात्वा तु सुचिरं कालं नृपनन्दनमब्रवीत् ॥ ४६

ध्यानष्ठस्य शापेन हृन्मतस्ते सुतोऽभवत् ।
तस्य शापस्य मोक्षार्थं उपायं प्रब्रवीमि ते ॥ ४७

सुवर्णमुखरीतीरे वेङ्कटे नाम पर्वते ।
सर्वपापहरे पुण्ये नानाधातुविनिर्मिते ॥ ४८

स्वामिपुष्करिणी चेति तीर्थमस्ति महत्तरम् ।
पक्त्रिाणां पवित्रं हि मङ्गलानाञ्च मङ्गलम् । ४९

भृतिसिद्धे महापुण्यं प्रकइत्यादिशधकम् ।
नीत्वा तत्र सुतं तेऽध स्नापयस्व महामते ! ॥ ५०

उन्मादस्तत्क्षणादेव तस्य नश्येन्न संशयः ।
इत्युक्तम्तं प्रणम्यासौ जैमिनिं मुनिपुङ्गवम् ॥ ५१

नन्दः पुत्रं समादाय स्वामिपुष्करिणीं ययौ ।
तत्र च स्नापयामास पुत्रं नियमपूर्वकम् ॥ ५२

स्नानमात्रात्ततः सद्यो नष्टोन्मादोऽभवत्सुतः।
स्वयं सस्नौ स नन्दोऽपि स्यामिपुष्करिणीजले ॥ ५३

उषित्वा दिनमेकन्तु सहपुत्रः पिता तदा।
सेवित्वा वेटेशच श्रीनिवासं कृपानिधिम् ॥ ५४

पुत्रमापृच्छय नन्दस्तं प्रययौ तपसे धनम् ।
गते पितरि पुत्रोऽपि धर्मगुप्त नृपो द्विजाः ! ॥ । ५५

प्रददौ वेङ्कटेशस्य बहुवित्तानि भक्तितः ।
आक्षणेभ्यो धनं धान्य क्षेत्राणि च ददौ तदा ।। ५६

प्रययौ मन्त्रिभिः सार्ध स्वां पुरीं तदनन्तरम् ।
धर्मेण पालयामास राज्यं निहतकण्टकम् ॥ ५७

७८
श्रीवेङ्कटाचलमाहात्म्यम्


पितृपैतामहं विप्राः! धर्मगुप्तऽतिधार्मिकः ।
उन्मादैरप्यपस्सरैः प्रहँदैट्टैश्च ये नराः ॥ ५८

प्रस्ता भवन्ति विप्रेन्द्राः तेऽपि चात्र निमज्जनात् ।
पुष्करिण्यां विमुक्ताः स्युः सय सस्यं वदाम्यहम् ॥ ५९

स्वामिपुष्करिणीं त्यक्ता तीर्थमन्यजेतु यः ।
निधे स गोपयस्यचा सुहीक्षीरं प्रयाचते ॥ ६०

'स्वामितीर्थ स्वामितीर्थ स्वामितीर्थमिति द्विजाः । ।
त्रिः पठतो नरा एवं यत्र कापि जलाशये ॥ ६१

कान्ति सेनं नरास्ते वै यास्यन्ति भक्षणः पदम् ।।
एवं वः कथिता विप्रा धर्मगुप्तकथा शुभा ।
यस्याः श्रवणमात्रेण ब्रह्महत्या विनश्यति॥ ६२

इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहाख्ये स्वामिपुष्करिणी


"हिमानुवर्णनं नाम तृतीयोऽध्यायः।।




अथ चतुर्थोऽध्यायः


***



सुमत्याल्पद्विजवृत्तान्तः



श्रीमूतः-- भो भो तपोधनाः ! दुवै नैमिशारध्यवासिनः ।
स्वामितीर्थस्य माहल्यं भूयोऽपि प्रवदाम्यहम् ॥ १

पुरा किरातीसंसर्गात् सुमतिर्मोक्षणः सुराम् ।
पतवान् पुष्करिण्यं स गत्वा पापाद्विमोचित ॥ २

ऋषयः- सुमतिः कस्य पुत्रोऽसौ कथं स च सुरां पपौ ।
कथं किराया सक्तोऽभूत् सुत ! पौराणिकोतम !।
सर्वेषां विस्तरादेत बद त्वं कृपयाऽधुना ॥ ३

७९
श्रीस्कान्दपुराणे चतुर्थोऽध्यायः


श्रीसूतः - महाराष्ट्रनिधे देशे जालणः कश्चिदान्तिकः ।
यज्ञदेव इति स्यातो वेदवेदाङ्गपारगः ॥ ४

दयारातिथेयश्च शिवनारायणार्चकः ।
सुमतिर्नाम पुत्रोऽभूद्यज्ञदत्रय तस्य वै ॥ ५

पितरं स परित्यज्य भार्यामपि पतिव्रताम् ।
प्रययावुकले देशे विटगोष्ठीपरायणः ॥ ६

काचिकिराती तो बसती युवमोहनी ।
यूनां समस्तद्रव्याणि प्रलोभ्य जगृहे चिरम्॥ ७

तया गृहं स प्रययौ सुमतिर्बोक्षिणाधमः ।
सुमतिं सा च जग्राह किराती निर्धनं द्विजम् ॥ ८

सुमत्यास्यद्विजस्य हिरातीसङ्गात् महापातकप्राप्तिः



तया युक्तोऽथ चुमतिः तसंयोगैकतत्परः।
इततश्चोरयित्व बहुद्रव्याणि सन्ततम् ॥ ९

दत्वा तया चिरं रेमे तद्गृहे बुभुजे च सः ।
एकेन चपणासैौ तथा सह सुरां पर्पौ ॥ १०

एवं स बहुकाल वे रममाणस्तया सह ।
पितरौ निजपलीश्च नासर द्वषयातुः ॥ ११

स कदाचिकिरातैस्तु पौर्यं क यथै सह ।
विप्रस्य कयचिद्देहे सोऽपि कैरातवेषभृत् ॥ १२

ययौ चोरयितुं द्रव्यं साहसी वाहतवान् ।
तद्णुस्वामिनं विप्रं हवा खड्गेन साहसात् ॥ १३

समादाय बहु द्वयं किरातीभवनं ययौ ।
ते यान्तमनुषमिस्स ब्रम्हया भरी ॥ १४

८०
श्रीवेङ्कटाचलमाहात्म्यम्



नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा ।
गीन्ती सट्टहासं स कपयन्ती च रोदसी ॥ १५

अनुद्घनतया सोऽयं बभ्राम जगतीतले ।।
एवं अमन् भुवं सर्वं कदाचिसुमतिः स्वयम् ॥ १६

स्वग्रामं प्रपयौ भीत्या विप्रवन्धुर्दरस्मवान् ।
अनुहुनतया भीतः प्रययौ स्वगृहं प्रति ॥ १७

बसहयऽप्यनुद्रुत्य तेन साक गृहं ययौ ।
पितरं रक्ष रक्षे ' ति सुमतिः शरणं ययौ ॥ १८

मा भैषी' रिति तं प्रोच्य पिता रक्षितुमुचतः ।
तदानीं ब्रवहत्येयं तत्ततं प्रत्यभाषत। ॥ १९

ब्रह्महत्याः-- मैव स्वं प्रतिग्रहीष्व यज्ञदेव ! द्विजोत्तम!।
असैौ सुरापी स्तेयी च ब्रहः। चानिपातकी ॥ २०

मातृद्रोही पितृदेही भार्यायागी । च पानकी ।
किरातीसऊदुष्टश्च लेने मुञ्च दुरामकर ॥ २१

द्वासि चेदिमं विप्र! महापातकिनं पुतम् ।
त्वद्भार्यामस्य भार्याश्च त्वाञ्च पुत्रमिमं द्विज! ॥ २२

भक्षयिष्यामि वेशव तस्मान्मुञ्च सुतं त्विमम् ।
इमं त्यजसि चेत्पुत्रं युष्मान् मुञ्चामि साम्प्रतम् ॥ २३

नैकस्यार्थे युतं हन्तुं अर्हसि त्वं महामते!।
इत्युक्तः स तया तत्र यज्ञदेवोऽब्रवीच्च ताम् ॥ २४

यज्ञदंबः --

'बाधते मां सुतदेहः कथमेनं परित्यजे ।
प्रशहया तदाकर्यं द्विजोते तमभाषत ॥ २५

८१
श्रीस्कान्दपुराणे चतुर्थोऽध्यायः


ब्रह्महत्यां:--
'अयं हि पतितो भूत्वा वर्णाश्रमबहिष्कृतः ।
पुत्रेऽस्मिन् मा कुरु तेहं निन्दितं तस्य दर्शनम् ॥ २६

इत्युक्तो ब्रह्महत्या सा यज्ञदेवस्य पश्यतः ।
तलेन प्रजहारास्य पुत्रे सुमतिनामकम् ।
रुरोद ‘तात तातेति पितरं प्रब्रुवन् मुहुः ॥ २७

सुमतं प्रति दुवसःकथितब्रह्महत्यमुक्त्युपायः



रुरुदुर्जनको माता भर्याऽपि सुमतेतदा।
एतसिन्नन्तरे तत्र दुर्वासाः शङ्करांशजः ॥ २८

दिष्ट्या समाययौ योगी धार्मिको मुनिसत्तमः ।
यज्ञदेवोऽथ तं दृष्ट्वा मुनिं. द्रावतारकम् ॥ २९

स्तुत्वा प्रणम्य शरणं ययाचे पुत्रकारणात् ।
'दुर्वासास्वं महायोगिन्! साक्षाद्धे शरांशकः ॥ ३०

त्वद्दर्शनमपुण्यानां भविता न कदाचन ।
ब्रसहा । च सुरापी च स्तेयी च भूसुतो मम ॥ ३१

एनं प्रहर्तुमायाता ब्रवहत्याऽपि वर्तते ।
भूयाद्यथा मे पुत्रोऽयं महापातकमोचितः ॥ २२

घोरा च ब्रह्महत्येयं यथा शीतं लयं व्रजेत् ।
तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु ॥ ३३

अयमेव हि पुत्रो मे नान्योऽस्ति तनयो मुने!।
अस्मिन् मृते तु वंशो मे समुच्छिवेत मूलतः | २४

ततः पितृभ्यः पिण्डानां दाताऽपि न भवेद्ध्रुवम् ।
ततः कृपं कुरुष्व वं अस्मासु भगवन् मुने! ॥ ३५

पा. 6.

८२
श्रीवेङ्कटाचलमाहात्म्यम्



इयुक्तः स तदोवाच दुर्वासाः शङ्करांशकः ।
ध्यात्वाऽथ सुचिरं कालं यहूदेवं निमग्न ॥ ३६

दुर्वासाः- ‘यशदेव कृतं पापं अति सुतेन ते।
नास्थ पपय शान्तिः स्यात् प्रायश्चिरायुतैरपि। ३७

तथाऽपि ते सुतया रस्य पाप्य शन्तये ।
प्रायश्चित्तं वदिष्यामि शृणु नम्यमना द्विज! ॥ ३८

वेङ्कटाद्रौ महाधुष्ये सर्वपातकनाशने । ।
स्वामिपुष्करिणी चेति वर्तते मङ्गलप्रदा। ॥ ३९

सुमतेः स्वामिपुष्करिणीस्नानार्जालहत्याविमुक्तिः



लानि चेत् तव पुत्रोऽयं पातकमुच्यते क्षणात् ।
एवं श्रुत्वा मुनेर्वाक्यं यज्ञदेवो महामतिः॥ ४०

पुत्रमादय सुमतिं स्वामिपुष्करिणीं गतः ।
स्नापयामास सुमतिं इत्यण पीकिं सुतम् ॥ ४१

आकशवाणी तं विषं उवाच मधुरस्वरा।
यज्ञदेव! महाभाग! स्नानेनानेन सुव्रत! ॥ ४२

पूतोऽभवत्तव सुतः संशयं मा कृथ द्विज!।
एवं प्रभावं ततीर्थ पापवृक्षञ्बरम् ॥ ४३

एवं वः कथितं विप्राः | इतिहासं पुरातनम् ।
धृष्तां छतथापि बाजपेयफलं लभेत् । ४४

इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहल्ये स्वामिपुष्करिणी


तीर्थमहिमानुवर्णनं नाम चतुर्थोऽध्यायः।


८३
अथ पञ्चमोऽध्यायः


***


रामकृष्णतीर्थमाहात्म्यम्



श्रीमूतः- वेङ्कटाख्ये महापुण्ये सर्वपातकनाशने ।
6 तूणीर्थस्य माहाल्यं शृणुत्वं सुसमाहितः । । १

त्र मजनमात्रेण कृतनोऽपि विमुच्यते ।।
पितृन् मातुः गुब्धावमन्यन्ते मोहेमोहिताः ॥ २

ये चाप्यन्ये दुरात्मनः कृतझा निरपत्रपाः ।
ते सर्वे कृष्णतीर्थेऽस्मिन् शुद्धञ्चति ज्ञानमात्रतः ॥ ३

कृष्णनामा मुनिः पूर्वं वेध्यहृयश्वरे ।
भवर्तत तपः कुर्वन् विष्णु ध्यायन् समाहितः ॥ ४

स तत्र कल्पयामास स्नानार्थं तीर्थमुत्तमम् ।
तत्र स्नात्वा सकृन्मर्यः कृतोऽपि विमुच्यते ॥ ५

अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम् ।
यस्य श्रवणमात्रेण नरो मुक्तिमवाप्नुयात् ॥ ६

पुरा बभूव विप्रेन्द्रो रामकृष्णो महामुनिः।
सत्यवाक् शीलमेवान् वामी सर्वभूतदयाऽन्वितः ।। ७

शत्रुमित्रसमोदासः तपस्वी विजितेन्द्रियः ।
परे ब्रह्मणि निष्णातो ब्रह्मतत्त्यकसंश्रयः ॥ ८

एवं प्रभावः स मुनिः तपस्तेपे सुदारुणम् ।
स वै निश्चछसर्वाः तिष्ठन् सर्वत्र भूतले ॥ ९

परमाण्वन्तरं वापि न स्वस्थानचचाल सः।
स्थित्वा तत्र तपस्यन्तं अनेकलातवस्सरान् ॥ १०

तं चाक्रमत वल्मीकं छदितानं चकार वै ।
वल्मीकऽक्रान्तदेहोऽपि रामकृष्णो महामुनिः ॥ ११

८४
श्रीवेङ्कटाचलमाहात्म्यम्


अकरोतप एवासैौ वल्मीकं न त्वबुद्ध्यत।
तसिंध तप्यति तपो वासवो मुनिपुङ्गवे ॥ १२

विसृज्य मेघजालनि वर्षयामास वेगवान् ।
एवं दिनानि सप्तयं वब च निरन्तरम् ॥ १३

धारावर्षेण महता वृष्यमाणोऽपि वै मुनिः ।
तद्वयं प्रतिजग्राह निमीलितविलोचनः ॥ १४

महता स्तनितेनाशु तदा बधिरयकृती।
वल्मीकस्योपरिष्टाद्वै निपपात महाशनिः ।
तसिन् वर्षति पर्जन्ये शीतवातादिदुःसहे ॥ । १५

कृष्णाख्यमहपिंतपःप्रसन्नभगवदाविभवः



वल्मीकशिखरं ध्वस्तं बभूवाशनिताडितम् ।
तदा प्रदुरभूद्देवः शङ्कचक्रगदाधरः ॥ १६

विनतानन्दनारूहो यो वनमाल्यविभूषितः ।
रामकृष्णस्य तपसा तोषितो वाक्यमब्रवीत् ॥ । १७

तपोनिधे! रामकृष्ण! वेदशास्त्रार्थपारगः ।
मदाविर्भावदिवसे यः स्नाति मनुजोत्समः ॥ १८

तस्य पुण्यफलं वक्तुं शेषेणापि न शक्यते ।
मकरस्थे रवौ विप्र! पौर्णमास्यां महतिथी ॥ १९

पुष्यनक्षत्रयुक्तायां स्नानकालो विधीयते ।
तद्दिने सति यो मर्यः कृष्णतीर्थं महामतिः ॥ २०

सर्वेषपविनिर्मुक्तः सर्वान् कामंडभेत सः ।
मदाविर्भावदिवसे कृष्णतीर्थजले शुभे ॥ २१

ज्ञानं तत्र समायान्ति स्वपापपरिशुद्धये ।
देवा मनुष्याः सर्वे च दिक्पायध महौजसः ॥ २२

८५
श्रीस्कन्दपुराणे पञ्चमोऽध्यायः

<poem>

एते सर्वे महाभानः कोटिर्यसमप्रभाः। ते सर्वे कृष्णतीर्थेऽसिन कानात् पूता भवन्ति हि ॥ २३

त्वनानेदं महातीर्थं लोके प्रख्यातिमेष्यति। इयुक्तू श्रीनिवासश्च तत्रैवान्तरधीयत ॥ २४

एवं प्रभावं तत्तीर्थं महषपविशोधनम् । बुद्धिशुद्धिप्रदं पुंसां संवैधर्यप्रदायकम् ॥ २५

एवं वः कथितं विप्राः! कृष्णतीर्थस्य वैभवम् । शृण्वतां नामैव विष्णुलोकप्रदायकम् ॥ २६

इति श्रीस्कन्दपुराणे श्रीवेक्ह्याचमाहाल्ये रामकृष्णतीर्थमहिमनु

वर्णनं नाम पञ्चमोऽध्यायः ।।

अथ षष्ठोऽध्यायः

श्रीवेङ्कटाद्रौ जलदानप्रशंसा

ओोमूतः - चेहयाख्ये महापुण्ये तृषार्तानां विशेषतः । जल्दानमकुर्वाणः तिर्यग्योनिमवाप्नुयात् ॥ १

तस्माद्भटशैलेन्द्र यथाशक्त्यनुसारतः । जलदानं हि कर्तव्यं सर्वेषां जीवनं महत् ॥ २

अत्रैवोदाहरन्तीमं इतिहासं पुरातनम् । विप्रस्य गृहगोधायाः संवादं परमाद्भुतम् ॥ ३

हेमाङ्गस्य जलदानाकरणेन गृहगोधिकास्त्रप्राप्तिः

पुरा चेदाकुलोऽभूत् हेमाङ्ग इति भूमिपः। ब्रह्मण्यो ब्रतभूयिष्ठो जितमित्रो जितेन्द्रियः ॥ ४

यावन्तो भूमिकणिकाः यवन्तस्तोयबिन्दवः ।

यक्त्युझ्न गगने तावनीर्गः ददात्यसौ ॥ ५

८६
श्रीवेङ्कटाचलमाहात्म्यम्



येनेष्टयज्ञदमैश्च भूमिर्नर्हिष्मती स्मृता ।
गोभूतिलहिरण्याक्षैः तं पिता बहवो द्विजाः ॥ ६

तेनादतानि दानानि न विद्यन्त इति श्रुतम् ।
तेनादत्तं जलवैकं सुखलस्थधिया द्विजाः ! ॥ ७

बोधितो ब्रह्मपुत्रेण वसिष्ठेन महात्मना ।
अमूल्यं सर्वं लभ्यं तदातुः किं फलं लभेत्।॥ ८

इति दुर्घः हेतुवादैः न जलं दत्तवान् विभुः।
अलभ्यदाने पुष्यं स्यात् इत्यवादीत् सयुक्तिकम् ॥ ९

स आनर्च द्वजान् व्यञ्जन् दरिद्रान् वृत्तिकर्शितान् ।
नानर्च श्रोत्रियान् विप्रान् ! ब्रह्मज्ञान्! ब्रह्मवादिनः ॥ १०

प्रख्यातान् पूजयिष्यन्ति सर्व लोकाः सहार्हणैः।
अनाथानामविद्यानां व्यञ्जानश्च कुडुम्बनाम् ॥ ११

दरिद्राणां गतिः न वा ? तस्माते मद्दयाSSस्पदाः।
इति दुष्टेषु पत्रेषु दतवान् किमपि स्वकम् ॥ १२

तेन दोषेण महता चातत्वं त्रिजन्मसु ।
एकजमनि गृध्रवं धत्वं वा सप्तजन्मसु ॥ १३

प्राप्य पञ्चगृहे जातो भूयोऽयं गृहगोधिका ।
श्रुतकीस्तु भूय मिथिलाधिपतेर्देशः! ॥ १४

गृहद्वारमनोल्यां च वर्तते कीटकशनः ।
अष्टाशीतिषु वर्षेषु स्थितं तेन दुरात्मना ॥ १५

श्रुतदेवपादोदकसेवनेन हेमङ्गस्य जातिस्मरणम्



विदेहाधिपतेर्गेहं कदाचिदृषिसत्तमः ।
श्रुतदेव इति ख्यातः अतो भयाद् आगमत् ॥ १६

८७
श्रीस्कान्दपुराणे षष्ठोऽध्यायः


तं दृष्ट्वा सहसोत्थाय जातहर्षो नराधिपः।
मधुपर्छः सुसम्पूज्य तस्य पादावनेजनीः ॥ १७

अपो मृद्भऽवहत् क्षितैिः तदोत्क्षिमैश्च बिन्दुभिः ।
दैवोपदिष्टकालेन प्रोक्षिता गृहगोधिका ॥ १८

सद्यो जातिस्मृतिरभूत् कृतकर्माऽतिदु खिता।
'श्राहि त्राहीति चुक्रोश ब्राहणं गृहमागतम् ॥ १९

तिर्यजतुरवं श्रुत्वा ब्राक्षो विस्मितोऽभवत् ।
'कुतः कोशसि गोधे ! त्वं दशेयं केन कर्मणा ॥ २०

उपदेवोऽथ देवो वा त्वं नृपोऽथ द्विजोत्तम!।
कस्त्वं ब्रूहि महाभाग! त्वामद्यहं समुद्धरे ॥ २१

इत्युक्तः स नृपः प्राह श्रुतदेवं महाप्रभुः ।
अहमिक्ष्वाकुकुलजः शस्त्रविद्याविशारदः ॥ २२

याक्तो भूमिकणिका यावन्तस्तोयबिन्दवः ।
यावन्युद्दनि गगने तावतीर्गाः भदामहम् ॥ २३

सर्वयज्ञमया चेष्टं पूर्तान्याचरितानि मे ।
दानान्यपि च दतानि धर्मजातं स्वनुष्ठितम् ॥ २४

तथाऽपि दुर्गतिर्जाता न मे चोध्र्वगतिर्विभो!।
त्रिवारं चातकत्वं मे गृध्रवचैकजन्मनि ॥ २५

सप्तजन्मसु च धत्वं प्राप्तं पूर्वं मया द्विज!।
धरताऽनेन भूपेन चापः पादावनेजनीः ॥ २६

बिन्दवो दूरसं क्षिप्तः तैः सिक्तोऽहं कथञ्चन।
तदा जन्मस्मृतिरभूत् तेन मे हतशुष्मनः ॥ २७

गोधाजन्मानि भव्यानीत्यष्टाविंशति मे द्विजः !
दृश्यन्ते वैबदिष्टानि बिभ्यते जन्मभिभृशम् ॥ २८

८८
श्रीवेङ्कटाचलमाहात्म्यम्



न करणं प्रपश्यामि तन्मे वितरतो वद। ।
इत्युक्तः स द्विजः प्राह ज्ञानं विज्ञानचक्षुषा ॥ २९

श्रुतदेवदतपुण्येन हेमाङ्गस्य गोधिकायविमुक्तिः



श्रुणु भूप! प्रवक्ष्यामि तव दुर्गतिकारणम्
न जलतु त्वया दत्त वेङ्कटाऽह्यभूधरे ॥ ३०

तजलं सुलभं मत्वा न मौल्यमिति निश्चितः ।
नाध्वगानां द्विजातीनां घर्मकालेऽप्यजानता ॥ ३१

तथा पात्रं समुत्सृज्य पाने प्रतिपादितम् ।
ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ ३२

तुलसीं तु समुत्सृज्य वृइती पूज्यते नु किम् ?।।
अनाथम्यङ्गपाङ्गत्वं न प्रयोजकतामियात् ॥ ३३

पाद्ययेऽप्यनाथा हि दयापानं हि केवलम् ।
तपोनिष्ठ ज्ञाननिष्ठा श्रुतिशास्त्रपरायणः ॥ ३४

विष्णुरूपाः सदा पूज्याः नेतरे तु कदाचन।
तत्रापि ज्ञानिनोऽत्यर्थं प्रिया विष्णोः सदैव हि ॥ ३५

ज्ञानिनामपि भूपालविष्णुरेव सदा प्रियः ।
तस्माज्ज्ञानी सदा पूज्यः पूज्यात् पूज्यतरः स्मृतः ॥ ३६

न जलन्तु वयदत्ते साधवो वा न सेविताः |
तेन ते दुर्गतिश्चेयं प्राप्ता चेक्ष्वाकुनन्दन!॥ ३७

वेद्यतैौ कृतं पुण्यं तुभ्यं दास्यामि शान्तये ।
भूतं भव्यं भवत् तेन कर्मजाले विजेष्यसि ॥ ३८

इत्युक्तूIऽप उपस्पृश्य ददौ पुण्यमनुत्तमम् ।
यद्दतं ब्राह्मणे वापि मानं चैकदिने कृतम् ॥ ३९

८९
श्रीस्कन्दपुराणे षष्ठोऽध्यायः


तेन प्रस्ताखिलागास्तु त्वक् च गृहगोधिका ।
रूपं कमचितं घोरं सद्योऽदृश्यत पूरुषः ॥ ४०

दिव्यं विमानमारूढो दिव्यस्रवलभूषणः
पश्यतामेव साधूनां मैथिलस्य गृह्यन्तरे ॥ ४१

बद्धाञ्जलिपुटो भूत्वा परिक्रम्य प्रणम्य च ।
भनुज्ञातो ययौ राजा स्तूयमानेऽमरैर्दिवम् ॥ ४२

तत्र भुक्ता महाभोगान् वर्षायुतमतन्द्रितः।
स एव चेक्ष्वाकुकुले ककुत्स्थोऽभून्महारथः ॥ ४३

सप्तद्वीपप्रतीपालो ब्रक्स्रण्यः साधुसम्मतः ।
देवेन्द्रस्य सखा विष्णो: अश एवं महाप्रभुः ॥ ४४

बोधितस्तु वसिष्ठेन सर्वान् धर्मान् मनोहरान् ।
अनुष्ठायाखिलान् राजा तेन ध्दस्ताशुभादिकः ॥ ४५

दिव्यं ज्ञानं समासाद्य विष्णोः सायुज्यमाप्तवान् ।
तस्माद्वेङ्कटशैलेन्द्रः पुष्यपापविनाशनः ।। ४६

तस्मिथ जल्दानन्तु विष्णुलोकप्रदायकम् ।
एवं वः कथितं विप्राः जलदानस्य वैभवम् ।
वेटादौ महापुण्ये सर्वर्तकनाशने ॥ ५७

इति श्रीस्कान्दपुराणे श्रीवेयाचलमाहाल्ये जलदानवैभव


वर्णनं नाम षष्ठोऽध्यायः ।


९०
श्रीवेङ्कटाचलमाहात्म्यम्



अथ सप्तमोऽध्यायः


*****



श्रीवेङ्कटाचलक्षेत्रादिवर्णनम्



भीस्तः

वेङ्कटाद्रेस्तु माहल्यं भूयोऽपि प्रवदाम्यहम् ।
युष्माकं सावधानेन श्रुणुध्वं सुसमाहिताः! ॥ १

पृथिव्यां यानि तीर्थानि ब्रह्माण्डान्तर्गतानि च ।
तानि सर्वाणि वर्तन्ते वेङ्कटाऽद्यभूधरे ॥ २

तस्मिन् नगोतमे पुण्ये वसन्तं पुरुषोत्तमम् ।
शङ्कचक्रधरं देवं पीताम्बरधरं शुभम् ॥ ३

कैस्तुभालूनोरस्कं भक्तानामभयप्रदम् ।।
देवदेवं विशालकं वेदवेवं सनातनम् ॥ ४

अकोसळकर्णाटकाशीगुर्जरदेशगाः।
चोलकेरळमाच्चादिसर्वदेशसमुद्भवः ॥ ५

सकुटुम्बाध सेवार्थ आयान्ति प्रतिबसरम् ।
देवश्च ऋषयः सिद्धाः योगिनः सनकादयः ॥ ६

ये भाद्रपदमासे तु वेक्कटेशमहोत्सवे ।
सेवां कुर्वन्ति ते सैवै निष्पापा उत्तमोतमाः ॥ ७

तत्र श्रीवटेशस्य ब्रह्मा लोकपितामहः।
चकर कन्यामासे तु वजारोहमहोत्सवम् ॥ ८

प्रतिवर्षञ्च तत्सेवानिमित्तं सर्वमानवाः।
सर्वे देवाश्च गन्धर्वाः सिद्धाः साध्या महौजसः ॥ ९

जलोत्सवे भगवतः समायान्ति द्विजोत्तमः !।
विद्यानां वेदविचेव मंत्राणां प्रणवो यथा ॥ १०

९१
श्रीस्कान्दपुराणे सप्तमोऽध्यायः


प्राणवत् प्रियवस्तूनां धेनूनां कामधेनुवत् ।
तथा वेङ्कटशैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ॥ ११

शेषवत् सर्वनागानां पक्षिणां गरुडो यथा ।
देवानान्तु यथा विष्णुः वर्णानां ब्राह्मणो यथा ॥ १२

तथा वेक्टशैलेन्द्रः क्षेत्रक्षणामुत्तमोत्तमः ।
भूरुहाणां सुरतरुः भायैव सुहृदां यथा ॥ १३

तीर्थानान्तु यथा गन्ना तेजसान्तु रविर्यथा।
तथा वेङ्कटशैलेन्द्रः क्षेत्राणामुत्तमोतमः ॥ १४

आयुधानां यथा वन्न लोहानां कञ्चन यथा ।
वैष्णवानां यथा रुद्रो रलानां कौस्तुभो यथा ॥ १५

तथा वेटलैलेन्द्रः क्षेत्राणामुत्तमोत्तमः ।
भानेन सदृशो लोके विष्णुप्रीतिविवर्धनः ॥ १६

न माधवसमो मासो न कृतेन समं युगम् ।
न च वेदसमं शास्त्रं न तीर्थ गया समम् ॥ १७

न जलेन समं दानं न सुत्रे भार्यया समम् ।
न कृषेस्तु समें वित्तं न लाभो जीवितात् परः ॥ १८

न तपोऽनशनादन्यत् न दानात् परमं सुखम् ।
न धर्मस्तु दयातुल्य न ज्योतिश्चक्षुषा समम् ।। १९

न तृप्तिरशनात् तुल्या न वाणिज्यं कृषेः समम् ।
ने धर्मेण सम मित्रं न सत्येन सम यशः ।
यथा तथा भगवतः स्थानेन सदृश न हि ॥ २०

यकीर्तनं सकलपापहरं मुनीन्द्राः
यद्वन्दनं सकलसौख्यदमेव लोके ।

९२
श्रीवेङ्कटाचलमाहात्म्यम्


यात्राऽपि ये प्रति सुरैरपि पूजनीया
तादृङ् महान् भवति वेङ्कटशैर्मुख्यः ॥ २१

तस्यानुभावं प्रवदामि भूयः समतीतीर्थानि सन्ति यत्र ।
एवं समस्तेषु च मुख्यतीर्थे श्रीस्वामिनामाऽस्ति सरोवरं तत् ॥ २२

माहाल्थमेतस्य मयोच्यते कथं ययश्चमे रोधसि भूवराहः ।
आलिङ्गय कान्तामसिौम्यमूर्तिः विराजते विश्वजनोपकारी ॥ २३

श्रीस्वामिपुष्करिण्याश्च दक्षिणे वेब्सैटेश्वरः।
आलिङ्गितवपुर्लक्ष्या वरदो वर्तते चिरम् ॥ २१

एवं वः कथितं विप्राः! क्षेत्रमाहाल्यमुत्तमम् ।
यः शृणोति सदा भक्त्या विष्णुलोके महीयते ॥ २५

इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचछमाहाल्ये क्षेत्रमहिमानुवर्णनं


नाम सप्तमोऽध्यायः ॥



अथ अष्टमोऽध्यायः


*****


श्रीवेङ्कटेश्वरवैभधघर्णनम्



श्रीसूतः
अथेदानीं प्रवक्ष्यामि वेङ्कटेश्वरवैभवम् ।
यच्छुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः । १

श्रीवेङ्कटेश्वरं देवं यः पश्यति सकृन्नरः ।
स नरो मुक्तिमाप्नोति विष्णुसायुज्यमाप्नुयात्॥ २

दशवर्षेस्तु ययुष्यं क्रियते तु कृते युगे ।।
नेतायामेकवर्षेण तपुष्यं साध्यते नृभिः ॥ ३

कूपरे पञ्चमासेन तत् दिनेन कौ युगे ।
तसफल कोटिगुणितं निमिषे निमिषे नृणाम् ॥ ४

९३
श्रीस्कान्दपुराणे अष्टमोऽध्यायः



निःसन्देहो भवेदेवं श्रीनिवासविलोकिनाम् ।
श्रीवेङ्कटेश्वरे देवे तीर्थानि सकलान्यपि ॥ ५

बिद्यन्ते सर्वदेवाश्च मुनयः पितरस्तथा ।
एककालं द्विकालं वा त्रिकाले सर्वदैववा ॥ ६

ये स्मरन्ति महादेवं श्रीनिवासं विमुक्तिदम् ।
कीर्तयन्त्यथवा विप्राः! ते मुक्ताः पापपन्नगरात् ॥ ७

नारायणं परं देवं वेकटेशं प्रयान्ति वै ।
पूजितं शक्रजेन सच्चिदानन्दविग्रहम् ॥ ८

तस्य स्मरणमात्रेण यमपीडाऽपि नो भवेत् ।
श्रीनिवासं महादेवं येऽर्चयन्ति सकृन्नराः ॥ ९

किं दानैः किं व्रतैस्तेषां किं तपोभिः किमध्वरैः।
वेङ्कटेशे परं देवं यो न चिन्तयति क्षणम् ॥ १०

अज्ञानी स च पाप स्यात् स मूको बधिरस्तथा । ।
स जडोऽन्धश्च विज्ञेयः छिदं तस्य सदा भवेत् ।। ११

श्रीनिवासे महादेवे सकृद्दृष्टं मुनीश्वराः!।
किं काश्या ? गयया चैव ? प्रयागेनापि किं फलम्? ॥ १२

दुर्लभं प्राप्य मानुष्यं मानवा इह भूतले ।
वेङ्कटेशे परं देवं ये पश्यन्त्यर्चयन्ति वा ॥ १३

जन्म तेषां हि सफलं ते कृतार्थाश्च नेतरे ।
वेङ्कटेशे परे देवे दृष्टे वा पूजितेऽपि वा ॥ १४

शम्भुना ब्रह्मणा किं वा ? शक्रेणाप्यखिल्वमरैः ?।
वेङ्कटेशे महादेवे भक्तियुक्तश्च ये नराः । १५

तेषां प्रणामस्मरणपूजायुक्तास्तु ये नराः ।
न ते पश्यन्ति दुःखानि नैव यन्ति यमाऽलयम् ।। १६

९४
श्रीवेङ्कटाचलमाहात्म्यम्


ब्रह्महत्यासहस्राणि सुरापानायुतानि च ।
दृष्टं नारायणं देवे विलयं याति कृत्स्नशः ॥ १७

ये वाञ्छन्ति सदा भोग राज्यश्च त्रिदशालये।
वेङ्कटादिनिवासं ते प्रणमन्तु सकृन्मुदा ॥ ९८

यानि कानि च पापानि जन्मकोटिकृतानि च ।
तानि सर्वाणि नश्यन्ति वेङ्कटेश्वरदर्शनात् ॥ १९

सम्पर्कात् कौतुकलोभात् भयाद्वाऽपि च संसरन् ।।
वेङ्कटेशं महादेवं नेहामुत्र च दुःखभाक् ॥ २०

वेझचलदेवेशं कीर्तयर्चयन्नपि ।
अवश्यं विष्णुसारूप्यं लभते नात्र संशयः ॥ २१

यथैधांसि समिद्धोऽग्निः भस्मसात्कुरुते क्षणात् ।
तथा पापानि सर्वाणि वेङ्कटेश्वरदर्शनात् ॥ २२

वेङ्कटेश्वरदेवस्य भक्तिरष्टविधा स्मृता।
तद्भक्तजनवत्सल्यं तत्पूजापरितोषणम् ॥ २३

स्वयं तयूजनं भक्तच तदर्थं देहवेष्टितम् ।।
तन्माहात्म्यथावधि श्रवणेष्वादरस्तथा ॥ २४

स्वरनेत्रशरीरेषु विकारस्फुरणं तथा।
श्रीनिवासस्य देवा स्सरणं सततं तथा ॥ २५

वेङ्कटादिनिवासं ते अश्रत्यैवोपजीवनम् ।
एवमष्टविधा भक्तिः यस्मिन् म्लेच्छेऽपि वर्तते । २६

स एव मुक्तिमाप्नोति शौनकाद्या महौजसः!।
भया त्वनन्यया मुक्तिः प्रेक्षज्ञानेन निश्चिता।
वेदान्तशास्त्रश्रवणात् यतीनामूर्चरेतसम् ॥ २७

९५
श्रीस्कान्दपुराणे अष्टमोऽध्यायः


सा च मुक्तिर्विना ज्ञानं वेदान्तश्रवणोद्भवम्।
यस्याश्रमं विना विप्राः विरक्तिश्च विन/ तथा ॥ २८

सर्वेषाचैव वर्णानां अखिलश्रमिणामपि ।
वेङ्कटेश्वरदेवस्य दर्शनादेव केवलम् ॥ २९

अपुनर्भवदा। मुक्तिः भविष्यत्यविलम्बितम् ।
कृमिकीटाश्च देवाश्च मुनयश्च तपोधनाः ॥ ३०

तुल्या वेङ्कटशैलेन्द्र श्रीनिवासप्रसादतः ।।
पापं कृतं मयाऽनेकं इति मा ] क्रियतां भयम् ॥ ३१

मा गर्वः क्रियतां पुण्यं मयाऽकारीति वा जनैः ।
वेङ्कटेशे महादेवे श्रीनिवासे विलोकिते | ३२

न न्यूना नाधिकश्च स्युः किन्तु सर्वे महाजनाः ।
वेटाख्ये महापुष्ये सर्वपातकनाशने ॥ ३३

श्रीनिवासं परं देवं यः पश्यति सभक्तिकम् ।
न तेन तुल्यतामेति चतुर्वेद्यपि भूतले ॥ ३४

वेकटेश्वरदेवेशं यः पूजयति भक्तितः ।
स कोटिकुलसंयुक्तः प्रयाति हरिमन्दिरम् । ३५

श्रीनिवासाच्च न समं नाधिके पुण्यमस्ति वै ।
वेङ्कटाद्रिनिवासं तं द्वेष्टि यो मोहमास्थितः ।। ३६

ब्रह्महत्यायुतं तेन कृतं नरककारणम् ।
तत्सम्भाषणमात्रेण मानवो नरकं व्रजेत् ।। ३७

श्रीनिवासपरा वेदाः श्रीनिवासपरा मताः।
श्रीनिवासपराः सर्वे तस्मादन्यन्न विद्यते । ३८

अन्यत्सर्वं परित्यज्य श्रीनिवासं समाश्रयेत् ।
सर्वयज्ञतपोदानतीर्थस्नाने तु यत्फलम् । ३९

९६
श्रीवेङ्कटाचलमाहात्म्यम्


तत्फल कोटिगुणितं श्रीनिवासस्य सेवथा।
वेङ्कटाद्रिनिवासन्तं चिन्तयन् घटिकाद्वयम् ॥ ४०

कुलैकविंशतिं श्रुत्वा विष्णुलोके महीयते ।
स्वामिपुष्करिणीतीर्थं यानं देवस्य दर्शनम् । ४१

यदि लभ्येत वै पुंसां किं गङ्गाजलसेवया ? ।
वेङ्कटेशे परं देवं यः कदाऽपि न पश्यति ॥ ४२

सकः स तु विज्ञेयो न पितुर्नेजसम्भवः ।
तस्मात् सर्वप्रयत्नेन वेङ्कटेशो दयानिधिः ॥ ४३

द्रष्टव्योऽतिप्रयलेन परलोक्रेच्छया द्विजाः ।
एवं वः कथितं विप्राः! वेङ्कटेशस्य वैभवम् ॥ ४४

यस्वेतत् श्रुणुयान्नित्यं पठते च सभक्तिकम् ।
स वै वेङ्कटनाथस्य सेवाफलमवाप्नुयात् ॥ ४५

इति श्रीस्कान्दपुराणे श्रीवेङ्कयांचलमाहल्ये वेऽटेश्वरवैभवातु


वर्णनं नाम अष्टमोऽध्यायः ।


*****


अथ नवमोऽध्यायः


ब्रह्मादीनां नैरन्तर्येण श्रीवेङ्कटाचले स्थितिवर्णनम्।



श्रीसूतः

अथातः सम्प्रवक्ष्यामि वेङ्कटाचलवैभवम् ।
युष्माकं सावधानेन श्रुणुध्वं सुसमाहिताः! ॥ १

लक्षकोटिसहस्राणि सरांसि सरितस्तथा।
समुद्राश्च महापुण्यः वनान्यथ्याश्रमा अपि ॥ २

पुण्यानि क्षेत्रजातानि वेदारण्यादिकानि च ।
मुनयश्च वसिष्ठायाः सिद्धचारणकिन्नराः॥ ३

९७
श्रीस्कान्दपुराणे नवमोऽध्यायः



ल्क्ष्य सह धरण्या च भगवान् मधुसूदनः ।
सावित्र्या च सरस्वत्या सहैव चतुराननः ॥ ४

पार्वत्या सह देवेशः न्यम्बकत्रिपुरान्तकः ।
हेरम्बषण्मुखाद्याश्च देवः सेन्द्रपुरोगमाः ॥ ५

आदित्यादिमहध्व तथाऽष्टवसवो द्विजाः!।
पितरो लोकपालश्च तथाऽन्ये देवतागणाः॥ ६

महापातकसवनां नाशने लोकपावने ।
दिवानिश वसन्यन्तः वेङ्कटाचमूर्धनि ॥ ७

तस्य दर्शनमात्रेण बुद्धिसौख्यं नृणां भवेत् ।
तन्मूर्धनि कृतावासः सिद्धचारणयोषितः ॥ ८

पूजयन्ति सदाकलं वेङ्कटेशे कृपानिधिम् ।
कोट्यो ब्रह्महत्यानां अगम्यागमकोटयः ।
अङ्गलमा विनश्यन्त वेङ्कटाचलमारुतैः ॥ ९

श्रीवेङ्कटाचलरोहणसमयानुसन्धानक्रमः



वेङ्कटाद्रि गिरिं तन्तु प्रार्थयेत् पुष्यवर्धनम् ।
‘स्वर्णाचल ! महापुण्य! सर्वदेवनिषेधित! ॥ १०

ब्रआदयोऽपि ये देवाः सेवन्ते श्रद्धया सह ।
ते भवन्तमहं पद्भयां आक्रमेयं नगोत्तम! ॥ ११

क्षमस्व तदयं मेऽद्य दयया पापचेतसः।
बन्धीनि कृतावमं माधवं दर्शयस्व मे ॥ १२

प्रार्थयित्वा नरस्यैवं वेद्यादिं नगोतमम् ।
ततो मृदुपद गच्छेत् पवन वेङ्कटाचलम् ॥ १३

था. 7.

९८
श्रीवेङ्कटाचलमाहात्म्यम्


वेङ्कटाद्रौ महापुण्ये सर्वपातकनाशने ।
स्वामिपुष्करिणीतीर्थे स्नात्वा नियमपूर्वकम् ॥ १४

पिण्डदानं ततः कुर्यात् अपि सर्षपमात्रकम् ।
शमीदलसमानान्वा दद्यात् पिण्डान् पितृन् प्रति ।
स्वर्गस्था मोक्षमायान्ति स्वर्गं नरकवासिनः ॥ १५

पापविनाशनाख्यतीर्थमाहात्म्यम्



ततस्तस्योपरि महत् सर्वलोकेषु विश्रुतम् ।।
सर्वतीर्थात्तमं पुण्यं नान्न पापविनाशनम् ॥ १६

अति पुण्यतमे विप्राः ! पवित्रे वेङ्कटाचले ।
यस्य संसरणादेव गर्भवासो न विद्यते ॥ १७

नमप्य तु नरः स्रयात् स्वामितीर्थस्य चोत्तरे ।
तत्र स्नानन्नर याति वैकुण्ठ नात्र संशयः ॥ १८

कषायं

मूत! पापविनाशाख्यतीर्थस्य बृहे वैभवम् ।
व्यासेन बोधितस्वं हि वेत्सि सर्वं महामुने !॥ १९

श्रीसूतः

प्रेक्षाऽश्रमपदे वृत्तां पञ्च हिमवेत शुभं ।।
वक्ष्यामि ब्राह्मणश्रेष्ठाः ! युष्माकन्तु कथां शुभाम् ॥ २०

तदश्रमपद पुष्य ब्रह्माऽश्रमपद शुभम् ।
नानावृक्षसमाकीर्णं ५वें हिमवतः शुभे ॥ २१

बहुगुल्मलताऽऽकीर्ण मृगद्विपनिषेवितम् ।।
सिद्धचारणसङ्घुष्टं रस्य पुष्पतकाननम् ॥ २२

यतिभिर्बहुभिः कीर्ण तापसैरुपशोभितम् ।
ब्राह्मणैश्च महाभगैः सुर्यज्यरूनसन्निभैः ।। २३

९९
श्रीस्कान्दपुराणे नवमोऽध्यायः


नियमत्रतसम्पतैः समाकीर्णं तपस्विभिः।
दक्षिनैयगशीलैश्च यताऽहौरैः कृताऽलमिः ॥ २४

वेदाध्ययनसम्पनैः वैदिकैः परिवेष्टितम् ।
चर्षिभिश्च गृहस्थैश्च वानप्रयैश्च भिक्षुभिः ॥ २५

स्वश्रमाचारनिरसै. स्ववर्गोक्तविधायिभिः ।
बालखिल्यैश्च ऋषिभिः समतापरिवेष्टितम् ॥ २६

दृढमत्याख्यशूद्रवृत्तान्तः ।



तत्राऽश्रमे पुरा कश्चित् शूद्रो दृढमतिदंशः!।
साहसी ब्राह्मणाभ्याशे आजम मुदाऽन्वितः ॥ २७

आगतो वाश्रमपदं पूजितश्च तपस्विभिः।
नाम्ना दृढमतिः शूद्रः साष्टाङ्ग प्रणनाम वै ॥ २८

तान् स दृष्य मुनिगणान् देवकल्पान् महैौजसः।
कुर्वतो विविधान् यज्ञान् सप्रहृयत शूद्रकः ॥ २९

अथास्य बुद्धिरभवत् तपः कर्तुमनुत्तमम् ।
ततोऽब्रवीत् कुलपतिं मुनिमागत्य तापसम् ॥ ३०

दमन -

‘तपोधन! नमस्तेऽस्तु रक्ष मां करुणानिधे !।
तव प्रसादादिच्छामि यागं कर्तु प्रसीद मे ॥ । ३१
एवमुक्तस्तु शूद्रण तमाह ब्राझणस्तदा।
इदमति प्रति कुउपन्याभरू षुयुदिष्टशधर्माः ।

कलff

‘यागे दीक्षयितुं शक्यो न शूद्रे। हीनजन्मभाक्॥ ३२

भूयते यदि ते बुद्धिः शुभ्रूषानिरतो भव ।
उपदेशे न कर्तव्य जातिहीनय कर्हिचित्। ३३

१००
श्रीवेङ्कटाचलमाहात्म्यम्

उपदेशे महान् दोष उपाध्यायस्य विद्यते ।
नाध्यापयेद्बुधः शूद्रं तथा नैवं च याजयेत् ॥ ३४

न पाठयेत् तथा शूद्रं शाखं व्याकरणादिकम् ।
काव्यं व नाटकं वाऽपि तथाऽकरमेव वा ॥ ३५

पुराणमितिहासव शूद् नैव तु पाठयेत् ।
यदि चोपदिशेद्विप्रः शूद्रस्यैतानि कर्हिचित् ॥ ३६

त्यजेयुर्नक्षणा विषं तं प्रामाङ्गसङ्गात् ।
शूद्राय चोपदेष्टारं द्विजं चण्डालत्यजेत् ॥ ३७

शूद्र चक्षसंयुक्त दूरतः परिवर्जयेत्।
तच्छषस्व भद्रं ते ब्राह्मणाच्छुद्धया सह । ३८

शूद्रय द्वि-शा मवादिभिरुदीरिता ।
न हि नैसर्गिकं कर्म परित्यक्तुं त्वमर्हसि ॥ ३९

एवमुक्तः स मुनिना स शूद्रोऽचिन्तयत्तदा।
‘किं कर्तव्ये मया त्वद्य ते श्रद्धा हि मे परा ॥ ४०

यथा स्यन्मम सुज्ञानं यतिष्येऽहं तथाऽद्य वै।
इति निश्चिय मनसा शूद्रो दृढमतितदा ॥ ४१

गत्वाऽऽश्रमपदादूरं कृतमनुजं शुभम् ।
तत्र वै देयताऽगारं पुण्यान्यायकनानि च ॥ ५२

पुष्पारामादिकवापि तटकखननादिकम् ।
श्रद्धया कारयामास तपःसिद्धयर्थमामनः ॥ ४३

अभिषेकांश्च नियमान् उपवासादिकानपि ।
बलिं कृत्वा च हुत्वा च दैवतान्यभ्यपूजयत् ॥ ४४

सङ्कल्पनियमोपेत: फलाहारो जितेन्द्रियः।
नित्यं दैछ मूलैश्च पुष्पैरपि तथा फलै; ॥ ४५

१०१
श्रीस्कान्दपुराणे नवमोऽध्यायः



अतिथीन् पूजयामास यथा समुफगतान् ।
एवं हि सुमहान् कालो व्यतिचक्राम तस्य वै॥ ४६

इदमतये सुमत्याख्यविप्रप्रकाशितकर्मोनुष्ठानक्रमः ।

अथाऽश्रममगम्य सुमतिर्नाम नामतः ।
द्विदः मर्गकुलोद्भूतः सत्यवादी जितेन्द्रयः ॥ ४७

स्वर्गलैर्मुनिमाराध्य तोषयिक फलादिकैः ।
कथयन्वै कथाः पुण्याः कुशलं पर्यपृच्छत ॥ ४८

इत्थं सम्प्रति पाद्याचैः उपचौरैस्तु पूजितः ।
आशीर्भिरभिनन्द्येनं प्रतिगृह्य च सत्क्रियम् ॥ ४९

तमपृच्छत् प्रहृष्टात्मा स्वाऽश्रमं पुनरययौ ।
एवं दिनेदिने विप्रः शूद्रेऽस्मिन् पक्षपातवान् ॥ ५०

आगच्छदश्रम तस्य द्रष्टुं त शूद्रयोनिजम् ।
बहुकालं द्विजस्याभूत् संसर्गाः शूद्रयोनिना ॥ ५१

स्नेहस्य वशमापन्नः शूद्रक्तं नातिचक्रमे ।
अथाऽगतं द्विजे शूद्रः प्राह स्नेहवशीकृतम् ॥ ५२

दृश्यकव्यविधानं मे ब्रूहि त्वं तु गुरुर्मतः।
एवमुक्तः स शूद्रेण सर्वमेतदुपाऽदिशत् ॥ ५३

कारयामास शद्रस्य पितृकार्यादिकं तदा।
पितृकार्यं कृते तेन विमृष्टः स द्विजोत्तमः ॥ ५४

शूद्रस्य वैदिककर्मोपदेशेन सुभद्यनुभूतदुर्गतिः।

अथ दीर्घण कालेन पोषितः शूद्रयोनिना ।
त्यक्तो विप्रगणैः सोऽयं पञ्चत्वमगमत् द्वचः ॥ ५५

१०२
श्रीवेङ्कटाचलमाहात्म्यम्




वैवस्त्रतनटैनीत्वा पातितो नरकेष्वपि ।
कल्पकोटिसहस्राणि कल्पशितानि च ॥ ५६

भुक्। क्रमेण नरकान् तदन्ते स्थधरोऽभवत् ।।
गर्दभस्तु ततो जज्ञे विडुराहस्ततः परम् । ५७

जज्ञेऽथ सारमेयोऽसौ पश्चाद्वायसतां गतः ।
अथ चण्डालतां प्राप्य शूद्रयोनिमगततः ॥ ५८

गतवान् वैश्यक्षां पश्चात् क्षत्रियस्तदनन्तरम् ।
प्रबलैर्बध्यमानोऽसौ ब्राह्मणो वै तदाऽऽभवत् ॥ ५९

उपनीतः स पिन तु वयं गर्भाष्टमे द्विजः ।
वर्तमानः पितुर्गेहे स्वचाराभ्यासतत्परः ॥ ६०

गच्छन् कदाचिद्हने गृहीतो ब्रह्मरक्षसा ।
रुदन् भ्रमन् स्खलन् मूढः प्रलपन् प्रहसन्नसौ ॥ ६१

शश्वद्धाहेति च वदन् वैदिकं कर्म सोऽत्यजत् ।
दृष्टसुतं तथाभूतं पिता दुःखेन पीडितः ॥ ६२

सुतमादाय न स्नेहात् अगम्यं शरणं यथैौ ।
सुवर्णमुखरीतीरे तपम्यन्तं शिचाग्रतः ॥ ६३

भक्त्या मुनिं प्रणम्याऽसै पिता तस्य मुतस्य वै।
तस्मै निवेदयामास स्वपुत्रस्य विचेष्टितम् । ६४

अगस्त्यक्तया दुर्गीयपनोदनार्थं मुमतेचेङ्कटाद्रिगमनम् ।



अब्रवीच्च तदा विप्रः कुम्भजं मुनिपुङ्गवम् ।
एष मे तनयो ब्रह्मन् ! गृहीनो ब्रह्मरक्षमा ।। ६५

सुवे न लभते ब्रह्मन् ! क्ष त काश।
न त मे तनयोऽप्यन्यः पितृणामृणमुक्तये ॥ ६६

१०३
श्रीस्कान्दपुराणे सप्तमोऽध्यायः



तस्य पीडविनाशार्थं उपाय बृहे कुम्भज !
त्वरसमस्त्रिषु लोकेषु तपःशीलो न विद्यते ॥ । ६७

त्यां विन5ास्त्र परित्राता न मे पुत्रस्य विद्यते ।
पुत्रे दयां कुरु गुरो! दयाशीला हि साधवः॥ ६८

    ':-
एवमुक्तस्तदा तेन कुम्भकं नमाथिनः ।
ध्यात्वा तु सुचिरं कालं श्रोत्रादाणे ततः ॥ ६९

झ२२: -

‘पूर्वजन्मनि ते पुत्रो त्रालगोऽथे महामते!।
सुमतिर्नाम विप्रोऽयं म िशुनाय वै ददौ ॥ ७०

कर्माणि वैदिकाम्येष सर्वाधुपदिदेश वै। ।
अतोऽयं नरकान् भुङ्क्ते । कल्पकोटिसहस्रकम् ॥ ७१

जा भुवि तदन्तेषु स्थावरादिषु योनिषु ।
इदानीं ब्राह्मणो जातः कर्मशेषेण ते सुतः ॥ ७२

यमेन प्रेषितेनान्न गृहीतो बवरक्षसा ।
क्रूरेण पातकेन पूर्वजन्मकृतेन वै ॥ ७३

उपायं ते प्रवक्ष्यामि श्ररक्षोविनशने ।
शृणुष्व श्रद्धया युक्तः समाधाय च मानसम् ॥ ७४

सुवर्णमुखरीतीरे ऋषिसङ्घनिषेविते ।
वर्तते दैवतैः सेव्यः पावनो वेङ्कटाचलः ॥ ७५

श्योपरि महातीर्थं नाम्ना पापविनाशनम् ।
अस्त पुण्यं प्रसिद्धञ्च महापातकनाशनम् ॥ ७६

भूतप्रेतपिशाचानां वेतालत्रक्षरक्षसाम् ।
महतदैव रोगाणां तीर्थं तनाशकं स्मृतम् ॥ ७७

१०४
श्रीवेङ्कटाचलमाहात्म्यम्


सुनमादाय गच्छ त्वं तत्तीर्थं गिरिमध्यगम् ।।
प्रयकः स्नपय सुतं तीर्थं पापविनाशने ॥ ७८

ज्ञानेन त्रिदिनं तत्र ब्रॉक्षो विनश्यति ।
नैवोपायान्तरं तस्य विनाशे विद्यते भुवि ॥ ७९

तस्माच्छत्रं प्रयाहि त्वं वेङ्कटाऽह्यपर्वतम् ।
तत्र पापविनाशाख्यतीर्थे तपथ ते सुतम् ॥ ८०

मा विलयं कुरुस्वात्र त्वरया याहि वै द्विज!।
इत्युक्तः स द्विजोऽगम्यं प्रणम्य भुवि दण्डवत् ॥ ८१

अनुज्ञातश्च तेनासौ प्रययौ वेक्काचलम्।
सुतेन साकं विप्रोऽसौ गत्वा पापविनाशनम् ॥ ८२

सुमतेः पापनाशनम्नानेन दुर्गत्यपनोदनम् ।

सङ्कल्पपूर्व संस्नाप्य दिनत्रयमसौ सुतम् ।
सनौ स्वयश्च विप्रेन्द्रः पिता पापविनाशने ॥ ८३

समागत पमैौ तोयं कृत्वा चाप्यहंक्रमम् ।
अथ तस्य सुतस्तत्र विमुक्तो ब्रह्मरक्षसा ॥ ८४

समजायत नीरोगः स्वस्थः सुन्दररूपधृक् ।
सर्वसम्पत्समृद्धसैौ भुक्ता भोगाननेकशः ॥ ८५

देहान्ते प्रययौ मुक्तं ज्ञानात् पापविनाशने।
पिताऽपि तत्र स्नानेन देहन्ते मुक्तिमाप्तवान् ॥ ८६

वैदिककर्मानुष्ठातुध्दमतेः दुर्गतिमप्यपनोदनम् ।

तेनोपदिष्टोऽयं शूद्रः स भुकू नरकन् क्रमात् ।
अनेकासु जनित्वा च कुत्सितास्वषि योनिषु ॥ ८७

१०५
श्रीस्कान्दपुराणे सप्तमोऽध्यायः


गृध्रजन्माऽभवत्पश्चात् वेङ्कटाचलर्भूधरे ।
स कदाचिजलं पातुं तीर्थं पापविनाशने ॥ ८८

समागतः पपौ तोयं सिषिचे चात्मनस्तनुम् ।
तदैव दिव्यदेहः सन् सर्वाभरणभूषितः ।
दिव्यं विमानमारुह्य प्रययावमराऽलयम् ॥ ८९

श्रीमूत - एवम्प्रभावमेनवें तीर्थं पापविनाशनम् ।
पापानां नाशनाद्विप्राः पापनाशाभिधं हि तत् । । ९०

इत्थं रहस्यं कथितं मुनीन्द्राः ! तद्वैभवं पापविनाशनस्य ।
यत्राभिषेकात् सहसा विमुक्तौ द्विजश्च शुद्भश्च विनिश्चकृत्यैौ । ९१

इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहास्ये पपविनाशन


तीर्थमहिमानुवर्णनं नाम नवमोऽध्यायः ।।


अथ दशमोऽध्यायः


---:* :--


भूयः पपविनाशनतीर्थमाहात्म्यवर्णनम्



पुनश्चाहं प्रवक्ष्यामि पापनाशनवैभवम् ।
भगवद्भक्तिभावेन श्रुणुध्वं सुसमाहिताः ! ॥ १

इतिहासं प्रवक्ष्यामि सर्वपापविनाशनम् ।
यच्छूबा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ २

भक्ष्मत्याख्यदरिद्रद्विजवृत्तान्तः ।

आसीत् पुरा द्विजवरो वेदवेदाङ्गपारगः ।
दरिद्र वृतिहीनश्च नाम्ना भद्रमतिर्द्रिजः ॥

7-A.

१०६
श्रीवेङ्कटाचलमाहात्म्यम्


भूतानि सर्वशास्त्राणि तेन विप्रेण धीमता ।
श्रुतानि च पुराणानि धर्मशास्त्राणि सर्वशः ॥ ४

अभवंस्तस्य षट् पत्न्यः कृता सिन्धूर्यशोवती ।
कामिनी मालिनी चैव शोभा चैव प्रकीर्त्तिताः ॥ ५

तासु पनीषु तस्याऽसीत् पुत्राणाश्च शतद्वयम् ।
ते सर्वे तस्य पुत्राद्याः क्षुधया परिपीडितः ॥ ६

अकिञ्चनो भद्रमतिः क्षुधार्तानामजान् प्रियान् ।
पश्यन् प्रियाः क्षुधार्ताश्च विललापाऽकुलेन्द्रियः ॥ ७

धिक् जन्म भाग्यरहितं धिक् जन्म धनवर्जितम् ।
धिक् जन्म कीर्तिरहितं धिक् जन्माऽतिथ्यवर्जितम् ।। ८

विक् जन्माऽचाररहितं धिक् जन्म ज्ञानवर्जतम् ।
धिक जन्म यनरहि धिक् जन्म सुखवर्जितम् ॥ ९

धिक् जन्म बन्धुरहितं विक् जन्म प्यातिवर्जितम् ।
नरस्य बहूपयस्य त्रिकू जन्मैश्वर्यवर्जितम् ॥ १०

अह गुणाः सौम्यता च विद्वता जन्म संकुले ।
दारिद्याबुधिमम्नस्य सर्वमेतन्न शोभते ॥ ११

विप्रः पुत्राश्च पौत्राश्च बान्धवा भ्रातरस्तथा। ।
शिष्याश्च सर्वे मनुजाः त्यजन्यैश्वर्यवर्जितम्॥ १२

इति निश्चित्य मतिमान् धीरो भद्रमतिर्द्रिजः ।
चण्डालो वा द्विजो वापि भाग्यवानेव पूज्यते ॥ १३

दरिद्रः पुरुषो लोके शववल्लोकनिन्दतः।
अहो सम्पत्समायुक्तो निष्पुरो वाऽप्यनिष्टुरः ॥ १४

गुणहीनोऽपि गुणवान् मूर्वा वापि स पण्डितः।
निष्पैरो वा गुणी वापि धर्महीनोऽथ वा नरः ॥ १५

१०७
श्रीस्कान्दपुराणे दशमोऽध्यायः


एश्वर्यगुणयुक्तश्च पूज्य एव न संशयः ।
अहो दरिद्रता दुःखं तत्राव्याशऽतिदु खदा ।
आशाभिभूनाः पुरुषाः दुःखमभुवते क्षणात्॥ १६

आशया दास ये दासाः ते सर्वलोकय ।
आश दासी येषां तेषां दासायते लोकः ॥ १७

सर्वशास्त्रार्थवेत्ताऽपि दरिद्रो भानि मूर्ववत् ।
आकिञ्चन्यमहाग्राहग्रस्तानां नास्ति मोचकः ॥ १८

अहो दुःखमहो दुःखमहो दुःख दरिद्रता।
तत्रापि पुत्रदाराणां चाहुल्यमतिदुःखदम् ॥ १९

एवमुक्त्वा भद्रमतिः सर्वशास्त्रार्थपारगः ।
अन्यैश्वर्यपद धर्मे मनसा चिन्तयंस्तदा ।
तूष्णीं स्थित भद्रमतिः महाक्लेशसमन्वितः । २०

भद्रमतेः कामिनीकुन घेङ्कटाद्रिगमनप्रोत्साहनम् ।

तदानीं तासु भार्यासु कामिनी पतिदेवता।
भार्या साधुगुणैर्युक्त पतिं तं प्रत्यभाषत। । २१

कामनी

'भगवन् ! सर्वधर्मज्ञ ! सर्वशास्त्रार्थपारग ! ।
मम नाथ ! महाभाग! वचयं शृणु महामते ॥ २२

सुवर्णमुखरीतीरे ऋषिसङ्घनिषेविते ।
वर्तते दैवतैः सेव्यः पावनो वेङ्कटाचल ॥ २३

तस्मिन् वेङ्कटशैलेन्दे मुरासुरनमस्कृते ।
गर्तते पवनं तीर्थं पापानां दाहकं शुभम् ॥ २४

तत्र गत्वा महाभाग पापनाशे महामते!।
कुरु ज्ञानं प्रयलेन भायपुत्रसमन्वितः ॥ २५

१०८
श्रीवेङ्कटाचलमाहात्म्यम्



तस्य तीर्थस्य माहात्म्यं नारदेन श्रुतं मया।
बालभावे मम पितुरन्तिके प्रोक्तवान् मुनिः ॥ २६

‘वेह्याद्रीौ महपुण्ये सर्वपातकनाशने । ।
सर्वदुःखप्रशमने सर्वसम्पत्प्रदायके ॥ २७

पापनाशे महातीर्थे स्नात्वा सङ्कल्पपूर्वकम् ।
अयैश्वर्यप्रदं धर्मे मनसा चिन्तयंस्तदा ॥ २८

भूमिदानं विनिश्चित्य सर्वदानोत्तमोत्तमम् ।
प्रापकं परलोकस्य सर्वकामफलप्रदम् ॥ २९

दानानामुत्तमं दानं दानं परिकीर्तितम् ।
तद्दत्वा समवाप्नोति यद्यदिष्टमं नरः ॥ ३०

इत्येवं नारदेनं क्तं श्रुत्वा मे जनको द्विजः ।
सम्प्रहृष्टमना भूत्वा शेषाद्रिं प्राप्तवांस्तदा ॥ ३१

तत्र गत्वा महाभागः सर्वसम्पप्रदायकम् ।
भूदानं विप्रवर्याय श्रोत्रियाय प्रदत्तवान् ॥ ३२

ततो मे जनको विद्वन् ! सर्वभयसमन्वितः ।
इह लोके सुखं प्राप्य चान्ते विष्णुपुरं ययौ ॥ ३३

वश्व गवा महाभाग! वेङ्कटाद्रिं नगोत्तमम् ।
कुरु दान प्रयलेन भूदान सर्वकामदम् ॥ ३४

कामिनीकथितभूदानप्रशंसा।



भूमिदानस्य माहाल्यं शृणुष्व सुसमाहितः।
न कोऽपि गदितुं शक्तो लोकेऽस्मिन् भगवन् ! प्रभो ॥ ३५

भूमिदानात् परं दानं न भूतं न भविष्यति ।
परं निर्वाणमाप्नोति भूमिदो नात्र संशयः ॥ ३६

१०९
श्रीस्कान्दपुराणे दशमोऽध्यायः


स्वल्पामपि महीं दत्त्व श्रोत्रियायाऽहिताग्नये ।
ब्रह्मलोकमवाप्नोतेि पुनरावृत्तिवर्जितम् ॥ ३७

भूमिदः सर्वदः प्रोक्तो भूमिदो मोक्षभाक् भवेत् ।
भूमिदानं वृषादौ च सर्वपापप्रणाशनम् ॥ ३८

महापातकयुक्तो वा युक्तो वा सर्वपातकैः ।
दशहस्तनं महीं दत्त्वा सर्वपापैः प्रमुच्यते ॥ ३९

सत्पात्रे भूमिदाता यः सर्वदानफळ लभेत् ।
भूमिदस्य समो नन्यः त्रिषु लोकेषु विद्यते ।। ४०

द्विजम्य वृत्तिहीनस्य यः प्रदद्यान्महीं शुभाम् ।
तस्य पुण्यफल वक्तुं शेषो नार्हः कदाचन ॥ ४१

विप्रस्य वृत्तिहीनस्य सदाचारस्य कस्य चित् ।।
योऽल्पामपि महीं दद्यात् स विष्णुर्नात्र संशयः ॥ । ४२

इक्षुगोधूमकेदारपूगवृक्षादिसंयुता ।
पृथ्वी प्रदीयते येन स विष्णुर्नात्र संशयः ॥ ४३

वृत्तिहीनस्य विप्रस्य दरिद्रय कुटुम्बिनः ।
स्वल्पामपि महीं दत्वा । विष्णुसायुज्यमनुते ॥ ४४

सक्तस्य देवपूजासु विप्रस्याटविका मही ।
दत्ता भवति गङ्गायां त्रिरात्रस्नानजं फलम् ॥ ४५

विप्रस्य वृत्तिहीनस्य सदाचाररतस्य च ।
द्रौणिकां पृथिवीं दत्त्वा यत्फलं लभते शृणु ॥ ४६

गातीरेऽश्वमेधानां शतानि विधिवन्नरः।
कृत्वा यत्फलमाप्नोति तदानति महत्फलम् ॥ ४७

ददाति भारिकां भूमिं दरिद्राय द्विजातये ।
तस्य पुण्यं प्रवक्ष्यामि मन्नाथ! भगवन् ! प्रभो! ॥ ४८

११०
श्रीवेङ्कटाचलमाहात्म्यम्


अश्वमेधसहस्राणि वजपेयशतानि च ।
विधाय जलं नीतीरे यफल तलभेत सः ॥ ४९

भूमिदानं महादानमनिदानं प्रकीर्तितम् ।
सर्वपापप्रशमनं अपवर्गफलप्रदम् ॥ ५०

यस्व श्रद्धया युक्तो भूमिदानफलं लभेत् ।
भार्याया वचनं श्रुत्वा त्वितिहाससमन्वितम् ॥ ५१

सन्तुष्टो मनसि ध्यात्र शेषाचलनिवासिनम् ।
गन्तुं प्रचक्रमे बुद्ध्या लंडचलमनुदम् ॥ ५२


भद्रमतये भूदानात् मुघोषस्य सङ्गतिः

ततो भद्रमतिः सौम्यः सर्वधर्मपरायणः ।
सुशालिं नाम नगरीं कछत्रसहितो ययौ । ५३

सुघोषं नाम विप्रेन्द्र सर्वेश्वर्यसमन्वितम् ।
गत्वा याचितवन् भूमिं पद्महस्ताऽयनं द्विजः ॥ ५४

सुघोषो धर्म नरत तं निरीक्ष्य कुटुम्बनम् ।
मनसा प्रीतिमापन्नं समभ्यच्चैनमब्रवीत् ॥ ५५

‘कृतार्थोऽहं भद्रमते! सफलं मम जन्म च ।
मकुलश्वानयं जायं स्वं हि ग्राह्योऽसि मे यतः ॥ ५६

इयुक्त तं समभ्यर्च सुघोषो धर्मतत्परः।
पञ्चहस्तप्रमाणां तां ददौ तस्मै महामतिः ॥ ५७

पृथिवी वैष्णवी पुष्य पृथिवी बिष्णुपालिता ।
पृथिव्यास्तु प्रदानेन प्रीयतां मे जनार्दनः ॥ ५८

मन्त्रेणानेन विप्रेन्द्राः ! सुघोषस्तं द्विजेश्वरम् ।
विष्णुबुद्धया समभ्यर्च ताधभीं पृथिवीं ददौ ॥ ५९

१११
श्रीस्कान्दपुराणे दशमोऽध्यायः


स भद्रमतये विप्राः ! धीमांस्तां याचितां भुवम् ।
दतवान् हरिभक्ताय श्रोत्रिभय कुटुम्बिने ॥ ६०

सुघोषो भूमिदानेन कोटिवंशसमन्वितः ।
प्रपेदे विष्णुभवनं यत्र गत्वा न शोचति ॥ ६१

भद्रमतेः पापनाशनतीरे भूदनार्थं वेङ्कटाद्रिगमनम् ।

विप्रो भद्रमतिश्चापि पुत्रदारसमन्वितः ।
गते वेक्कटशैलेन्द्र सुरासुरनमस्कृतम् ॥ ६२

गन्धर्वयक्षशैलादिसेवितं मेरुपुत्रकम् ।
वैकुप्यदागतं दिव्यं क्रीडाचलमनुत्तमम् ॥ ६३

तत्र स्वामिसरस्तीये निर्मले पावने शुभे।
दारपुत्रादिसंयुक्तः स्नात्वा सङ्कल्पपूर्वकम् ॥ ६४

नपश्चमतटे वेतसूकरं वसुधाधरम् ।
नव तत्र विधानेन श्रीनियासाIऽलये गतः ॥ ६५

तत्र ब्रम्लादिदेवैश्च सेवितं वेङ्कटेश्वरम् ।
दृष्टवान् सहपुत्रायैः विष्णुभक्तो महामतिः ॥ ६६

भक्तया प्रणम्य देवेशे श्रीनिवासं कृपानिधिम् ।
पुत्रदारादिसंयुक्तः पापनाशनमाययौ ॥ ६७

तत्र स्नात्वा विधानेन तृतधर्मादिसक्रियः ।
कस्मैचित् विष्णुभक्ताय श्रोत्रियाय महामतिः ।
विष्णुबुद्धया स प्रददौ भूदान मोक्षदं शुभम् ॥ ६८

भूदनप्रभावेण भगवत्साक्षात्कारः

नदा प्रादुरभूद्देवः शङ्कचक्रगदाधरः ।
विनतानन्दनारूढं वनमानविभूषितः ॥ ६०

११२
श्रीवेङ्कटाचलमाहात्म्यम्


पापनाशम्य तीरे तु भूदानस्य प्रभावतः ।
तदा भद्रमतेः सौरैयाः स्तोतुं समुपचक्रमे ॥ ७०

नमो नमस्तेऽखिलकारणाय
नमो नमस्तेऽखिलपालकाय ।
नमो नमस्तेऽमरनायकाय
नभो नमो दैत्यविमर्दनाय ॥ ७१

नमो नमो भक्तजनप्रियाय
नमो नमः पापविदारणाय ।
नमो नमो दुर्जननशक्रय
नमोऽस्तु तस्मै जगदीश्वराय ॥ ७२

नमो नमः कारणवामनाय
नारायणायामितविक्रमाय ।
श्रीशङ्कचक्रासिगदाधराय
नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ ७३

नमः पयोराशिनिबासकाय
नमोऽस्तु ललीपतयेऽव्ययाय ।
नमोऽस्तु भूयोद्यमितप्रभाय
नमो नमः पुण्यगतागताय ॥ ७४

नमो नमोऽन्दुविलोचनाय
नमोऽस्तु ते यज्ञफलप्रदाय ।
नमोऽस्तु यज्ञाङ्गविराजिताय
नमोऽस्तु ते सज्जनवलभाय ॥ ७५

नमो नमः कारणकारणाय
नमोऽस्तु शब्दादिविवर्जिताय ।

११३
श्रीस्कान्दपुराणे दशमोऽध्यायः


नमोऽस्तु तेऽभीष्टमुखमदाय
नमो नमो भक्तमनोरमाय ॥ ७६

नमो नमस्तेऽखिलकरणाय
नमऽस्तु ते मन्दरधारकाय ।
नमोऽस्तु ते यज्ञवराहनाने
नमो हिरण्याक्षविदारकाय ॥ ७७

नमोऽस्तु ते वमनरूपभाजे
नमोऽस्तु ते क्षत्रकुलान्तकय ।
नमोऽस्तु ते रावणमदेनय
नमोऽस्तु ते नन्दसुताग्रजाय ॥ ७८

नमस्ते कमलाकान्त ! नमस्ते सुखदायिने ।
श्रितार्तिनाशिने तुभ्यं भूयो भूयो नमो नमः ॥ ७९

विप्रेण संस्तुतो देवो भगवान् भक्तवत्सलः ।
वास्सल्येनाब्रवीद्वाक्यं श्रीनिवासो दयानिधिः ॥ ८०

'तात ! तुष्टोऽस्मि भद्रं ते स्तोत्रेण महता द्विज!।
सर्वभोगसमायुक्तः पुत्रपौत्रादिभिर्युतः ॥ ८१

इह लोके सुखं प्राप्य देहान्ते मुक्तिमाप्नुहि।
इयुक्त्वा भगवान् विष्णुः तत्रैवान्तरधीयत ॥ ८२

एवं वः कथितं विप्राः पापनाशनवैभवम् ।
ततीरे भूप्रदानस्य माहात्म्यच्चापि वर्णितम् ॥ ८३

इति श्रीस्कन्दपुराणे श्रीवेङ्कटचछमाहात्म्ये पापविनाशनतीर्थे


भूदानफलनुवर्णनं नाम दशमोऽध्यायः।।


पf७ 8.

</पोएम्>

११६
श्रीवेङ्कटाचलमाहात्म्यम्



नमस्तुभ्यं भगवते वासुदेवाय शार्जिणे ।
भूयो भूयो नमस्तुभ्यं वेङ्कटाद्रिनिवासिने ? ॥ १९,

इति स्तुत्वा वेङ्कटेशे श्रीनिवासं जगद्गुरुम् ।
रामानुजो मुनिस्तूर्णं आस्ते विप्रवरोत्तमः ॥ २०

श्रवा स्तुतिं श्रुतिमुखां हरिस्तस्य महमिनः ।
अवाप परमं तोषं वेङ्कटयचलनायकः ॥ २१

अथाऽलिङ्गय मुनिं शौरिः चतुर्भिर्बहुभिस्तदा।
बभाषे प्रीतिसंयुक्तो 'वरं वै म्रियतामिति ॥ २२

'तुष्टोऽस्मि तपसा तेऽद्य स्तोत्रेणापि महामुने ।
नमस्कारेण च प्रीतो वरदोऽहं तवाऽगतः ॥ २३

रामानुजख्यविप्रकृतभगवप्रार्थना



रामान
नारायण रमानाथ श्रीनिवास जगन्मय!।
जनार्दन जगद्धाम गोविन्द नरकान्तक! ॥ २४

त्वद्दर्शनाकृतार्थोऽस्मि वेङ्कटाद्रिशिरोमणे !।
त्वां नमस्यन्ति धर्मिष्ठा यतवं धर्मपालकः ॥ २५

यन्न वेति भवो ब्रह्म यन्न वे त त्रयी तथा ।
त्वां वेद्मि परमामानं किमस्मादधिकं परम् ? ॥ २६

योगिनो ये न पश्यन्ति ये न पश्यन्ति कर्मयः ।
पश्यामि परमात्मानं विमस्मादधिकं परम् ? ॥ २७

एतेन च कृताथोंऽस्मि वेङ्कटेश जगत्पते !।
यन्नमस्मृतिमात्रेण महापातकिनोऽपि च ॥ २८

मुक्तिं प्रयान्ति मनुजाः तं पश्यामि जनार्दनम् ।
त्वत्पादपदयुगले निश्चला भक्तिरस्तु मे॥ २९

११७
श्रीस्कान्दपुराणे एकादशोऽध्यायः


भगवद्भर्णिताऽकाशगङ्गातीर्थस्नानकालः



श्रीभगवान्- मयि भक्तिर्हढा तेऽतु रामानुज ! महामते !।
शृणु चाप्यपरं वाक्यं उच्यते ते मया द्विज! ॥ ३०

मेषसङ्कमणे भानोः चित्रानक्षत्रसंयुते ।
पौर्णमास्याश्च गन्नायां कानं कुर्वन्ति ये जनाः ॥ ३१

ते यान्ति परमं धाम पुनरावृत्तिवर्जितम्
वियदङ्गासमीपे त्वं वस रामानुज द्विज ! ॥ ३२

एनमारब्धदेहान्ते मत्स्वरूपमवाप्यसि ।
बहुना किमिहोक्तेन वियद्बले शुभे ॥ ३३

स्नान्ति ये वै जनः सर्वे ते वै भगवतोत्तमाः ।
भवन्ति मुनिशार्दूल! नात्र कार्या विचारणा ॥ ३४

मान.--
'कलक्षणा भगवता श्यन्तं केन क्रमेण ।
एतदिच्छाम्यहं श्रोतुं कौतूहलपरों। यतः या ॥ २५

भगवद्वणिंत भागनेलक्षणानि



अंभगवान्-- 'रम भागवतानान्तु शृणुष्व मुनिसत्तम !।
व तेषां प्रभाक्तु शक्यते नाब्दकोटिभिः ॥ ३६

ये हिताः सर्वजन्तूनां गताऽसूया विमसराः ।
ज्ञानिनो निःस्पृहाः शान्ताः ते वै भागवतोत्तमाः ॥ ३७

कर्मणा मनसा वाच। परपीडां न कुर्वते ।
अपरिमहशीलश्च ते वै भागवतोतमः ॥ ३८

सत्कथाश्रवणे येषां वर्तते सान्त्रिकी मतिः ।
मत्पादाम्बुजभक्ता ये ते वै भागवतोत्तमाः ॥ ३९

११८
श्रीवेङ्कटाचलमाहात्म्यम्


मातापित्रोश्च शुश्म कुर्वते ये नरोत्तमाः।
ये तु देवर्चनरता ये तु तत्साधका नराः।
पूजां दृष्ट तु मोदन्ते ते वै भगवतोतमाः ॥ ४०

कर्णिनाव यतीनाञ्च परिचर्यापराश्च ये।
परनिन्दामकुर्वाणाः ते वै भगवतोत्तमाः ॥ ४१

सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः ।
ये गुणग्राहिणो लोके ते वै भागवतमः ॥ ४२

आत्मयत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः ।
तुल्या: शत्रुषु मित्रषु ते वै भागवताः स्मृताः ।। ४३

धर्मशास्त्रप्रवरः सयवाक्यरताश्च यं ।
तेषां शुभ्रूषवो ये च ते वै भागवतमाः ॥ ४४

व्याकुवन्ति पुराणानि तानि शृण्वन्ति ये तथा।
तद्वक्तरि च भक्ता ये ते वै भागवतोत्तमाः ॥ ४५

ये गोब्राह्मणशुभ्रूषां कुर्वन्त सततं नराः।
तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः । ४६

अन्येषामुदयं दृष्ट येऽनिन्दन्ति मानवाः।
हरिनामपरा ये च ते वै भगवतोत्तमाः ॥ ४७

आरामारोपणरताः तटाकपरिरक्षकाः ।
कासारकूपकर्तारः ते वै भागवतोत्तमाः ॥ ४८

ये वै तटाककर्तारो देवसद्मनि कुर्युते।
गायत्रीनिरता ये च ते वै भागवतोत्तमः ॥ ४९

येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्षिताः।
रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥ ५०

११९
श्रीस्कान्दपुराणे एकादशोऽध्यायः





तुलसीकाननं दृष्टा ये नमस्कुर्यते नराः ।।
नकाष्ठाङ्कितकर्णा ये तं वै भागवतमाः ॥ ५१

तुळसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये।
तन्मूलमुद्रा ये च ते वै भागवतोत्तमाः ॥ ५२

स्त्राश्रमाचारनिरताः तत्रैवातिथिपूजकाः ।
ये च वेदार्थवक्ताः ते वै भागवतोत्तमाः ॥ ५३

त्रिदिनानि च शस्त्राणि परार्थं प्रवदन्ति ये ।
सर्वत्र गुणभाजो ये ते वै भागवततमाः ॥ ५४

पानीयदाननिस्सा ह्यनदानरताश्च ये ।
एकादशीवनपरा: ते वै भागधोत्तमाः ॥ ५५

गोदाननिरता ये च कन्यादानसाश्च ये ।
मदर्थ कर्मवीरः ते वै भागवतोतमाः ॥ ५६

मन्मानसश्च मद्भक्ता ये मद्भजनलोलुपाः ।
मन्नामस्मरणसतः तं वै भगवं18माः ॥ ५७

बहुनाऽत्र किमुक्तेन ? सङ्कपातं ब्रवी/हम् ।।
सद्गुणाय प्रवर्तन्ते ते वै भागत्र त्तमः ॥ ॥ ५८

ते भागधना विप्रः केचिदत्र प्रकीर्तिताः ।
ममापि ग६तुं शक्य नाव्दकोटिशतैरपि ॥ ५९

रामानुज ! महाभागः मद्भक्तानाञ्च लक्षणम् ।
मयि भक्ते त्वयि प्रीत्या हुक्तं किल महामते !॥ ६०

श्रीसुन~ एवं वः कथितं विप्राः ! शौनकाद्य! महौजसः ।
वृषावैौ च वियद्गातीर्थमाहात्म्यमुत्तमम् ॥ ६१

इति श्रीस्कन्दपुराणे श्रीवेङ्कटाचलमाहाल्ये आकाशगनमा हास्य


रामानुजत्रतचर्यादिवर्णनं नाम एकादशोऽध्यायः ।


१२०
अथ द्वादशोऽध्यायः


दानहंसपावनः



ऋषय -- भगवन् सूत ! सर्वज्ञ ! वेदवेदान्तकोविद ! ।।
दानानि कस्मै देयानि दानकालश्च कीदृशः
कश्च तमतिगृहीयात् सर्वं न वक्तुमर्हसि ॥ १

औसून - महापुण्यप्रदे क्षेत्रे वेङ्कयस्ये द्विजोत्तमः !।
सर्वेषामेव वर्णानां ब्राह्मणः परमो गुरुः ॥ २

तस्मै दानानि देयानि स तारयति पण्डितः ।
बाक्षणः प्रतिगृहीयात् वर्जयित्वा त्ववर्णकम् ॥ ३

घण्डय पुत्रहीनस्य दम्भाचाररतस्य च।
वेदविद्वेषिणचैव द्विजविद्वेषिणस्तथा ॥ ४

स्वकर्मत्यागिनश्चापि दत्तं भवति निष्फलम् ।
परदाररतस्यापि परद्रव्यरतस्य च ॥ ५

गायकथापि विप्रस्य दत्तं भवति निष्फलम्।
असूयाविष्टमनसः कृतन्नस्य च मायिनः ॥ ६

ज्ञानशन्यस्य विप्रस्य दत्तं भवति निष्फलम् ।
नित्ये याच्यापरस्यापि हिंसयाबलस्य च ॥ ७

नामविक्रयिणश्चैव वेदविक्रयिणस्तथा।
स्मृतिविक्रयिणश्चैव धर्मविक्रयिणस्तथा ॥ ८

पेरोफ्तापशील्य दत्तं भवति निष्फळम् ।
ये केचित्पापनिरता निन्दिताः सुकृतैतथा ॥ ९

न तेभ्यः प्रतिग्रहीयत् न देयं वापि किञ्चन ।
सकर्मनिरतयैव श्रोत्रियायाऽहिताग्नये ॥ १०

१२१
श्रीस्कन्दपुराणे द्वादशोऽध्यायः


वृत्तिहीनाय वे देयं दरिद्राय कुटुम्बिने ।
देवपूजासु सक्ताय पुराणकथकाय च ॥ ११

देयं प्रयत्न ते विप्राः ! दरिद्राय विशेषतः ।
बहुना किमिहोक्तन! शृणुषं द्विजसत्तमाः ! ॥ १२

सर्वे ब्रह्मणानाञ्च प्रदातुं शक्यते सदा ।
वन्ध्याभर्तृ प्रदत्तञ्चत् रासभो जायते नरः ॥ १३

नास्तकें भिन्नमर्यादं पुत्रहीनं जडं खलम् ।
स्तयन किनवदैव कदाचिन्नभिवादयेत् ॥ १४

पाषण्ड पतितं त्रत्यं वेदविक्रयिणं तथा ।
कृतनं पापनिरस कदाचिन्नाभिवादयेत् ॥ १५

तथा स्नानं प्रकुर्वत समित्पुष्पकरं तथा।
उदपात्रधरश्चैव भुञ्जन्तं नाभिवादयेत् ॥ १६

विवादशीलिन चण्डं वमनं जनमध्यगम् ।
भिक्षात्रधारिणश्चैव शयानं नाभिवादयेत् ॥ १७

वन्द्याय पुप्पणी जारी निक गर्भपातिनीम् ।
व्रतघ्नीश्च तथा चर्टी कदाचिन्नाभिवादयेत् ॥ १८

सभायां यज्ञशालायां देवतायतनेष्वपि ।
प्रत्येकं तु नमस्कारो हन्ति पुष्यं पुरातनम् ॥ १९

श्राद्त्रते नियुक्तव देवताभ्यर्चकं तथा ।
यज्ञश्च तर्पणवव कुर्वते नाभिवादयेत् ॥ २०

कुर्वते वन्दन यस्तु न कुर्यात्प्रनिन्दनम् ।
नाभिवाद्यः स विज्ञेयो यथा शूद्रस्तथैव च ॥ २१

तस्मात्सर्वेषु कालेषु बुद्धिमान् त्रावणोचमः ।
बकश्यपतिं द्विज ऋरं कदाचिनाभिवादयेत् ॥ २२

पा. 8-A.

१२२
श्रीवेङ्कटाचलमाहात्म्यम्

आकाशगङ्गामाहात्म्यम्



श्रीमूतः अत्रेतिहासं वक्ष्यामि पुण्यशीलस्य धीमतः।
सनकुमारमुनये नारदेन प्रभाषितम् ।
तद्वक्ष्यामि मुनिश्रेष्ठाः ! शृणुचे सुसमाहिताः ॥ २३

पुरा गोदावरीतीरे सर्वधर्मपरायणः ।
पुण्यशीलो द्विजवरः सत्यवादी जितेन्द्रियः ॥ २४

दयावान् सर्वभूतेषु देवानिद्विजपूजकः ।
कर्मणा जन्मशुद्धश्च मातापितृहिते रतः ॥ २५

गुरुभक्तिः सदाक्षिण्ये ब्रह्मण्यः साधुसम्मतः ।
एतादृशगुणैर्युक्त:पुण्यशीलाय धीमतः ॥ २६

गृहं सम्प्राप्तवान् विप्रो वेदवेदङ्गपारगः ।
प्रार्थितः पुष्यशीलेन पितृश्राद्धेऽवेगतः ॥ २७

तं विप्रं श्रोत्रियं क्षतं पितृश्राद्धे नियोज्य वै ।
श्राद्धे चकार धममा प्रत्याब्दिकमनुत्तमम् ॥ २८

पुण्यशीलस्य घनध्यापतिनिमन्त्रणेन गर्दभमुखस्त्रप्राप्तिः



ततः कलान्तरे तस्य पुण्यशीलस्य चानने ।
वैरूप्यं प्राप्तमपुत्रं रासभाननवत्तदा ॥ २९

ततः खिन्नमना भूत्वा पुण्यशीलोऽतिधार्मिकः ।
निःश्वस्य बहुधा खिन्नः प्रपेदेऽगस्ययोगिनः ॥ ३०

सुवर्णमुखरीतीरे उषिसङ्घनिषेविते ।
आश्रमं परमं दिव्यं सर्वकामफलप्रदम् ॥ ३१

१२३
श्रीस्कन्दपुराणे द्वादशोऽध्यायः


तत्राऽश्रमे मुनिवैरैः सेव्यमानमहर्निशम् ।
दृष्टऽगये महात्मानं सर्वलोकहि ' पिणम् ।
प्रणाममकरोतले गाईभास्योऽतिदुःखितः ॥ ३२

पुण्यशीन ---
‘तपोनिधे! नमस्तुभ्यमगस्य मुनिसेवित ! ।
कुत्सिता महापापं रक्ष रक्ष दयानिधे! ॥ ३३

केन दोषेण मे चात्र मुग्धासीद्विरूपता ।
मयि प्रीत्या महाभाग! वदस्व मुनिसत्तम! ॥ ३४

अगम्न्यः--
'विप्रवर्य ! महाभाग ! पुण्यशील महामते ! ।
आननस्य विरूपं वै शृणु नान्यमना द्विज ! ॥ ३५

यध्यपतः श्रद्धांनमन्त्रन्देवश्रशमा

कविद्विषं गुणनिधिं वेदवेदाङ्गपारगम् ।।
श्रोत्रिये पुत्ररहितं श्रद्धे त्वं विनियुक्तवान् ॥ ३६

तेन दोषेण महता मुखे तव विरूषत ।
ये लोकं हस्यकथाहै कक्ष्यायाः स्वामिनं द्विजम् ॥ ३७

नियोजयति ते यान्ति मुखे गर्दभरूपताम् ।
शुभकर्मणि वा विप्र ! पटुक्र वापि कर्मणि ॥ ३८

वन्याषनं महापापं कदाचिन्न निमन्त्रयेत् ।
बन्ध्यापतिं महरं वृषलीपतिमेव वा ॥ ३९

श्रेयनामी हि विप्रेन्द्र ! श्रद्धे तु न निभत्रयेत् ।।
वेदशास्त्रादियुक्तोऽपि कुलीनः कर्मठोऽपि वा ॥ ४०

वनस्याभर्ना द्विजश्रेष्ठ! श्राद्धे त्याज्यः कथञ्चन ।
ज्योतिष्टेमादियज्ञेषु व्रतेषु च तपसु च॥ ४१

१२४
श्रीवेङ्कटाचलमाहात्म्यम्



समर्थोऽपि द्विजश्रेष्ठः श्राद्धे क्याप त्यजेत् ।
अलभ्ये तु द्विजे पात्रे तनुमात्रोपजीविनम् ॥ ४२

पुत्रवन्तं सदाऽचरं श्राद्धार्थस्तु निमन्त्रयेत् ।
तदभावे द्विजश्रेष्ठ पुत्रं वाऽनुजमेव वा ॥ ४३

आमानं वा नियुञ्जीत श्राद्धे वध्यार्षा त्यजेत् ।
पुष्यशील! महाभाग! चोद्धृत्य भुजमुच्यते ॥ ४४


सर्वथा पुत्रहीनन्तु श्रद्धाथे न नियोजयेत् ।
वन्ध्यापतिं द्विजो यस्तु श्राद्धकर्ता नियोक्ष्यति ।
तच्छाढमासुरं ज्ञेय कतो च नरक व्रजेत् ॥ ५५

आकाशगङ्गास्नानेन पुण्यशीलस्य तद्विकृतिनिवृत्तिः

बहुनाऽत्र किमुक्तेन तदोषविनिवृत्तये ।
उपायं ते प्रवक्ष्यामि स्वर्णमुख्यास्तटे शुभे ॥ ४६

वतंते देवसखैश्च सेविनो वेङ्कटाचलः ।
मेरुपुत्रो महापुथः सर्वकामफलप्रदः ॥ ४७

तस्मिन् वेङ्कटशैलेन्द्रं सुरासुरनमस्कृते ।
त्रियदूनेति नाम्नवै तीर्थमस्ति महत्तरम् ॥ ४८

सर्वपापप्रशमनं आयुरारोग्यवर्धनम् ।
स्वं गत्वा वेङ्कटं शैल स्वामिपुष्करिणीजले ॥ ५९

स्नात्वा सङ्कल्पपूर्वन्तु गङ्गातीर्थमनन्तरम् ।
गत्वा तीर्थविधानेन दानं कुरु महामते ! ॥ ५०

स्नानमात्रात्ततः सद्यो मुखस्यास्य महामते!।
वैरूप्यं तत्क्षणादेव नश्ययेव न संशयः ॥ ५१

१२५
श्रीस्कन्दपुराणे त्रयोदशोऽध्यायः



सूतः - एवमुक्तः पुष्यशीलो ह्यगस्येन महात्मना।
तं प्रणम्य महात्मानं वेङ्कटाद्रिं तमो ययौ ॥ ५२

तत्र गत्वा महाभागः स्कमिपुष्करिणीजले ।
तस्य नियमपूर्वन्तु वियद्गङ्गासमीपगः ॥ ४३

तत्र स्नानेन धर्मात्मा कामवक्त्रोपमं मुखम् ।
प्राप्तवान् पुण्यशीलतु अदो तीर्थस्य वैभवम् ! ॥ ४४

एवं वः कथित विप्राः! नारदेन प्रभावितम् ।
सनकुमारमुनये शौनरुद्य महैौजसः ! ॥ ४५

इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहाभ्ये आकाशगङ्गामाहारथवर्णनं


नाम द्वादशlऽध्यायः ।



अथ श्रेयोदशोऽध्यायैः



चक्रतीर्थमाहात्म्यम्



श्रीनृतः -- अथाहं सम्प्रवक्ष्यामि द्विजेन्द्राः ! सत्यवादिनः ।
चकतीर्थस्य म|सर्वपापप्रणाशनम् ॥ १

यं भृष्यन्ति महापुण्यं चक्रतीर्थस्य वैभवम् ।
ते यान्ति विष्णुभवनं पुनरावृतिवर्जितम् ॥ २

अन्नदाने च विमुख जलदान तथैव च । ।
गोदानविमुखा। ये च शुद्धास्तेऽत्र निमज्जनात् ।।
तसायुण्यतमं तीर्थं चकतीर्थमनुत्तमम् ॥ ३

१२६
श्रीवेङ्कटाचलमाहात्म्यम्


पञ्चनभारूपद्विजकृतनपस्तुष्टभगत्रदाचिभ्यः

श्रीमून -- पुरा श्रीवत्सगोत्रीयः पद्मनाभो जितेन्द्रियः
चकपुष्करिणीतीरे सोऽतप्यत महत्तपः॥ ४

दयायुक्तो निराहारः सत्यवादी जितेन्द्रियः।
आत्मवत्सर्वभूतानि पश्यन् विषयनिःस्पृहः ॥ ५

सर्वभूनहितो दान्तः सर्वद्वन्द्वविवर्जितः।
वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोऽभवत् ॥ ६

कश्चिकाले जलहरो वायुभक्षः कियत्समाः ।
एवं द्वादशवर्षाणि पद्मनाभो महामुनिः ॥ ७

अतप्यत तपो घोरं देवैरपि सुदुकरम्।
अथ तत्तपसा तुष्टो भगवान् कमलापतिः ॥ ८

प्रत्यक्षतामगातस्य शङ्कचक्रगदाधरः ।
विकचाखुजपत्राक्षः सूर्यकोटिसमप्रभः ।
उन्मील्य चक्षुषी तत्र दृष्टवान् वेङ्कटेश्वरम् ॥ ९

शङ्कचक्रधरं शान्तं श्रीनिवासं कृपानिधिम् ।
दृष्ट देवं महामनं स्तोतुं समुपचक्रमे ॥ १०

पद्मनाभाय्यद्विजकृनश्रीनिवासम्तुतिः

नमो देवाधिदेवाय वेङ्कटेशाय शङ्किणे।
नारायणादिवासाय श्रीनिवासाय ते नमः ॥ ११

नमः कल्मषनाशाय वासुदेवाय विष्णवे ।
शेषाचलनिवासाय श्रीनिवासाय ते नमः ॥ १२

नमस्त्रैलोक्यनाथाय विश्वरूपाय साक्षिणे ।
शिवब्रह्मदिवन्द्याय श्रीनिवासाय ते नमः ॥ १३

१२७
श्रीस्कंदपुराणे त्रयोदशोऽध्यायः


नमः कमलनेत्राय क्षीराब्धिशयनाय ते ।
दुष्टराक्षससंहलें श्रीनिवासय ते नमः ॥ १४

भक्तप्रियाय देवाय देवनां पतये नमः ।
प्रणतार्लिविनाशाय श्रीनिवासाय ते नमः ॥ १५

योगिनं पतते नित्यं वेदवेद्याय विष्णवे ।
भक्तानां फपसंहवें श्रीनिवासाय ते नमः ॥ १६

एवं स्तुनो महाभागः श्रीनिवासो जगन्मयः।
पद्मनाभख्यत्रयिण। चक्रतीर्थनिवासिना। ।
सोयं परमं प्राप्य वेङ्कटेशो दयानिधिः ॥ १७

पद्मनाभं द्विजवरं शन्त धर्मपरायणम् ।
सुधाधारेपमं वाक्ये अब्रवीत् पुरुतमः ॥ १८

पद्मनाभस्य चक्रतीर्थं निरन्तयामाय भगवनियमनम्

श्रीभगवांत :-

‘द्विजवर्य! महाभाग ! मादकमलर्चक!।
चकर्थस्य तीरे वं आकल्पं पूजयन् वस ॥ १९

इयुक्त्वा भगवान् विष्णुः तत्रैवानर्दयत {
अन्तर्धानं गते देवे श्रीनिवादे जगद्गुरौ ॥ २०

चक्रतीर्थस्य तीरे तु वामं चक्रे हामतिः ।
ततः कालसरे कश्चित् राक्षसो भीमदर्शनः २१

मुन त पद्मनाभस्य नारायण रायम् ।
आययौ भक्षितुं क्रूरः क्षुधया परिपीडितः ॥ २२

ब्राह्मणं तरसा सोऽये राक्षसः जगृहे तदा।
गृहीततरसा तेन विमो वेदाङ्गपारगः ॥ २३

१२८
श्रीवेङ्कटाचलमाहात्म्यम्



प्रचुक्रोश दयाम्भोधिं आपन्नानां परायणम् ।
नारायणं चक्रपाणिं रक्ष रक्षेति वै मुहुः ॥ ३४

‘वेङ्कटेश ! दयासिन्धो! शरणमगतपालक !।
त्राहि मां पुरुषव्याघ्र! रक्षवशमुपगतम् ॥ २५

लक्ष्मीकान्त ! हरे ! विष्णो ! वैकुण्ठ! गरुडध्वज!।
मां रक्ष रक्षसाऽऽक्रन्त ग्राह गज यथा B २६

दामोदर ! जगदथ! हिरण्यमुरमर्दन!।
प्रहृदमिव मां रक्ष राक्षसेनातिपीडितम् ॥ २७

पद्मनाभहननोद्युक्तासुरवधाय मगधकृतचक्रप्रेषणम्

इत्येवं स्तुवतस्तस्य पझनाभस्य हे द्विजाः!।
स्वभक्तस्य भयं ज्ञात्वा चक्रपाणिर्दयानिधिः । । २८

स्वचक्र प्रषयमास भक्तरक्षणकारणात् ।
प्रेरितं विष्णुचकं तत् विष्णुना प्रभविष्णुना। ॥२९

आजगामाथ वेगेन चक्रथुष्करिणीतटभ।
अनन्तादित्यसङ्काशं अनन्ताग्निसमप्रभम् ॥ ३०

महञ्चालं महानाद महमुरविमर्दनम् ।
दृष्ट्वा सुदर्शनं विष्णोः राक्षसोऽथ प्रदुद्रुवे ॥ ३१

भगवन्प्रेषितचक्रकृतासुरवधः



द्रवमाणस्य तस्याशु राक्षसस्य सुदनम् ।
शिरश्चकर्त सहसा ज्वालमालदुरासदम् ॥ ३२

ततो विप्रवरो दृष्ट्वा राक्षसं पतितं भुवि ।
मुदा परमया युक्तः तुष्टाव च सुदर्शनम् । ३३

१२९
श्रीस्कान्दपुराणे त्रयोदशोऽध्यायः


पवनाभः- ‘विष्णुचक्र! नमस्तेऽतु दिश्चरक्षणदीक्षित!।
नारायणकाम्भोजभूषणय! नमोऽस्तु ते ॥ ३४

युद्धेप्सुरसंहञ्झलय महाघ।
सुदर्शन! नमस्तुभ्यं भक्तानमदेनाछन ! ॥ ३५

रक्ष में भयसंविग्नं सर्वस्यापि कर्मफत् ।।
स्वामिन्! सुदर्शन! विभो! चकर्थ सदा भवान् ।। ३६

सतिवेहि हिताय वें जग मुक्तिकङ्किणः ।
ब्राह्मणेनैवमुक्तं तत् विष्णुचकं मुनीश्वराः !
तं प्रह पझनांनाख्यं प्रीणयन्निव सौहृदात् । ३७

द्विजप्रार्थनया चीकृतत्रनदः

सुदर्शनः-- 'पद्मनाभ ! महापुण्यं चक्र थिमनुतमम् ।
अलिन् वसामि सत लोकनं हितकाम्यया।।
वपीडां परिचिन्त्यहो सेन दुरात्मनः ॥ ३८

प्रेरितो विष्णुना विप्र! वरया समुपागतः ।
वपीडकोऽपि निहतो मयाऽयं राक्षसाथम ॥ ३९

मोचितस्वं भयदल व हैि भक्तो हरेः सदा।।
चकथं महापुण्ये सर्वपापहरे दल ! ॥ ४०

सततं लोकक्षार्थं सन्निधनं’ क.ते ।
अलिन् मत्सतिधनाते तथाऽन्येषामपि 'द्वज! ॥ ४१

इतः परं न पीड। स्य भूतसप्त।।
असन् मसनथानन्यत् 'चक्र दीर्थ' मि5ि प्रथा ॥ ४२

मनं येऽत्र मकुर्वन्त चक्र नैं विमुक्तिदे ।
तेषां पुत्राश्च पैतश्च वंशजाः स्र्व एव हैि ॥ ४३

9

१३०
श्रीवेङ्कटाचलमाहात्म्यम्


विधूतपापा यास्यन्ति तद्विष्णोः परमं पदम् ।।
इत्युक्त्वा विष्णुचकं तत् पद्मनाभस्य पश्यतः ॥ ४४

भन्येषामपि विप्राणां पश्यतां सहसा द्विजाः ।
चक्रपुष्करिणीं तास्तु प्राविशत् पापनाशिनीम् ॥ ४५

श्रीसूतः - चक्रतीर्थय माहाल्यं विप्रेन्द्राः ! पापनाशनम् ।
युष्माकं कथितं सर्वं शौनकाद्याः ! महौजसः ! ॥ ४६

चकर्थसमं तीर्थं न भूतं न भविष्यति ।
अत्र स्नात्वा नरो विप्राः ! मोक्षभाजो न संशयः ॥ ५७

कीर्तयेदिममध्यायं शृणुयाद्वा समाहितः ।
चक्रतीर्थाभिषेकस्य प्राप्नोति फलमुत्तमम् ॥ ४८

इति श्रीस्कन्दपुराणे श्रीवेङ्कटाचमाहास्ये चक्रतीर्थमहिमानुवर्णनं


नाम त्रयोदशोऽध्यायः ।



अथ चतुर्दशोऽध्यायः



सुन्दाख्यगन्धर्वस्य गक्षसस्वप्राप्तिनिघून्योरुोद्धतः

ऋषयः- भगवन्! राक्षसः कोऽसैौ सुत पसणिकोत्तम!।
विष्णुभक्तं महात्मानं यो ब्राह्मणमबाधत ॥ १

श्रीसूतः- वक्ष्यामि राक्षसं क्रूरं तं विप्राः ! शृणुतादरात् ।
यथा च राक्षसो जातो मुनीनां शापवैभवात् ॥ २

पुरा वैकुष्ठसदृशे श्रीरते विष्णुमन्दिरे ।
बसिष्टात्रिमुखाः सर्वे विष्णुभक्ता महौजसः ॥ ३

श्रीरङ्गनाथं देवेशं भक्तानामभयप्रदम् ।
उपासाञ्चक्रिरे मुलचै श्रीरङ्गपुरवासिनः ॥ ४

१३१
श्रीस्कन्दपुराणे चतुर्दशोऽध्यायः


कदाचित्तत्र गन्धर्वो वीरबाहुसुतो बली।
सुन्दरो नाम विप्रेन्द्राः! विटगोष्ठीपरायणः ॥५

ललनशतसंयुक्तो विवस्त्रः सलिलाशये ।
चिक्रीड स विवस्त्रभिः साकं युवतिभिर्मदा ॥ ६

कवेरजायाःीर्थे तु वसिष्ठो मुनिभिः सह ।।
माध्याह्निकं कर्तुमना यथैौ श्रीरङ्गमन्दरात् ॥ ७

तानृषीनवलोक्याथ रामस्ता भयकातराः ।
वासांस्याच्छादयामासुः सुन्दरो न तु साहसी ।
ततो वसिष्ठः कुपितः शशपैनं गतत्रपम् ॥ ८

वसिष्ठः--
‘यस्मादुन्दर! गन्धर्व ! दृष्टऽसॉल्ज़या त्वया ।
वासो नाच्छादित शीघ्र याहि राक्षसतां ततः ॥ ९

एवमुक्ते वसिष्ठेन रामः प्राञ्जलयस्तदा।
प्रणिय वसिष्ठं तं भक्तिनम्त्रेण चेतसा ।
मुनिमण्डलमध्ये तु वसिष्ठमिदमब्रुवन् ॥ १०

रामः--
भगवन् ! सर्वधर्मज्ञ! चतुरानननन्दन!।
दयासिन्धोऽवलोपयास्मान् न कोपं कर्तुमर्हसि ॥ ११

पतिरेव हि नारीणी भूषणं परमुच्यते ।
पतिहीना तु या नारी शतपुत्राऽपि सा मुने!॥ १२

विधवेत्युच्यते लोके तासां जन्म निरर्थकम् ।
तमसादं कुरु मुने! पस्यामाक्रमादरात् ॥ १३

एकोऽपराधः क्षन्तव्यो मुनिभिस्तत्वदर्शिभिः।
क्षमां कुरु दयासिन्धो ! युष्मच्छिष्येऽत्र सुन्दरे '॥ १४

१३२
श्रीवेङ्कटाचलमाहात्म्यम्


श्रीसूतः -- वसिष्ठः प्रार्थितस्त्वेवं सुन्दरस्यझनजनैः।
प्रोवाच वचनं भूयः प्रसन्नः स द्विजोत्तमः ॥ १५

सुन्दराख्यस्य वसिष्ठोक्तक्षमत्वनिभृयुपायः

वसिष्ठ- ‘न मे स्याद्वचनं मिथ्या कदाचिदपि सुश्रुवः!।
उपयं वः प्रवक्ष्यामि शृणुध्वं श्रद्धया सह ॥ १६

जोडशब्दावधि शपो भतुवै भविता ध्रुवम् । ।
षोडशाब्दाचचैौ चैव सुन्दरो राक्षसाकृतिः ॥ १७

यदृच्छया वेङ्कटदं सर्वधपहरं शुभम् ।
गत्वाऽसैौ चकर्थ तत् गमिष्यति सुराङ्गन ! ॥ १८

आस्ते तत्र महायोगी पद्मनाभो मुनीश्वरः ।
भक्षार्थ तं मुनिं सोऽयं राक्षसोऽभिगमिष्यति । १९

ततो ब्राह्मणरक्षार्थं प्रेरितं चक्रमुत्तमम् ।।
विष्णुनाऽस्य शिरः कायात् हरिष्यति न संशयः ॥ २०

ततः स्वं रूपमासाद्य शापान्मुक्तः स सुन्दरः ।
पतिर्वस्त्रिदिवे भूय गन्ता नास्त्यत्र संशयः ॥ २१

ततस्त्रिदिवमासाद्य सुन्दरोऽयं पतिर्हि वः ।।
रमयिष्यति सुन्दयं ! युष्मान् सुन्दरवेषभृत् ' ॥ २२

श्रीसूतः - इयुक्त्वा तु वसिष्ठस्ताः सुन्दरस्य वराननः । ।
स्वाश्रमं प्रययैौ तृणं श्रीरङ्गश्वरभक्तिमान् ॥ २२

अथ रामास्तमालिङ्गय सुन्दरं पतिमास्मनः
रुदुः शोकसन्तप्तः दुःखसागरमध्यगः ॥ २४

दृश्यमानासु तास्वेवं सुन्दरो राक्षसोऽभवत् ।
महादंष्ट्रो महकायो रक्तभूशिरोरुहः । २५

१३३
श्रीस्कान्दपुराणे चतुर्दशोऽध्यायः


तं दृष्ट्वा भयसंविग्न। जम्मुः रामस्त्रिविष्टपम् ।
ततो राक्षसवेयोऽयं सुन्दरो भैरवाकृतिः ॥ २६

भक्षयन् प्राणिनः सर्वान् देशद्देश वनाद्वनम् ।
भ्रमन्ननिलवेगोऽयं वेङ्कटाद्रिं नर्गत्तमम् ॥ २७

प्रविश्यासै महापापी चक्रतीर्थं ततो ययौ ।
एवं षोडशवर्षाणि भ्रमनोऽय ययुस्तदा ॥ ३८

ततस्तु षोडशादान्ते राक्षमोऽयं मुनीश्वराः !।
भक्षितुं पद्मनाभतं चक्रतीर्थनिवासिनम् ॥ २९

उपद्रयद्वायुवेगः स चासौपीजनार्दनम् ।
योगिना च स्तुतो विष्णुः तदा चक्रमचेदयत् ॥ ३०

रक्षितुं पझनाभं ते राक्षसेन प्रपीडितम् ।
अथाऽगत्य हेरेधनं राक्षसस्य शिरोऽहरत् ॥ ३१

मुन्दाख्यस्य राक्षसन्घविमुक्ति पूर्वोकं स्वयरूपप्राप्तिः

ततोऽयं राक्षसं देहं त्यक्त्वा दिव्यकलेवरः ।
विमानवरमारुह्य सुन्दरः पुष्पवर्षितः ॥ ३२

प्राञ्जलिः प्रणतो भूत्वा ववन्दे तमुदर्शनम् ।
तुष्टाव भुतरस्याभि. बभिरनुग्रभिरादरात् ॥ ३३

सुन्दरः-- ‘सुदर्शन! नमस्तेऽस्तु विष्णुहस्सैकभूषण!।
नमस्तेऽसुरसंहर्ते सहस्रादित्यतेजसे ॥ ३४

कृपावेशेन भवतः त्यक्ताऽहं राक्षसीं तनुम् ।
स्वं रूपमभजं विष्णोः चक्रायुध ! नमोऽस्तु ते। । ३५

अनुजानीहि मां गन्तुं त्रिदिवं विष्णुवल्लभ !।
भार्या मे परिशोचन्ति विरहातुरचेतसः ॥ ३६

१३४
श्रीवेङ्कटाचलमाहात्म्यम्



त्वन्मनको भविष्यामि यावज्जीवं यथा अहम् ।
तथा रूपं कुरुव त्वं मयि चक्र! नमोऽस्तु ते ॥ ३७

एवं स्तुतं विष्णुचकं सुन्दरेण सभक्तिकम् ।
अनुजग्राह सहसा ' तथाऽस्त्विति मुनीश्वराः ।। ३८

चक्रायुधाभ्यनुज्ञातः सुन्दरो ब्राह्मणोत्तमम् ।
प्रणम्य तेनानुज्ञातो गन्धर्वत्रिदिवं ययौ॥ ३९

सुन्दरे तु गते स्व पझनाभो मुनीश्वरः।
तच्चक्रे प्रार्थयामास ‘विण्ययुथ! नमोऽस्तु ते ॥ ४०

चक्रायुध ! नमामि त्वां महासुरविमर्दन!।
सन्निथनं कुरस्व त्वं चक्रतीर्थेऽमले शुभे॥ ४१

त्वसनिशनासर्वेषां लतानां पापिनामिह ।
पापनाशं कुरुष्व त्वं मोक्षश्च कुरु शश्वतम् ॥ ५२

'चक्रतीर्थमिति ख्यातिं लोकेऽथ परिकल्पय ।
त्नसन्निधानास्त्रत्यमुनीनां भयनाशनम् ॥ ४३

इतः परं भववार्य ! चक्रयुध ! नमोऽस्तु ते ।।
भूतप्रेतपिशाचेभ्यो भयं मा भवतु प्रभो! ॥ ४४

इति सम्प्रार्थितं चक्रे पद्मनाभेन योगिना।
‘तयैव स्वति सम्भाप्य तलिस्तीर्थे तिरोहितम् ॥ ४५

प्रसूतः- एवं वः कथितं विप्राः राक्षसस्योद्भवो मया।
माझस्यं चकर्थस्य कथितञ्च मलापहम् ।
यच्छुत्वा सर्वपपेभ्यो मुच्यते मानवे भुवि ॥ ४६

इति श्रीस्कन्दपुराणे श्रीवेङ्कटाचमाझाल्ये चक्रतीर्थमहिमानुवर्णनं


नाम चतुर्दशोऽध्यायः ।।


१३५
अथ पञ्चदशोऽध्यायः


जाब/रिलतीर्थमाहात्म्यवर्णनम्



श्रीमूतः--
भो भो तपोधनाः! सर्वे नैमिशारण्यवासिनः।
वेङ्कटाद्रौ महापुष्ये सर्वपातकनाशने ॥ १

ततो जमालिनीतीर्थस्य महायं वर्णयाम्यहम् ।
दुराचारामिधो यत्र कावा मुक्तोऽभवद् द्विजाः! ॥ २

भनय

दुराचाराभिधः कोऽसौ सूत! तत्त्वार्थकोविदः।
विश्व पापं कृते तेन दुराचरेण वै मुने ! ॥ ३

कथं वा पातकान्मुक्तः तीर्थेऽस्मिन् सनवैभवात् ।
एतच्छुशूषमाणानां विस्तराद्द नो मुने!॥ ४

कावेरीतीरवासिचारादद्विजोदन्तः

श्रीसूतः मुनयः श्रूयतां तस्य दुराचारस्य पातकम् ।
जाबालिनीर्थस्नानेन यथा मुक्श्च पातकात् ॥ ५

दुराचराभिधो विप्रः कावेरीतीरमाश्रितः।
कश्चिदास्ते द्विजः पापी ठरकर्मरतः सदा ! ॥ ६

अक्षौश्च सुरपैश्च स्तेयिभिर्गुरुतल्पगैः ।
सदा । संसर्गदुष्टोऽसौ है: साकं न्यवसद् द्विजाः !॥ ७

महापातकसंसर्गदोषेणास्य द्विजस्य वै।
ब्राह्मण्यं सकलं नष्टं निशेषेण द्विजोत्तमाः ! ॥ ८

१३६
श्रीवेङ्कटाचलमाहात्म्यम्


महापातकिभिः सार्थ दिनमेकं तु यो द्विजः ।
निवसेसादरं तस्य तरक्षणद्र द्विजन्मनः ॥ ९

ब्राह्मण्यस्य तु दैवांशो नश्यत्येव न संशयः ।
द्विदिनं सेवनात्पर्शात् दर्शनाच्छयनाथा ॥ १०॥

भोजनात् सहपतौ च महापातकिभिर्द्रिजाः!।
द्वितीयभागो नश्येत ब्राह्मण्यस्य न संशयः ॥ ११

निदिनच तृतीयशो नश्ययेव न संशयः ।
चतुर्दिनाचतुर्थांश विलयं याति हि ध्रुवम्॥ १२

अतः परश्च वै: साक शयनासनभोजनैः ।
ततुल्यपातकी भूयात् महापातक्सिङ्गवान् ॥ १३

तेन ब्रह्मण्यहीननेऽये दुराचारामिधो द्विजः ।
प्रतोऽभवीषणेन व्यालेनेव बलीयसः ॥ १४

असौ परवशस्तेन वेतालेनातिपीडितः ।
देशाद्देशं अमन् विप्रो वनाचैत्र वनान्तरम् ॥ १५

पूर्वघुष्यविपाकेन दैवयोगेन स द्विजः।
वेङ्कटाद्रिं महापुण्यं सर्वपातकनाशनम् ॥ १६

जाबालितीर्थस्नाना दुराचारवेतालयोर्महापातकादिनिबृत्तिः

अनुद्रुतः पिशाचेन वेतालेन द्विजो ययौ ।
न्यमज्जयत्स वेतालो महापातकनाशने ॥ १७

जाबालितीर्थे विप्रेन्द्राः! महापातसिद्दिनम् ।
उदतिष्ठत्क्षणादेव वेतालेन विमोचितः ॥ १८

उत्थितोऽसौ द्विब विप्राः! तस्मातीर्थी पानात् ।
स्वस्थो व्यचिन्तयत् 'कोऽयं स्वर्णमुख्याः समीपतः ॥ १९

१३७
श्रीस्कान्दपुराणे पञ्चदशोऽध्यायः


कथं मयाऽगतम! कावेरीतीरवासिना।
इति चिन्ताकुलः सोऽथे जावालेतीर्थमुत्तमम् ॥ २०

जाबालिश्च महात्मानं योगीन्द्रवरमुत्तमम् ।
समागम्य प्रणयासौ दुराचारऽभ्यभाषत ॥ २१

'न जाने भगवन् विप्र! पर्वतोऽयं वेदाधुना ।
कावेरीतीरनिलयो दुराचाराभिधो बहम् ॥ २२

कृपया ब्रूहि मे ब्रह्मन् ! मयाऽत्र कथमागतम् ।
इति पृष्टो मुनिस्तेन दुराचरेण सुत्रतः ।
ध्यात्वा मुहूर्तमवदत् दुराचारं कृपानिधिः ॥ २३

जाबालिचणैिषधैणश्राद्धकरणदोषप्रशंसा

जाबालिः

‘महापातकिसंसर्गात् दुराचारस्य ते पुरा ।
ब्रक्षयं नष्टमभवत् वेतालम्यां ततोऽग्रहीत्॥ २४

तेनाविष्टस्वमाया को विवशोऽत्र विमूढधीः। ।
न्यमजयस्त्वां वेतालः तथैऽस्मिन्नतिपवने ॥ २५

अत्र मजनमात्रेण विमुक्तः पातकाद्भवान् ।
जाबालितीर्थे ये स्रने पुष्यं कुर्वन्ति मानवाः ॥ २६

तेष नश्यन्ति वै सयं पक्षपातसञ्चयाः ।।
सत्कर्मसाधने पुण्यतीर्थेऽस्मिन् स्नानमात्रतः ॥ २७

महीपातकिसंसर्गदोषस्ते विंचयं गतः ।
वामप्रहीयो वेतालः पुराऽयं ब्राह्मणोऽभवत् ॥ २८


मृतेऽहनि पितृश्राद्धे नकपर्वणेन वै।
तेन स्वपितृभिः शते वेतालचमगादयम् ॥ २९

१३८
श्रीवेङ्कटाचलमाहात्म्यम्


सोऽपि जाबालितीर्थस्य जले तानप्रभावतः।
वेतालत्वं विहायैव विष्णुलोकमवाप्तवान् ॥३०

न कुर्याद्यो नरः श्रदं मातापित्रभृतेऽहनि ।
वेतलवमाप्याऽशु पथान्नरकमझते '॥ ३१

दुराचारो महापपी तीर्थेऽमिन् नानमात्रतः । ।
प्रप्तवान्विष्णुलोकं वै पुनरावृत्तिवर्जितम् ॥ ३२

एवं वः कथितं पुण्यं दुराचारविमोक्षणम् ।
तस्सत्पुण्यतमं तीर्थं सर्वषयहरं शुभम् ॥ ३३

यत्र हेि नानमात्रेण दुराचारो विमोचितः।
यानि निष्कृतिहीनानि पापान्यपि विनाशयेत् ॥ ३४

शूद्रेण पूजितं लिी विष्णु व यो नमेत् द्विजः ।
प्रायश्चित्तं न स्मृतिषु तस्योक्तं परमर्षिभिः ॥ ३५

नश्येत्तस्यापि तप तीर्थ जावालिसंज्ञके।
विप्रनिन्दाकृताश्चैव प्रायश्चितं न विद्यते ॥ ३६

विश्वासघातुकानाथ कृतप्तनाव निष्कृतिः।
आतृभार्यारतानञ्च प्रायश्चित्तं न विद्यते ॥ ३७

तेषां जापालितथिं थं वै वनाच्छुद्धिर्भविष्यति ।
एवं वः कथितं विप्रः! जाबालेतीर्थवैभवम् ।
यच्छुत्वा सर्वपापेभ्यो मुच्यते मानयो भुवि । ३८

इति श्रीस्कान्दपुराणे श्रीवेङ्यचरुमाशये जाबालितीर्थमहिमानु


वर्णनं नाम पञ्चदशोऽध्यायः ।।


१३९
अथ षोडशोऽध्यायः


(तुम्बुरु)घोणतीर्थमाहात्म्यम्



श्रीसूतः--
अत्राहं सग्रवक्ष्यामि शौनकाद्य महौजसः!।
घोणतीर्थस्य माहस्यं सर्वपातकनाशनम् ॥ १

तत्र ज्ञानं जनानान्तु जन्मान्तरतपः फलम् ।
उत्तराफल्गुनीयुक्तशुक्लपक्षीयपर्वणि ॥ २

तुम्बस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः ।
अपराहे समायान्ति गङ्गादीनि जगत्त्रये ॥ ३

ऋषयः---

भगवन् सूत! सर्वज्ञ ! सर्वशास्त्रार्थपारग!
गङ्गाद्यः सरितः सर्वा घोणतीर्थेऽतिपावने ।
किमर्थं वान्ति वै तत्र मीनसंस्थे प्रभाकरे ॥ ४

'पापिन मनुजाः सर्वे ह्यस्मासु स्नान्ति यज्ञतः ।
विसृज्य पापजालानि कृतार्था यान्ति वै जनाः ॥ ५

अस्माकं पापजाल तत् कथं नश्यति सर्वतः।
एबमालेच्य तीर्थानि गङ्गादीनि प्रयत्नतः ॥ ६

संस्मृत्य ब्रह्मपुत्रस्य नारदस्य महात्मनः ।
अवयं मनोहरं दिव्यं सर्वपापनिषादनम् ॥ ७

गत्वा श्रीवेङ्कटं शैलं ब्रह्महत्यादिशधकम् ।
तत्र स्नात्वा तीर्थवर्षे स्वामिपुष्करिणीजले ॥ ८

अनन्तरं ततो विप्राः’ घोणतीर्थेऽतिपवने।
उक्तराफल्गुनीयुक्तशुकपक्षीयपर्वणि ॥ ९

१४०
श्रीवेङ्कटाचलमाहात्म्यम्


नन्ति तीर्थानि सर्वाणि मीनसंस्थे प्रभाकरे ।
तस्य तीर्थस्य माहात्म्यं को वेति ? भुवनत्रये॥ १०

घोणतीर्थस्नानविमुखानां महदोषवर्णनम्

तस्यायुष्यतमं तीर्थं घोणतीर्थ द्विजोत्तमाः ।
आरामोच्छेदकं क्रूरं कन्यातुरगविक्रयम् ॥ ११

घोणस्नानपरित्यक्तं तमाहुर्बघतुकम् ।
देवद्रव्यापहतरं तथा दत्तापहारकम् ॥ १२

घोणत्रानपरित्यक्तं तमाहुर्बक्लयतुकम् ।
तटाकसेतुभेत्तारं परस्त्रीसङ्गलोलुपम् ॥ १३

घोणत्रानपरित्यक्तं तमाहुः स्तेथिनं बुधाः ।
ददामी' ति द्विजायोक्ता पश्चाद्यो नास्तिकोऽधमः ॥ १४

घोणस्तानपरित्यक्तं सुरापं तं विदुर्युधाः ।
गुरुविप्रजनद्रेयं आरमस्तुतिपरायणम् ॥ १५

घोणस्तानपरित्यक्तं तमाहुः स्तेष्ठिनं बुधाः।
असंस्कृतान्नभोक्तारं पितृशेषान्नभोजिनम् ॥ १६

घेणस्नानपरित्यक्तं तमाहुः स्तेर्बिन द्विजाः।
पितृदोषान्नदातारं मातापितृविरोधिनम् ॥ १७

घोणन्ननपरित्यक्तं तमाहुः स्तेयिन बुधः।
परस्त्रीसङ्गनिरतं भ्रातृभार्यारतिप्रियम् । ॥ १८

घोणकानपरित्यक्तं तमाहुर्गुरुतल्पगम् ।
चण्डालभाषिणं विी सदैवदर्भपाणिकम् ॥ १९

घोणानपरित्यक्तं तत्संसर्गे तु पञ्चमम् ।
रजस्वलाश्वचण्डालध्वनिं श्रुत्वाऽन्नभोजिनम् । २०

१४१
श्रीस्कान्दपुराणे षोडशोऽध्यायः


घोणस्नानपरित्यक्तं तत्संसर्गन्तु पञ्चमम् ।
पुराणोद्वाहमौञ्ज्यादिधर्माणां बिन्नकरकम् ॥ २१

घोणस्नानपरिस्यतं तमाहुः पशुघातुकम् ।
शरणागतहन्तारं सर्वतीर्थफ्राच्छंखम् ॥ २२

घोणन्ननपरित्यक्तं तमाहुसैंणह बुधाः ।
पितृयज्ञप रंस्यागे त्यक्तभायं कुलाधमम ॥ २३

घोणस्नपरित्यक्तं तमाहुर्राविघातुकम् ।
महापापसमानानि क्षुद्रपापानि यानि च ।
घोणस्तानपरित्यक्तं आश्रयन्ति द्विजोत्तमाः ॥ २४

घोणस्नानस्य सर्वपापापनोदकत्ववर्णनम्

महापापरतं विप्राः श्वपचं वा कुलधमम् ।
क्रूरं कुलन्तकं कटं अदतं कर्मवर्जितम् ॥ २५

पशुम्नश्च परद्रोहमाश्रितं पिशुने तथा। ।
असस्यषिणं दम्भं परपाकरतं तथा ॥ २६

मित्रद्रोहं कृतज्ञश्च गृणहं चातिपातकम् ।
परदाररत पापं पशणमर्थसूचकम् ॥ २७

अनृतं कृषिकर्माणं स्वामिद्रोहश्च वञ्चकम् ।
सलोभं पितृहन्तारं सर्वदेवपरथुखम् ॥ २८

आत्ममशेसां कुर्वाणं धर्मविन्नकरं शठम् ।
अपात्रव्ययकर्तारं सानुकूल्यविभेदकम् ॥ २९

सुपलवफलोपेतवृक्षविच्छेदकारकम् ।
विश्वासघातुकचैव वीरहत्यापरायणम् ॥ ३०

१४२
श्रीवेङ्कटाचलमाहात्म्यम्


अनसिकमपुत्रञ्च विषकर्मप्रयोगिणम् ।
गुरुद्रेषकरं परं दम्पत्योर्विरसावहम् ॥ ३१

आमाधिपत्यं कुर्वाणं तथा देवालयस्य च।
भृतकाध्यापकं विनी क्रूरकर्मपरायणम् ॥ ३२

प्रकटीकृतपापौघं गुहाघौघपरायणम् ।।
भज्ञानादघकतरं ज्ञानात् दुष्कर्मकारकम् ॥ ३३

एतान् सर्वाश्च विप्रेन्द्राः घोणतीर्थ मनोहरम् ।
पुनाति कानपानाचैः अहो! तीर्थस्य वैभवम् ॥ ३४

तुम्बुवल्पगन्धर्वचरितम्
श्रीसूतः-- अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम् ।
सर्वपापप्रशमनं अपवर्गफलप्रदम् ॥ ३५

पुरा गाग्र्यो महातेजाः सर्घविद्याविशारदः ।
सर्वज्ञो नीतिमान् विप्रः प्राह चेत्थं जितेन्द्रियः ॥ ३६

देवलम्ब महात्मानं नमस्कृत्य प्रसन्नधीः।
'कथयस्व माहाभाग ! मयि कारुणिको भव ।
घोणतीर्थस्य माहात्यं सर्वपापहरं शुभम् ' ॥ ३७

देवलः- ‘तुम्बुरुर्नाम गन्धर्वो भार्यां शप्त्वा पत्रिताम् ।
अत्र स्नात्वा समभ्यच्र्य वेङ्कटेश दयानिधिम् ।।
प्राप्तवान् विष्णुलोके वे पुनरावृत्तिवर्जितम्' ॥ २८

गर्यं:- 'किमर्थं देवबल! ऋवे भार्या रूपवतीं श्रियम् ।।
तुम्बुरुर्नाम गन्धर्वः सर्वविद्याविशारदः ॥ ३९

शसवान् केन दोषेण भयं सर्वगुणान्विताम् ।
तद्वदस्व महाभाग! श्रोतुं कौतूहलं हि मे ॥ ४०

१५२
श्रीस्कान्दपुराणे षोडशोऽध्यायः


खभार्यायै तुम्बुरूपदिष्टमाघस्नानविधिप्रकारः



देवलः- 'तुम्बुरुर्नाम गन्धर्वो भार्यां प्रीत्या छुवाच है ।
ॐ माधुत्रये मया साकं सानं कुरु मलापहम् ॥ ४१

माघमास्युदिते सूर्ये सर्वकल्मषनाशने । ।
तीरेऽसिन् विष्णुपूरं गोमयालेपनं कुरु ॥ ४२

रक्तबल्यादिभिः शुभ्रपद्मस्वस्तिकधातुभिः ।
शुश्रूषां कुरु मे विष्णोः मासेऽन् िमन्नल्पदे ॥ ४३

माघेऽस्मिन् माधवस्यास्य कुरु वं दीपवर्तिकम् ।
सधूपं पपावकं भक्त्या समर्पय हरेः पुरः ॥ ४४

कुरु पकं शुचिर्भव। माधवाय महात्मने ।
प्रदक्षिणनमस्कौरैः भक्या माधे मया सह ॥ ४५

कुरुव देवदेवस्य सपय विष्णवेऽन्वहम् ।
पुराणश्रवणं विष्णोः कुरु नियमतन्द्रितः ॥ ४६

नित्यं स्नात्वा प्रयलेन पिब पादोदकं हरेः ।
कृष्ण। विष्णो! मुकुन्दे3ि नारायण ! जनार्दन !।। ४७

अच्युतानन्त ! विधामनिति कीर्तय सन्तनम् ।
क्रोधमात्सर्यलोभादीन् त्यक्त्वा त्वं समाचर ।
तेन ते जायते मुक्ति: विष्णुलोकश्च शाश्वतः ॥ ४८

माणं प्रति तद्युदत्तशपतद्धि शुक्तिप्रकारे

इत्थं सा भर्तुगदिनं श्रुत्वा गन्धर्ववलुभा ।
भर्तारमब्रवीत्कोपात् अस दुर्गतिप्रदम् ॥ ४९

'माघे चोदूतशीते तु प्रातर्मन्दोदिते रवौ।
कथं निमजयेदस्मिन् माघे शीतातिंदेऽनघ ! ॥ ५०

१४४
श्रीवेङ्कटाचलमाहात्म्यम्


यत्त्वयोक्तानि कर्माणि न शक्यानि मयाऽसकृत् ।
न करोमि पते ! ज्ञानं प्रातःकाले त्वया सह। ॥ ५१

मृते शीतनिपातेन न च मे रक्षको भवान् ।
इत्येवमुदितं ध्रुवा पतिर्गन्धर्वचकुभः ॥ ५२

स शस्तोऽपि शशापाथ भयञ्चाप्रियवादिनीम् ।
'पुत्रश्च धर्मविमुखे भार्याश्चाप्रियभाषिणीम् ॥ ५३

अनलण्यञ्च राजानं सद्यः शापेन दण्डयेत्। ।
इति न्यायं विचिभ्यासौ शशापेत्थं सतीं तदा॥ ५४

’वेङ्कटाद्रौ महापुण्ये सर्वपातकनाशने ।
घोणतीर्थसमीपे च पिप्पलद्रमकोटरे ॥ ५५

तत्राम्बुरहिते मूढे मण्डूका भव केवलम् ।
इत्येवं भर्तृवाक्ये तत् श्रुत्वा गन्धर्वयलभा ॥ ५६

पति वा पादयोस्तस्य तुम्बुरुं प्रार्थयत् सती।
विशापमवदत्पश्चात् भर्ता वै तुम्बुरुतदा ॥ ५७

आगस्य वै महाभागः तपस्वी विजितेन्द्रियः ।
घोणतीर्थवरे स्नात्वा पौर्णमास्यां महाथिौ ॥ । ५८

लिष्येभ्यो वे यंदा । तसिन् अश्वत्थद्रमसानघ ।
घोणतीर्थस्य माहात्म्यं वक्ति वै ब्रह्मणोत्तमः ॥ ५९

तदा पिप्पलवृक्षस्य कोटरे त्वं समाहिता।
श्रुत्वा वे घोणतीर्थस्य माहात्म्यं मोक्षदायकम् ॥ ६०

विधूय सर्वपापानि मया साकं रमिष्यसि ।
इयुक्त्वा विररामाथ धर्मपत्नी पतिव्रता ॥ ६१

भर्तृशापान्महाघोरात् मण्डूक्तनुमाश्रिता ।
शेषाद्रिशिखरे तस्मिन् धोणीर्थस्य दक्षिणे ॥ ६२

१४५
श्रीस्कान्दपुराणे षोडशोऽध्यायः


शनैःशनैर्गता नारी पिप्पलद्रुमकोटरम् ।
अब्दायुतं गतं तस्याः अश्वत्थ्ड्डम लेटेरे ॥ ६३

ततः कालातरेऽगम्यो वेङ्कटाद्रिं मनोहरम् ।
गत्वा श्रीस्त्र मनीथिं च मत्वा नियमपूर्वकम् ॥ ६४

वराहस्थमिन देवं नत्वा तीर्थस्य दक्षिणे ।
वेङ्कटेशाऽलयं गत्वा श्रीनिवासं कृपानिधिम् ॥ ६५

वेदवेद्य विशालाक्षी दवदव सनातनम् ।
नत्वाऽगस्त्यो महाभागो घोणतीर्थ तो ययौ ॥ ६६

तत्र स्नात्वा तीर्थवर्यं स्वशिष्यैषोंगिनां वरः ।
पिप्पद्रुमछायायां शिष्येभ्यो भक्तिपूर्वकम् ॥ ६७

घोणतीर्थस्य माहात्म्ये ब्रह्महृत्याविनाशकम् ।
सर्वमङ्गलदं पुण्यं सर्वसम्प्रदायकम् ।
उक्तवान् योगिनां श्रेष्ठो ह्यगभ्यो भगवानृषिः ॥ ६८

घोणतीर्थे अगस्त्यदर्शनेन तुम्बुरुपस्य वर्षभृत्यनिधृतिः



तदा ध्रुवा तु वर्षभुः पादयोस्तस्य योगिनः ।
पतित्वा ज्ञानदीपेन विदित्वा वैभवं मुनेः ॥ ६९

पूर्वरूपं समासाश्च नारीरूपं मनोहरम् ।
'अगस्त्य ! योगिनां श्रेष्ठ ! रक्ष रक्ष दयानिधे! ॥ ७०

मां रक्ष दयया ब्रह्मन् ! पतिवक्यविरोधिनीम् ।।
इत्युक्त्वा तं विशालाक्षी विरराम ततः परम् ॥ ७१

अगस्त्य
‘का त्वं सुश्रोणि ! भद्रं ते भेकजन्मप्रदायकम् ।
पापं पूर्वभवे चासीत् तद्वदस्व च मा चिरम् ॥ ७२

पा० 10.

१५६
श्रीवेङ्कटाचलमाहात्म्यम्


नरीः
'तुम्बुरुर्नाम गन्धर्वः सर्वविधाविशारदः ।
तस्य भार्याऽस्म्यहं विप्र! भगस्य! मुनिसेवित ॥ ७३

भर्ता मे सर्वधर्मज्ञः तुम्बुरुर्मुनिसत्तमः ।
सर्वधर्मान् मनोज्ञा त्वं कुरु नित्यं मया सह ॥ ७४

पतिवक्यं तदा श्रुत्वा परलोकोपकारकम् ।
असतं वाक्यमयुगं दुर्गतिप्रदमेव हि ।
मय चोक्तं हि दुर्मुख्य । हे तात ! मुनिसत्तम ! ॥ ७५

अगस्त्यकथितपतिव्रताधर्माः



अंगस्य:-

‘कुशाग्रबुद्धिस्ते भर्ता शशाप त्वां रुषाऽन्वितः ।।
एवं शापो युक्त एव पतिवाक्यविरोधिनीम् ॥ ७६

पतिवाक्यमनादृत्य स्वेच्छया वर्तते तु या ।
सा नारी निरये घोरे पतत्याचन्द्रतारकम् ॥ ७७

न स्वातन्त्र्यं तु नारीण मोठ्यं पनिभाधणम् ।
यासित्रत्येन पुण्येन पतिशुश्रूषणेन च ॥ ७८

लियो विष्णुपदं यान्ति न चान्यैरपि सुव्रतैः ।
पतिर्माता पतिर्विष्णुः पतिव्रता पतिः शिवः ॥ ७९

पतिर्गुरुः पतितीर्थ इति स्त्रीणां विदुर्मुखः।
पतिघावयमपाकृत्य या नारी सुकृतैः परैः ॥ ८०

सदैव युज्यते सापि नैव शुद्धा भवेत्सकृत् ।
पतिहीना तु या नारी गुरुभिर्धर्मवित्तमैः ॥ ८१

सा कृतज्ञा विदध्यातु व्रत धर्मफलप्रदम् ।
पतिना प्रेरिता सैव पतिवुद्धिपरायणा ॥ ८२

१४७
श्रीस्कान्दपुराणे षोडशोऽध्यायः


प्रतिपादाब्जीथेन या स्त्राता सा हरिप्रिया ।
स स्नाता सर्वतीर्थेषु गङ्गादिषु न संशयः ॥ ८३

तस्मात्स्वकृतदोषस्तु त्वामायाति तसफलम् ।
भुञ्जन्यास्तेऽत्र ऋष्या घोणतीर्थस्य वैभवम् ।
मुक्तिरासीच्छुभातं तत् नारीरूपं पुनर्यथा ॥ ८४

श्रीसूतः

तरसाद्रोणस्य तीर्थस्य तुबुद्दीर्थमितीह वै ।
लोके प्रसिद्धिरभवत् अहो तीर्थस्य वैभवम् ॥ ८५

धोयतीर्थस्नातृणां नानत्रिधफलप्राप्तिः



घोणतीर्थं महापुण्ये सर्वपापविनाशिनि ।
स्नाति ये पौर्णमास्यां वै शौनकाद्याः ! महौजसः॥ ८६

तेषां तुफले पुष्यं तीर्थायुतफलं भवेत् ।
कपिलागोसहस्त्रं तु यो ददाति दिने दिने ॥ ८७

तसफलं समवाप्नोति नानाखुम्बुरुतीर्थके ।
रत्नकोटिसहस्राणि यो ददाति दिने दिने ॥ ८८

मत्तेभानां सहस्राणि तथैवश्वयुतान्यपि ।
तत्फलं समवाप्नोति घोणतीर्थावगाहनात् ॥ ८९

कन्याकोटिप्रदानेन यत्फलं ऋषिभिः स्मृतम् ।
तरफलं समवाप्नोति बोणतीर्थाच्च पावनात् ॥ ९०

हेमाम्बरसहस्त्रं यः कुरुक्षेत्रे प्रयच्छति ।
तत्फलं समवाप्नोति घोणतीर्थस्य वैभवत् ॥ ९१

गुर्वर्थं नाक्षणों व स्वान्यथै यस्त्यजेतनुम् ।।
तत्फलं समवाप्नोति घोणतीर्थस्य वैभवात्॥ ९२

१४८
श्रीवेङ्कटाचलमाहात्म्यम्


आफ्नार्तिहराणाश्च तीर्थसेवापरात्मनाम् ।
सत्यव्रतानां ययुष्यं घोणतीर्थीच तद्भवेत् ॥ ९३

यफलं श्रद्धकर्तृणां पितृणामिन्दुसद्धये।
तफलं समवाप्नोति घोणतीर्थाद्धि पावनात् ॥ ९४

गतयां नर्मदायाश्च सरयूचन्द्रभागयोः ।
सर्वेषु पुण्यतीर्थेषु यः स्नानं कुरुते नरः॥ ९५

. तत्फलं समवाप्नोति घोणतीर्थाद्ध पवनात् ।
तस्मायुष्यतमं तीर्थ घोणतीर्थं विदुर्युधाः ॥ ९६

य इमं शृणुतेऽध्यायं सर्वपापनिबर्हणम् ।
बाजपेयफलं तस्य विष्णुलोकश्च शाश्वतः ॥ ९७

इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहात्म्ये तुम्बुतीर्थमाहात्पवर्णनं


नाम षोडशोऽध्यायः




अथ सप्तदशोऽध्यायः



श्रीवेङ्कटाचलस्य सर्वपुण्यतीर्थाधारत्ववर्णनम्



ऋषयः--

बेडेटाबें महापुण्ये सर्वसङ्कटनाशने ।
सन्ति वै कति तीर्थानि? सुत! पौराणिक तम ॥ १

तेषां संख्या मे ब्रूहि कति मुख्यानि ? तत्र वै ।
तत्राप्यत्यन्तमुख्यनि वद न मुनिसत्तम ! ॥ २

सद्धर्मरतिदान्यत्र कति मुख्यानि? तानि च ।
कनि च ज्ञानदन्यत्र? भक्तिवैराग्यदानि च ।
मुक्तिप्रदानि कन्यत्र ? तानि मे वद सुव्रत! ॥ ३

१५९
श्रीस्कान्दपुराणे सप्तदशोऽध्यायः


श्रीसूतः षट्षष्टिकोटितीर्थानि पुण्यान्यत्र नगोत्तमे।
अष्टोत्तरसहस्राणि तेषु मुख्यनि सुव्रत!॥ ४

सद्धर्मरतिदान्यत्र सन्ति चाष्टोत्तरं शतम् ।
सहलेभ्यश्च मुख्यानि पृथक् तेभ्यश्च तानि च।
भक्तिवैराग्यदान्यत्र षष्टिरष्टोसरे शते ॥ ५

मुक्तिदान्यत्र षट् चैत्र वेङ्कटाचलमूर्धनि ।
स्वामिपुष्करिणी चैव वियद्भन्ना ततः परम् ॥ ६

पश्चात्पापविनशश्च पाण्डुतीर्थमत:परम् ।
कुमारधारिकातीर्थ तुम्योस्तीर्थमतः परम् ॥ ७

स्वामिपुष्करिण्यादितीर्थस्नानफलनिर्णयः



कुभमासे पौर्णमास्यां मघथोगो यदा भवेत् ।
कुमारधारिकां यान्ति सर्वतीर्थानि हे द्विजाः ! ॥ ८

तत्र यः खानि विप्रेन्द्राः ! राजसूयफलं लभेत्।।
मुक्तिध भविता। तत्र नात्र कार्या विचारणा ॥ ९

अन्नदानविधिस्तत्र सर्वे दक्षिणया द्विजाः!।
उत्तराफलानीयुक्तशुक्लपक्षीयपर्वणि ॥ १०

तुम्योस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः ।
अपराहे सम्पयान्ति तत्र स्नातो न जायते ॥ ११

मैौीक्षे विवाहब कारयेद् द्रव्यदानतः ।
मेषसङ्भणे भानौ चित्रानक्षत्रसंयुते ॥ १२

पौर्णमास्यां समायान्ति विपदानां तथैव च ।
तत्र स्नात्वा नरः सद्यः शतक्रतुफलं लभेत् ॥ १३

१५०
श्रीवेङ्कटाचलमाहात्म्यम्

सुवणे तत्र दातव्य कन्यादानं विशेषतः ।
वृषभरस्थे रवौ विप्राः ! द्वादश्यां हरिवासरे ॥ १४

शुक्ले वाऽप्यथ कृष्णे वा भौमेनापि समन्विते ।
पाण्डुतीर्थं समायान्त गलादं नि जगत्रये ॥ १५

तत्र स्नात्वा च गां दत्वा मुच्यते प्रतिबन्धकत् ।
आश्वयुक्छुक्लपक्षे च सप्तम्यां भानुवासरे ॥ १६

उत्तराषादयुक्तायां तथा पापविनाशनम् ।
उत्तराभाद्रयुक्तायां द्वादश्यां वा समागतः ॥ १७

सारस्यामशिनं दत्वा स्नात्वा च विधिपूर्वकम् ।
मुच्यते सर्वपपैश्च जन्मकोटिशतोद्भवैः ॥ १८

धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये ।
आयान्ति सर्वथा न स्वामिपुष्करिणीजले ॥ १९

तत्र स्नात्वा नरः सद्यो मुक्तिमेति न संशयः।
यस्य जन्मसहस्त्रेषु पुष्यमेवार्जितं पुरा ॥ २०

तस्य स्नानं भवेद्वप्रः ! नान्यस्य त्वकृतात्मनः ।
विभवानुगुणं दानं कार्यं तत्र यथाविधि ।
सालग्रामशिलादानं गां दद्याच विशेषतः ॥ २१

पुराणश्रवणस्य विशेषतः प्रशस्यवर्धनम्



ये धृषन्त कथां विष्णोः सदा भुवनपावनीम् ।
ते वै मनुष्यलोकेऽस्स्न् िविष्णुभक्ता भवन्ति हि ।। २२

यद्यशक्तः सदा श्रेतुं कथां भुवनपवनीम् ।
मुहूर्त वा तदर्थं वा क्षणं वा विष्णुसकथाम् ॥ २३

यः शृणोति नरो भक्त्या दुर्गतिनस्ति तस्य हि ।
यलं सर्वयज्ञेषु सर्वदानेषु यमफलम् | २४

१५१
श्रीस्कान्दपुराणे सप्तदशोऽध्यायः


सकृत्पुराणश्रवणात् तत्फलं विन्दते नरः}
कलैौ युगे विशेषेण पुराणश्रवणादृते ॥ २५

नास्ति धर्मः परः पुंसां नास्ति मुक्तिप्रदं परम् ।
पुराणश्रवणं विष्णोः नामसङ्कीर्तनं परम् ॥ २६

उभे एव मनुष्याणां पुण्यदुममहाफले ।
पिबन्नेवामृतं यत्नात् एकः स्यादजरामरः ।
विष्णो: कथाऽमृतं कुर्यात् कुलमेवाजरामरम् ॥ २७

पुराणश्चक्षुः सर्वपूजनीयन्ववर्णनम्

बालो युवाऽथ वृद्धो वा दरिद्रो दुर्भगेऽपि वा ।
पुराणज्ञः सदा वन्द्यः स पूज्यः सुकृतास्मभिः ॥ २८

नीचवुद्धिं न कुर्वीत पुराणज्ञे कदाचन ।
यस्य वक्त्रोद्गता वाणी कामधेनुः शरीरिणाम् ॥ २९

भवकोटिसहलेषु भूत्वा भूत्वाऽवसीदताम् ।
यो ददात्यपुनर्युतिं कोऽन्यस्तस्मात्परो गुरुः ॥ ३०

व्यासासनसमारूढो यदा पैौराणिको द्विजः।
आसमाप्तेः प्रसन्नस्य नमस्कुर्यान्न कस्यचित् ॥ । ३१

न दुर्जनसमाकीर्णं न शूद्रश्वपदावृते ।
देशे न यूनसदने वदेत् पुण्यकथां सुधीः ॥ । २२

सुग्रामे सुजनाकीर्णं सुक्षेत्रे देवताऽऽग्नये ।
पुण्ये वाऽथ नदीतीरे वदेत् पुण्यकथां सुधीः ॥ ३३

श्रद्धाभक्तिसमायुक्ताः नान्यकार्येषु लालसाः।
वाग्यताः शुचयोऽव्यग्राः श्रोतारः पुण्यभागिनः ॥ ३४

अभक्या ये कथां पुण्यां शुष्यन्ति मनुजाधमाः।
तेषां पुण्यफलं नास्ति दुःखं जन्मनि जन्मनि ॥ ३५

१५२
श्रीवेङ्कटाचलमाहात्म्यम्


पुराणं ये तु सम्पूज्य ताम्बूलवैरुपायनैः ।
शृण्वन्ति च कथां भक्या न दरिद्रा न पापिनः ॥ ३६

कथायां कथ्यमानायां ये गच्छन्यन्यतो नराः।
भोगाक्षरे प्रणश्यति तेषां दाराश्च सम्पदः ॥ ३७

सोष्णीषमस्तका ये च कथां शृण्वन्ति पावनीम् ।
ते बालकाः प्रजायन्ते पापिनो मनुजाधमाः ॥ ३८

ताम्बूलं भक्षयन्तो ये कथां शृणन्ति पवनीम् ।
श्वविष्ठां भक्षयन्येते नरके च पतन्ति हि ॥ ३९

ये च तुङ्गासनारूढाः कथां शृण्वन्ति दाम्भिकाः ।
अक्षयान्नरकान् भुक् ते भवन्यैव वायसाः ॥ ४०

ये च वीरासनारूढा ये च सिंहासनथिताः ।
शृणुषन्त सकथां ते वै भवन्यर्जुनपादपाः ॥ ५१

असप्रणम्य शृण्वन्तो विषवृक्षा भवन्ति हि ।
तथा शयानाः शृण्वन्नो भवन्यजगरा हि ते ॥ ४२

यः शृणोति कथां चक्रुः समानासनसंस्थितः ।
गुरुतल्पसमं परं सप्राध्य नरक व्रजेत् ॥।४३

ये निन्दन्त पुराणी सकथां पापहारिणीम् ।
ते वै जन्मशते मयः शुनश्च भवन्ति हि ॥ ४४

कथायां कीर्यमानायां ये वदन्ति दुरुतरम् ।
ते गर्दभाः प्रजायन्ते कृकलासास्ततः परम् ॥ ४५

कदाचिदपि ये पुण्यां न मृष्यत कथं नराः।
ते भुक्ता नरकान् घोरान् भवन्ति वनसूकराः ॥ ४६

कथायां कीर्यमानायां विप्नं कुर्वन्ति ये नराः।
कोयब्दं नरकन् भुक्तं भवन्ति प्रामस्कारः ॥ ५७

१५३
श्रीस्कान्दपुराणे सप्तदशोऽध्यायः


ये कथामनुमोदन्ते कीर्यमानां नरोत्तमाः ।
अधृष्पकोऽपि ते यान्ति शाश्वतं पदमव्ययम् ॥ ४८

ये अवयन्ति मनुजाः पुण्यां पौराणिक कथाम् ।
कल्पकोटिशतं साग्रे तिष्ठन्ति ब्रह्मणः पदे ॥ ४९

आसनार्थं प्रयच्छन्ति पुराणज्ञस्य ये नराः।
कम्बलाजिनवासांसि तथा मञ्चकमेव वा ॥ ५०

स्वर्गलोकं समासाद्य भुज़ मेगन् यथेप्सितान् ।
स्थित्वा ब्रह्मादिलोकेषु पदं यान्ति निशमयम् ॥ ५१

पुराणस्य प्रयच्छन्ति ये च सूत्रं नवं वरम् ।
भोगिनो ज्ञानसम्पन्नाः ते भवन्ति भवे भवे ॥ ५२

यं महापातकैर्युक्ता हृषपातकिनश्च ये।
पुराणश्रवणादेव ते यान्ति परमं पदम् ॥ ५३

वंदयद्रस्तु माहास्यं श्रुत्वा ते ऋषयस्ततः ।
व्यासप्रसादसम्पन्न व्रत फैराणिकोत्तमम् ॥ ५४

पूजयित्वा यथान्यायं प्रहर्षमतुलं गताः ॥ ५५

इति श्रीस्कान्दपुराणे श्रीवेङ्कटॉचमाहास्ये सर्वतीर्थमहिमोपसंहार


पूर्वकपुराणश्रवणप्रक्रियाद्यनुवर्णनं नाम


सप्तदशोऽध्यायः ।।



प्रथमो भागः समतमगगात् ।



॥ हरिः ॐ तत्सत् ॥



॥ श्रीरस्त ।

श्रीरस्तु


श्री श्रीनिवासपरब्रह्मणे नमः


श्रीवेङ्कटाचलमाहात्म्यम्


*******


(श्रीस्कान्दपुराषान्तर्गतम्)


द्वितीयो भागः



श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम्।
श्रीवेङ्कटनिघामाय श्रीनिवासाय मङ्गलम् ॥

श्रीवेङ्कटचलाधीशं श्रियाऽध्यासितवक्षसम् ।
श्रितचेतनमन्दरं श्रीनिवासभवं भजे ॥

अथ सप्तत्रिशोऽध्यायः


कटाहनीर्थमाहात्म्यम्


ऋषयः---

स्त! सर्वार्थतत्त्वज्ञ ! वेदवेदान्तपारग ! ।
श्रीवेङ्कटाचले तीर्थ कटाहाख्ये सुपावनम् ॥ १

भूयते तस्य माहात्म्य घुष्यते च जगल्लये ।
अस्माकमेतद् ब्रूहि त्वं कृपया व्यासशासित ! ॥ २

पुरा वै नारदः श्रीमान् ब्रह्मपुत्रो महानृषिः।
दृष्टा वै नैमिशारण्यं संप्राप्तो द्विजसत्तमः ॥ ३

तदान ते अध्यैषधादिभिः शुभैः।
पूजयित्वा यथान्यायं पवित्रे च कुशासने ॥ ४

१५५
श्रीस्कान्दपुराणे-द्वतीयभागे सप्तत्रिंशोऽध्यायः


सन्निवेश्य महाभलघ/ विनयानतकन्धराः।
प्रणम्य प्रार्थयामासुः इमे सर्वे महर्षयः ॥ ५

त्वां विना नारद ! श्रीमन्! अस्माकं भुवनत्रये ।
धमपदेशकः कश्चित् नास्ति नास्ति महर्षेषु ॥ ६

वेदौ मह। सर्वदेवनिविते ।
वैकुष्ठादागते दिव्ये सिद्धगन्धर्वसेविते ॥ ७

कटाहतीर्थमाहाभ्यं वर्णयाद्य वनौकसाम् ॥ ८

श्रीनारदः
शृणुध्वमृषयः सर्वे शौनकाद्याः ! महौजसः ।
यहतीर्थमाहल्यं को वेति’ भुवनत्रये ॥ ९

महादेवो विजानाति तस्य तीर्थस्य वैभवम् ।
यानि कानि च पुण्यानि ब्रह्माण्डान्तर्गतानि वै॥ १०

तानि गङ्गादितीर्थानि स्वषषपरिशुद्धये।
कटाहतीर्थसेवाश्च कुर्वन्ति द्विजसत्तमाः ! ॥ ११

ब्रामणाः क्षत्रिया वैश्याः शूद्राश्चेतरजातयः ।
स्पृशन्ति तज्जलमिति न पिबेद्यो विमूढधीः ॥ १२

स हि चण्डानां प्राप्य कुम्भीपाके पतिष्यति ।
ब्रह्मचारी गृहस्थ व वानप्रस्थो यतीश्वरः ॥ १३

सेवया तस्य तीर्थस्य प्राप्नोति परमं पदम् ।
श्रुतिस्मृतिपुराणेषु तस्य तीर्थप्रशंसनम् ॥ १४

बहुधा वप्यंत पञ्चमहापातकनाशनम् ।
भयद्भुततरं विप्राः ! सर्वलोकैकपावनम् ।। १५

ब्रहृत्याऽयुतं चापि सुरापानाऽयुतं तथा।
अयुतं गुरुदाराणां गमनं पापकारणम् ॥ १६

१५६
श्रीवेङ्कटाचलमाहात्म्यम्


स्तेयायुने सुवर्णानां तत्संसर्गाओ कोटेयः।
शीनिं विलयमायान्ति तस्य तीर्थस्य सेवया ॥ १७

यानि निष्कृतिहीनानि पापानि विविधानि च ।
तानि सर्वाणि नश्यन्ति तीर्थस्यास्य निषेवणात् ॥ १८

इदं तीर्थं महापुण्यं भगवत्पादनिस्मृतम् ।
कुष्ठादिरोगयुक्तो यः प्रत्यहञ्च पिबेदिदम् । १९

सोऽपि रोगविहीनः सन् विष्णुलोकश्च गच्छति ।
भगवान् शङ्करो देन रहस्यानुभवे पुरा ॥ २०

प्रर्वत्यै कथयामास तस्य तीर्थस्य वैभवम् ।
उक्तेष्वेतेषु सन्देहो न कर्तव्यः कदाचन ॥ २१

कटाहतीर्थमहिमश्रद्धाशूःयानां महनकप्राप्तिः



अर्थवादोऽयमिति च न वक्तव्यं कदाचन ।
येऽर्थवादमिदं ज्ञेयुः तेषां वै नास्तिकामनाम् ।। २२

जिह्वाग्ने पशु तनं प्रक्षिपन्ति च किङ्कराः ।
तस्मात्क्यहीर्थन्तु सेवनीयं प्रयत्नतः ॥ २३

सर्वदुःखप्रशमनं अपवर्गफप्रदम् ।
यत्र पीत्वा नरो भक्त्या सर्वान् कमानवाप्पुयात् । ॥ २४

एवमुक्तू। महाभागः कशं त्रैलोक्यपावनीम् ।
सम्प्राप्तो नारदः श्रीमान् सूत! पौराणिकोत्तम ! ॥ २५

सनेपतश्च भगवान् नैमिशे बुक्तवान् खछ ।
इदानीं श्रोतुमिच्छामः कटाहस्य च वैभम् ।
सुबितरेण चास्माकं वद सूत ! कृपावशात् ॥ २६

१५७
श्रीकान्दपुराणे द्वितीयभागे सप्तत्रिंशोऽध्यायः



कटाहतीर्थपानक्रमः



श्रीमूतः भभोस्तपोधनाः सर्वे ! नैमिशारण्यवासिनः!।
कष्टहतीर्थमाहार्यं शृणुध्वं द्विजसत्तमाः ! ॥ २७

रहतीर्थ भो विप्राः! सर्वलोकेषु विश्रुतम् ।
सर्वसम्पत्करं शुद्धं सर्वपापप्रणाशनम् ॥ २८

दुःस्वप्ननाशनं तत् महापातकनाशनम् ।
महाविनप्रशमनं महाशान्तिकरं नृणाम् ॥ २९

स्मृतिमात्रेण यमुंसां सर्वपापनिघूदनम् ।
मन्त्रेणाष्टाक्षरेणैव पिबेत्तीर्थं मनोहरम् ॥ ३०

अथवा केशवाचैश्च नामभिर्वा पिबेजलम् ।
यद्वा तामत्रयेणाऽपि पिघेत्तीर्थं शुभप्रदम् ॥ ३१

आहोस्विद्वेङ्कटेशस्य मन्त्रेणाष्टाक्षरेण वै ।
पिबेकटहतीर्थं तत् मुक्तिमुक्तिप्रदायकम् ॥ ३२

विना मत्रेण यो विप्रः सम्पिवेत्तीर्थमुत्तमम् ।
‘पा मे नाशय क्षिप्रं जन्मान्तरकृतं महत् । ॥ ३३

युक्ता स पिबेन्नित्यं मोक्षमार्गाकसाधनम् ।
स्वामिपुष्करिणीस्नानं वराहश्रीशदर्शनम् ॥ ३४

यहतीर्थपानच त्रयं त्रैलोक्यदुर्लभम् । ।
बहुना किमिहोक्तेन ब्रहस्यादिनाशनम् ।। ३५

केशव।यद्विजवृत्तान्तः



पुरा कश्चिद् द्विजो मोहात् केशवाख्यो बहुश्रुतः ।
हत्वा खड्गेन दुबुद्धया ब्रह्महत्यामवाप्तवान् ॥ ३६

१५८
श्रीवेङ्कटाचलमाहात्म्यम्


सोऽपि तस्मिन् महातीर्थं पीत्वा जलमनुत्तमम् ।
केशवारस्य महापापी विमुक्तो ब्रह्महत्यय ॥ ३७

ॐथयः--

कस्य पुत्रः केशवाख्यः कथं प्राप्तो भयन्करम् ।
ब्रशहत्यमतिक्रूरां आस्माकं बक्तुमर्हसि ॥ ३८

श्रीसूतः:-

गणिकालम्पटस्य केशवद्विजस्य ब्रह्महत्याप्राप्तिक्रमः

तुङ्गभद्रतटे रम्ये गन्धैर्वेदपसेविते ।
भग्रहारो महानासीत् 'वेदाढ्य' इति नामतः ॥ ३९

तसिन् वेदपुरे रम्ये ब्राह्मणा वेदपारगाः ।
शब्दशस्त्रपराः सर्वे ज्योति:शास्त्रप्रवर्तकः ॥ ४०

मीमांसातर्कशास्त्रज्ञाः सर्वे वेदान्तवादिनः।
धर्मशास्त्रेषु निरताः अनदानपराः सदा ॥ ४१

पुत्रवन्तश्च ते सर्वे क्षग्रहरे महजनाः ।
वेदाढणेऽप्यपहरे वै पझनाभ इति श्रुतः ॥ ४२

तस्य पुत्रः केशवाच्यः सर्वकर्मबहिष्कृतः ।
मातरं पितरं त्यक्ता भार्यामपि पतिव्रताम् ॥ ४३

सर्वदा गणिकसक्तो वेश्यागारं विवेश ह ।
दिनद्वये च तां वेश्यामनुभूय द्विजस्ततः ॥ ४४

निष्कद्वयं प्रदातये हस्ते दत्वा गतः सुखम् ।
वेश्यया चधनस्त्यक्तः तत्संयोगैकतत्परः ॥ ४५

इतस्ततश्चोरयित्वा बहुद्रव्याणि सन्ततम् ।
दत्वा तया चिरं रेमे तद्गृहे बुभुजे च सः ॥ ५६

१५९
श्रीस्कान्दपुराणे द्वितीयभागे सप्तत्रिंशोऽध्यायः

 
एकेन चषकेणासौ तया सह सुरां पपौ ।
स कदाचित् किरातैस्तु द्रव्यं हतुं ययौ द्विजः ॥ ५७

विप्रस्य कस्यचिद्देहे सोऽपि कैतवेषधृक् ।।
केशवो विप्रबन्धुवै साहसी खड्गहस्तवान् ।। ४८

तद्गृहस्वामिनं विप्रं कृत्वा खड्गेन साहसात् ।
समादाय बहु द्रव्यं वेश्यागारं विवेश है ॥ ४९

तं यान्तमनुयाति स ब्रश्नहत्या भयङ्करी ।
नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा ॥ ५०

गर्जन्ती साट्टहासं सा ऊपयन्ती च रोदसी ।
अनुद्रुततया विप्रो बभ्राम जगतीतले ॥ ५१

एवं अमन् धरां सर्वा विप्रवधूर्द्धरात्मवान् ।
स्वभ्रात्रं प्रययौ भीत्या शौनकाचाः! महौजसः ! ॥ ५२

अनुद्रुततया भीतः प्रययौ स्वनिकेतनम्।
प्रशइत्याऽप्यनुह्य तेन साकं गृहं ययौ ॥ ५३

जनकं ‘रक्ष रक्षे ति केशवः शरणं ययौ ।
मा भैषीरिति स प्रोच्य पिता रक्षितुमुद्यतः ।
रेने ब्रम्हत्या सा जनकं प्रत्यभाषत ॥ ५४

खसुतरक्षणोद्युक्ते पद्मनाभे ब्रह्महत्योक्तिः

इहत्यः

मैनं त्वं प्रतिगृष्ीष्व पद्मनाभ! द्विजोत्तम!।
भयं सुरापी स्तेयी च ब्रह्महा चातिपातकी ॥ ५५

मातृद्रोही पितृद्रोही भार्यात्यागी च दुष्टधीः !
गणिकासक्तचित्तश्च बेनं मुख दुरास्मकम् ॥ ५६

१६°
श्रीवेङ्कटाचलमाहात्म्यम्



गृह्मासि चेत्सुतं विप्र! महापातकिनं वृथा।
त्वद्भार्यामस्य भार्यात्र त्वाञ्च पुत्रमिमं द्विज! ॥ ५७

भक्षयिष्यामि वंशश्च तस्मान्मुञ्च दुरात्मकम् ।
इमं त्यजसि चेपुत्रं युष्मान् मुञ्चामि साम्प्रतम् ॥ ५८

नैकस्यार्थे कुलं हन्तुं अर्हसि वं महामते ।।
इत्युक्तः स तया तत्र पझनाभोऽब्रवीच्च ताम् ॥ ५९

पद्मनाभः--

‘बाधते मां सुतस्नेहः कथं पुत्रं परित्यजे!!
ब्रह्महत्या तदाक्ष्ये पद्मनाभ तमब्रवीत् ॥ ६०

ब्रह्महत्याः --

'पुत्रोऽयं पतिनोऽभूते वर्णाश्रमबहिष्कृतः ।
पुत्रेऽसिन् मा कुरु स्नेहं निन्दिते तस्य दर्शनम् ॥ ६१

इत्युक्तो ब्रह्महत्या सा पझनाभस्य पश्यतः ।
हस्तेन प्रजह्राय सुते केशवनामकम् ॥ ६२

रुरोद 'तात तातेति जनकं प्रब्रुवन् मुहुः ।
रुरुदुजेनको माता भार्या तस्य दुरात्मनः ॥ ६३

तस्मिन् काले महाभागो भरद्वाजो महामुनिः ।
दिष्ठया समाययौ योगी शौनकाद्य! महैौजसः! ॥ ६४

पझनाभोऽथ तं दृष्टा भरद्वाजं महामुनिम् ।
स्तुत्वा प्रणम्य शरण यथाचे पुत्रकारणात् ॥६५

पञ्चनभं प्रति भरद्वाजकथित ब्रह्महत्याविमुतयुपायः



भरद्वाज महाभाग! साक्षाद्विष्वंशको मवान् ।
त्वद्दर्शनमपुष्यानां भविता न कदाचन। ॥ ६६

१६१
श्रीस्कन्दपुराणे द्वितीयभागे सप्तत्रिंशोऽध्यायः


जप्तहा च सुरापी च स्तेयी चामुतो मम ।
पुत्रं प्रहर्तुमायाताब्रसहत्या भयङ्करी ॥ ६७

भूयाधश्च मे पुत्रोऽय महापातकनोचितः।
घोरेयं ब्रहत्या च यथा शीघ्र लयं व्रजेत् ॥ ६८

तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु।
एक एव हि पुत्रो मे नान्योऽति तनयो मुने ! ॥ ६९

सुते मृते तु वंशो मे समुच्छिवेत मूलतः ।
ततः पितृभ्यः पिण्डानां दाताऽपि न भवेद्भवम् ॥ ७०

ततः कृपां कुरुष्व त्वं अस्मासु भगवन् मुने!।
इत्युक्तः स भरद्वाजः साक्षान्नारायणांशकः ।
ध्यात्वा तु सुचिरं कलं पद्मनाभं वचोऽब्रवीत् ॥ ७१

भृद्वजः --

‘पद्मनाभ ! कृपं पयं अतिरं सुतेन ते ।
नास्य पापस्य शान्तिः स्यात् प्रायश्चिरायुकैरपि ॥ ७२

तथाऽपि ते सुतस्याहं अस्य पाष्य शन्तये ।
प्रायश्चित्तं वदिष्यामि पद्मनाभ ! शृणु द्विज! ॥ ७३

गङ्गाया दक्षिणे भागे द्विशतीये जने द्विज!।
पूर्वाम्भोधेः पश्चिमे तु पञ्चभियजनैर्पिते ॥ ७४

सुवर्णमुखरीतीरे चोतरे कोशमात्रकं ।
वेङ्कटाद्रिरिति ख्यातः सर्वलोकनमस्कृतः ॥ ७५

मेरुपुत्रो महापुण्यः सर्वदेवाभिवन्दितः।
" वैकुण्ठलोकादानीतो विष्णोः ीडाचलो महान् । ७६

गरुत्मता वेगवता स्वर्णमुख्यास्तटे शुभे ।
बर्तते देवसखैश्च ऋषिसधैश्च पूजितः ॥ ७७
पा० 1.

१६२
श्रीवेङ्कटाचलमाहात्म्यम्


तस्मिन् वेङ्कटशैलेन्द्र साक्षानारायणः स्वयम् ।
लक्ष्मीदेव्या च भूदेव्या नीलदेव्या समागतः ॥ ७८

वर्तते वेङ्कटेशः सः साक्षान्मोक्षप्रदायकः ।
तस्य वेष्टनाथस्य हांलयस्य तथोतरे ॥ ७९

राहतीर्थ विप्रेन्द्र! वर्तते मफलप्रदम् ।
जमहत्यादिपापने वाछितार्थप्रदायकम् ॥ ८०

सुतेन साकं विप्रेन्द्र पिब तीर्थं मनोहरम् ।
भरद्वाजस्य वाक्यं तत् श्रुचा वै वेदसम्मितम् ।
शिरसा तं प्रणम्याऽथ ययौ वेटपर्वतम् ॥ ८१

भ भेजेस या कटाहतीर्थपानेन केशाधस्य प्रक्षइत्याविमुक्तिः



ते गला वेङ्कां लं स्वामिपुष्करिणीजले ।
सुतेन साकं विप्रेन्द्रः सन्नौ नियमपूर्वकम् ॥ ८२

वराहस्वामिने नत्व श्रीनिवासाऽलयं गतः ।।
प्रदक्षिणं ततः कृत्वा विमानं सम्प्रणम्ग्र च ॥ ८३

पझनाभोऽथ पुत्रेण केशवेन दुरात्मना ।
पपौ कथं तत् ब्रह्याविनाशकम् ॥ ८४

तदानीं ब्रह्महत्या स शीघ्रमेव लयं गता।
अनतरं ततो गत्वा वेङ्कटेशं कृपानिधिम् ॥ ८५

पुत्रेण सह विप्रेन्द्रः पझनाभो ददर्श सः ।
तदा प्रादुरभूद्देव वेङ्कटेशो दयानिधिः ।
काहीर्थपानेन तोषितो वाक्यमब्रवीत् ।। ८६

ब्रह्महत्यावियुक्तसुतेन सहितं पद्मनाभं प्रति भगधदुक्तिः



श्रीभगवान्--'प्रझनभ! महाबुद्धे ! वेदवेदतषग !।
भरद्वाजस्य वाक्येन प्राप्य वेङ्कटपर्वतम् ॥ ८०

१६३
श्रीस्कन्दपुराणे द्वितीयभागे सप्तत्रिंशोऽध्यायः


कटाहतीर्थं त्वं पीत्वा कृतार्थोऽसि न संशयः ।
तब पुत्रः केशवाख्यो विमुक्तो ब्रह्महत्यया ॥ ८८

तस्माकटाहीर्थन्तु सेवनीयं प्रयत्नतः ।
तस्मिंस्तीर्थे महाभाग! पीत्व जलमनुत्तमम् ॥ ८९

पापिनोऽपि कृतार्थाः स्युः सत्यं सत्यं न संशयः ।
मामकं लोकमागत्य सुखी भव महामते ।।
इत्युक्ता वेङ्कटेशोऽसैौ अन्तर्धानं गतस्ततः ॥ ९०

श्रीसूतः---

तस्मात्तपोधनाः सर्वे शौनकाद्य महौजसः ।
टतीर्थमाहात्म्यं इतिहससमन्वितम् ।
यथाश्रुतं मया सम्यक् तथोक्त भवतां द्वचः॥ ९१

इति श्रीस्कान्दपुराणे श्रीवेङ्कटाचलमाहाल्थे तशौनकसंवादे


कहतीर्थप्रशसनं नाम सप्तत्रिंशोऽध्यायः ॥


समाप्तो द्वितीयो भागः



श्रीवेङ्कटाद्रिनिलयः कमलकामुकः पुमान् ।


अभक्षुरविभूनितरङ्गयतु मङ्गलम् ।


॥ श्रोरस्त् ॥


श्रीरस्तु


श्री श्रीनिवासपरब्रह्मणे नमः


श्रीमते विष्वक्सेनाय नमः


श्रीवेङ्कटाचलमाहाम्यम्


*******


(श्रीकान्दपुराणान्नर्गतम् )


(तृतीयो भागः)


हरिः ॐ


अर्जु-तीर्थयात्राक्रमः



ॐ पावन नैमिशारण्ये शौनकाद्या महर्षयः ।
चक्रिरे लोकरक्षार्थं सत्त्रं द्वादशवार्षिकम् ॥ १

तानभ्यगच्छत् कथको न्यासशिष्यो महामतिः ।
मुनिरुप्यश्रवा नाम रोमहर्षणसम्भवः ॥ २

सभ्यगभ्यर्चितस्तेषां सूतः पौराणिकोत्तमः ।
कथयामास तद्दिव्यं पुराणे स्कन्दनामकम् ॥ ३

सृष्टिसंहारवंशानां वंशानुचरितस्य च )
कथां मन्वन्तराणश्च विस्तरात् स न्यवेदयत् ॥ ४

तथा तीर्थप्रभावांस्तु श्रुत्वा ते मुनिपुङ्गवाः।
अचिरे वचनं तं कथाश्रवणकङ्कया ॥ ५

ऋषय --

तीर्थानामिह सर्वेषां प्रभावः कथितस्त्वया ।
नदीनां पर्वतानाञ्च क्षेत्राणां सरसामपि ॥ ६

१६५
श्रीस्कन्दपुराणे (तृतीयभागे) प्रथमोऽध्यायः


निदेशात्पद्मगर्भस्य सुवर्णमुखरी नदी ।
नीता भुवमगस्येन व्याख्याता भवताऽनघ ! ॥ ७

तदुत्पतिप्रभावश्च तथाघास्तस्समाश्रयान् ।
श्रोत्रं सम्प्रीतिस्रफला तन्नो वक्तुं त्वमर्हसि। ॥ ८

प्रणम्य शम्भु नन्दीशं षडास्यं व्यासमेव च । ।
मुनिभिः प्रार्थितः सूतः तदा वक्तुं प्रचक्रमे ॥ ९

भीमूतः-- साधु पृष्टं महाभागः ! भवद्भर्मङ्गलावहम् ।
भाख्यानमेतदाम्नायश्रवणङ्नसिद्धिदम् ॥ १०

शृणुतावहिता दिव्यां कथां कल्मषनाशिनीम् ।
भरद्वाजेन कथितां पार्थाय कथयामि वः ॥ ११

भवाप्य दुपदात् प्रज्ञा याज्ञसेनीं पृथासुतः ।
धृतराष्ट्रनिदेशेन जमुः करिपुरं शुभम् ॥ १२

भीष्मेण चाम्बिकेयेन तत्र सम्मानितास्तदा।
दुर्योधनादिभिः सार्द्ध न्यवसन् पञ्च क्सरान् ॥ १३

नतोऽनुशिष्टो भीष्मावैः धृतराष्ट्रो महयशाः।
सर्वेषां कुलवृद्धानां वासुदेवस्य चाग्रतः ॥ १४

प्रददौ पाण्डुपुत्रेभ्यः सरसेशहृष्टमानसः ।
सार्धराज्यं पुरखरं खाण्डवप्रस्थसंज्ञिकम् ॥ १५

आमन्त्र्य पाण्डुतनयाः धृतराष्ट्रादिकान् कुरून् ।
जग्मुस्तत्खाण्डवप्रस्थं पुरं कृष्णसमन्विताः ॥ १६

इन्द्रप्रस्थाद्वये तत्र रचिते विश्वकर्मणा।
वसन् पुरेऽविषत् पृथ्वीं सानुजो धर्मनन्दनः ॥ १७

गते कृष्णे निजपुरं नारदस्यानुशासनात् ।
प्रतिज्ञां चक्रिरे पार्थाः धर्मज्ञ। वैौपहीं प्रति ।। १८

१६६
श्रीवेङ्कटाचलमाहात्म्यम्


अर्जुनतीर्थयात्रोपोद्वातः



यथाक्रमेण सा कृष्ण वर्षमेकैकमादरात् ।
एकैकस्य गृहे तिष्टेव् प्रतिनिर्णयपूर्वकम् ॥ १९

यः पश्येत्तां परगृहे स्थितां पाञ्चालनन्दिनीम् ।
तेनैकहायनामितं विधेयं तीर्थसेवनम् ॥ २०

एवं कृतप्रतिशस्ते पाण्डुभूपानन्दनाः ।
व्यापरैलोकसामान्यैः निन्युः कालमतन्द्रिताः ॥ २१

अथ जानपदो विनो राजगेहाङ्गणे स्थितः ।
चुक्रोश बहुधा 'धेनुः हृता मे तस्फ । रीति ॥ २२

समाश्वास्य च त विप्र प्रववश धनञ्जयः ।
आयुधानि समानेतुं त्वरया शस्त्रमन्दरम् ॥ २३

तत्रापश्यत् समासीनौ पाञ्चलीधर्मनन्दनौ ।
जानन्नपि प्रतिज्ञां सः धनुर्जग्राह सेषुधि । २४

स गत्वा तस्करानाजौ निहत्य नृपनन्दनः।
निवर्य धेरै तां तस्मै ददौ विप्राय सादरम् ॥ २५

अथ विज्ञापयामास फागुनो धर्मनन्दनम् ।
'तीर्थयात्रा मया कार्यं समयोलङना' दिति ॥ २६

अनुजस्य वचः श्रुत्वा सर्वधर्मविदां वरः ।
उवाच वचनं धीरः सादरं धर्मनन्दनः । २७

युधिष्ठिरः गवार्थ आक्षणार्थञ्च यद्वदेदनृतं वचः ।
यदाचरेदसत्कर्म तत्सयं तत्समञ्जसम् ॥ २८

ब्रक्षणार्थं गवार्थश्च त्वया कर्मेदृश कृतम् ।
तदसद्भावमाप्नोति कथं कथय सुव्रत ! ॥ २९

१६७
श्रीस्कान्दपुराणे (तृतीयभागे) प्रथमोऽध्यायः



प्रजापालनकृत्थस्य चोरोपेक्षणशक्षणैः।
नूनं फलं भवेद्रान जरूहयाश्वमेधजम् ॥ ३०

असाध्यान् वैरिणो शत्वऽप्यनीशो न भद्रभाक् ।
स्वदेशोपप्लवकाः तस्कर यद्यशिक्षिताः ॥ ३१

अमाकं भूभुजां लोकजाय च हितं हि यत् ।
येदृशं कृते ३ र्म नस्ति दोषो ह्यतसव ॥ ३२


असूतः--

धर्मपुत्रस्य वचनं आकश्ये रचिताञ्जलिः।
पुनर्विज्ञापयामास धर्मनियो धनञ्जयः ॥ ३३

मः---
'मैवं भूलवादीस्वं स्वप्रतिज्ञातिलङ्घनम् ।
जानत। धर्मसर्वस्वं उल्लसद्भर्ममूर्तिना ॥ ३४

कृत्याकृत्यबिदा दक्षणाऽमन प्राक् समीरिता।
नोल्लङ्घनीया सतत प्रतिज्ञा पुरुषेण हि ॥ ३५

अशक्तानां गतिः सेयं यद्वन्धुगुरुवाक्यतः ।
धर्म त्यजति समयं त्यक्ता प्राय स्वं समीरितम् ॥ ३६

कृपया तीर्थगमनात् आय यदि निवर्तयेत् ।
३तप्रतिज्ञ म लोकान् जल्पतः को निवारयेत् ॥ ३७

ममापि तीर्थयात्रायां कौतुकोतरलं मनः ।
फर्तन्यत्र स्सृतं रजन्! नारदादिष्टशासनम् ।। ३८

तस्मसीद महाराज ! यतीर्थगमनोद्यमे ।
सम्माननीयः प्रभृभिः स मया यनुजीविनाम् ' ।। ३९

तथेति आतृभिः सार्द्ध कृतानुमतिरर्जुनः।
अप्रजं तोषयामास प्रणामप्रश्रयादिभिः॥ ४०

१६८
श्रीवेङ्कटाचलमाहात्म्यम्



यथाहं भीमसेनादीन् भ्रातृनामन्त्र्य पण्डवः ।
कृतस्स्त्ययनो भयैः निर्यये धरणीसुरैः ॥ ४१

पौराणिका ज्यौतिषिकः भिषजो धरणीसुराः।
अनुजग्मुर्रत्यगणः शिल्पिनः सूतमागधाः ॥ ४२

युधिष्ठिराज्ञया तस्य भगयागक्षमं धनम् ।
गृहीत्वाऽनुययुः स्निग्धाः सभ्याः केशाधिकारिणः॥ ४३

अर्जुनस्य गङ्गादितीर्थगाहनपूर्वकं सुवर्णमुखर्यागमनम्


स राजपुत्रः प्रथमं प्राप्य भगीरथीं नदीम् ।
गाद्वरं प्रयागञ्च सिषेवे काशिमपि ॥ ४४

पश्यंस्तीर्थानि जाह्न्याः ततीरेशन्तर्मना।
आससाद समुत्तुङ्गकल्लले दक्षिणोदधिम् ॥ ४५

महानदीं महापुण्यां प्रसिद्धं पुरुषोत्तमम् ।
सिंहाचलश्च संवीक्ष्य प्राप्तवान् कृतकृत्यताम् ॥ ४६

ततो ददर्श कौन्तेयः पुण्यां गोदावरी नदीम् ।
समस्तदुरितत्रातशातनोत्तीर्णभैरवाम् ॥ ४७

कृताभिषेकततोयैः विधिवत् पाण्डुनन्दनः।
प्रमोदं विविधैर्दानैः अकरोद्भूसुवर्णकैः ॥ ४८

नदीं मलयहाख्याश्च दृष्ट मदं ययौ शुभम् ।
ततः समाससादासौ कृष्णवेणी सरिद्वराम् ॥ ४९

शिवस्य नियतावासं चतुर्वारसमन्वितम् ।
नानीर्थगणाकीर्णं श्रीपर्वतमवैक्षत ॥ ५०

नदीं पिनाकिनीं तीव्र गत्र देवर्षिसेवितम् ।
नारायणप्रियवासं अपश्यद्वेङ्कटाचलम् ॥ ५१

१६९
श्रीस्कान्दपुराणे (तृतीयभागे) प्रथमोऽध्यायः


नेऽस्य भूभृनस्तुक्रे स्थितं लोकैकनायकम् ।
अपूजयहरिं भक्त्या प्रसिद्धं शुभसिद्धये ॥ ५२

अरु वेङ्कटमहादिकृतः स ददर्श सिद्धमुनिसङ्घसेविताम् ।
कलशोद्भवेन मुनिना समाहतां तटिनीं सुवर्णमुखरीसमाहयाम्॥५३

इति श्रीस्कान्दपुराणे तीर्थखण्डे श्रीवेङ्कटचस्मातस्थे (तृतीयभागे)


सुवर्णमुखरीगाहाल्ये अर्जुनतीर्थयात्रागमनवर्णनं नाम


प्रथमोऽध्यायः ।


---

0

अथ द्वितीयोऽध्यायः


-: * :-



सुवर्णमुखर्गवर्णनम्



तथा सर्वाणि तीर्थानि समालोक्यागतस्य चे ।
मुद प्रगुणयांची सा पथस्य महापगा ॥ १

यस्यास्तटनिकुञ्जेषु मोदन्ते वनितासखः।
सिद्धाः संसेविता बलैः शीकरासारशीतलैः ॥ २

या समुद्यतहस्तेव गङ्गामाकाशवाहिनीम् ।
आलिङ्गितुं समुतुडैः कल्लोलैरभ्रसङ्गिभिः ॥ ३

धूमैराहुतिसम्भूतैः तरुलाखोपलम्मिभिः ।
वरुध विराजन्ते यतटाश्रमभूमयः ॥ ४

मुनीन्दैः सुधवैश्व स्थापितानि समन्ततः।
यत्तटद्वितये भाति दिव्यलिङ्गानि शूलिनः ॥ ५

यदीयसैकतावासविश्रान्ता मानसं सरः ।
न स्मरन्ति निजावासं भमराल विहगसमः ॥ ६

१७०
श्रीवेङ्कटाचलमाहात्म्यम्


शमितावभ्रहातकैः कुल्यामुखविनिर्गतैः।
पुष्णानि तोयैः सस्यानि लोकरक्षाक्षमाणि या॥ ७

चक्रवाकुवतुङ्गवीचिवीविभूषिता ।
आवर्तनभिविलससैवतश्रोणिमण्डल ॥ ८

प्रफुलपझवदन चलन्मीन्युगेक्षण ।
विलसत्फेनवसन हंसयानमनोहरा ॥ ९

बलपक्षिरालय नयनानन्दवारिणी ।
अपूर्वकमिनीरूपा या वियबुधिप्रिया ॥ १०

रोधस्यन्तरवाहिन्याः नद्यः प्राच्यां धनञ्जयः।
ददर्श शैलसुतुकं लहस्तिसमाह्वयम् ॥ ११

उदप्रशिखराभोगोदिविनाकाशमण्डलम् ।
सप्तपातालमूलधोरूढमूलोपलाङ्कितम् ॥ १२

अर्जुनस्य स्त्रर्णमुखरीतीरथकालहस्तीश्वरादिसे प्राप्तिः

ज्ञात्वा तस्यां महानद्यां तसिन् शैले मुरार्चितम् ।
अपश्यदर्जुन देवं कहनशनामयम् ॥ १३

सम्पूज्य च महादेवं नागेन्द्रतनयासखम् ।
मनसा भक्तियुक्तेन कृतार्थत्वमुपेयिवान् ॥ १४

ततो महागिरौ तस्मिन् अभुनैकनिकेतने ।
चचाराभूतपूर्वाणां विशेषाणां दिदृक्षया ॥ १५

सिद्धानालोकयामास वसतो गिरिसानुषु ।।
गायत देवदेवस्य चरित्रष्यबलायुतान् ॥ १६

अप्सरोलामाजुष्टान् पुष्पसबमवाकुवन् ।
निकुखेषु समासीनान् गन्धर्वानैकताऽदरात् ॥ १७

१७१
श्रीस्कान्दपुराणे (तृतीयभागे) द्वितीयोऽध्यायः


विविक्तेषु प्रदेशेषु शिवध्यानपरायणान् ।
अपश्यद्योगिनो दिव्यान् आदरानन्दशालिनः ॥ १८

प्रशान्तान्याश्रमपदान्यवेक्षन समन्ततः ।
नलिनीवारविलसद्भारभूम श्च पाण्डवः ॥ १९

निराहारान् वयुभुजः पर्णादानातपाशनान् ।
शान्तानालोकयामास मुनीन्नियमितेन्द्रियान् ॥ २०

मुदं वितेनिरे तस्य नेत्रयोः कमलाकरः ।
फुसौगन्धिकामोदसंवासितदिगन्तराः।
मृगयासम्भृतधियः चरतोऽधिज्यकार्मुकन् ॥ २१

अर्जुनस्य सुवर्णमुखरीतीरस्थभरद्वाजाश्रमगमनम्

ददर्शान्वेषित मृगान् किरातान् वनितायुतान् ।
ततो दक्षिणदिग्भागे चरन्नदैर्मनोहरे ॥ २२

पुण्यमाश्रममद्राक्षीत् भरद्वाजस्य कौरवः ।
कदलीनारिकेलप्तकलचम्पकचन्दनैः ॥ २३

तक्कोलाशोकहिन्तालतालकेतकिडमैः ।
जबूकदम्बकतकखदिरार्जुनपाटलैः ॥ २४

नागपुगसरलदेचदारुकरस्त्रकैः ।
लवङ्गल् ङ्गलवलीप्रियङ्गतिलकैरपि ॥ २५

बिभीतकीफलाश्वत्थमधूकप्लक्षकेसरैः ।
प्रगजम्बीरनारङ्गनिम्बाऽमलकीौशिकैः ॥ २६

अन्यैश्च फलपुष्पाद्यैः शोभितं धरणीस्तैः।
वासन्तीकुन्दजाल्यदिनताभिः परिवेष्टितम् ॥ २७

अपूर्वसौरभाकृष्टभ्रमरीभिः समन्ततः ।
चक्रवाकमकक्रौञ्चहंसकारण्डवाश्रयैः ॥ २८

१७२
श्रीवेङ्कटाचलमाहात्म्यम्


सौगन्धिकोपलम्भोजकैवौघविराजितैः ।
सरोनिरमृनस्यन्दमधुरस्फरवरिभिः ॥ २९

समापादतलमाकं कौतुकैकनिकेतनम् ।।
सिंहदतावस्याप्रतरक्षुरुरुक्षुभिः ॥ ३०

मृतैरन्यैः समाकीर्णं अन्योऽन्यहितकारिभिः ।
जिनचैत्ररथेश्चनं अधरीकृतनन्दनम् ॥ ३१

अतिश्वमनसोदारं परमानन्दकरणम् ।
शिवागमानां दिव्यानां अर्थज्ञातमनुत्तमम् ॥ ३२

प्रकाशयन्ति शाबानां यत्र मञ्जुगरः शुकः ।
यस्मिन् हुताशनदारधूमश्यामलंतं नभः ॥ ३३

अकालमरुञ्जन्ति आनन शिखण्डिनम्
यस्मिन् विहारश्रान सिंहानां स्वेच्छय। गताः ॥ ३४

निर्वापयन्ति गात्राणि करिणः करशीकरैः ।
तदाश्रमपद पश्यन् विस्मयाक्रान्तमानसः ॥ ३५

प्रभावं पाण्डअनघः प्रशशम तपस्वनम् ।
निवर्यं तत्र तत्रैव सकलाननुजीविनः ॥ ३६

अर्जुनकृतभरद्वाजसंयक्रमः

मित्रेविंप्रवरैः सार्ध प्रविवेश तमाश्रमम् ।
अप्रै ददर्श कौन्तेयः स्फुरत्पावकतेजसम्॥ ३७

भरद्वाजं मुनिवैरैः अनेकैः परिवारितम् ।
भस्मानुलिप्तसर्वानं मृगचमनीयकम् ॥ ३८

नववारिदसंवीतं कैलासमिव भास्वरम् ।
जटाभिर्लम्बमानाभिः भावसं स्वर्णकान्तिभिः ॥ ३९

१७३
श्रीस्कन्दपुराणे (तृतीयभागे) द्वितीयोऽध्यायः


स्थिरविद्युलताकीर्णं इव शारदनीरदम् ।।
श्रुतिस्मृतिपुराणार्थेः एकीभूय समागतैः ॥ ४०

अफ्रीकृतमिवकारं दिव्यज्ञानशुभास्पदम् ।
श्रुतिक्षान्तिदयातुष्टिशान्तिभिर्नित्यसेवितम् ॥ ४१

प्रियाभिरिव रक्तभिः अखण्डब्रवर्चसम् ।
उपगम्य शनैः पाथः तत्पादाम्बुजयः पुरः ।
चक्र प्रणामे साष्टाङ्गं समालिङ्गितभूतलम्। ॥ ५२

अर्जुनं प्रति भरद्वाजकृतातिथ्य करः

तमागतं पृथापुत्रं उत्थाप्य मुनिपुङ्गवः। ।
भशीर्भिरेधयाञ्चक्रे प्रहर्षाकुलमानसः ॥ ४३

सम्पूज्य च यथान्यायं तमध्रुवैः प्रियातिथिम् ।
विनर्दिष्टासनासीनं तमपृच्छदनामयम् ॥ ४४

सम्माननमवाप्यस्मात् मुनेः पण्डवमध्यमः ।
प्रियैर्वाक्यैर्मुनिपतेः अकरोन्मनसो मुदम् ॥ ४५

सस्माराथ भरद्वाजः स्वधेतुं कामदेहिनीम् ।
स वितेनेऽतिमहतीं भक्ष्यभोज्यादिकल्पनाम् ॥ ४६

भुक्त्वा पार्थः सानुचरः तमुपास्य तपोनिधिम् ।
दिनशेषं कथालापकौतुकेनात्यवाहयत् ॥ ४७

ततः सायन्तन सन्ध्यां उपास्य हुतपावकः ।
विप्रैरमात्यैः सहितो ययौ तस्य कुटीगृहान् ॥ ४८

तत्राऽसीन मुनिपते: आशीर्भिरभिनन्दितः ।
आनन्द्यमानो मुमुदे तन्नदीशीतलानिलैः ॥ ४९

१७४
श्रीवेङ्कटाचलमाहात्म्यम्


‘सम्प्रापिता केन भुवः प्रभूता कमान्महीध्रादधिकप्रभाण।
इति प्रभावं परिपृच्छय नद्यः श्रोतुं मुनीन्द्रमनिरस्य जजे ॥ ५०

इति श्रीस्कन्दपुराणे तीर्थखण्डे श्रीवेङ्कचमाहार्ये


(तृतीयभागे) सुवर्णमुखरीमाहल्ये भरद्वाजाश्रमवर्णनं


नाम द्वितीयोऽध्यायः।



अथ तृतीयोऽध्यायः।



सुपर्णमुखरीप्रभवशुश्रूषया भाद्वा प्रत्यर्जुनप्रश्नः

श्रीसूतः--

कृतसायन्तनविधिं हुताशनसमद्युतिम् ।
सुखासीनं मुनिपतिं प्रणम्य भरतर्षभः ॥ १

तदीयशीतलामोदसुधापूरानुमोदितः ।
गम्भीरं प्रश्नयोपेतं इदं वचनमब्रवीत् ॥ २

अर्जुनः--

'मुनिपुङ्गव! लोकेऽस्मिन् धभ्य एकोऽहमेव हि।
पुत्राबिशेषं भवता यदेवं सम्यगादृतः ॥ ३

भवदादरसन्नातकौतुकं मम मानसम् ।
भवद्वाक्यामृतं दिव्यं पत्रं त्वरयतीव माम् ॥ ४

कमाच्छैलादिये जाता केनऽनीता महानदी ।
किं पुण्यं स्नानदानाचैः कृतैतत्रोपलभ्यते ॥ ५

अस्याः प्रभावं प्रभवं प्रहस्य मम सन्मुने ।
वक्तुमर्हसि काय हि भक्तानुग्रह एवं ते'॥ ६

१७५
श्रीस्कान्दपुराणे (तृयभागे) तृतीयोऽध्यायः


अर्जुनस्य वचः श्रुत्वा भरद्वाजो द्विजोत्तमः ।।
तदाननं समालोत्रय वाक्यं वाक्यचिदब्रवीत् ॥ ७

भरद्वाजः- ‘त्वमर्जुन ! महाबाहो ! कौरवान्वयपावनः ।
विशेषान्मम मान्योऽसि धर्मपुत्रानुजो यतः ॥ ८

अनेके भूमिपा दृष्टा: न ते स्वमिव फाल्गुन ! ।
लीलजवदयौदार्यधैर्यगाम्भीर्थशालिनः ॥ ९

कुलं विञ्च धनवैव बलिनां मकारणम् ।
भवादृशानां भव्यानां alन प्रश्रयकरणम् ॥ १०

प्राज्येषु राज्यभोगेषु विद्यमानेषु कैौhघ!।
अते भवी को वाऽन्यो नोपैति विकृतेर्वशम् ॥ ११

परवानस्मि कौन्तेय गुणैलेंकोर्तेर्तव ।
किमस्यकथनीथे ते कौतुकंपेनमानसः ॥ १२

शृणु राजन्! कथां दिव्यां मया मुनिमुखाङ्साम् ।
यां श्रुत्वा पातहरू झन् मुच्यन्ते सर्वजन्तवः ॥ १३

भद्वअथ शङ्कचे प्रत्रिया

पूर्वं दाक्षायणी देवी जनकेनाविमानिता।।
त्यक्ता ततुं त नाहरगररभवदात्मजा ॥ १४

सप्तर्षिभिरुपागम्य प्रार्थितो धरणीवरः।
मृत्युञ्जयाय स्वां पुत्रं विवाहे दातुमुद्यतः ॥ १५

मृषभाकं जगस्वामी विवोहुं सर्वमङ्गलम् ।
प्राप्तो हिमवदावासं ओषधीप्रथनामकम् ॥ १६

तच्छासनात् समाजग्मुः स्थावराणि चराणि च ।
भूतानि भूतनाथस्य कल्याणमभिनन्दतुम् ॥ १७

१७६
श्रीवेङ्कटाचलमाहात्म्यम्



तदूरिभारसभम्न भूमिरुत्तस्संश्रया ।
निनेतामाययैौ तावत् यावसातलमास्थिता ॥ १८

निर्भरल्लाघवादस्मात् भृशं दक्षिणगामिनी ।
ऊध्र्व गता च तत् दृष्टा सर्वेषामभवद्भयम् ॥ १९

ज्ञात्वा तां विकृतिं भूमेः दृऽगस्त्यं महेश्वरः।।
इत एहि 'महमुझे' युक्। वचनमब्रवीत् । २०

‘आगतेषु समस्तेषु भूतेष्वत्र वसुन्धरा ।
तद्भारेण समाक्रान्ता विकृतिं समुपगता ॥ २़१

तद्वः सायकरणे त्वमर्हसि महामते!।
ऋते त्वामत्र हि त्वतः पर्णैतत् कथं भवेत् । ॥ २२

मतेजःसम्भवो हि त्वं लोकसंरक्षणोद्यतः।
तस्मान्मद्वचनाद्वास ! भुवमेतां समीकृरु ॥ २३

मत्पाणिग्रहणालोकौतुकायत्तबुद्धिषु ।
आगतेषु समस्तेषु स्थातुभ्यं भवताऽपि च ॥ २४

त्वं न तिष्ठसि चेदत्र न कश्चिद्वितिं भुवः।
अपनेतुं हि शक्नोति तद्वतयं त्वयाऽनघ ! ॥ २५

इमं गिरिसुतापाणिग्रहकल्याणभासुराम् ।
मूर्ति प्रदर्शयिष्यामि यत्र तिष्ठसि तत्र ते।
इत्युक्त्वा तं परिष्वज्य विससर्ज महेश्वरः ॥ २६

भूमाम्यकरणायागस्त्यस्य हिमाद्रेर्दक्षिणदिग्गमनम्
तथेति ते प्रणम्यासौ ययौ याम्यां दिशं मुनिः ॥ २७

विक्श्यादिं समतिक्रम्य दक्षिणमागते दिशम् ।
अगस्ये मुनिशार्दूले मही साथमुपाययौ ॥ २८

१७७
श्रीस्कान्दपुराणे (तृतीयभागे) तृतीयोऽध्यायः


भुवोऽपनीय विकृतिं स्थितं कळली मुनिम् ।
तुष्टुवुर्धर्षतरलाः मुरगन्धर्वविनः ॥ २९

स ददर्श ततो गत्वा कश्चिच्छैलं समुन्नतम् ।
विततैर्वैरिणी पदैः भूत्वा संस्थितमग्रतः ॥ ३०

महेषुधीनां रतानां अशेषाणां ख्यभुवा।
अखण्डतंजीप्तनां विनिर्मिसमिक्षकम् ॥ ३१

समुन्ननैथैः शितैः निपक्षयोम भूतले।
उदारधारासम्पन्नः दधातीव निरन्तरम् ॥ ३२

शनैरारूढ ते शैले अगम्यो मुनिपुङ्गवः ।
निवासाय मतिं चक्रे रस्थे तच्छिखरस्थले ॥ ३३

तस्यामृतोपमेयस्य पझोल्कुलश्रियः ।
नानाद्रुमपीनस्य कासारस्योत्तरे तटे ॥ ३४

मनोहरे महीभागे विधयश्रममुत्तमम् ।
आराभ्य पितृदेवर्षीन् विधिवद्रातुदेवताम्॥ ३५

उवास सुचिरं तत्र मुनिसङ्गसमन्वितः ।
देवतासिद्धगन्धर्वाप्सरजुष्टमहीधरे ॥ ३६

तपःसमावेशितचित्तवृत्तौ तपोवने तिष्ठन कुम्भजते ।
प्रशतसौभग्यसमन्वितोऽदिः अगस्यशैलाइयमाससाद ॥ ३७

इति श्रीस्कन्दपुराणे तीर्थखण्डे श्रीवेङ्कटाचछमाद्दास्ये सुवर्णमुखरीगाहाय्ये


अर्जुनभरद्वाजमंवादे शङ्करविवहगस्यदक्षिणदिगमनवर्णनं


नम तृतायlऽध्यायः।


१७८


अथ चतुर्थोऽध्यायः



'नद्युपादनाय अगस्त्यं प्रति अशरीर्मुक्तिः'



भरद्वाज. --

स कदाचिन्नुनिचरः कृतपैर्वाह्निकक्रियः।
विवेश देवतागरं समाराधयितुं शिवम् ॥ १

अभ्यरूपा वाग्देवी तत्राश्रावि महात्मना ।
तेनाङ्गनोपपन्नेन व्यक्तवर्णसमुज्ज्वला ॥ २

आकाशवाण्युवाचैन अगस्त्यं जपतां वरम् ।
आकाशवाणी--
‘नदीहीनो झयं देशः प्रसिद्धोऽपि न शोभते ॥ ३

ज्ञानविज्ञानविमुखः साकर इव भूसुरः।
दीक्षेव दक्षिणाहीना ज्योस्त्रहीनेव शर्वरी ॥ ४

न विभाति नदीहीना पृथ्वीयं भूसुरोत्तम!।
प्रवर्तय नदीं काचित् लोकानां हितकाम्यया ॥ ५

अगाधदुरितोद्धृतभीतिमोचनशलिनीम् । ।
हितमेतत्सुरौघानां एतन्मुनिवरार्थितम् ॥ ६

भद्रमेन्मनुष्याणां पूतदाचर सुत्रत ! ।।
देवानामृषिवर्याणां जनानां हितावहम् ।
पापपङ्कप्रशमनीं प्रवर्तय म्हानदीम् ॥ ७

भरद्वाज -- तदाप्ये वचो विप्रः क्षणं चिन्तपरायणः ।
समाध्य देवतापूजी बहिर्वेद्यमुपाविशत् ॥ ८

आनाययामास तदा तदाश्रमगतान् मुनीन् ।
तेषामकथयच्चासौ दिल्ययाणीरितं वचः ॥ ९

१७९
श्रीस्कन्दपुराणे (तृतीयभागे) चतुर्थोऽध्यायः


तदद्भुतमुपश्रय मुनयो हृष्टमनसाः ।
भिवन्द्य मुनिश्रेष्ठ मैत्रावरुणमब्रुवन् ॥ १०

सुवर्णञ्चखट्टादनाय अगस्त्यं प्रति महर्षिप्रार्थना

मुनय -- आश्चर्याणां महार्थं मङ्गलानाञ्च मङ्गलम् ।
तवैव शोभते दिव्ये वचरित्रं कृपानिधे ! ॥ ११

तव हुङ्कारमात्रेण भ्रष्टो देवाधिरज्यतः ।
नहुशः काटतां प्राप ततश्चिन्न न विद्यते ॥ १२

समावृतधचक्र फलस्यताडितश्वरः।
फिन्को त्रिश्चते चित्रं यदवश्चुकीकृतः ॥ १३

सूर्यमार्गनिरोधार्थं प्रवृत्तो विन्यभूधरः ।
त्वया प्रशातिं गमितः किन्तो विद्यते परम्? ॥ १४

तवङ्गतानि कर्माणि कः स्तोतुं प्रभवेद्भुवि।
मन्महाभययोगाची प्राप्तोऽसीति शरीरिणाम् ॥ १५

क्यं कृतार्थाः सञ्जातः मैल यये यन्महामुने।
निवसामोऽत्र भवता सनथा श्रमस्थले ॥ १६

घण्य हि यन्यतो दूरे विषयोऽयं द्विजोत्तम।
सभतवतुपूर्णाऽपि नदीहीन न राजते ॥ १७

विमलन्चनदीननेनमुना हतमना
अनीके जनपदे वासादजननं म् ॥ १८

परिपकनु भाग्यन अलाकं समुपस्थितः ।
यदादिष्टोऽसि विबुधैः प्रवर्तय महानदीम् ॥ १९

प्रवर्तिताय देशेऽस्मिन् महानद्य तवानघ !!
कदा नु खलु यास्यामः कृतज्ञानाः कृतश्रुतम्? ॥ २०

१८०
श्रीवेङ्कटाचलमाहात्म्यम्



किं वितर्केण बहुना। प्रयतः क्रियतां ध्रुवम् ।
समानेतुं जगद्वन्द्यां शण्यां सरिदुत्तमाम् ॥ २१

भरद्वाजः-- सतेषां वचनं हृद्य मनयित्वा महाद्विजः।
‘समानेष्यामि सरितं इति चक्रे विनिश्चयम् ॥ २२

सुवर्णमुखर्याविर्भावाय अगस्त्यकृततपःप्रकारः

मुनीश्वरैरनुज्ञातः तानभ्यच्ये सुरानपि ।।
विशेषपूजां विधिवत् विधाय पुरविद्विषः ॥ २३

अङ्गहृत्य च त गढ बहुरुम्लेशदुःसहम् ।
अनन्यसुलभ यत् चकारसु महत्तपः ॥ २४

बोरेषु घमंदिवसेष्वन्तरस्थो हविभुजाम् ।
चतुर्ण सवितृभ्यस्तदृष्टिः नापययौ क्लमम् ॥ २५

वाषेित्रेषु दिनेषुप्रवायुसम्पातदुःसहैः ।
आसौरैस्ताड्यमानोऽपि नगमगमद्धदि ॥ २६

हेमन्ते समये तिष्ठन् कण्ठदनेषु वारिषु ।
जपध्यानपरो भूत्वा न किञ्चि द्वकृतिं ययौ ॥ २७

ततः समीहितार्थस्य विलवमवलेक्ष्य सः ।
पुनर्गाढतरां निष्ठां प्रपेदे लोकेभीषणाम् ॥ २८

निगूब मानसीं वृतिं निराहारो जितेन्द्रियः ।
अविज्ञातवह्निवृत्तिः तस्थौ पाषाणवत्तदा॥ २९

एवं तपस्यतस्तस्य सर्वाङ्गयु हुताशनः।
अभ्रलिहो ज्वलज्ज्योतिः निश्चक्राम भयङ्करः ॥ ३०

ततोऽद्धतशिखजालैः अकृताः सर्वतो दिशः।
समुदमुभयोद्विग्नाः जनैौघाः परिचुक्रुशुः ॥ ३१

१८१
श्रीस्कान्दपुराणे (तृतीयभागे) चतुर्थोऽध्यायः


तदा तथाविधं घरें जगसङ्कोभमागतम्।
देया विज्ञापयामास नमस्कृत्यब्जजन्मने ॥ ३१

अगस्त्याश्रमं प्रति चतुर्मुखागमनम् ।

तानधास्थ ततो ब्रह्मक्ष सिद्धगन्धर्वसेवितः ।
प्रादुरासीकुम्भंभुवः पुरोभागे तपस्यतः ॥ ३३

तमागतं समालोक्य ब्रह्माणं परमं द्विज ।
प्रणय विविधैः ।तैः तक्षमम तन्मनाः ॥ ३४

तत्र विनयानत्र अगम्यं वीक्ष्य पक्षः
प्रसादसुमुखो भूत्वा पुनां गिरमुपाददे ॥ ३५

ह्या-- 'परितुष्टोऽस्मि तपसा दुश्चरेण तत्रनघ!।।
वृणीष्व यद्यदिषु ते ततद्दश्यामि सुव्रत ॥ ३६

अगस्थ:-- ‘तव प्रसादात्कल उपपन्न मम प्रभो ! 1
सम्प्रयच्छसि चकामे याचे निःशङ्कया । धिया ॥ ३७

नदीहीनमिमे देशे दृष्टा खिद्यति मे मनः।
अर्थावबोधरहिते श्रुतिपाठमिधाधिकम् ॥ ३८

उव पचयितुं दक्षां रक्षितुञ्च महानदीम् ।
प्रसादं कुरु देवेश ! ममेष्टमिदमेव हि । ३९

अगस्त्यमर्थनय गङ्गां प्रति चतुर्मुखचंदना

भरद्वाजः - अगस्यस्य वचः श्रुत्वा ‘भूयादेव 'मिति ब्रुवन्।।
सस्मार मनसा त्रज्ञ सुत्रमश्रय नहम् ॥ ४०

अथोपेत्य वियद्गङ्गा पुरस्तात् परमेष्ठिनः ।
अनिष्ठन्मुकुटभ्यस्तप्रशस्ताञ्जलिभाखुरा ॥ ४१

१८२
श्रीवेङ्कटाचलमाहात्म्यम्


स्वशसनसमयातां विनयानतमस्तकम् ।
तां सर्वजगतां धा इदं वचनमब्रवीत् ॥ ४२

बहए-- 'गते ! ममनुशास्यऽस कारें लेकोपतते ।
तचापि लोकरक्षायां ममेय नियता स्थितिः । ४३

देशे नदीविहीनेऽत्र प्रवर्तयितुमषगाम् ।
हितार्थ सर्वलोकानां कुम्भजमा समीहते ॥ ४४

तस्मात्समवतीर्यावी वज्ञेिनैकेन भूनान् ।
नीहि गच्छ वसुधामेतद्दर्शितवर्मनाः ॥ ४५

भूलोके सप्रवृत्ते तु प्रवाहे लिह्निकद्भिः ।
सेविष्क्ते सुस्वरा मुनिवर्याश्च सततम् ॥ ४६

नदीघूत्तमतां याहि अहि संश्रयन् अंशान् ।
कुरु प्रियममाप्य गच्छ भद्रे ! यथासुखम् ॥ ५७

अगस्थममीपे स्वांशवेन गङ्गाकृतनद्युपस्यभ्युपशमः

भरद्वाजः--

युक्ततर्दने ब्रह्मा तया नद्य च तेन च ।
प्रणमपूजमतोयैः विशेषेरभिनन्द्त ॥ ४८

अथ गङ्गा मुनिपतेः पुत्रस्तस्वशिसंभवम् ।
दिव्यतेजोमयी मूर्ति दर्शयिवा वचोऽब्रवीत् ॥ ४९

अङ्गा-- मदीयांशोऽयभवनं सम्प्राप्य मुनिवद्भ!।
पूरयिष्यति तेऽभीष्ट नदीरूपं समाश्रितः ॥ ५०

अरजः--

ईयुक्त सिद्धवाहिन्यै गnर्या तयुक्तया।
गन्तव्यं यमीना केनेत्युक्तो मुनिरुवाच ताम् ॥ ५१

१८३
श्रीस्कान्दपुराणे (तृतीयभागे) चतुर्थोऽध्यायः


च। --
'गच्छन् पुस्तकमाथि बीयरामनचतम् ।
अहं प्रदर्शयिष्यामि म हुँ भाभनुत्रक ॥ ५२

इत्युक्ता मुनिना तेन सम्प्रहृय 'हुंकनघ ।
यदिष्टं तरकरिष्येऽह' मिति प्रोवाच स शुभा ॥ ५३

अथ मुनिवर्य तां नगेन्द्रात् धृतटिनीतनुमभ्रसङ्गात् ।
शुदेहारमना ययौ पुरस्तात् तदभिमङ्गां पदवं प्रदर्शयन् सः ॥ ४४

इति श्रीस्त्रन्दपुराणे तथखण्डे श्रीसुवर्णमुखरीमान्ये


सुवर्णमुखर्याविर्भावर्णनं नाम


चतुर्थोऽध्यायः ।।



अथ पञ्चमोऽध्यायः ।।


सुवर्णमुखी प्रति अनादिस्तुतिः



५द्वजं :--

तदा दिव्यविमानस्थाः शक्रमुख्या दिवौकसः । ।
अगस्त्यमनुयान्तुं तां अनुजग्मुर्महापम् ॥ १

नवसरां तां दिऋभ सर्वे च मुनिपुङ्गवः ।
कृताञ्जलिपुटाः स्तोत्रैः अनुयाblः सिषेविरे ॥ २

सिद्धचारणगन्धर्वाः सम्भूतश्च सहस्रशः ।
तां नदी ते मुनीन्द्रञ्च प्रशशेमुः शुभैः स्तवैः ॥ ३

'सुधपमानममलं दिष्ट्या लब्धमिदं जलम् ।
इंपैौलुक्बरसयत्नः ननन्दुर्धरणीबनः ॥ ४

सदा निदेशाद्देयस्य पद्मयोनेः समीरणः ।
धृष्यतां सर्वदेवानामिदं वचनमब्रवीत् ॥ ५

१८४
श्रीवेङ्कटाचलमाहात्म्यम्



वायुक्रथितसुवर्णमुखरीनामनिष्पत्तिः



वाय:--
'सुवर्णमिव लोकनां भागधेयादियं नदी।
नीता भुवमगस्येन मुखरीकृतदिक्षुषा ॥ ६

तस्माद्यास्यति विस्यति सर्वैलकाभिनन्दिताम्।
वर्णमुरीनाम्ना धाम्ना कैवल्यसम्पदः ॥ ७

एष सुवर्णमुखरी सरित्सु सकलास्वपि ।
विशिय सेवनीया च ब्रह्मणो वचनं स्त्रिदम् ॥ ८

सुवर्णमुखर्या समुद्रसमागभत्रर्णनम्

भरद्वाजः--

भृवेथ पवनेनोक्तं वचनं कुम्भसम्भवः|
तुष विषयाक्रान्तः स्वान्तःपुलवितङ्गकः ॥ ९

एवमेषा दिव्यनदी कानपनादिकयनैः ।
मंस्यवह मनुष्याणां प्रतिष्ठाममामद्भुवि ॥ १०

आज्ञया पझगर्भस्य तटिन्याकशवाहिनी।
सुवर्णमुखरीनाम्ना पुनात्यानैकसंश्रयान् ॥ ११

बहून् गिरीन्द्रान् वनमण्डलश्च देशाननेकान् सरिदुत्तमेयम्
क्रमादक्रिय निषेव्यमाणा महानदीभिर्गिरिसम्भवाभिः ॥ १२

रोगार्हतानामधिकातुराणां अनामयैकप्रतिपादकानि ।
अतर्बहिःसम्भृतभूतिषनिवारणानि प्रियकारणानि ॥ १३

बिहारलोलद्विरखप्रकण्डशुण्डामहघातरयोत्थितेन ।
पुष्पोपहारं पृषोकरेण हर्षात् ददातीव दिवाकरस्य ॥ १४

सौगन्धिकभोकैरवण सौरभ्यसंवासितदिङ्मुखानाम् ।
द्विरेफभाग्यैकनिकेतनानां आधारभूतान्यतिनिर्मलनि ॥ १५

१८५
श्रीस्कान्दपुराणे (तृतीयभागे) पञ्चमोऽध्यायः

 
लीलागाहोरमुकनकनारीनीमरासिन्दुरजोरुणानि ।
तस्कंशपाशच्युतपारिजातप्रसूनगणैरथिासितानि ॥ १६

स। विश्न सम्भृशमङ्गलानि खादृश्यपञ्चायतिनिर्मव्यानि ।
सुधोपमानानि सुरेन्द्रसूनः पयसि पापप्रतिघातुकानि ॥ १७

अगरूयशैलत् समानजन्मा नीता भुवे कुभसमुद्भवेन ।
प्रशस्तीथौघविराजमाना सभाधयं दक्षिणघारिराशिम् । १८

शीकराक्षतविभ्यासैः रनदीपर्पणैरपि ।
प्रत्युद्ययुतामम्भोधेः वीचयोऽभिमुखागताः ॥ १९

तरङ्गहरालिङ्गञ्च सम्भाव्येन समागताम् ।
चकार सरितां बथः प्रिथघोषभाषणैः ॥ २०

प्राप्तायामनुकूलयां तदा तस्याम नधे: ।
प्रहृष्टेन तरङ्ण जीवनं ववृधेसराम् ॥ २१

इथे संमृश्य सांरत अगम्यतामुद्वता ।
स्तुत्वा ययौ समामध्य कृतकृत्ये यदृच्छया ॥ २२

अर्जुन- खयेष कथितो ब्रह्मन् महानद्यः समुद्भवः ।
अयाः प्रभावं भगवन्! इदानीं श्रोतुमुसहे ॥ २३

भरद्वाजवर्णितसुवर्णमुखरीमाहात्म्य

भद्रन अहो नबर्हण सर्वश्रेयसामेककारणम् ।
शृणु माहल्यमस्यास्ते कथयिष्यामि पण्डव! ॥ २४

पाश्चर्यं जन्म सम्प्राप्य ज्ञानिनां कर्मणः क्षये।
सुवर्णमुखरीखनं सिद्घेद्रवत्वकारणम् ॥ २५

एतां सुवर्णमुखरीं योजनानां शतैरपि।
स्मृया मनुष्यः पापेभ्यो मुच्यते नात्र संशयः ॥ २६

१८६
श्रीवेङ्कटाचलमाहात्म्यम्



निःक्षिसमथि जन्तूनां सुवर्णमुखरी जले ।
सोपानतां समायाति ब्रह्मचाधिरोहणे ॥ २७

सरतः स्वर्णमुखी यत्र कुत्रापि मानवाः।
तोयान्तरेषु नवऽपि लभन्ते फळमुत्तमम् ॥ २८

तावदेवाभिभूयन्ते नरः पातककोटिभि:।
सुवर्णमुखरीस्नानं यावतलभ्यते शुभम् ॥ २९

दिव्यान्तरिक्षभौमानि तीर्थानि निजसिग्नये ।
स्मरन्यहरहः प्रातः सुवर्णमुखरीं नदीम् ॥ ३०

अगम्याचलसम्भूता दक्षिणोदधिगामिनी।
पापानि स्वर्णमुखरी स्मरणादेव नशयेत् ॥ ३१

सुवर्णमुखरीत्रानलोलुपेनान्तरात्मना।
बाञ्छनित मर्यतामेत्र देवाः शक्रपुरोगमाः ॥ ३२

सुवर्णमुखरीतोयपुष्टसस्यान्नभोजिनः ।
न लिप्यन्ते महापपैः दुभंजनशतोद्भवैः ॥ ३३

अपि निष्कमितं पीतं सुवर्णमुखरीजलम् ।
नाशयेदद्रितुल्यानि चाशु पापान देहिनाम् ॥ ३४

प्राप्याऽपि मानुषं जन्म मुवर्णमुखर्जले ।
ये वा सनं न कुर्वन्ति तेषं जन्म निरर्थकम् ॥ ३५

सुवर्णमुखरीमानं यदेकं विधिना कृतम् ।
जाह्नवीस्नानकोटीनां समं भवति पर्वसु ॥ ३६

गोविन्द इव देवेषु नक्षत्रेष्वत्र चन्द्रमाः।
नरेबिव महीपालो भूरुहेष्वि कल्पकः ॥ ३७

महाभूतेष्विव वियत् मायेवाखियशक्तिषु ।
गायत्रीव च मन्त्रेषु वनं देवायुधेष्विव ॥ ३८

१८७
श्रीस्कान्दपुराणे (तृतीयभागे) पञ्चमोऽध्यायः



तस्वेष्विवारमनस्तवं चाध्यायो यजुष्विव ।
अनर इव नागेषु हिमाचल इदिषु ॥ ३९

पत्रिक्षेत्रमिव क्षेत्रष्विन्द्रियेष्वव मानसम् ।
नदीष्वपि च सर्वासु सुवर्णमुखरी वरा ॥ ४०

नियं सारेलमङयत् ीर्तयेन्मनसाऽर्चयेत् ।
शुद्धिक्षेमशिखापेक्षी सुवर्णमुखरीं शुभाम् ॥ ४१

'अगस्याचलप्तभूतां दक्षिणोदधिगामिनीम् ।
समस्तपापहन्त्रीं च सुवर्णमुखी श्रये ॥ ४२

महापातकविप्लुटं गत्र मम तवोदकैः ।
क्षालयामि जगद्धात्रि! श्रेयस योजयस्व माम् ॥ ४३

इति सूक्तद्वयं सम्यगुच्चार्य नियतो नरः ।
सुवर्णमुखरीतीये स्नाया शुद्धः प्रमोदते ॥ ४४

ब्रह्मणा निर्मिता पूर्वं अगस्स्येन समाहृता।
स्वयं मन्दाकिनी मूर्ती सुवर्णमुखरी वरा ॥ ४५

एवंप्रभावा दिव्येयं कीर्तनीया शुभार्थिभिः ।
मनसा भक्तियुक्तेन सा नतव्या शुभकाङ्किभिः ॥ ४६

सोमसूर्योपरागेषु स्नानदानादिकं कृतम् ।
स्यादपेयफलं पार्थ ! सुवर्णमुखरीतटे॥ ४७

सन्नन्तावयने पुण्ये व्यतीपातेऽथ वासरे ।
सुवर्णमुखरीतीने कुलकोटिं समुद्धरेत् ॥ ४८

जन्मभं जन्मदिवसे सुवर्णमुखरीजले ।
स्त्रास्त्र विधिवदाप्नोति क्षेमारोग्यसुखश्रियः ॥ ४९

दु स्वमविन्नजं भूतप्रहदु थानज तथा ।
सुवर्णमुखरीतये नवा तरति किल्बिषम् ॥ ५०

१८८
श्रीवेङ्कटाचलमाहात्म्यम्


सुवर्णमुखरीतीरे गोपादप्रमितां भुवम् ।
दत्वा सर्वमहीदानात् यत्फलं तदवाप्नुयात् । ५१

धेनु सवस्त्रालङ्कार सुवर्णमुखरीतटे ।
दत्वा विप्राय विधिवत् याति ब्रह्म सनातनम् ॥ ५२

पुण्यकालेषु दानानि विधेयान्यखिलम्यपि ।
इहामुत्र फलप्राप्यै सुधर्णमुखरीतटे ॥ ५३

जपो होमतपो दानं पितृकर्म सुरार्चनम् ।
कृतं भवेच्छतगुणं सुवर्णमुखरीतटे ॥ ५४

अन्यते कथयिष्यामि विधेयं व्रतमुत्तमम् ।
सुवर्णमुखरीतीरे प्रतिरै सुखार्थिभिः ॥ ५५

मेघकाले रविकरैः तिरोधानमुपागतः।
यदुदेति मुनिः श्रीमान् मित्रावरुनन्दनः ॥ ५६

तमिन् दिने ये नियताः कानमस्यां प्रकुर्वते ।
तैः कल्पव सुरावासे स्थायते कुरुनन्दनः । ५७

सदाऽगस्यय यदूपं सुवर्णेन विनिर्मितम् ।
विधिना ददते पार्थ ! ते यान्ति ब्रल शाश्वतम् ॥ ५८

अजं नः-- विधिना केन कर्तव्यं त्रतमेतन्महामुने!।
तन्ममाचक्ष्व सकलं जिज्ञासोस्तु महात्मनः ' । ५९.

अगस्त्यप्रतिमादनविधिः

भरद्वाज -- ‘अगस्त्यस्योदयदिनं ज्ञाश्च नियतमानसः ।
स्वशक्त्या कारयेद्पं तय हे हेम्ना महामुनेः ॥ ६०

सुवर्णभास्वरच्छायं जटचन्धमनोहरम् ।
दधानं कपझाभ्यां अक्षमालां कमण्डलुम् ॥ ६१

१८९
श्रीस्कन्दपुराणे (तृतीयभागे) पञ्चमोऽध्यायः

 
वसानं सृदुलं बलकं मृगचर्मासरीयकम् ।
सौम्ये भस्माङ्गरुचिरं द्राक्षकृतभूषणम् ॥ ६२

एवं विधाय तद्रयं नत्थ नियतमानसः।
आचार्य गन्धपुष्पवैः अलङ्गत्य यथाविधि ॥ ६३

शालेयतण्डुलानां त आढकःयोपरि शिताम् ।
चम्बद्वयसमायुक्तां प्रतिमां प्रक्षिपूजनेस ॥ ६४

'विन्ध्यसंस्तम्भन वात्रिंबुलुकीकृतिपेशलः ।
अह्मदभवद्वान ओजसा सुग्रशतः ॥ ६५

अगस्त्यः कुम्भसम्भून देवासुरनमस्कृतः ।
'प्रीतिमाप्नोतु महतीं दानेनानेन मे प्रभुः ॥ ६६

इमं मन्त्रं समुचर्य धारापूर्व सदक्षिणम् ।
दत्त्वा विमुक्तः पापेभ्यो याति ब्रह्म सनातनम् । ६७

जन्मान्तरकृ नूनं इहजन्मकृतैरपि ।
महापापेषपापौवैः मुच्यते नात्र संशयः ॥ ६८

ब्रह्माद्याः सकला देवः सनकाद्या महर्षयः ।
चराचराणि भूतानि प्रीतिं यान्ति न संशयः + ६९

कृत्वा व्रतमेद पुष्य अगस्त्यस्य च सन्मुलः ।
प्रीत्यर्थ भेजवादिप्रान् यथाशक्ति दक्षिणम् ॥ ७०

तमिन् कर्मणि चाशता यथाशक्ति महीसुरान् ।
स्वर्णधान्यादिदनेन तोषयेद्भक्तिसंयुतः ॥ ७१

तिथिं न वितथीकुर्यात् तां यलेन समाचरेत् ।
यस्किञ्चिदपि चावश्यं कर्म निर्मलपूरुषः॥ ७२

महामुनेरगस्त्यस्य परिपक्वं तपःफलम् ।
नदी सुवर्णमुखरी कीर्तनीय सुरासुरैः ॥ ७३

१९०
श्रीवेङ्कटाचलमाहात्म्यम्


एवं ते कथितः सम्यक् महानद्यः समुद्भवः।
प्रभावश्च तदाचक्ष्व यदूयः श्रोतुमिच्छसि ॥ ७४

इति श्रीस्कान्दपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहारये-सुवर्णमुखरी


प्रभावप्रशंसा नाम पञ्चमोऽध्यायः।



अथ षष्ठोऽध्यायः




अगभ्यतीर्थागस्येश्वरयोः प्रभा



अर्जुन-- 'श्रोत्राञ्जलिभ्यां पवऽपि भवद्वक्ष्यमृतं मुहुः ।
मन ने पैति मे तृप्तिं भूयः श्रवणकाङ्कया ॥ १

क्रियासमभिहारो मे त्वद्भक्यािर्घनैषिणः । ।
मनखेदाय मभूत्ते करुणनरितात्मनः ॥ २

इदानीं श्रोतुमिच्छामि नयामस्यां महामुने ! ।
कुत्र कुत्र समथनेि तीथोन्यघनिवहेण ॥ ३

कः कः पुष्यतरङ्गिण्यः सङ्गता अमय मुने ।
कुत्र नानेन कृतधा नोपयान्ति यमाद्यम् ॥ ४

हराच्युमादिदेवानां पुण्यान्यायतनानि च ।
यन यानि च पुण्यानि तिष्ठभ्ययातटद्वये ॥ ५

तेषु क्षेत्रेषु मनुजै: यरफल समयष्यते ।
विहतैर्विधिवस्नानदानादिशुभकर्मभिः॥ ६

सोपाख्यं न मदं सर्वं वेदितुं वेदवितम!।
सन्नास महती प्रीतिः विस्तार्याचक्ष्व से क्रमात् । ॥ ७

भरद्वाज – 'यस्पृष्टं भवतां पार्थ ! क्रमाद्वितयं कथ्यते ।
आरभ्यागस्त्यतीर्थेन्द्रम् अस्यास्तीर्थाघवैभवम् ॥ ८

१९१
श्रीस्कान्दपुराणे (तृतीयभागे) षष्ठेऽध्यायः


अखण्डज्ञानरूपेण सर्वलोकहितैषिणा।
सुरासुरमी सभ्येनागस्स्येन महात्मना ॥ ९

वसुधामवरणस्य प्रथमं तद्धराधरत् ।
स्नात्वा यत्र महानद्यां सम्प्राप्नोफेति कृतार्थताम् ॥ १०

अगम्यामीर्थमित्युक्तं पवनं तजगत्रये ।
तत्र स्नानेन शुद्धि वा महापातविनामपि ॥ ११

अनेकजन्माचरितमहापातकसंहतिम् ।
निरस्य दिवि मोदन्ते तत्र स्नानरता जनः ॥ १२

ये तत्र तीर्थे यतिनः कृतस्नना यते न्द्रयाः ।
गोभूतिलहिरण्यादिमहदनानि कुर्वते ॥ १३

ते प्राप्नुवन्ति सम्पूर्ण गङ्गाद्वारे समाहितैः।
विहितानां शतगुणं दाननां फलमर्जुन ! ॥ १४

अत्रास्ति भगवानीशः स्याक्षोऽगस्त्येशसंज्ञया ।
स्थापितोऽगस्त्यमुनिना लोकानन्दविधायिना ॥ १५

स्नात्वा तस्य महानद्यां तर्डिं पूजयन्ति ये।
दशानामश्वमेधानां फलं सम्प्राप्नुवन्त ते ॥ १६

सुवर्णमुखरीस्नानकालनिर्णयः

धनूराशिं परित्यज्य यदा मंत्रमंशुमान् ।
विशेतदयनं पुण्यं उत्तरं परिकीर्तितम् ॥ १७

तस्मिन् दिने ये नियता नद्यां ज्ञात्वा समाहिताः ।
पश्यन्ति पर्वहीनाथं अगस्त्येशं सुरार्चिकम् ॥ १८

अनिष्टोमसहसय वाजपेयशतस्य च ।
फलं सम्प्राप्य मोदन्ते दिवि देवगणार्चिताः ॥ १९

१९२
श्रीवेङ्कटाचलमाहात्म्यम्



मृगसङ्गमवेलयां पुरुत्रैर्भन्नरर्षिभिः।
अवश्यमेव कर्तव्यं अप्येशस्य दर्शनम् ॥ २०

देवर्षिपितृतीर्थमाहात्म्यं

शान्यां तस्य तीर्थस्य देशे कोशमितेऽर्जुन !
अस्ति तीर्थत्रयं स्याते देवर्षिपितृनामभिः ॥ २१

देवर्षिपितम्तत्र मुनिना तेन पूजिताः ।
प्रेदुद्दीष्टमनसः सर्वान् समभिवछतान् ॥ २२

अद। देवर्षिपितृनिः इदं तीर्थत्रयं क्रमात्।
अन्नामभिरीड्यं स्यात् इयुक्तं तस्य सन्निधीौ ॥ २३

मलितीर्थत्रयं ये तु मया विहिततर्पणः ।
अणत्रयविनिर्मुक्ताः ते यान्ति दिवमक्षयम् ॥ २४

वेणामुद्धर्णमुखरीसङ्गमर्णनम्

ततः प्रामुत्तस्कूण्याः योजनद्वयसीमनि ।
प्राप्त सुवर्णमुखी वेणा नाम महानदी ॥ २५

समुदग्रराघातनिपातिततटद्रमा।
कुल्यानिर्गतवापूरसमाष्यवितकानना ॥ २६

तुङ्गपुलिनोससँखेलफलकुलकुय।
अम्बुमदलोललिमालाललरान्वित ॥ २७

अतिक्रम्य समुतुङ्गन् अनेकम् धरणीधरान् ।
प्रभूततोयरुचिरा सुवर्णमुखरीं गा ॥ २८

नदीद्वयंव्यतिकरे कृतास्त्रोन यथाविधि ।
दशानामश्वमेधानां अखण्डं प्राप्नुयुः फलम् ॥ २९

१९३
श्रीस्कान्दपुराणे (तृतीयभागे) षष्ठोऽध्यायः


सङ्गता वेणया पुण्या सुवर्णमुखरी नदी।
गिरिदुर्गममार्गेण ययावुत्तरवाहिनी ॥ ३०

मध्यगेन महीध्राणां मार्गेण विषमेण सा ।
गत्या विरेजे तटिनी योजनानां चतुष्टयम् ॥ ३१

पूर्वतस्तस्य देशस्य विषये साधुयोजने ।
उदक्कूले महानद्या प्रावाहिन्या मनोहरे ॥ ३२

अगस्स्येश्वरनामाऽऽस्ते स्यातं लिङ्गं पुरद्विषः ।
स्मरणं देवमर्थानां समस्ताघनिवारणम् ॥ ३३

तत्र स्ना महानद्यां ये नरा नियतेन्द्रिय। ।
पश्यन्ति पार्वतीनाथ अगस्थेन प्रतिष्ठितम् ॥ ३४

अनेकैः पूर्वजननैः आर्जिनं पापसञ्चयम् ।
ते निरस्य सुरावासे मोदन्ते कालमक्षयम् ॥ ३५

ततः सदसुखी भूखा सुवर्णमुखरी यय ।
योजनायेंमिंद देशे तीर्थसङ्गसमन्विता ॥ ३६

सुवर्णमुख्य व्यघ्रपदाह्वयनदासङ्गमः

तस्मिन् देशे तु हिन्तारतालमाछमनोरमे ।
गता सुवर्णमुखरी नदी व्याघ्रपदाह्वया ॥ ३७

दुर्वारभूरिदुरितविनिवारणपेशल ।
नीरन्ध्रतीरखनीखनमण्डलमण्डिता ॥ ३८

सिद्धगन्धर्वललन"लगहनशालिनी ।
तपस्विकन्यानिः क्षिप्तवलिपुष्पविराजिता ॥ ३९

हंसकारण्डवौच्छकुलफलाहकुला ।
प्राक्प्रवाहा समागत्य शैलान्तरगतध्वना ॥ ४०

१९१
श्रीवेङ्कटाचलमाहात्म्यम्


सङ्गमे सरितोस्तत्र कृतत्राना नरोत्तमाः।
समग्रमश्वमेधानां दशानं प्राप्नुयुः फलम् ॥ ४१

शङ्कतीर्थवर्णनम्

तत्र व्याप्तपदाऽख्यायाः तटे लोकमलापहे ।
अनघं सर्वपापप्ने शीर्थ विराजते ॥ ४२

ब्रह्मर्षिनियतावासं सुरगन्धर्वसेवितम् ।
दर्शनम्नानपानाचैः अमितानन्ददायकन ॥ ४३

तत्रऽते भगवानीशः शङ्केशो नाम फाल्गुन !
शङ्कनानि मुनीन्द्रेण लिङ्गरूपं प्रतिष्ठितम् ॥ ४४

ये तत्र तीर्थे सुझाताः पश्यन्त वृषवाहनम् ।
दशाश्वमेधजं पुण्यं लब्ध्वा यान्ति सुरालयम् ॥ ४५

युक्ता तया व्याघ्रपदाभिधानया गत्वा ततो यजनसम्मितां भुवम् ।
ययौ मुनीद्धृषभाचयन्तिकं संसेव्यमाना शुभ निर्मलोदका।। ४६

इति श्रीस्कान्दपुराणे तीर्थव्रण्डे श्रीवेङ्कटाचलमाहारये अगस्तीर्थादि-


वर्णनं नाम षष्ठोऽध्यायः ।


*****



अथ सप्तमोऽध्यायः



सुवर्णमुखर्या कल्यानदीसङ्गमः

भरद्वाज. --
सुवर्णमुखरीं तत्र सङ्गता मङ्गलप्रदा ।
कश्या नाम नदी पुण्य कालिदी जाह्नवीमित्र ॥ १

वृषभाचछसम्भूता तीर्थराजविराजिता।
नदीनामुतम कल्या कर्पौघविनाशिनी ॥ २

१९५
श्रीस्कान्दपुराणे (तृतीयभागे) सप्तमोऽध्यायः

 
नानतरुलतानतविभूषिततटद्वया।
मुनिसङ्मुखवासा पुण्याश्रमसमुत्कटा ॥ ३

द्विजदार्थविलसत्कुशाक्षतसत्तया ।
अप्सरःकुचकम्तूरीपद्मळनपङ्किला ॥ ४

दन्तावलकट्च्योतन्मदम्वुसुरभीकृता ।
विप्रपलावततमखयूपशतावृता ॥ ५

अनाविलजलपूरतोषिताशेषमानवा ।
एकैयालं पराकर्तुं महानद्योस्तु पातकम् ॥ ६

तयोः सङ्गलयोः स्तोतुं महिमानं क ईशते ।
यत्र ब्रह्मशिला नाम सरिन्मध्ये च वर्तते ॥ ७

अगम्यतपसा पश्चात् गयामानिध्यमेति च । ।
नदीद्वयजले तत्र लताः पुष्ये कुरूद्वह! ॥ ८

मखानां पैौडरीकणां शतस्य फलमाप्नुयुः ।
बालहत्यादिपापानि समायान्ति परिक्षयम् ॥ ९

तत्राभिषेकयूलानां नदीद्वनयसङ्गमे ।
सङ्गसा भवनाशिन्या कृष्णवेणव पावनी ।
राजते स्वर्णमुखरी कल्यया सङ्गता तदा ॥ १०

सुधर्णमुखरीतीरस्थितश्रीवेङ्कटाचलवर्णनम्

अथोदीच्यां महानद्यः योजनाबें विराजते ।
योजनोत्सेधसहितो विख्यात वेङ्कटाचलः ॥ ११

सर्वेषामेव तीर्थानां आश्रयोऽयं नगोत्तम!।
अञ्जनानन्तऋषभलक्रसरिपोत्रिणः ॥ १२

१९६
श्रीवेङ्कटाचलमाहात्म्यम्


एतान्युपवनान्यद्भः स्युर्नारायणवेक्झटैौ।
वराहवपुषा पूर्व स्वीकृतवान्मधुद्विषा ॥ १३

वराहक्षेत्रमित्यायैः कीर्तितोऽयं महीधरः ।
सुवर्णमुखरीतीरे विख्याते वेङ्कटाचले॥ १४

निवसत्यच्युतो नित्यं अव्धीन्द्रतनयाऽन्वितः ।
तस्मिन् गिरौ श्रिया सार्ध वसन्तं वेइटाधिपम्॥ १५

सेवन्ते सिद्धगन्धर्वमुनिमनवदानवाः।
तसिन् विन्यतचित्तानां भक्तानां पुरुषोत्तमे ॥ १६

बाछितान्याशु सिद्धन्ति नश्यन्ति त्रिपदोऽर्जुन !
ये सरन्ति जगनर्थ वेङ्कटाद्रिनिवासिनम् ॥ १७

निरस्तदोषास्ते यान्ति शाश्वतं पदमव्ययम् ।
अर्जुनः-- 'वेङ्कटाद्रौ महापुण्ये सुरासुरनमकृतः ॥ १८

कथं प्रादुरभूद्देवो भगवान् कमलापतिः ।
कस्य वा कृतिनतत्र प्रसन्नो निजमदूतम् ॥ १९

रूपं प्रकाशयाञ्चक्रे भुक्तिमुक्तिफलप्रदम्।
विश्णोदेवादिदेवस्य महिमानं महामुने !
श्रोतुमिच्छामि तत्वेन तन्मे कथय विस्तरात्’ ॥ २०

श्रीवेङ्कटाचलवासिभगपदं भघवर्णनम्

भरद्वाज --

‘शृणु वेङ्कटनाथस्य महिमानं समाहितः ।
विस्तरेण समाख्यातुं ब्रह्मणाऽपि न शक्यते ॥ २१

धन्योऽसि देवदेवस्य माहात्म्यं मधुविद्विषः ।
यद्भक्तियुक्ताऽभूत्तात ! श्रोतुं मतिररिन्दम! ॥ २२

१९७
श्रीस्कान्दपुराणे (तृतीयभागे) सप्तमोऽध्यायः


तपुण्येऽस्म्यहं फर्थ ! सर्वभूतपतेर्हरेः ।
प्रवित्राणि चरित्राणि सोप्यन्ते यन्मयाऽधुना ॥ २३

पुरा भगीरथीतीरे जनकाय महात्मने ।
कतुदीक्षाप्रसक्ताय विशुद्धज्ञानशालिने ॥ २४

वामदेवेन कथितां कथां पापप्रणाशिनी ।।
कथयिष्यामि ते पर्थ ! विष्णुकीजेनपावनीम् ।। २५

सर्वेषामेव भूतानां आद्यो नारायणः प्रभुः।
जगन्मयो जगत्कर्ता चिद्रूपो निरञ्जनः ॥ २६

सहस्रशीर्षा भगवान् सहस्राक्षः सहस्रपात् ।
यस्य भासा जगदिदं विभाति सचराचरम् ॥ २७

तस्मस्परसं तेजः तस्मात्परतरं तपः ।
तस्मात्परतरं ज्ञानं योगस्तस्मात्परो न च ॥ २८

विद्य तस्मादपि पश नाति पार्थ! नरर्षभ !
सर्वेष्वपि च भूतेषु सदा सन्निहितः प्रभुः ॥। २९

सर्वाण्यपि च भूतानि तस्मिन्नेबासते सुखम् ।
स एव यज्ञो यज्च च साधने सुक्खुवादिकम् ॥ ३०

फल फलप्रदाता चे तत्सम्प्राप्य तस्तथा ।
बड़े प्रणीते पशुना प्रोक्षितेन प्रजुह्वति ॥ ३१

ये तं प्रयान्ति ते यान्ति गतिं तत्प्रतिपादिताम् ।
कर्मबन्धं परां कृत्या ज्ञानाग्नौ सम्प्रवर्तिते ॥ ३२

ये जुहते तमुद्दिश्य ते तत्सायुज्यभागिनः ।
हरिः सदाशिवो ब्रह्मा महेन्द्रः परमः स्वराट् ॥ ३३

सर्वेश्वरस्य तस्यैते पर्यायाः परिकीर्तिताः ।
समाहितोऽनुसन्धते य इदं परमात्मनः ॥ ३४

१९८
श्रीवेङ्कटाचलमाहात्म्यम्



नारायणास्य माहार्यं स न याति पुनर्भवम् ।
चिदानन्दमयः साक्षी निर्गुणो निर्माधिकः ॥ ३५

नित्योऽपि भजते तां तां अवस्थां स यदृच्छया।
पवित्राणां पवित्र यो झगतीनां परा गतिः ॥ ३६

दैवतं देवतानञ्च श्रेयसां श्रेय उत्तमम् ।
वध्यनां बोध्य एकोऽसौ ध्येयानां ध्थेय उत्तमः ॥ ३७

विनयानां समधिको विनयो नयसंयुतः ।
तैजसां जनकं तेजः प्रकृष्टं तपसां तमः ॥ ३८

आधारः सर्वभूतानां अनाद्यन्तो जनार्दनः।
सखेद भावविज्ञाने मूढा ब्रह्मादयोऽपि च ॥ ३९

अत्र गृह्वाति अननं सर्वात्मा हन्ति विद्विषः ।
स्वतन्त्रोऽपि स्वभक्तानां परतन्त्रः प्रवर्तते ॥ ४०

स साक्षी ऊर्मणां देवः सर्वज्ञ गरुडध्वजः ।
तस्य स्वरूप मुनयो मृगयन्तं समाहिताः ॥ ४१

सङ्कर्षणो वासुदेवः प्रद्युम्नश्च तथा पुनः।
अनिरुद्ध इति ख्यातं तन्मूर्तीनां चतुष्टयम् ॥ ४२

कीर्तितः प्रणवः पश्चाद्धदय तस्य भास्वरम् ।
भगवान् वसुदेवश्च मन्त्रोऽयं तत्प्रकाशकः ॥ ४३

मन्त्रराजमिमं नित्यं प्रजपेद्यः समाहितः।

भगवत्कृतभृतखुट्यादिवर्णनम्

स विष्णोः करुणायोगात् सिद्धीनां भाजनं भवेत् ॥ ४४

आपन्निवारकः सम्यप्रापको भुक्तिमुक्तिदः ।
यथा ससर्ज भूतानि कल्यादावेष माधवः ॥ ४५


तत्सर्वं कथयष्यामि समाहितमनाः शृणु ।
तस्य चिन्तयतः सर्ग तेजोरूपं परं हरेः ॥ ४६

विरिञ्च इति विख्यमं राजसं गुपमश्रितम् ।
तस्य देवस्य बदना शक्र देवः सपावकः ॥ ५७

अलं यश्च त्रिलोकेशः पापकर्मणि यः प्रभुः ।
मनसश्चाभवच्चन्द्रः करुणानियशीतलम् ॥ ४८

अ५ सपधनाश्च मित्राणां रक्षकः सदा ।
नेत्राभ्यामुदभूत्सूर्यः तस्य विधप्रकाशकः ॥ ४९

शीतोष्णवर्षकालमरणे तेजसां निधिः ।
प्रणेश्योऽय जगमणः समीरः समजायत ॥ ५०

धनौ प्रहर्दस्वर्गाविमनानां महाबलः ।
नाभिदेशात्समुत्पन्नं अन्तरिक्षे महामनः ॥ ५१

तस्यासीच्छिरसो व्योम नरभयकारणम् ।
पादायुजाभ्यामुदभूत् भूमिर्भूतगणाश्रया ॥ ५२

विनिःसृता दिशः सर्वाः श्रोत्राभ्यां परमात्मनः ।
भूर्भवाद्यस्तथा लोकाः सरणात्तस्य जज्ञिरे ।। ५३

रसातलदिलोभश्च यक्षरक्षोगणाश्रयाः।
मुखबाहूरुपदेभ्य जनयामास स क्रमात् ॥ ५४

ब्राह्मणान् क्षत्रियान् वेदश्यान् शूद्रादींश्च कुरूद्वह ।
छन्दांसि यज्ञ स्तुरगा गावो मेषविकादयः ॥ ५५

अतर्यप्रभकं तस्मात् उरतं प्रतिपेदिरे ।
सङ्कल्पाद्देवदेवस्य तस्य स्थावरजङ्गमम् ॥ ५६

भूतजातमभूत्कलो भूतो भावी भक्तथा।
पचयबु समुद्रण वडयानरूपधृॐ ॥ ५७

२००
श्रीवेङ्कटाचलमाहात्म्यम्


कपान्तकाले तसर्व विमृत्यामनि स्थितम् ।
सवरथति भूतानां वृत्तिं सूर्येन्दुरूपधृक् ॥ ५८

समोनिरसनाश्चापि कारुधर्मप्रवर्तनात् ।
जगन्ति कल्पविरमे विन्यस्य स्त्रोदरासरे ॥ ५९

लीलयायनिः शेते वटपत्रे महाबुद्धौ।
अथ चोदनभोगीन्द्रभोगतल्पे सुखोचिते ॥ ६०

येगनिद्रामधानेति स द्वितीयोऽजवासया ।
नाभिकमारसम्भूतम् जनयामास पकजात् ॥ ६१

सर्वेषां जगतां नमथो विधातारं जुर्मुखम् ।
लील दूव । मुकुल्दय स्वेच्छायोगप्रवर्तेिनः ॥ ६२

विज्ञायते न केनाऽपि याथार्थेन स ईश्वरः।
यदा धर्मस्य हानिः स्यात् अधर्मो वर्धते यदा ॥ ६३

यदा वा महतीं पीडां भजते देकागशः ।
यदाऽवलेपदुर्वारः यान्ति वृद्धिं मुडुद्दः ॥ ६४

भूमेर्भूमिधनानाञ्च यदोदेति महद्भयम् ।
यदा वा निजभक्तानां साधूनामनिवारिता ॥ ६५

दुरतातङ्गजननी विपत् समुपजायते ।
तदा तदनुरूपाणि रूपाश्यास्थाय कैतुकात् ।
अधर्मवधूयाऽद्य कुरले आते हितम् ॥ ६६

सृजति विधिसमाख्यो राजसेनात्मजोऽसौ।
वहति हरेिसमाख्यः सत्यनिष्ठः प्रपञ्चम् ।
हरति ह्रसमाख्यस्तामसीमेत्य वृत्तिं
मधुमथनमहिनमस्ति वेत्ता न कोऽपि ॥ ६७

अलंयुते संयोगे) क्षेत्र के

के दूसरी आी लिया कला१ि|| भेनेजससे थप लिसं लेषु विधिरे । ! है औछयस विद्यालये

स्रयाया मम समयायः ।

२०२
श्रीवेङ्कटाचलमाहात्म्यम्



उक्तयुक्तादिकच्छन्दोमार्ग खबर्यान्वितम् ।
सर्वयज्ञमयं दिव्यं वाराहं रूपमास्थितः ॥ ८

अन्वेष्टुं धरणीमब्धेः विवेश सलिलान्तरम् ।
देष्ट्रवादशशाब्दोत्थळसकान्तिचयैर्हयात् ॥ ९

कश्यन्तसमयस्फीतं तमिस्रमपसारयन् ।
अभिभूतावुभृद्धयैः मुहुव्रह्माण्डकोदरान् ॥ १०

निनादमुखरान् कुर्वन् गदैर्गुरुधुरुर्वनैः।
खुरप्रचुरविन्यासैः जर्जरीकृतविग्रहम् ॥ ११

इतस्ततो विलुठयन् उरगाणामधीश्वरम् ।
तीनैर्निःश्वासपवनैः आपातालं सरित्पतेः ॥ १२

प्रापयनतलस्पर्श अन्तरं दर्शनीयताम् ।
अतिदीर्घण पोत्रेण मनोमनेन वारिधे: ॥ १३

सङ्गोभितानि पाथांसि कुर्वन्नर्ययौ तदा।
सप्तपातालमूलधस्थितां तोये भयाकुलम् ॥ १४

वेपमानां समालोक्य धरणीं हृष्टमानसः ।
तामारोप्य स्वदंष्ट्राग् उममज सरित्पतेः ॥१५

संस्तूयमानो मुनिभिः जनलोकनिवासिभिः ।
तस्मिन्नुद्वहति प्रेरणा देवे वसुमतीं क्षणम् ॥ १६

प्रतिसीरा बभूवाग्भो वारिधेर्मङ्गलोचिता ।
तदुत्तारणवेलायां वराहवपुषोऽर्जुन ! ॥ १७

गम्भीरघोपैरम्भोधिः प्राप मङ्गलतूर्यसाम्।
उद्वत्तधीचिविक्षिप्तशीकरासारसङ्गतः ॥ १८

भेजे मुक्ताफलचयो मङ्गलक्षतविभ्रमम् ।
उदा तेन देवेन सा बभौ सलिलाऽनृता । ॥ १९

२०३
श्रीस्कन्दपुराणे (तृतीयभागे) अष्टमोऽध्यायः

 
गाढरागसमुत्पन्नस्वेदविनतनूरिव।
इथमुद्धृत्य भगवन् महीं पातालमूलतः ॥ २०

सुदृढं स्थापयामास मध्येऽघुनधिपायसम् ।
तेनोद्रेतायां मेदिन्यां पूर्ण तङ्नभोन्तरे ॥ २१

जल तकूनमयदाऽयवच्छन्नमभूत्तदा।
संस्थाप्य पृथिवीमिस्थं तदुव्र्याधारसिद्धये ॥ २२

दिगजनहिराजश्च कमठ न्यवेशयत् ।
तेषामपि च सर्वेषा आधारखेन सादरम् ॥ २३

अन्यतरूप स्वां शक्तिं युयोज च दयानिधिः ।
ततो धरां समुद्धृत्य स्थितं किटितरुं हरिम् ॥ २४

तुष्टुवुः सनकाद्यस्तं जनोलोकनिवासिनः ।
तदा वराहवपुषे आराध्य पुरुषतमम् ।
तदाज्ञय जगद्र यथापूर्वमकल्पयत् ॥ २५

अजनः--

‘कसातसलिले मग्ना कथ तिष्ठति भूयिम् ।
सप्तपाताललेकधः किमधारा महामुने! ॥ २६

कल्पालः कियानेषः स्यातद्वतिश्च कीदृशी ?
एतद्धितार्य सकलं मम ब्रह्मन्! मुने! वद! ॥ २७

कल्पवृत्तान्तचूर्णनपूर्वकं तत्रराह घतारवर्णनम्

भरद्वाजः --
‘विनाडिकानां षष्टया स्यत् नाडिकै दिनं भवेत् ।
तथट्या दिवसात्रिंशत् मासः पक्षद्वयामकः ॥ २८

मासौ द्वावृतुरित्युक्तं तैः षभिर्वसरो भवेत् ।
अयनद्वितयाकारः शूनिवर्षोष्णसंश्रयः ॥ २९

२०४
श्रीवेङ्कटाचलमाहात्म्यम्


देवासुराणामन्योन्यं अहोरात्रं विपर्ययात् ।
उत्तरं दक्षिणं भानोः अयने ते यथाक्रमम् ॥ ३०

मानुषाब्दैः खखव्योमखाक्षिपावकसागरैः।
महायुगं भवेत् पर्थ ! झूताधाकारसंयुतम् ॥ ३१

सतया सैया कालो युगानामन्तरे मनोः।
अस्मिन् श्वेतवराहस्ये कल्पे जातान् मनून् शृणु ॥ ३२

स्वायंभुवः स्यात्प्रथमः ततः स्वारोचिषो मनुः ।
उत्तमस्तामसस्यश्च रैवतश्चक्षुषाहयः ॥ ३३

एते गतः प्राञ्जनवः षट् सेन्द्रसुरतापसाः ।
वैवस्वतो वर्ततेऽद्य समो मनुर्जुन ! ॥ ३४

आदित्यवसुरुद्राद्याः तकाले देवतागणाः।
इष्टाऽश्वमेधशतकं तेजस्वी प्राप शकिताम् ॥ ३५

विश्वामित्रोऽहमत्रिश्च जमदग्निश्च काश्यपः ।
वसिष्ठो गौतमश्चैव ते वै सप्तर्षयोऽर्जुन! ॥ ३६

इक्ष्वाकुप्रमुखः शूरा मनुपुत्र महाबलः ।
अवनीं पालयामासुः नित्यं धर्मपरायणाः | ३७

सूर्यदक्षत्रधर्मरुद्रणां पञ्च सूनवः ।
सावर्णिरौच्यभौमाद्याः भविष्यन्मनुसस्रकम् ॥ ३८

चतुर्दश विधातुस्ते भवन्ति भनवोऽहनि ।
तकल्पसंज्ञ तस्यान्ते निशा स्यात्तत्सम शृणु ॥ ३९

दिनावसानसमये ब्रह्मणः पाण्डुनन्दन!।
जयतेऽवग्रहो घोरः पृथिव्यां शतवार्षिकः ॥ ४०

तसिन् अवग्रहे पृथ्घ्य नीरसायां धनञ्जय!।
चतुर्विधानि भूतानि समायान्ति परिक्षयम् ॥ ४१

२०५
श्रीस्कन्दपुराणे (तृतीयभागे) अष्टमोऽध्यायः


तद। तसिराकरैः उपेतो घर्मदीधितिः ।
मयूखैरग्निसदृशैः वमद्भिः १धकच्छटाः । ४२

विनष्टग्रामनग्गलैर्वृक्षदिकनन ।
कूर्मपृष्ठोपमोव स्यात् तप्तायःपिण्डसन्निभ ॥ ४३

ततो विधातुर्गात्रेभ्यः समुपन्ना महद्भनः ।
आच्छदयतो । गगन गर्जितभ्यानयधुराः॥ ४४

सितर्पतरुणश्यामाः चित्रवर्णाश्च भीषणः ।
शैलेमसौधवृक्षादिनानारूपसमन्विताः ॥ ४५

ते शताव्दमित क़ले महावृष्टिं वितन्वते ।
तेनभसा शमं याति सूर्योदू महनलः ॥ ४६

भूयश्च नव वर्षाणि वर्षन्युद्धे महाधनाः ।
तदग्भसा समुद्रीला विकृतिं यान्ति वाद्भयः ॥ ५७

कल्पान्ताभ्युदनिर्मुक्तं लेखान् श्याप्नोति तजम् !
भूभुवःस्वर्महर्लकन् आवृणोति तमो महत् ॥ ४८

तदा निमग्नः सलिले सही पातालमूग।
अनष्टा कथमप्यास्ते ब्रह्मशतचलखिता ॥ ४९

अथ निःश्वाससम्भूतो मरुतो ब्रह्मणोऽर्जुन!।
सारयत तान् सर्वान् कल्पान्ततोत्थान् माघनान् ॥ ५०

एवं प्रवृद्धः पवनः शतसंक्सरात्मकम् ।
कालं निस्तरं अति दुर्निवरयोत्थितः ॥ ५१

तमुग्रमनिङ हिम हरेर्नाभिसरोरुहे ।
योगनिद्रयमवाप्नोति तस्मिन् पासि पद्मभूः ॥ । ५२

योगनिरनुक्तस्य याति तस्य जगद्विभोः।
तावती शर्बरी पार्थ ! दिनं यावत्प्रमाणकम् ॥ ५३

२०६
श्रीवेङ्कटाचलमाहात्म्यम्


निशायां समतीतयां उत्थितो वेगवान् पुनः ।
सृञ्जयबिछवत्वं पूर्ववच्छासनाद्धरेः ॥ ५४

कल्पे कल्पे समुतैिः रूपैः पति जगद्धरिः ।
अस्मिन् कल्ये ६तत्रण प्राप्तवान् यज्ञपत्रिताम् ॥ ५५

वराहवपुषा देव विहरन्नवनीतले ।
स्वपूर्वनियमावासं प्रपेदे वेङ्कटाचरम् ॥ ५६

स्वामिपुष्करिणीतीरे वरंश्चिमधोक्षजः ।
भक्ष्या परमया युत अपश्यजलशासनम् ॥ ५७

सम्पूज्य प्रथयामास ब्रह्म त भूतभावनम् ।
पुरातनी निजां स्वामिन्! भज दिव्यां तनूमिति ॥ ५८

ईचाऽनुनयं तस्य यक्वा तां सुकरानिम् ।
अनन्यभजनीय स्वां प्रप दधामिकां तनुम्॥ ५९

तथा स्थितं गिरे सत्र कृचाऽयुत्साहमूर्जितम् ।
द्रष्टुं न शेकुः सर्वेऽपि कालेन बहुनाऽपि च ' ॥ ६०

अर्जुन- दर्शनसरणादीनां हरिरिथमगोचरः ।
कथं प्रत्यक्षतां प्रप मानुषाणां महामुने! ॥ ६१

भाषयभूतोऽथ जगतां चः को वाऽराध्य तं विभुम् ।
एवं प्रकाशयामास कथामेतां निवेदय ॥ ६२

हरिकथाश्रयण दुरितापहं कथयतां सकलागमविद्वान् ।
सुकृतिनां ननु सप्रतिधुर्यसा मुनिवरेण्य ममाद्य समागता।। ६३

इति श्रीस्कन्दपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहये
वराहावतारकीर्तनं नाम अष्टमेऽध्यायः ॥ ६४

२०७

अथ नवमेध्यायः


*****



शङ्काभिधाननृपवृत्त



भरद्वाज-

शृणु पर्थ! प्रवक्ष्यामि कथामाश्चर्यकारिणीम् ।
यथाऽसौ भगवानलिन् शछि आतः प्रश्शताम् ॥ १

अतामिधानो नृपतिः अस्ति इदंशजः ।
यः प्रजः स्त्र इव चिरं शशाप्त धरणीप्रजाः ॥ २

तस्य पुत्रो गुणनिधिः शर्वो नाम महीपतिः ।
पालयामास चक्षुषी सर्वशास्त्रविशारदः प्र॥ ३

तस्य विष्णैौ जगन्नये पुण्डरीकायतेक्षणे ।
बभूव निश्चला भक्तिः परित्यक्तान्यसंश्रया ॥ ४

देवदेवं जगन्नाथं अन्तं पुरुषोत्तमम् ।
प्रगाढनिश्चयो निये ध्यायन्नह्नवैभवम् ॥ ५

चकं व्रतानि नानि पुण्यानि विविधानि च ।
वेदवेधस्य नियतं प्रीत्यर्थ मधुविद्विषः ॥ ६

समुद्दिश्यैव विदधे वाजिमेधादिकान् क्रतून् ।
यथोक्तदक्षिणायोगात् प्रीणिताशेषभूसुरः ॥ ७

इष्टापूर्तात्मके रक्रे कर्मजातमतन्द्रितः ।
विन्यस्तहृदयो निस्यं केशवे भक्तवत्सले ॥ ८

स्मरयजनं गोविन्दं जगत्यच्युतमव्ययम् ।
पूजयायञ्जनयनं सीर्तयति शङ्किणम् ॥ ९

शृणोति सततं राजा संसारार्णवतारिणीः।
पैराणिकैः समाख्याताः पवित्रा वैष्णवीः कथाः ॥ १०

२०८
श्रीवेङ्कटाचलमाहात्म्यम्


ब्राह्मणानर्चतिसार्य हरिप्रीत्यर्थमेव च ।
इत्थं सर्वात्मना युक्तोऽप्यश्रान्तः पृथिवीपतिः॥ ११


नाय शश्वतैश्वर्यं स्वतन्त्रं पुरुसत्तमम् ।
अमाप्य दशेन विप्राणं सर्वयज्ञमयात्मनः।
स शोककिन्तहृदयः परां चिन्तामुपागमत् ॥ १२


परं सहधैजनेनैः अतीर्थंकृतं बहु।
कृतं मया यदशांप्री हृषीकेशस्य दर्शनम् ॥ १३

उपार्जितानां तपसां अनेः पूर्वजन्मभिः।
अखण्डे हि फलं विष्णोः दर्शनं मधुघातिनः । १४

ॐथं नु यायाद्भगवान् विषये मम नेत्रयोः।
कद वा लभ्यते श्रेयः तद्वाक्याकर्णनामकम् ॥ १५

हा धिं विहितागके द्वीियासाफल्यवर्जितम् ।
नरायणकृपादूरं संसारवलेशगोचरम् ॥ १६

भरद्वा--
३त चिन्ताकुले तस्मिन् राज्ञि जीवितनिष्ट्रहे ।
अहमूर्तिः सर्वेषं धृषतामाह केशवः ॥ १७

श्रीभगवान्:-

'म शोकस्य वशे ययाः शृणु वक्ष्यामि ते हितम् ।
भदेकशरणं साधु त्वां त्यक्ष्यामि कथं नृप ? ॥ १८

अंत्री वेङ्कटनमाद्रिः त्रिषु लोकेषु विश्रुतः ।
वैकुण्ठादपि में राजन् ! आवासोऽतिप्रियावहः ॥ १९

तं गत्वा भूधरवरं तव भकस्य। तपस्यतः।
गते सहले वर्षाणां यास्याभ्यांलोकंलीयसांम् ॥ २०

२०९
श्रीस्कान्बपुराणे (तृतीयभागे) नवमेऽच्यायः

 
भवनिबोकोऽगस्त्यो मम दीनमनसा ।
'क व । सन्दश्यते दिणु । एदमाह चतुर्मुखम् ॥ २१

‘वृषभाद्रौ इन्द्रेि सम्यते निपक्षालभिः।
गच्छ तत्रेति मुनये कथयभास पन्नः ॥ २२

अभोजसम्भवेनेडं आदिष्टः कुभसम्भवः।
अन्ननादं महधाते तरुताडं समेष्यति ॥ २३

तलिन् महीधरे पुष्ये कृतावासो भवानपि।
आराध्य मा तप निष्ठ। मम दर्शनमाप्यसि । ॥ २४

भगदुत था शङ्कमृष श्रीवेङ्कटचलागमनम्

भरन्नाः - इयाशतो भगवता शङ्कवे दाखवैरिणा |
अगम प्रीतिमतुलं ‘धन्योऽसी' त्रचेतसि ॥ २५

विन्यय तनय न प्रजापालनक्रम ।
गोविन्दीनाक्षी नभयणगिरिं ययौ ॥ २६

अय श्री समुतुद्र स्खम्पुिष्करिणीं शुभम् ।
दियैः पयोनिरापूर्ण अपश्यदमृतोमैः॥ २७

अनेकसिद्धगन्धर्वदेवर्षिगणसेविताम् ।
भवसापप्रशमनीं संवर्थसमाभवास् ॥ २८

जलकाकबक्रौञ्चहसाऽवाकुलम् ।
कुमुदषणीयसैौगन्धिकमनेहसम् ॥ २९

तां दृष्ट पनि दियां ततीरे विहितोशः ।
तोषितः स्नानपानावैः निर्विकल्पमनोगतिः ॥ ३०

सर्वकर्माणि विन्यय जआदीशे जनार्दने ।।
जययानपरो नित्यं तपस्तेपे सुदारुणम् ॥ ३१

२१०
श्रीवेङ्कटाचलमाहात्म्यम्


भगवद्दर्शनार्थमगस्त्यस्य वेङ्कटाचलागमनम्

तस्मिन्नेव मुनिः काले शासनात्परमेष्ठिनः ।
अगस्त्योऽप्याससादाथै शैलं मुनिशतावृतः ॥ ३२

प्रतीचीं दिशमारभ्य तयत्नः प्रदक्षिणे।
पश्यंस्तीर्थानि पुण्यानि यन्नाम सुचिरं गिरी ॥ ३३

तत्र तत्र ददर्शासौ हरिदर्शनलालसान् ।
विरिञ्चिगुह्शराविष्वक्सेनादिकान् क्रमात् ॥ ३४

सनकाद्यांश्च योगीन्द्रान् नारदप्रमुखान् त्रीन्।
सिद्धगन्धर्वैदैतेययक्षराक्षसपन्नगान् ॥ ३५

तैस्तैः सम्माम्न्यमानोऽसौ प्रश्रयप्रियभाषणैः ।
पश्यन्नाश्चर्यभूतानि सर्वाणि विचचार ह ॥ ३६

स्नात्वा तीर्थेषु सर्वेषु स्कन्दधारादिकेषु च ।
तत्र तत्रार्चयामास गोविन्दं जगतां पतिम् ॥ ३७

एवं भ्रान्त्वा गतेऽब्दानां सहयैर्मुनिसत्तमः ।
अद्यन् पुण्डरीकक्षे चिन्ताशोकपरोऽभवत् ॥ ३८

तस्मिन् काले समाजग्मुः धिषणोशनसौ पुनः।
राजोपरिचरो नाम वसुश्च तमृषीश्वरम् ॥ ३९

अगस्त्यं प्रति गुरुमुखाद्युक्तिः

"अस्माकं समले तं जीवितं मुनिसत्तम!।
दृष्टो भवान् यदस्माभिः नारायण इवापरः ॥ ४०

ब्रह्मणा लोकनाथेन यदादिष्टा वयं मुने ।
अच्युतालोकनपराः तदिदं कथ्यते तव ॥ ४१

२११
श्रीस्कन्दपुराणे (तृतीयभागे) नवमोऽध्यायः


अस्ति दक्षिणदिग्भागे वेङ्कटो नाम भूधरः ।
श्वेतद्वीपादपि हरेः आवासोऽयमभीप्सितः ॥ ४२

तस्मिन् गिरावगस्त्यस्य शङ्कम्य च महीपतेः ।
दर्शयिष्यति गोविन्दो निजरूपं जगद्भः ॥ ४३

तदानीं सर्वदेवानां ऋषीणां यक्षरक्षसाम् ।
असाकं देवदेवस्य दर्शने सम्भविष्यति ॥ ४४

अचिरेणैव तद्भावि ततः सन्त्यक्तकल्मषः ।
अन्वेष्टुं गच्छतागस्यं तसिन् नारायणाचले । ॥ ४५

इHां य घन समागम्यात्र भाग्यतः ।
दृष्टवन्तो महाभागं भवन्तं भूरितेजसम् ॥ ४६

भवता सहिता गत्वा स्वामिपुष्करिणीतटे ।
तमप्यालोकयिष्यामः शवे भागवतोत्तमम्" ॥ ४७

अगस्त्यादिकृतेश्रीवेङ्कटाचलस्थरम्यवस्तुदर्शनम्।

भरद्वाजः-- गीष्पतिप्रमुखैरिस्थं आदिष्टः कुम्भसम्भवः ।
शेककालं परित्यज्य ययौ नैः सहितो दूतम् ॥ ४८

स ददर्श महावृक्षान् फलपुष्पभरानतान् ।
प्ररूढशाखामिकच्छायाच्छादितदिक्तटान् ॥ ४९

सिंहदन्तावलयप्रवराहमहिषदिन् ।
मृगनालोक्यमास पन्थानं चान्तरन्तरा ॥ ५०

तैस्तदानीं ददृशिरे सनयेऽप्यम्बुभूद्धतः ।
सुवर्णरौप्यताम्रदिशोभिताः तत्र तत्र तु ॥ ५१

उचकच्छीकरासारनिर्वापितदिवसः
वेगोदृतशिश दृष्टाः शतशो गिरिनिझीराः ॥ ५२

२१२
श्रीवेङ्कटाचलमाहात्म्यम्


तेषामापादयामास प्रमोदं मन्दमारुतः ।
कमलामोदसंवाही विचरन् गिरिसानुषु ।
शुकानां कोकिलानाञ्च तदा शुश्रविरे गिरः ॥ ५३

तत्र तत्र समासीनान् विस्तीर्णासु दृपसु ते ।
सिद्धानपश्यन् कृष्णस्य गायतो गुणवैभवम् ॥ ५४

अगस्त्यप्रमुखाः सर्वे परिक्रम्य मुनीश्वराः ।
स्वामिपुष्करिणीं दिव्यां दद्यः विमलोदकम् ॥ ५५

ततीरे विहितावासं अपश्यच्छङ्कभूपतिम् ।
चाअनकापलं कर्म सन्निवेश्य स्थितं हरौ॥ ५६

स तानालोक्य सहसा मुनीन्द्रान् संशितत्रतान् ।
यथोक्तमकरोत्पूजां प्रणमस्तुतिपूर्विकाम् ॥ ५७

आसीनास्तत्र ते सर्वे सम्भाव्यान्योऽन्यमुत्सुकाः ।
गोबिन्दकीर्तनपराः कृतार्थत्वं प्रपेदिरे ॥ ५८

इति श्रीस्कन्दपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहात्म्ये श्रीवेङ्कटाचल


प्रति शागस्याद्यागमनवर्णनं नाम


नवमोऽध्यायः ।



अथ वशमोऽध्यायः



अगस्त्यशब्दादितपस्तुष्टस्य भगवतः आविर्भावः

भरद्वाज -- तेषां हरौ जगन्नथे समावेशितचेतसाम् ।
दिनत्रयं गतं तत्र पूजास्तोत्रग्रामनाम् ॥ १

तृतीये दिवसे प्राप्ते ते सर्वे निद्रिता निशि ।
अन्ते चतुर्थयामस्य ददृशुः स्वममुत्तमम् ॥ २

२१३
स्कन्दपुराणे (तृतीयभागे) दशमोऽध्यायः


शङ्कचकगदा आणि प्रसन्ने पुरुषोतमम् ।
वरदानाय सप्त अपश्यन् स्मेरलं चनए ॥ ३

उत्थाय मुदिताऽमाने गृहृन्निरीय पावने ।
स्वामिपुष्करिणीतोये समुः विधिमदादरात् ॥ ४

विधाय विधिवत्कर्म सवें दिनमुखःचितम् ।
गृहान् प्रत्याययुर्देवं आराधंयतुमच्युतम् ॥ ५

सद्यः श्रेयस्करं मा निसिधै पक्षिसूचितम् ?
दृष्ट प्रसादं देवस्य करस्थं मेनिरे तदा ॥ ६

ततस्त्रिलोककर्तारं पूजयित्वा जनार्दनम् ।
तुष्टुवुर्विविधैः स्तोत्रैः पवितैः खेदयर्णितैः ॥ ७

सक्सने कौन्तेय! मुनीन्द्रः कुम्भसम्भवः
जजाप शङ्कसहितो मन्त्रमष्टाक्षरं हरेः ॥ ८

इत्थं तेषां जगत्स्वामिन्यच्युतेऽर्पितचेतसाम् ।
अग्रभागे प्रादुरभूत् एकं तेजो महाद्भुतम् ॥ ९

अनेककोटिस्ट्सचानां आदिभेदुहविभुजाम् ।
एकीभूयाम्बरतले ज्योतिर्जायमिव स्थितम् ॥ १०

ततेजो वीक्ष्य ते सर्वे नितन्ताश्चर्यगोचराः ।
दध्युर्नारायणं दिव्यं परमानन्दविग्रहम् ॥ ११

याध्यानसपथातीतं विभेतैर्यभासुरम् ।
सहस्रनेत्रं साहबहुपादैः समन्वितम् ॥ १२

तप्तकार्तस्वरनिभक्षुत्कान्तिमनोहरम् । ।
दg|करल दश वमन्त दहनच्छटाः ॥ १३

कौस्तुभेन क्रािजन्तं दधानमुरसि श्रियम् ।
अविचिन्त्यमन्नथयन्तं अन्तभयदायकम् ॥ १४

२१४
श्रीवेङ्कटाचलमाहात्म्यम्

प्रकाशयन्तं ब्रह्माण्डं सर्वमामनि सर्वगम् ।
अगम्यशङ्कत्रभुस्रुः ते सर्वे हृष्टचेतसः ॥ १५

तमाल्नेय जगन्नाथं भूयो भूयो वन्दिरे ।
अमन्ति लोकरक्षार्थं आयुधानि तदा हरेः ॥ १६

निजतेजोयलोपेतःयमुक्तं निषेवितुम् ।
चक्रमर्कप्रभं दिव्य गदा खड्गश्च नन्दकः ॥ १७

पुण्डरीकं च प्रवः पञ्चजन्यः शशिप्रभः ।
तदा जलडमखिलं पूरयामास निर्भरः ॥ १८

पाञ्चजन्यस्य निनदः सर्वासुरभयङ्करः।
याञ्चजन्यध्वनिं श्रुका नितान्ताश्चर्यभीषणम् ॥ १९

आययुर्देवताः सर्वाः स् स्वं वाहनमास्थितः।
मल्ला रुद्र. शनखः सनकाद्यश्च योगिनः ॥ २०

वसिष्ठमुख्या मुनयो गयोंकिः।
विष्वक्सेनो गरुमश्च विष्णुभूत्या जयादयः ॥ २१

सरूपाचैव ये नित्यः वेतद्वीपनिवासिनः ।
सुमनोधूम्सम्भूता सुमनोवृष्टिरङ्गता ॥ २२

पपत मेदुरामोदमोदिताशेषभानसा।
ननृतुर्दिव्यसुदृशो भुः विन्नरपुङ्गवाः ॥ २३

तुष्टुवुर्हर्षरलाः सुराऽर्धचारणाः ।
दृष्ट। ते पुण्डरीकक्ष प्रसनं भक्तवसलम् ।
प्रणम्य तोषयामासुः साष्टाद्वै विविधैः स्तवैः । २५

  • ोदयैः --


जय विंध्यो कृपासिन्यो! जय तॉमरसेक्षण!।
जय लोकैलवरद भी जय भक्तार्तिभञ्जन!॥ २५

२१५
स्कन्दपुराणे (तृतीयभागे) दशमोऽध्यायः


असमञ्जरं शसे अनअवमगोचरम् ।
को वा भक जानाति चेदमबमकस् । २६

अणोरणुतरं स्य स्थूलं सर्वोन्मथिनस् ।
समामनन्ति पुरुषं प्रकृतेः क्षमच्युतम् । २७

वंदन्तसररूपं त्वं सर्वास्तबद्धभर्तिनम् ।
को हि वर्णयतुं शक्तो मायायते देहि ॥ २४

भवदीयमिदं रूपं दृष्टऽतिभयदायकम् ।।
भयोद्विग्न वयं सर्वे शते रूपं भजस्व ह ॥ २९

भरद्वाजः-- इति स्तुतो विरिष्ठायैः प्रसन्नो गरुड्यजः ।
मेघघोषमतिमय बच। सदरमब्रवीत् ॥ ३०

ब्रह्मादिप्रार्थनया भगधगृहीतसौम्यरूपप्रकार

श्रीभगवान्- ‘भयावहामिमं मृहेिं अनृष्याहं प्रियायहम् ।
शतं रूपं भजिष्यामि मां पश्त निराकुलाः!॥ ३१

इत्युक्त्वाऽन्तर्हितो भूत्वा तमिनेव क्षणान्तरे।
विमाने रखचिते धभूव सुखीनः ॥। ३२

चन्द्रविम्बाननः शान्तो नीलेपर्दलश्रुतिः ।
सुवर्णवर्णवसनो रनभूषणभूषितः ॥ ३३

शङ्कचक्रगदापद्मलसकरचतुष्टयः ।
तमालोक्य रमन्तं भूयो भूयो वन्दिरे ॥ ३४

सन्तोषयिच त्रयादीन् अभीष्टप्रतिपादनैः ।
अत्रोच द्वनयाननं अगस्त्यं मुनिपुङ्गम् ॥ ३५

श्रीभगवान्-‘स्वं मुनीन्द्र! तैः घोरैश्वर्यं प्रति सम्प्रति ।
परिक्लिष्टोऽसि वस्यामि वरांस्तेऽभीप्सितम् नद ॥ ३६

२१६
श्रीवेङ्कटाचलमाहात्म्यम्


भद्रजः --
निशम्य वाक्यं श्रीभर्तुः प्रणम्य च पुनः पुनः।
स रोमाञ्चितसर्वाङ्गः कुम्भञ्जमा क्योऽब्रवीत् ॥ ३७

अगस्त्यस्रार्थनया स्वर्णनया भगवद्दत्तसर्वाधिकस्चप्राप्तिः

भगस्टैं; --
यद्धतं यत्तपस्ततं यदीत श्रुतं मया ।
तत्सर्वं सफल जतं अजोऽस्मि यतस्वया ॥ ३८

एषोऽहमेव धर्मात्मा त्रिषु लोकेष्वपि प्रभो!।
त्वां विचिन्वक्तमधुना मामविध्याऽगतोऽसि यत् ॥ ३९

त्वत्प्रसादात् पुरैवाहं प्राप्ताखिलमनोरथः ।
न पश्यामि विचिन्यापि प्राप्यं सम्प्रति माधव ! ॥ ४०

सथाऽपि चापलादेतत् तव विज्ञप्यते प्रभो!।
क्पादावुजयोर्भ एवं कुरु निरन्तराभ् ॥ ४१

अवधारय चैतत्वं सुरप्रार्थनय मया ।
नदी सुवर्णमुखरी नाताघौघविनाशिनी ॥ ४२

सा भवच्छैलकटकसमासन्न समहंगता।
तां कृतार्थय लोकेश त्वदनुग्रहवृत्तिभिः ॥ ४३

सुवर्णमुखरीतोये चान्या ये बेकटे स्थितम् ।
पश्यन्ति भुक्तिमुयोतु भूयासुः भाजनानि ते ॥ ४४

अल्पायुषो नरा मूढा ज्ञानयोगपरिच्युता ।
न शक्नुवन्ति त्वां द्रष्टुं बताध्ययनकर्मभिः ॥ ४५

सदाऽस्मिन्नस्थितः शैले सर्वेषाश्च जग्गुरो!।
प्रसादसुमुखो देव! कातािर्थप्रदो भव ॥ ४६

२१७
श्रीस्कन्दपुराणे (तृतीयभागे) दशमोऽध्यायः

 
श्रीभगवान्-‘यस्मर्थित स्वया विप्र ! तत्तथैव भविष्यति ।
नूनमप्रतिम लोके मयि भक्तिः कृता । त्वया ॥ ४७

जाह्नवीब नदी सेयं सुवर्णमुखरी मुने!।
स्यादाशास्या सुराणाञ्च बाछितश्रीविधायिनी ॥ ४८

स्वामिपुष्करिणी चेपे नदीमृणं समन्विता ।
सङ्गमिष्यति तां दिव्यां नदीं तीथौघसंश्रयाम् ॥ ४९

वैकुण्ठनानि शैलेऽस्मिन् अद्य प्रभृति सर्वदा ।
कृतवासो भविष्यामि मुने! प्रार्थनया तब ॥ ५०

सुवर्णमुखरीननक्षालिताघौघकर्दमः ।
अस्मिन् वैकुण्ठशैले मां ये पश्यनि समाहिताः ॥ ५१

भुवि पुत्रादिसम्पन्नाः सर्वैश्वर्यसमन्विताः ।
मृतास्त्रिविष्टपे भोगान् आकल्यमनुभूय च ॥ ५२

पुनरावृत्तिरहितं केवलानन्दभासुरम् ।
मत्पदं समवाप्स्यन्ति नात्र कार्या विचारणा ॥ ५३

मां द्रष्टुमागतान् सर्वान् प्रतीक्ष्याभीप्सितैः शुभैः ।
योजयिष्यामि सततं त्वद्वचोगैौखामुने! ॥ ५४

पुत्रार्थिनां बहून् पुत्रान् धनानि च धनार्थिनाम् ।
तदैवारोग्यकामानां रोगशन्ति गरीयसीम् ॥ ५५

तीनपपरिभूतानां तथैवापनिवारणम् ।
दास्याम्यभीप्सितान् भोगान् दुर्लभानपि सर्वदा ॥ ५६

ये यान् कामानपेक्ष्येह प्रेक्षन्ते मां समागताः ।
अवाप्नुवन्ति ते सर्वे तांस्तान् कामान् न संशयः ॥ ५७

स्थिता व यत्र कुत्रापि मां सरन्ति नरोत्तमाः ।
ते सर्वे वाञ्छितां सिद्धिं लभन्ते मत्प्रसादतः ॥ ५८

14-A

२१८
श्रीवेङ्कटाचलमाहात्म्यम्


शहूनृपवरप्रदानपूर्धकं भगवदन्तर्धानम्

भरद्वाजः

इयुक्तू ते मुनिं देवः शङ्कमालोक्य भूपतिम् ।
शृण्वतां ब्रह्ममुख्यानां इदं वचनमब्रवीत् ॥ ५९

श्रीभगवान् - 'प्रीतोऽस्मि शब! भत। ते वृणीष्वाभीप्सितं वरम् ।
ददामि वरदोऽहं ते क्रशिष्ठस्य तपस्यतः ॥ ६०

शङ्कः- 'न याचेऽन्यन्महाबाहो त्वशदषु असेवनात्।
यां प्राप्नुवन्ति त्वद्भक्ताः तां याचे गतिqतमा।' ॥ ६१

श्रीभगवान्- 'अत्रार्थितं त्वया शङ्कर ! तसथैव भविष्यति ।
मस्सेवायोगभव्यानां अलभ्यं किमु विद्यते ! ॥ ६२

आकल्पमिन्द्रलोकस्थो ह्यप्सरोगणसेवितः ।
भुक्ता । बहुविधान् भोगान् ततो मलोकमेष्यसि' ॥ ६३

भरद्वाजः- एवं ददौ वरानिष्टान् शङ्काय पृथिवीभृते ।
नारायणो जगद्योनिः भजनां कर्मभूरुहः ॥ ६४

ततो द्रक्षादिकान् सर्वान् विसृज्य कमलेक्षणः ।
संस्तूय मानसैर्भक्तश्च तत्रैवान्तर्दधे प्रभुः ॥ ६५

भरद्वाजवर्णितश्रीवेङ्कटाचलप्रहारयनिगमन

भरद्वाजः--

‘वेङ्कटाद्रेः प्रभावोऽयं आख्यातो भजतेऽर्जुन ।
नराः पपैः प्रमुच्यन्ते श्रुत्वेमां पावनीं कथाम् ॥ ६६

वाराहं रूपमुत्सृज्य ब्रह्मणश्यर्थितो हरिः ।
मुमोदनङ्गताकारो मायया मोहयन् जगत् ॥ ६७

पश्चादगस्यशङ्कां प्रार्थिनः सुखीनम् ।
ददौ नितान्तसुभगं शान्तं भोगामकं वपुः ॥ ६८

२१९
श्रीस्कन्दपुराणे (तृतीयभागे) दशमोऽध्यायः


नारायणं वेङ्कटाद्रिं स्वामिपुष्करिणीं तथा ।
इमामयाश्च संस्मृत्य मुच्यते पातकैर्जनाः ॥ । ६९

वेङ्कटाद्रिसमे स्थाने ब्रह्माण्डे नास्ति किञ्चन ।
वेङ्कटेशसमो देवो न भूतो न भविष्यति ॥ ७०

वेद्धटाद्रिसमे स्थाने न भूतं न भविष्यति ।
स्वामितीर्थसरस्तुरर्थे न कुत्रापि च विद्यते ॥ ७१

प्रहथाय ये नियं वेङ्कटेशे सरन्ति वै ।
तेषां करस्था मेक्षथाः नात्र कार्या विचारणा ॥ ७२

स्रामिपुष्करिणीतीथे नवा सर्वामकं हरिम् ।
ये व पश्यन्ति नियता/ वराहचर्मासिनम् ॥ ७३

तेऽश्वमेधसहस्रम्य वाजपेयशत्रय च।
प्राप्नुवन्त फल पूर्ण नात्र काय विचरण ॥ ७४

वेङ्कटाचलमाहास्ये ये शृण्वन्ति नरोत्तमः ।
तेरां मुक्तिश्च भुनेश्च इह लोके परत्र च ॥ ७५

वेङ्कटाचलमlहैये सद्य कश्चितं तव ।
अतः परं महानद्याः प्रभावः दृश्यतेऽर्जुन !॥ ७६

इति श्रीस्कान्दपुराणे तीर्थखण्डे सुख़र्णमुखरीमहाग्ये श्रीवेङ्कटचल


प्रशंसायामगम्यशङ्कादितपस्तुष्ट श्रीवेङ्कटेशाबिभावादि


महम्यवर्णनं नाम दशमोऽध्यायः।।


श्रीरस्तु



श्री श्रीनिवासपरब्रह्मणे नमः


श्रीमते विष्वक्सेनाय नमः



'श्रीवेङ्कटाचलमाहाय्यम्'


(श्रीस्कान्दपुराणान्तर्गतम्)


(चतुर्थो भाग:)



श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियऽध्यासितवक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥

हरिः ॐ


अथ प्रथमोऽध्यायः




पुत्रार्थमननाकृततपःप्रकारः

श्रीमूत:- पुत्रहीनऽञ्जन। पूर्वं दुःखिता तपसि स्थिता।
तां दृष्ट । मुनिशार्दूलो मतन्नो विष्णुनरः। ।
अञ्जनस्यामुवाचेदं अयुने तपसि स्थिताम् ॥ १

मतङ्गः- ‘समुत्तिष्ठन्नने ! देवि! किमर्थं तपसि स्थिताः ।
वद देवि ! महाभागे ! कार्यं तव वरानने ! ॥ २

अञ्जना- ‘मतङ्ग ! मुनिशार्दूल! वचनं मे शृणुष्ष ह ।
पिता मे केसरी नाम राक्षसः शिवतरापः ॥ ३

२२१
श्रीस्कान्दपुराणम् (चतुर्थोऽभागः) प्रथमोऽध्यायः

 
झजला --
शैवं घोरं तपश्चक्रे पुत्रथैस्तु सुदुष्करम् ।
पार्वतीसहितः शुभुः वृषभोपरि संस्थितः ।
प्रादुरासीत्तदा देवो ददै लमै वरं शुभम् ॥ ४

‘शृणु भजन् प्रभ६ मि विधिना निर्मिते तव ।
असन् जन्मन्यपुत्र स्थाऽभ्यद्ददामि ते ॥ ५

विश्रुताः सर्वलोकेषु पुवो तत्र भविष्यति ।
तस्याः पुत्रो महाबुद्धिः तव प्रीतिं करिष्यति " ॥ ६

इति तस्मै वरं दश तवैवनर्दथे हरः।
मां लब्ध्वा मस्पिस विप्र! कृतयो बभूव ह। ॥ ७

सतः कालन्तरे विप्रः केसर्याख्यो महाकपिः ।
ययाचे मां ददस्वेति पितरं मे ततः पिता ॥ ८

तस्मै वै दतवांश्चैव पारिबर्ह ददे च सः ।
गवां लक्षसहणिं गजरदो महामनः ॥ ९

बाजिनाउँदछैव २थानमधंद तथा।
वस्त्ररलभ्यनेकानि ददासदासीसहस्रकम् ॥ १०

अन्तःपुरचरीर्नारीः नृत्यपीतविशारदः।
ददौ वासःसहस्रञ्च मयासकं महामते ! ॥ ११

प्र मे २ममणय भूयान् काले गतो मुने !।
अपुत्र। दुःखिता विप्र! व्रतानि विविधनि च ॥ १२

कृतानि च मया तव किष्किन्धयां महरि ।
माघे मासि च विप्रेन्द्र वैशाखे कार्तिके तथा ।। १३

ज्ञानदनत्रदीनि चतुर्भस्यव्रते तथा।
नमसरं तथा विप्र! प्रदक्षिणमनुतमम् ॥ १४

२२२
श्रीवेङ्कटाचलमाहात्म्यम्


सालमानंदनानि दीपदानं तथैव च ।
गोदानं तिलदनश्च वखदनं महामुने! ॥ १५

भूशनं वादिनश्च दत्वा पुष्यादिकं मुने !!
थानि यानि च मुख्यानि वैष्णवानि व्रतानि च ॥ १६

मया कृतानि सर्वाणि सपुत्रफलकङ्कया ।
श्रवणादिषु यत्रोक्तं तं विनैर्भहमभिः ॥ १७

भथा कृत३ विप्रेन्द्र तुष्टयर्थं मधुविद्विषः ।
यानि यानेि चे मुख्यानि फलानि विविधानि च ॥ १८

मय दतनि सर्वाणि सत्रफटका झ्य।
भयाय । कृतान्यसङ्कयनि व्रतानि विविधानि च ॥ १९

पुत्ने तथाऽप्यलRSIहे दुःखिता तपसि स्थिता । ।
भविष्यति कथं विप्र! पुवस्त्रैलोक्यविधृतः ॥ २०

यथाचेऽहं मुनिश्रेष्ठ! प्रणता च तवाग्रतः ।
अद त्वं मुनिशार्दूल! दीनऽहं तपसि स्थिता ॥ २१

श्रीमूत, - एवं वदस तां प्राह मत है मुनिसत्तमः ।
शृणु मद्वचनं देवि! पुत्रपौत्रप्रदायकम् ॥ २२

३को दक्षिणदिग्भागे दशयोजनदूरतः ।
घनचल इति ख्यातो नृसिंहस्य निवासभूः ॥ २३

तभ्योपरि महाभागे! अवतीर्थं मनोहरम् ।
तस्यापि पूर्वदिग्भागे दशयोजनमात्रतः ॥ २४

सुवर्णमुखरी नाम नदीनां प्रवरा नदी ।
तस्या एवोत्तरे भागे वृषभाचलनामतः ॥ २१

तस्याग्रे सरसी नाम्ना स्वामिपुष्करिणी शुभा।
गव दृष्ट्र शुभं तोयं भन:शुद्धिं गमिष्यसि ॥ २६

२२३
श्रीस्कान्दपुराणम् (चतुर्थोऽभागः) प्रथमोऽध्यायः

 
तत्र स्नkवा विधानेन वराहं ते प्रणम्य च ।
वेङ्कटेशे नमस्कृत्य ततो गच्छ वरानने! ॥ २७

उत्तरे स्त्रमितीर्थस्य सिंहशार्दूलसंयुते ।
चूतपुन्नागपनसैः बकुलामरकैः शुभैः ॥ २८

चन्दनागुरुनिम्बैश्च तालहितायकिंशुकैः ।
के पिथाश्वत्थबिल्वैश्च कुंडैश्च वरानने!॥ २९

एतादृशैर्महापुण्यैः वृकैश्च विविधैः शुभैः ।
वियद्ब्रेति विख्यातं तीर्थमेकं विराजते ॥ ३०

तमिस्तथैऽह्ने देवि! संङ्कल्पविधिपूर्वकम् ।
स्नना पीवा शुभं तीर्थं तीर्थस्याभिमुखी स्थिता ॥ ३१

वायुमुद्दिश्य हे देवि! तपः कुरु वशनने !
देवैश्च रक्षसैर्घनैः मनुजैर्मुनिसत्उमैः ॥ ३२

भूर्तेः पक्षिभिरलैश्च शस्त्रैश्च विविधैः शुभैः ।
अवध्यो भविता पुत्रः तपसा ते न संशयः ॥ ३३

इति प्रोक्ताऽङ्गना देवी ते प्रणम्य पुनः पुनः ।
भत्र साकं ययघाशु वेङ्कटचसंज्ञकम् ॥ ३४

कापिलं तीर्थमासाद्य स्वस्य निर्मलमानसः ।
वेङ्कटादिं समारुह्य स्वामिपुष्करिणीं ययौ । ३१

लावा वराहमनभ्य वेङ्कटेशकृऽनतिः ।
मनङ्गस्य कवेर्याक्यं स्मरन्ती च मुहुर्मुहुः ॥ ३६

वियद्भन्नां ययावाशु चलना मञ्जुभाषिणी ।
नवा पीत्वा शुभं तोयं तरेि तस्य तदुमुखी ॥ ३७

प्राणवर्यं समुद्दिश्य तपश्चक्रे यतव्रता ।
फलाहा। जलहरा निराह ततः परम् ॥ ३८

२२४
श्रीवेङ्कटाचलमाहात्म्यम्


सहस्राब्दं तपश्चके न्यस्तनासाग्रदृष्टिका ।
वयस्या विठ्ठळ नाम शुभूषामकरोच्छुभा ॥ ३९

वर्षाणाञ्च सहस्रान्ते वयुर्देवो महामतिः ।
प्रादुरासीत्तदा । तां वै भाषमाणो महामतिः ॥ ४०

‘मेषभां भानौ संप्राप्ते मुनिसत्तमाः!।
पूर्णिमस्ये तिथौ पुण्ये चित्रानक्षत्रसंयुते ॥ ५१

तवेप्सितमहं दास्ये ३ वरय सुव्रते!।
इति आह्वचनं श्रुत्वा ततः प्रहाऽञ्जन! सती । ४२

'पुत्रं देहि महभाग वायो! देव! महामते!।
Plतद्वचनं श्रुत्वा मातरिश्वऽब्रवीत्ततः । ४३

'पुत्रस्ते ऽहं भविष्यामि यी दास्ये शुभानने ।
इति तस्यै वरं दत्वा तत्रैवात महः ॥ ४४

सद ब्रह्मादयो देवा इन्द्राद्या लोकपालकाः।
वसिष्ठाद्य महननः सनकाद्याश्च योगिनः ॥ ४५ .

यासादयश्च विप्रेन्द्र लक्ष्म्या साकं जगत्पतिः।
मुनिपत्यो देवपथः ऋषिपत्यस्तथैव च ॥ ४६

स्वं खं वाहनमारुह्य दभृत्यमुमादिभिः ।
आगमास्ते महमिनो द्रष्टुं तां पतसि स्थितम् ॥ ४७

अश्चर्यमाश्चर्यमिति ब्रुवाण ब्रायः देवगणाश्च सर्वे ।
आलोकयन्तोदिविदूरतस्ते स्थिताः सदात्रयामहेशमुख्याः॥४८

इति श्रीस्कान्दुपुराणे तीर्थखण्डे श्रीवेङ्यचलमाहास्ये


चतुर्थभागे अञ्जनातपःकरणप्रकारादिवर्णनं नाम


प्रथमोऽध्यायः

२२५

अथ द्वितीयोऽध्यायः



व्यास क्ताऽङ्काशगङ्गास्नानकालनिर्णयः



श्रीसूतः -
       
अन्ननाऽपि वरं ४Eध भन्न साकं मुमोद ह।
ब्रहादीनगतान् दृष्ट्वा विस्मयाऽविष्टमानसा ॥ १

प्रया साकं ततः स्वस्था चन्नन मञ्जुभाषिणी ।
ब्रह्मादिभिरनुज्ञातो व्यास वेदविदां वरः ।
अन्ननां तामुवाचेदं वेघगम्भीरया गिरा ॥ २

व्यास
अङ्गने! शृणु मद्वषये सर्वलोकोपकारकम् ।
मतङ्गस्य अधक्यं श्रुव! निर्मलचेतसा ॥ ३

यस्मात्तु वेङ्कटं गत्वा तपः कृत्याः सुदुष्करम् ।।
प्रसूयते त्वया पुत्रः शूवैलेक्यविक्रमः । ॥ ४

इदं तीर्थंकरं तस्मात् प्रत्यक्षदिवसे तव ।
नानार्थ ये समायान्ति चित्राक्षसमन्विते ॥ ५

मेषे पूषणि सम्प्राप्ते पूर्णिमायां शुभे दिने ।
शृणु तेषां फलं देवि ! वक्ष्यामि तव सुत्रते! ॥ ६

गङ्गादिसर्वतीर्थेषु द्वादशाब्दं वशनने!।
यफलं विद्यते देवि! तफलं भवति ध्रुवम्॥ ७

दानानि कुर्वतां पुंसां तेषां पृषु फलोन्नतिम् ।
स्थाने तूक्तं फलं देवि ! विद्धि तेषां वरानने! ॥ ८

अञ्जना -

‘कार्याणि यनि दानानि वेङ्कटाद्री नगोतमे ।
तानि सर्वाणि विप्रेन्द्र ! वद वेदविदो वर !॥ ९

15

२२६
श्रीवेङ्कटाचलमाहात्म्यम्



व्यासोक्तश्रीवेङ्कटचलकरणीयदानप्रशंसा

व्यास:- -

अन्नदनं वदनं द्वयमेनप्रशस्यते । ।
पितुः श्राद्धे विशेषेण वेङ्कटद्रौ नगोसमे ॥ १०

सुवर्ण ये प्रयच्छन्ति प्रीतये मधुघातिनः।
सबैलोक समासाद्य मोदते मुनिसत्तमाः ॥ ११

सालग्रामशिलादानं यः करोति नगोत्तमे ।
अङ्गभङ्गमवाप्नोति स्वानुभूतिश्च विन्दति ॥ १२

यो ददाति द्विजेन्द्राय गोदानञ्च कुटुम्बिने ।

  • रोममङ्याप्रमाणेन विष्णुलेके विराजते ॥ १३


भूमेिं ददाति यो देवि! ब्राह्मणाय कुटुम्बिने ।
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि ॥ १४

चम्यां ददाति यो देवि! श्रोत्रियाय द्विजातये ।
विष्णुलोकं समासाद्य मोदते पितृभिः सह ॥ १५

प्रपां कुर्वन्ति ये देवि! शीतलोदकसंयुतम्। ।
तेषां पुण्यफलं वक्तुं शेषेण)पि न शक्यते ॥ १६

तिरं ददति विप्राय श्रोत्रियाय कुटुम्बिने ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ १७

घान्यदानं प्रशंसन्ति विप्रा वेदविदां वरः ।
बहुपुत्र। भविष्यन्ति धान्यदानं प्रकुर्वताम् ॥ १८

गन्धचम्पकपुष्पादीन् छन्नब्यजनचमरन् ।
तावुळघनसारादीन् यो ददति द्विजातये। १९

भुस्सा भोगे चिरं कालं स्वर्गलोकं ततो व्रजेत् ।
दिव्यवर्षसहरुश्च भुक्वा भोगाननेकशः ॥ २०

२२७
श्रीस्कान्दपुराणे चतुर्थभागे) द्वितीयोऽध्यायः


सार्वभौमस्ततो भूत्वा तत्र भुक्व चिरं महीम् ।
ततो विप्रयमसाद्य वेदवेदानधरगः ॥ २१

ततो मुक्ति समायाति प्रसादाच्चक्रपाणिनः ।
इत्येतत्कथितं देवि! वेङ्कटुचवैभवम् ॥ २२

य एतच्छूणुयान्निर्थे यश्चापि परिकीर्तयेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ २३

इत्येतत्कथितं पूर्वं व्यासेनैवै महसमना । ।
शृणुयाद्वा पठेद्वाऽपि कृतकृत्यो भव्यिति ।
तस्यैव वेशज: सर्वे मुक्तिं यासि न संशयः ॥ । २४

इति श्रीस्कान्दपुराणे तीर्थखण्डे श्रीवेष्टाचलमाहाभये चतुर्थभागे


आकाशगङ्गासनकालनिर्णयादिवर्णन


नाम द्वितीयोऽध्यायः।


॥ हरिः ॐ । ॐ तत्सत् ।


श्रीरस्तु

श्री श्रीनिवासपरब्रह्मणे नमः


श्रियै पझवयै नमः


श्रीमते विष्वक्सेनाय नमः



श्रीवेङ्कटाचलमाहात्म्यम्



अथादित्यपुराणान्तर्गतम् )



श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेंकटनिवासाय श्रीनिवसाय मङ्गलम् ।
श्री वे डु टा च ला थी शं श्रीयाऽध्यासितवक्षसम्।
श्रितचेतनमन्दरं श्री नि वा स म है भजे ॥

हरिः ॐ



अथ प्रथमोऽध्यायः



शौनकादीन् प्रति सृतप्रोक्तश्रीश्रीनिवासवैभवम्

श्रीशौनकादयः

श्रीवेङ्कटेशमहस्यं श्रीनिवासप्रसादतः।
श्रीपदं सर्वद। सुत ! दयया प्रोक्तवानसि ॥ १

इतः ५ श्रीनिवासः श्रीधतिः सर्वशो हि नः ।
कथं प्रीतो भवेत्सद्यो ह्यभीष्टानि प्रवर्षयन् ॥ २

तद्वदस्त्र कृपापूर्ण ! वेङ्कटेशकथामृतम् ।
भगवन् ! सर्पतवज्ञ ! दयापात्रं वयं तत्र ॥ ३

२२९
श्रीमदादित्यपुराणे प्रथमोऽध्यायः


ीमूतः-

शृणुध्वं मुनयो! दिव्यं सावधानतया । विदम् ।
यथा पृष्टं तथैवहं वक्ष्यामि वचनं शुभम् ॥ ४

वेङ्कटाद्रिसमं स्थानं बलडे नास्ति किञ्चन ।
वेङ्कटेशसमो देवो न भूतो न भविष्यति ॥ ५

अङनवास चरितं वर्णितुं केन शक्यते ?
तथाऽपि ताकं सर्वगपत्रं पुष्यर्धनम् ॥ ६

सुबिचित्रमपूर्वार्ध देवीदिभिशद्वनम् ।
लोकोत्तरं महञ्चथ् क्ष्येऽहं सर्वसिद्दम् ॥ ७

शेषाचले यमाभ्यं अन्यक्षेत्रे न तत्र कचित् ।
तद्रतश्रीनिवासस्य महिमा नान्यगः शुभः ॥ ८

वेदेषु च पुराणेषु वेङ्कटेशकथाऽमृतम् ।
वर्णितवेतिहासेषु भारत।गमेषु च ॥ ९

मनोहरतु संश्रये है मुदेष्टव्यम् ।
ज्ञानप्रदं विशेषेण महैश्वर्यस्य कारणम् ॥ १०

वैराग्यभक्तिसादिप्रदेन्द्रियवशप्रदे।
बेङ्कटाद्रौ शुचिक्षेत्रेऽशुचिदपो न विद्यते ॥ ११

तस्माद्वेङ्कटनाथस्य नैवद्य ग्रह्यमुतमम् ।।
सेन क्षेत्रं प्रजानां हि दिषीरीते विपर्ययः ॥ १२

कर्ता हि सृष्टिस्थितिसंयमादेः धत रजःसत्स्वप्तमांस्यभटः
अनाद्यनन्तो वचसाऽनितः सदश्रयो देवक्रो वरेण्यः ॥ १३

नित्यं ब्रह्मा शिनः शेषगरुडेऽदयो धाः ।
पूजयसि भहभल्य। वेङ्कटेशं श्रिया । सह । ॥ १४

चरचरगुरुर्दधेः सर्वसाक्षी महेश्वरः ।
जप्यस्तप्योऽर्चनीयश्च सय ध्येयेऽखिलैरपि॥ १५

२३०
श्रीवेङ्कटाचलमाहात्म्यम्


तमनास्तद्गतप्राणो भक्तय। तन्नाम संस्मरेत् ।
गोक्षनाम्यश्वमेधद्यः कन्यादानान्यसंङ्यया॥ १६

असद्भयमेरुसैौवर्णदनान्यन्यान्यनेकशः।
तन्नामस्मृयतुल्यानि मlहय किमुताद्भुतम् ॥ १७

इति शेषेण कथितं कपिलाय महात्मने ।
कपिलस्यमहायोसिकशतु मया श्रुतम् ॥ १८

तदुक्तं भवतामथ सद्यः प्रीतिकरं हरेः।
अतो यो मङ्गलार्थञ्च शृणुध्वं यमथोच्यते ॥ १९.

श्रीवेङ्कटेशयन्नाथं गच्छध्वं सुदृढव्रताः ।
विष्णुसंदर्शनं कृत्वा भक्तिमन्तो जितेन्द्रियाः ॥ २०

सं त्र कुरुधे बहुध भगधङ्गणः ।
स्वगुणोकर्षविज्ञानात् यथा प्रीटिनं हरेः ॥ २१

न तादृशी प्रीतिरस्ति ह्यज्ञानादन्यश्रमौ ।
भक्तय। स्तोत्रेण सन्तुष्टः सर्वेष्टनि प्रवर्षतं ॥ २२

भक्तितोन्नविहीनेषु दयावान् ने भवेत् तथा ।
अन्न वः कथयामीष्टं इतिहासं पुरातनम् ॥ २३

यस्य स्मरणमात्रेण भक्तिर्विष्णुपदाबुजे ।
वायुशिष्यो देवशर्मा विष्णुभक्तो जितेन्द्रियः ॥ २४

तपत्री वहुनिष्ठन् सर्वदा विष्णुचिन्तने।
ममताह कश्शून्यो विषयेषु विशगवान् ॥ २५

षट्च्छत्रुविजयी शान्तः धङ्गसुभङ्गकृत् ।
कुटुम्बे न मनःकारी दारिद्यात् पीडितोऽपि च ॥ २६

भार्यया प्रार्थेिन नित्ये दारिद्यपगमेछया।।
भो नाथ हे पते स्वामिन् ! प्रसीद करुणकर ! ॥ २७

२३१
श्रीमदादित्यपुराणे प्रथमोऽध्यायः


क्षुधय। दुःखि3 बालाः तव पुत्रश्च केवलम् ।
न शक्ताऽहमण्येषु कन्दमूलर्जथदिषु ॥ २८

२क्षको मम नश्योऽस्ति शिशूनां पालनेऽपि च ।
कृपां कुरुष्व शिशुषु विज्ञापनमिदं शृणु ॥ २९

युलस्वामीष्टदेवो न द्रक्षणदीक्षितः ।
शरणागतसन्त्रणः श्रोनिवासः सतां गतिः ॥ ३०

पालकोहै बहूनाञ्च भक्तानां भक्तवसल ।
तलक्ष्मीपतिपादनं गत्वा तेभर्थनं कुरु ॥ ३१

तेन प्रीतो भवेत् सद्यः ततोऽस्मञ्जीवनं भवेत् ।
प्रसीद त्वं दयासिन्धो! दयां कुरु दग्रं कुरु ॥ ३२

इति दैन्येन महता प्रार्थितेऽहर्निशं तथा ।
न स्वीचक्रं तद्वाक्यं तपोवनभयादा ॥ ३३

दिष्टया चद्दष्टपत्रेन तधैरुचयुगः ।
पतिव्रतायां शिशुषु प्रसन्नः करुणानिधिः ॥ ३४

तपोऽवसने सम्प्राप्तं स्वगुरु जगतां गुरुम् ।
g| मुदा देवशम सहसोत्थाश्च चादरात् ॥ ३५

साष्टाङ्ग त प्रणयाथ बद्धाञ्जलिपुटोऽभवत् ।
ततो वायुः प्राह शिष्यं मधुरं वचनं हितम् ॥ ३६

“श्रीमद्वेङ्कटनाथस्य यात्रार्थं गच्छ मा चिरम् ।
तेनेहमुत्र तेऽभीष्टसिद्धिर्भवति नान्यथा ॥ ३७

लक्ष्मीपतेर्दयासिन्धोः ब्रह्मदिवरदायिनः ।
यात्री माऽस्तु सन्देहः शीतुं गच्छ सुभक्तिमान् ॥ ३८

इति देवेननानिलेन गुरुणा स्त्रस्य चोदितः ।
मुहुर्मुहुर्कोधिनोऽथ विष्णुयान्नमोदरः ॥ ३९

२३२
श्रीवेङ्कटाचलमाहात्म्यम्


गुरूक्तमर्थं जग्राह गुरुवाक्ये सदा रतः ।
मुरूपदेशो बस्यान् गुरोराज्ञां न लङ्घयेत् ॥ ४०

इत्यर्थमनुमाय प्रतस्थे शेषपर्नतम् ।
तन्न श्रीटेशस्य सुदर्शनमहादरः ॥ ४१

आनन्दज्ञानदं विष्णु आनन्दमयनामकम् ।
आनन्देन ददर्शाथ आनन्दनिलयाऽलये । ४२

विहन्तं श्रीधराख्यं नानालीलाविलसिमम् ।
भक्तदशनमात्रेण प्रसादात् मन्दहासिनम् ।
श्रीवेङ्कटेशे तं न भक्या चक्रेऽथ संस्तुतिम् ॥ ४३

श्री श्रीनिवासमुद्दिश्य देवशर्माख्यविप्रकृतस्तुतिः

दशमां

दयानिधे! दयानिधे! दयानिधे! दयानिधे । ।
नमो नमो नमो नमो नमो नमो नमो नमः ॥ ४४

श्रीपझनाभ | पझेश ! पद्मजेशेन्द्रवन्दतः।
पद्ममालिन् पद्मनेत्र ! पद्माभयदशरिभूत् ! ॥ ४५

पद्मपाणे ! पद्मपद! सर्चर्हपझसंस्थित!।
वादपद्युगलं प्रणमाम्यतिसुन्दरम् ॥ ४६
स्वत्पादपझमाह।’ अप्यनन्त ! त्रिविक्रमम् ।
यकनिष्ठ झुलिनखमण्यम्रगुणसंयुतान् ॥ ४७

अनन्तान् सुविशेषांश्च पश्यन्ती श्रीर्निरन्तरम् ।
स्तोतुकामा क्षणदीक्षा हेर्पदश्चर्यसागरे ॥ ४८

गहने गहमानाऽभूत् अननश्चयगोचरे ।
वयोपदिष्टे यः पुत्रवारसल्याचतुराननः ॥ ४९

२३३
श्रीमदादित्यपुराणे प्रथमोऽध्यायः


त्वद्गुणानाञ्च गणनदानन्दमतुलं भजन् ।
नाधापि विरशमासैौ गणनाद्देवराडपि ॥ ५०

सहस्रवदनः शेषोऽशेषवेदार्थकोविदः।
नाहं जाने इति ब्रूते यन्नवदग्रप्रवैभवम् ॥ ५१

अनन्तवेदा भषन्ते ह्यन्योऽन्यं प्रविचर्य च।
एकैकस्मिन्नधिकारेि नियुक्त । एकैकशो ब्रह्मपूर्वाश्च विष्णोः ॥ ५२

सर्वे देवः स्वाधिकारे नियुक्ताः सत्यादिलोकेषु यथाक्रमेण ।
भुञ्जत इष्टानि महादरेण भजसि शेषाचल रमेशम् ॥ ५३

वयं स्वनन्ता हरिण नियुक्ता वेदाः स्तोतुं त्रभ्य गुणानुभावम् ।
गुणास्वनन्ताः परमात्मनो यत् पदो मखाप्रस्थगुणैकदेशम् ॥ ५४

स्तुती मिलिदा वयमत्र शक्ता वेदमनन्ता जनितास्तदर्थम् ।
एवं सुनिश्चित्य गुणैकदेशमाहल्यमेते स्वविजानत एव॥ ५५

उपक्रान्ताः स्तोतुमथो गुणैकदेशोऽप्यनन्तात्मतयऽमिथुद्धः ।
तं वीक्ष्य तेऽन्योन्यमथोचुरेकं गुणं वदमो विसृजाम शेषान् ॥५६

आरेभिरे पूर्व देव तेऽपि गुणा अनन्ता। अभवच्च सोऽपि ।
मुणैः सुपूर्णाः शुभदैरनन्तैः प्रत्येकशः किरणानीव पूष्णः ॥ ५७

विदिक्षु दिकूर्चभधश्च वेदा दृष्ट
गुणान् व्यापृतनित्यवोचन् ।
द्रष्टुं श्रोतुं कीर्तितुं वाऽपि बोद्धे
अशवयं नः किमुत स्तोतुमेनान्॥ ५८

अस्मानतीतान् वयमल्पसारः किं वर्णयामोऽलमलं प्रशंसया ! ।
इत्युक्तवन्तः स्वमनोऽनुसरात् गुणानेतान् वर्णयामासुरञ्जसा ॥ ५९

तथाऽपि ते पादनखप्रगेषु गुणेष्वनन्तेषु विभजितस्य ।
गुणैकदेशस्य गुणैकदेशकः प्रवर्णितोंऽश। बहवो न वर्णिताः ॥ ६०

5-A

२३४
श्रीवेङ्कटाचलमाहात्म्यम्


एवं रमाबाहिरवेदमुस्थः शक्त नासन् दर्शने कगुणानाम् ।
यस्समस्तगुणान् विष्णोर्वर्णने शक्तिवर्जितः।
अनन्तवेदस्तद्न्ः गुणास्ते स्वमितनुताः ॥ ६१

इति श्रीमदादित्यपुराणे श्रीवेष्टचलमहाल्ये देवशर्मकृत-


श्रीनिवासपदनखाग्रादिमहिमवर्णनं


नाम प्रथमोऽध्यायः ।


***


अथ द्वितीयोऽध्यायः



श्री श्रीनिवास मङ्गलविग्रहसौन्दर्यादियर्णनम्

देवशर्मा

‘इतोऽप्यथ वपदाब्जगतसौन्दर्यमद्भुतम् ।
स्वामिंस्वया प्रेरितश्चेत् यथामयनुवादये ॥ १

वक्षःश्थाऽपि रमा देवी तव पादबुजे स्थितम् ।
सैदर्थमहुनं दृष्ट्र । सुन्दरी मोहिताऽभवत् ॥ २

विसिता। द्रष्टुकामाऽथ स्वस्य नेत्रद्वयेन वै।
अशक्यं दर्शनं मत्वा त्रिरूपा च भवतुद। ॥ ३

दक्षिणे श्रीरूपिणी च वामे भूपिणी स्थिता ।
नीलरूप च तत्रैव त्रिरूपा नेत्रषट्कतः ॥ ४

पश्यन्त्यनन्यमनसा सौन्दर्यायसयनम् ।
पिबभयप्यन्वहं नापि निवृत्त। तृष्णयाऽधुना। ॥ ५

श्रीसुन्दर ! श्रीनिवास ! नाभिधश्चतुराननः ।
तव पदाम्बुजे रथसौदर्थे लग्नमानसः ॥ ६

२३५
श्रीमदादिव्यपुराणे द्वितीयोऽध्यायः


अष्टनेत्र्या दिवसानं पश्यन् सौन्दर्यमद्भुतम् ।
नालं नेनाष्टकमिति बहुरूपी तदाऽभवत् ॥ ७

कण्ठे च कौतुमे नाभौ वैकुण्ठादित्रिधामसु ।
सत्यलोके च मेर्वादौ सर्वत्र चतुरननः ॥ ८

ततः पदाब्जसौन्दर्यरसं चामृतनैच्यदम् ।
प्रीत्या पातुमहोरात्रं आसद्य मुखभोगिनः ॥ ९

तृष्ण। शान्तोIऽधुना नापि पादसैौन्दर्यमीदृशम् ।
शय्यासनातपत्रादिरूपी स्वत्पादसेवकः ॥ १०

शेषे बहुसहस्राक्षः सदन्तस्थो व्यचिन्तयत् ।
अस्सलवङ्गसौन्दर्यं विचित्रं सुमनोहरम्॥ ॥ ११

अदृष्टद्युतपूर्वञ्च महगाढं विक्षणम् ।
सुलक्षणश्च सन्दृश्यं जगन्मोहनमोहकम् ॥ १२

बहूनि मम नेत्राणि समीपे सर्वद। हरेः ।
चांसलेशप्रसादेन स्वेवं भयमभून्मम॥ ॥ १३

इति सम्भ्रमसंयुक्तः सर्वदाऽतिथियो हरेः ।
नेलैर्बहुपहतैश्च लक्ष्मीपतिपदम्बुजे ॥ १४

असमं चित्रसौन्दर्यं दृष्टदृष्टा पुनःपुनः।।
मह।नन्दग्बुधौ मग्नः एवं मेने फणी तदा । ॥ १५

‘वसाम्यहं सदैवात्र पादमूले च मत्पतेः ।
वैकुण्ठं वा न गच्छामि त्यका। विष्णुपदाम्बुजम् ॥ १६

यस्त्वानन्दो भवेन्नित्यं पादसौन्दर्यदर्शनात् ।
वैकुण्ठे ईदृशानन्दः कैवर्येऽपि न विधते ॥ १७

पातालमत्रं गन्तव्यं पादमूलं यतो हरेः।
न स्थास्यामि क्षणमपि यसौन्दर्यमृतं विना ॥ १८

२३६
श्रीवेङ्कटाचलमाहात्म्यम्


इति निश्चित्य नागेद्रः पादसौदर्यमोहितः ।
यत्र यत्रेन्दिरेशस्य पादमूलं प्रवर्तते ॥ १९

तत्र तत्र सक्ष। पादसौन्दयोमृतपाय्यभूत् ।
अथाचिन्तयदेवं हि शक्रो लेकराङ्करः ॥ २०

शेषस्य किमहो भाग्यं शेषागेशप्रसादजम् ।
बहुनेत्राणि तयादसौन्दर्यामृतसेवनम् ॥ २१

एतद्वयं दुर्लभं मे त्रिनेत्रादहो बत ।
भाविजन्मनि शेषत्वमभ्यर्थ वा महत्तपः ॥ २२

करोमीत्यतिवैराग्यात् शम्भुः कैलासगोऽभवत् ।
श्रीवेङ्कटेशेभ्दरेश! जिष्णुतत्र मुखाम्बुज॥ २३

जतः सहस्रनयनोऽप्येवं तत्र पदाम्बुजे ।
अदृश्याश्चर्यसौन्दर्यं सम्पश्यन्नप्यहर्निशम् ॥ २४

इयचितयदयन्तं पदसैौर्यमोहिनः ।
अमृतस्य पुश पाने मे नदीदृशं सुखम् ॥ २५

सौन्दर्यमतिसामीप्प्रदोषत् सम्यङ् न दृश्यते ।
इतोऽप्यतिशयानन्दः किञ्चछयहिते भवेत् ॥ २६

अतः स्वर्गस्थोऽनिमेषो यावन्नेत्रैरहर्निशम् ।
वीक्ष्ये यावदबुद्धिस्ततो मरस्थानमात्रजे ॥ २७

इति स्त्रगतस्यापि यौवनेनैः श्रियः पते !
त्वरेजःपुञ्जपादाब्जसौन्दर्यमृषायिनः ॥ २८

तृष्ण| शन्ताऽधुन। नापि तस्मात् स्वर्गे स्थिरा स्थितिः ।
श्रीश! ते पादसौन्दर्य लेखानां महतामपि ॥ २९

यथैवं दुर्लभमभूत् इतरेषज्ञ का कथा : ।
विष्णो ! ते पादरेक्षणां माइम्यं लोकपावनम् ॥ ३०

२३७
श्रीमदादित्यपुराणे द्वतीयोऽध्यायः


बिज्ञोपवं करिष्यामि वधं क्षमस्व मे ।
पादमाहभ्यश्रोतृणां भकानां भक्तवत्सल ॥ ३१

महाज्ञानतमो भित्रधा कृभ्वा ज्ञानप्रकाशनम् ।
'वर्मार्थदर्शनार्थाय चक्ररेखां पदेऽधरः ॥ ३२

पादमाहास्म्यमतु सङ्गवेदचतुष्टयम् ।
इतिहासपुराणानि मन्त्रोपनिषद।मकः ॥ ३३

सर्वविद्य ददानीति दरेरेखां पदेऽधरः"
पादभlहात्म्यध्यातृण उ५द्रवकरन् खलान् ॥ ३४

दैत्यरक्षःपिशाचादीन् कूष्माण्डब्रह्मशक्षसान् ।
सञ्चूर्णयामीति हरे! गदारेखां पदेऽधरः ॥ ३५

‘पदमाहात्म्यवक्तृणां उत्तमे मन्दिरे सदा । ।।
पद्मया भर्यया साकं पद्मजेन सुतेन च ॥ ३६

'कुरुभ्वी पद्मनाभोऽहं वसामीयेन सूचयन् ।
पद्मरेखां पदqझे पट्टेश! त्वं धरन्नस्मि ॥ ३७

विरजा मानससरो धनुष्कोटिर्महामह।।
गङ्गादिसर्वतीर्थानि स्वपादाब्जे वसन्ति हि ५ । ३८

सहस्रपत्रपूर्वाणि जायन्ते तेषु नित्यशः ।
इति सूचयितुं पदे पद्मरेखां धरन्नसि ॥ ३९

पद्म। हृत्पद्मसंस्थ1ऽपि पादपद्मस्य मूलगा |
प59न्ती नेत्रपद्मभ्यां तस्मैौन्दर्युमलैकिकम् ॥ ४०

ध्यायन्ती च स्वहृपदं तन्माहाभ्यं श्रुतीरितम् ।
भजन्ती करपद्मभ्यो अर्चनकरी सदा ॥ ४१

इति सूचयितुं पदे पद्मरेखां धरनिसि ।
पादपजइयं लिखित्वैव स्वहस्ततः ॥ ४२

२३८
श्रीवेङ्कटाचलमाहात्म्यम्


दसृणां वैष्णवायेभ्यो महाघौघविभेदनम् ।
करोमीति ज्ञापनाय वैज्ञरेखां पदेऽधरः ॥ ४३

महत्यस्यार्चकानान्तु गजन् िकामादिसंज्ञितम् ।
अदग्धान् दमयानीति बहुशस्थां पदेऽधरः ॥ ४४

शुचाऽऽदरेण सन्तुष्टान् भक्तान् धैवदुच्छिकान् ।।
कोरोमीति जपनय ध्वजरेखां पदेऽधरः ॥ ४५

अभ्यनिलखड्डमड्गुणत्रयैः।
क्रमाद्दशगुणैरण्डे आवृतं परमाद्भुतम् ॥ ४६

यखगद्विनिर्भिनं तत्पदं को नु वर्णयेत् ।
शेषे मद्दतपस्तप्त्वा त्वामाराध्य जगत्पतिम् ॥ ४७

त्वत्प्रसादान्महद्भाग्यं यत अप सुदुर्लभम् ।
शध्यासनं पादुके तत् आतपत्रमभूतव ॥ ४८

तत्सुखं तु रम दृष्ट मेने शेयैकभजनम् ।
अहमेवानुभोक्ष्यामे मत्पते(फ़सन्नजम् ॥ ४९

आतपत्रेण यमते पदुकाभ्याञ्च यमुखम् ।
सर्वमान्यं ममैव स्यात् इति वक्षःखितोऽपि सा ॥ ५०

पैथुष्ठादिषु लोकेषं चतुर्दशसु वै तद।
बनडातर्बहिश्चापि सर्वह्नकमलेष्वपि ॥ ५१

मतृपने यदा यत्र वर्तते तत्र तत्र हि ।
क्रीडावनमभून्मदवयुगन्धादिरञ्जितम् । ५२

भञ्चिकांकेतकीजतिचम्पकैः कुसुमान्वितैः ।
खज़ेपनसद्रक्षाकदीनारिकेकैः ॥ ५३

बदरीमनुकुनैध कपिथैश्चूतडिमैः ।
जम्बूजम्बीरनुकप्रमुखै: फलनायकैः ॥ ५४

२३९
श्रीमदादित्यपुराणे द्वितीयोऽध्यायः


पारिजातैः कल्पवृक्षैः नियम्नु फलसान्द्रकैः।
श्रीचन्दनेझुमन्दरैः सङ्कलं मधुकादिभिः ॥ ५५

तस्मिन् सरः स्त्रच्छनीरं वर्णसोपानमण्डितम् |
नवलभकमलैः सुवर्णाभकुशेशयैः ॥ ५६

":वौंहपतैश्च रक्तनीलोभयान्त्रितम् ।
मंस्यकस्छपहंढर्य भत्तधर्दनदितम् ॥ ५७

'$त्र श्लभये कीडमण्डपं च ।भयद्रमा ।
दियं रस्त्रमयं तेजःपुङ्गपीठमभून्मुदा ॥ ५८

तत्र वर्षप्रन्यथ षोडशवुश्चकैः ।
पायसानन्यजनादिपञ्चभक्ष्याbaानि च ॥ ५९

नूतनानि पवित्राणि नानरुचिफलानि च ।
आर्द्रकदीनि मूलानि स्वादूनि स्थानके ॥ ६०

नित्यतृप्तयर्पयन्ती पूर्णकामाय अदरत् ।
निरङ्कसर्वनाराय सेर्वरार्मिक स्त्रयम् ॥ ६१

अथानुमने कल्पयन्ती दोलमध्यं मनोहरम् ।
सुवर्णशृङ्गळलम्बं सुबिशलं सुलक्षणस् ॥ ६२

प्रवालपादसंयुक्तं सुवज्ञफलकैर्युतम् ।
ओतं प्रोतं वर्षपहैः माणिक्यस्तबकैर्युतम् ॥ ६३

जाम्बूनदवितानाद्यं मुक्तास्तत्र करञ्जित ।
भूपाऽभूत् स्त्रयं शय्या श्रीरूपा सोपवर्हणम् ॥ ६४

नीलाऽभूत्पादसेवार्थं नवूलं भोगसाधनम् ।
सुवर्णदण्डव्यजनं विद्युद्भसुचभरे ॥ ६५

वैडूर्यतवकच्छत्रे पादुके रत्नपीठके ।
सर्वराजोपचरौघा राजचिहानि यावि च ॥ ६६

२४०
श्रीवेङ्कटाचलमाहात्म्यम्


सर्वाण्यभूद्रम देवी देवयानन्न नसे ।
भोग्यवस्तुत्ररूपेण तत्र सेवाभिलाषिणी ॥ ६७

भनन्दम्बुधे मग्न रमते स । स्भा त्वम ।
भसे भयैव त्वं वैकठादिषु धामसु ॥ ६८

अवेकवणैः सूत्रमूर्तिमिः जलपूर्वकैः ।
त्रिदशैर्ददशदिक्पाः सेवितः समासने ॥ ६९

श्रीनिवास ! मानाथ! ततश्थजे अनुभुवम् ।
गिरीशमनःकरणे वझेष्विन्द्रादिदेवताः ॥ ७०

अध्यादींश्च ययावत् सर्वांश्चतुर्विधान् ।
मृष्ट तेष्वनराक्दिय बहिः स्थित्वऽसि पछक्रः ॥ ७१

अंयन्तभिन्नते सर्वे पृथीवा डाभकाः।
परतन्त्र्यादिदोषोदः स्वातन्त्र्यादिगुणोर्जितः ॥ ७२

निरपेक्षो नियतृप्तः पूर्णकमस्वभाद्रुह्य ।
सयकृत् सत्यसङ्कल्पो मात्रलेशेन्द्रवदितः ॥ ७३

सर्वेषां शकवं हि मुक्तमुक्तनियामकः ।
अघट्यघटने शक्तो वागर्थगुणमण्डितः ॥ ७४

अचिन्त्यश्चर्यचर्यस्य ब्रह्माण्डसर्बहि:।
अरणीयन् महतो महीयान् सर्वगः समः ॥ ७५

सर्वाधारः सर्वसाक्षी सर्वपक्ष्योऽतिमुन्दरः।
स्वतश्च सर्वज्ञः सर्वत्रामी च सर्वदः ॥ ७६

सवेशतोऽभ्यचय व्यक्ताऽयक्तः सनातनः।
शेषेऽशेषश्च निर्लिस ब्रधष्यः शाश्वतः शुभः ॥ ७७

तुर्वर्णः सदा हीनः चतुर्धर्मप्रदर्शकः ।
चतुर्मार्थदाता च चतुर्मोक्षप्रदः श्रुतः ॥ ७८

२४१
श्रीमदादित्यपुराणे द्वितीयोऽध्यायः


अधोक्षजोऽप्राकृतस्वं अननमहिमा तव ।
मूलरूपी ह्यनन्तस्वे अवतारस्तथा श्रुतः ॥ ७९

नामधेयान्यनन्तानि ज्ञानानन्दमय गुण: ।
अनन्तवेदवेद्यरू : अवेद्योऽनन्तसौख्यदः ॥ ८०

अहो भभ्यमहो भये रमेश ! पदम्बुजे ।
निविष्टमनसां सौख्ये ३:!मुत्राभिवर्धते ॥ ८१

तव प्रसादलेशस्य लेशलेःतिलेशतः ।
लबम यै: सुरर्धं तैर्लब्धं न किञ्चन ॥ ८२

चरित्र|प्यनिचित्राणि महान्ति च यद्दपि ।
तत्र नवरथं दर्शयस्यनु ङ्गिनाम् ॥ ८३

कीटोऽपि द ले त् सःम्राज्यमनुभुमवान् ।
वपदःझसम्पर्कलेशलेशतिलेशतः ॥ ८४

दृष्टदिव्याङ्गने ऽभूद्ध मनुःm:तु किं ब्रुवे ! ।
अत एवार्थं सूनो बलेश्च दुःरथो भू ॥ ८५

न्द्र त्वं दययाऽयन्तं बलिं याचि १वानसि ।
गजेन्द्रक्षणे दूनन् द्वारान् वाप्यनादिशन ॥ ८६

अन्वधावः स्वयं पीठं क्षुद्रनक्रोन्मुमुक्षया ।
वैकुटुं वा परित्यक्ष्ये ने भक्तांस्त्यक्तुमुत्सहे ॥ ८७

अतिप्रिया हि मे भक्ता “तिं सङ्गरः सि ।
कामधेनुः च एवृक्षः चिनामीणरिति त्रथम ॥ ८८

वेङ्कटेश मेमस शेष.गे सर्वदनतः ।
ददति कामानन्नादीन् णिधैरैश्च पादपः ॥ ८९

न चापवर्ग नैं वा तेषां शक्तिश्च त दृशी ।
यदि खं सुप्रसन्ने ऽक्षि सर्वार्थान् सम्प्रदास्यसि ॥ ९०

16

२४२
श्रीवेङ्कटाचलमाहात्म्यम्



जायःधानाश्च चवि दसि स्वमूर्तिदर्शनात् ।
श्रोत्राणि बधिर एव स्वकथाश्रवणतथा । ॥ ९१

अनेडमूकं वाचकं करोष्यध्ययनादितम् ।
मन्दबुद् िप्रज्ञमें सङ्ग्ययोगसमधिगम् ॥ ९२

अकरच वरो दत्वा। करोषि तव पूजनम् ।
अपदश्च पद दत्र वीर्थक्षेत्रगामिनम् ॥ ९३

यद्यदुःखे भवेद्भक्त ततसद्यों हरिष्यसि ।
कुञ्जरकुष्ठिनlनारं गानप्याभिचारिकन् ॥ ९४

हृवा ददाम्यङ्ग२ ढर्यं सौन्दर्यञ्च दयद्धे।।
श्रीनिवस! बहूतः किं ? भक्तसर्वार्तिनाशने ॥ ९५

सर्वार्थपूणे चापि बभमोऽण्डे न कुत्रचित ।
प्रसन्न नीलमेघस्वं श्रीभूविथुःसमन्त्रितः ॥ ९६

ह्योमगन्निनपनो भक्तसर्गेषुबाणैः ।
अभीपृथुम्भरामी निमज्योन्मज्ञनं निजम ॥ ९७

आनन्दष्टमुद्वीपे संस्थापयसि चादरात् ।
सर्वसौख्यं ददत्र भुत ’नन्दवृद्धिदः ॥ ९८

इति श्रीमदादित्यपुसणे श्रीवेट चलमाहाभ्ये भगद्गुण


कथावर्णनं नाम द्वितीयोऽध्यायः ।




अथ तृतीयोऽध्यायः


***



देवशर्मकृतश्रीश्रीनिवासस्तुतिः

देवशर्मा- 'अनन्तवेदसंवेद्य ! लक्ष्मीनथान्तरण !i
ज्ञानानन्दैश्वर्य! नमस्ते करुणाकर ॥ १

२४३
श्रीमदादित्यपुराणे तृतीयोऽध्यायः


नक्षत्राणि च भp५-ते पसश्च क्षणादयः ।
स्वीर्याणि न गpथन्ते ब्रह्मण। भभेऽपि वा ॥ २

तथाऽप्यहं भक्तःसदामदसो ग्रथमति ।
स्नौमि वां वेङ्कट धीश ! अद्भक्त: प्रेरितस्त्रयः ॥ ३

श्रीवेङ्कटेश ! मध मिन ज्ञननदयानिधे!।
भक्तवत्सल ! भो विश्वकुटु वन् अधुIS माम् ॥ ४

सस्येशं सयमङ्गरसं मन्ये सत्यव्रतं हरिम् ।
सत्यचये सत्ययेनं भयशीर्षमहं भजे ॥ ५

श्रवण त् सर्वं मननात् पुण्यवर्धम् ।
स्वध्यानात् सि इदं विष्णु प्रेक्षणान्मोक्षदं भजे ॥ ६

श्रीवेङ्कटेश लक्ष्मीशे अनिgन्ननभीष्टदम् ।
चतुर्मुवमतनयं श्रीनिवासं भजेऽनिशम् ॥ ७

यदपङ्गलवनं : घएद यु: ।
महाराजाधिराज खां श्रीनिवासं भजेऽनिशम् ॥ ८

अनवंबंध निदवं गुणसगरम् ।
अतीन्द्रियं नित्यमुक्तं श्रीनेत्र सं भजेऽनिशम् ॥ ९

स्मरणत् सञ्चद५न श्रादिष्ट विंणम् ।
दर्शनमुक्ति वीरं श्रीनिवासं भजेऽनिशम् ॥ १०

अशेषशमनं शेषशयने शेषशायिनम् ।
शेषदंशमशेख श्री नेसं भजेऽनिशम् ॥ ११

भक्त नुग्रहकं विष्णु सुशान्तं गरुडवजम् ।
प्रसन्नवक्त्रनयनं श्रीनिधमं भजेऽनिशम् ॥ १२

भभक्तिमुपाशेन बद्धमशादपङ्कजम् ।
सनकादियानगम्यं श्रीनिवासं भजेऽनिशम्॥ १३

२४४
श्रीवेङ्कटाचलमाहात्म्यम्


गादितीर्थजनक्रपादपदं सुनारकम् ।
शङ्कचकाभयकरं श्रीनिवासं भजेऽनिशम् ॥ १४

सुवर्णमुखतीरस्थं सुबडञ्च सुवर्णदम् ।
सुवर्णाभं सुवर्णाई श्रीनिवासं भजेऽनिशम् ॥ १५

श्रीवत्सवक्षसं श्रीशं श्रीलोले श्रीकग्रहम् ।
श्रीमन्तं श्रीनिधिं श्रीड्यं श्रीनिवासं भजेऽनशम् ॥ १६

वैकुंठवासं वैतृष्ठ्यो वैकुण्ठोदम् !
वैकुण्ठदं विकुण्ठजं श्रीनियसं भजेऽनिशम् ॥ १७

वेदोद्धारं मस्यरूपं स्वच्छकरं यदृच्छया।
सन्यव्रतोद्धरं सत्यं श्रीनिवासं भजेऽनिशम् ॥ १८

मह।गधजयधरं कच्छपं मन्दरोद्धम् ।
सुन्दराश्च गोविन्दं श्रोनिवसं भजेऽनिशम्॥ १९

वरं वेतवराहाख्यं संहृत्य चरणीयम् ।
दंष्ट्राकृतधरोद्धारं श्रनिवासं भजेऽनिशम् ॥ २०

प्रहदहदकं लक्ष्मीनृसिंहं भक्तवत्सलम् ।
दैत्यमत्तेभदमनं श्रनिवासं भजेऽनिशम् ॥ २१

वमन वमन पृण म वमनमणम् ।
मयिन बलिसम्मोहं श्रीनिवासं भजेऽनिशम् ॥ २२

ईद्वननं ददतं कुशनं कुछ रिणम् ।
सुकुमारं भृगुऋषेः श्रोनिवासं भजेऽनेशम ॥ २३

श्रीरामं दशदिध्यातं दशेन्द्रियनियामकम् ।
दशस्यन्नं दाशरथिं श्रीनिवासं भजेऽनिशम्॥ २४

गोवर्धनोद्धरं बल वायुदेवं यदृतम् ।
देवकीतनये कृष्णं श्रीनिवासं भजेऽनिशम् ॥ २५

२४५
श्रीमदादित्यपुराणे तृतीयोऽध्यायः


नन्दनन्दनमनन्दमिन्द्रनीलं निरञ्जनम् ।
श्रीयशोदयशोदेव श्रीनिवासं भजेऽनिशम् ॥ २६

गोवृन्दावनगे वृन्दावनगं गोकुलाधिपम् ।
उरुगयं जगन्मोहं श्रीनिवासं भजेऽनिशम् ॥ २७

पारिजातहरं पापहरं गोपीमनोहरम् ।
गोपीवस्त्रहरं गोषं श्रीनिवासं भजेऽनिशम् ॥ २८

केसान्तकं शसमीयं संशान्ति संसृतिच्छिदम् ।
संशयच्छेदिसंबिकं श्रोनित्रसं भजेऽनिशम् ॥ २९

कृष्णपतिं कृष्णगुरुं कृष्णमित्रमभीष्टदम् ।
कृष्णस्मकं कृष्णसखं श्रीनिवासं भजेऽनिशम्॥ ३०

कृmiहेमदेन कृष्ण कृष्णोषत्रनलोलुपम् ।
कृष्णातातं महोकृष्टं श्रीनिवासं भजेऽनिशम् ॥ ३१

बुद्ध सुबोधं दुर्वोधं योधाऽमनं बुधप्रियम् ।
विवुधेशं बुधैर्वाश्त्रे श्रीनवसं भजेऽनिशम् ॥ ३२

कस्किनं तुरणरूढं कलिकल्मषनाशनम् ।
कल्याणदं कलिनश्च श्रीनिवासं भजेऽनिशम् ॥ ३३

हरिं हंसं कृष्णं नरहरिमनन्तं मधुरिपुं
हृषीकेशं यज्ञे कपिलमृषभं वाजिवदनम् ।
नर ब्यास नारायणमनघममानममृते
भजे दत्तात्रेयं पुरुषमथ धन्वन्तरिमपि ॥ ३४

अनन्तरूपस्वमनन्तचर्यमननवैदैनुवर्णनीयम् ।
अनन्तनागनमनन्तदेवमनन्तकल्याणगुणाभिरामम् ॥ ३५

अनन्तशक्यंशमनन्तबिक्रमे नन्तदेहे च शयानमीश्वरम् ।
अनन्तसौभग्यमनन्तनेत्रमनन्तपादादिमनन्तसौख्यम् ॥ ३६

२४६
श्रीवेङ्कटाचलमाहात्म्यम्


अनुचरौघहरचक्रधरं दुरिता|चले घहस्रधरम् ।
कणाची घभरचितरं कनकानलैौघदरपझा फ़रम् ॥ ६७

भुवनेषु वेश्व! बहुरुपर्थप्रदाननिपुणम् ।
नो चेद्यतया चे बहूत द्रले युतो वससि ?॥ ३८

गुणवैरं कुरद्रलरं
स्मरेद्दोहरं लभतेप्पूरम् ।
भजे वेङ्कटेशं फणीशद्विवासं
सदा मन्हसं श्रिया सलिमम् ॥ ३९

वेङ्कटेश ! चरणौ तव न्दे सर्वतीर्थशरण शरणौ मे ।
माविशतृश षीशप्तशीशेन्दुर्कसोमहुनभुङखक वौ ॥ ४०

श्रीनिवास रणौ तव वदे ये पावन ! सु? कुरु।
श्रीहौ किल सु र्पितृगणां श्रीगदिनिगमागमवे बौ॥ ४१

भजे भजस स्कूल -!क्षमप्रेक्षण
परात्परं दरं दधनमञ्ज वने दम् ।
च भुजमैधयक्षज कमलजेशपूर्वान्तं
वरोद्ध छन् बहून् झटितं संहतं रिपून् ॥ ४२

अज्ञानसशसमुत्करणे प्रशस्त
सुज्ञानसेतुरचने निपुणं बुधेयम् ।
लक्ष्मपत्रीि सुरवराचिंतवेङ्कटेशे
दारिट्टु दुरितौघनिशाचरन्नम् ॥ ४३

ऋक्ष्मीनार्थं कमलनयने हारकेयूरभूषं
सर्वव्याप्तं बहुगुणभरं दोषदूरं दयाऽब्धिम् ।
स्वनां तापत्रयहमजं निर्विशेषं विशेषं
लोकातीतं पुरुषमतुलं भावयामेष्टदेवम् ॥ ४४

२४७
श्रीमदादित्यपुराणे तृतीयोऽध्यायः


श्रीमद्वेङ्कटनाथपादजनिता गङ्गा जगत्पावनी
यस्यापाङ्गनिरीक्षणं विधिभचेन्द्रार्कादिसर्वेष्टदम् ।
यन्नामस्मरणं महाघहरणं स्वीश्च मोक्षप्रदं
यपदाम्बुजयुग्मसेवनरतो ब्रह्मादिभिः पूज्यते ॥ ४५

दृष्ट्याद्ययन्तदूरं निगमनचयचेद्यममाहात्म्यपूर्ण
सर्वेशमादिमित्रं रविशशिनयनं पूर्णकारुण्यदेहम् ।
निवणं निष्प्रपवे निरवधिकसमनाथस¥रसर्तेः
गीर्वाणवैरजत्रे स्तुतिनतिनियमैकान्तभतैश्च पूयक्ष ॥ ४६

विरशङ्कर ! बहुकर्ण तब बहुचरित समस्तभुवनेषु ।
ज्ञापयसि भक्तिमद्य: फणिपतिशुकर्मीलनारदप्रमुवैः ॥ ४७

वेश्टेशमनुसृत्य य आस्ते तस्य भूरि सुभगं दशदिक्षु ।
ऐहिकं त्रिदिवसौख्यमतुल्यं मोक्षमाशु लभते गुणसाम्यम् ॥ ४८

श्रीनिधिं त्विह जहाति मदान्धो येऽथ दुःखमसमं दशदिक्षु ।
ऐहिकं भवति रौरवकुरभीपाकप्रवक्तमिमममुत्र ॥ ४९

विप्नं शुभदोधरं भक्तानां वशवर्तिनम्। ।
लोकपूज्यं रमानर्थ भजेऽहं प्रतिजन्मसु ॥ ५०

भौघानुमहर्थाय त्यक्तु वैकृष्टमुत्तमम् ।
धरण्यामवतीर्णाऽसि वरेण्यो वरदोऽर्चितः ॥ ५१

अप्यरुपमानं परवस्तु लोके नैपहार्य किल सत्यसन्ध !।
जनैरनेकैर्बहुजमयतैः आयाससध्यं बहुपापसञ्चयम् ॥ ५२

हस्यशेषं स्मृतिमात्रतस्त्वं वामनदृष्टिपथाद्यगोचरः ।
विक्षणस्यावरजङ्गमात्मकं वीक्षे वयविशारदं त्वाम् ॥ ५३

तव रूपाण्यनन्तानि चरित्राणि तथैव च ।
सरतां भक्तिपूर्वन्तु महाविभवदानि च ॥ ५४

२४८
श्रीवेङ्कटाचलमाहात्म्यम्


इहमुत्रतुल्यसैय्यप्रदानि महतामपि ।
अपानां किमु वक्तव्यं स्वरूपोद्धवणि च ॥ ५५

प्रपञ्च पुण्डरीकाक्ष ईशं भक्तानुकपिनम् ।
लोकेतरं लोकनाथं परात्परतरं विभुम् ॥ ५६

पुण्यात् त्वद्य घ्यं विशे'दकुतोभयम् ।
भगवन् विश्ववधं भूतभव्यभवत्प्रभुम् ॥ ५७

य भूतानि जायन्ते येन सर्वमिदं ततम् ।
येन जातानि जीवक्षि ये प्राप्यन्ति महालये ॥ ५८

दंपविद्युत्तारकानिचन्द्रसूर्या देदीस्मािन् ।
यो योगैयगयेयैश्च दृश्योऽश्येऽश्वतः श्रुतः ॥ ५९

इति श्रीमदा देव्यधुराणे श्रीवेङ्कटाचलमाल्ये भगद्गुणनाम


महिमानुवर्णनं नाम तृतीयोऽध्यायः ॥




अथ चतुर्थोऽध्यायः



भगवतः विश्वरूपादिवर्णनम्

देवशर्माः-- श्रीवेक्टेश ! मस्त्रमिन् ! प्रणतार्किप्रणाशन!।
ज्ञानानन्ददयापूर्ण! विज्ञापनमिदं शृणु ॥ १

यन्मुख झजनक यद्वाइ क्षत्रतारणे ।
यदूरुभ्यां वैश्यकुलं यत्फयां सेवकोऽभवत् ॥ २

शिरसा धौरभूतस्य सहस्रांश्च नेत्रजः ।
मुखपुरन्दरोधि दिग्देवाः श्रोत्रतोऽभवन् ॥ ३

शीतांशुर्मनसो जातः प्राणाद्वायुरजायत ।
अन्तरिक्ष नान्तोिऽभूत् फयां भूमिरबापत ॥ ४

२४९
श्रीमदादित्यपुराणे चतुर्थोऽध्यायः


यत्कोमस्यौरभवन् भुवनानि चतुर्दश ।
कोमले नाभिकमले ब्रह्माण्डे ब्रलणाऽश्रितम् ॥ ५

श्रियःपते! कोऽपि जयेत न मायां ययजनो मुञ्चति वेदनार्थम्।
विनिर्जितास्मानमनन्तमयिनं मायापहं त्वां शरणं प्रपद्ये ॥ ६

नमेऽतक्र्याय तक्याय सगुणायागुणाय च ।
नमोऽनन्तायान्तकाय वेद्यवेद्यस्वरूपिणे ॥ ७

सिद्धिप्रदस्त्वे किल देववर्य ! त्वत्प्रेरितोऽहं तव पदमाप्तः।
त्वत्पादभक्तो बहिरन्तरात्मनः किम स्त विज्ञाप्यमशेषसाक्षिणः॥ ८

सुखं नृपालाः सुरदेवमुख्याः ब्रह्मादयस्ते पदपद्मसंस्थिताः।
त्वकिकरास्तेऽपि पृथग्धभावितः कुरुष्व शम्भो मुनिदेवमिन्न ! ॥ ९

उत्पत्यध्वन्यशरण उसलेशदुर्गान्तकप्र
व्यालोस्कृष्टे विषयमृगतृष्णास्मगेहोरुभारः ।
द्वन्द्वश्वमै खलमृगभये शोकदावेऽशंसार्थ
प्राप्तः पादौ शरणद ! कदा यामि ते कमवश्यः ॥ १०

भवाब्धितारं कटिवर्तिहस्तं स्वर्णाम्बरं रत्नविरीटकुण्डलम् ।
प्रलम्बिसूत्रोत्तममाल्यभूषितं नमाम्यहं वेङ्कटशैलनायकभ ॥ ११

जाम्बूनदैराभरणैः प्रदीप्तं वक्षःस्थले दक्षकुचोध्र्वभागे।
श्रीवत्सरस्यथितदिव्यरूपं श्रीवेङ्कटाधीशमहं प्रपद्ये ॥ १२

संस्थितं सुविमानान्तः विरिञ्च्यावैश्च सेवितम् ।
चामरव्यजनच्छत्रैः शरदिन्दुमुखं भजे ॥ १३

भक्तानुकम्पी गरुडध्वजस्तत् स्कन्धं त्वमारुह्य किरीटकुण्डली ।
पीताम्बरधारसुमन्दहासः श्रीकौस्तुभश्चक्रवराभयाहितः ॥ १४

सजयो विजयश्चैव दृश्येऽश्यः श्रुश्रुतः।
सभाषणोऽभाषणश्च वाच्योऽवाच्यो वृधोऽवृषः ॥ १५

२५०
श्रीवेङ्कटाचलमाहात्म्यम्


त्वपादपद्मयुगल श्रेयआसक्तमानसाः ।
विमृज्योभयतः सी ब्रह्माद्यः समुपासते ॥ १६

माहात्म्य केन सन्य रमाया रमणस्य ते।
यस्किञ्चिद्भुमिच्छमि मायिनऽमायिनः शुभम् ॥ १७

सर्वप्राणिहृदावासं वासुदेवं जगद्धितम् ।
शरण्याश्यं देवदेवं प्रधानपुरुषं भजे ॥ १८

नमोऽव्यक्ताय सूक्ष्माय परात्परतराय च ।
जगकरणकर्ता च साक्षिणेऽव्यक्तमूर्तये ॥ १९

नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्य योगिहूपद्रवासिने ॥ २०

पञ्चभूत्रविसृष्टाय पञ्चमात्रात्मकाय च ।
ज्ञानकोंमें न्द्रयेशाय हृषीकेशाय ते नमः ॥ २१

विष्णवे वैष्णवेशय जिष्णवे जयदायिने ।
इष्टप्रदाय चेष्टाय कृष्णाय कृष्टकर्मणे ॥ २२

क्षराक्षरोत्तमयाथ स्वक्षरेशाक्षराय च ।
कुक्षिस्थपक्षिसङ्कय क्षयाऽक्षयकराय ते ॥ २३

नमो भवाय भावाय धीराय परमेष्ठिने ।
वीराय वीरवपुषे ऋषये परमात्मने ॥ २४

नमो नारायणाभिस्याधारणोद्धारणाय च ।
नमः समदृणाह्य धरणीधररूपिणे ॥ २५

अच्र्यार्चायाच्युतायापि वन्द्यवन्द्यपदाय च ।
हिरण्यगर्भगर्भाय नमः शिवशिवाय च ॥ २६

स्कन्दाय शिपिविष्टाय सच्चिदानन्दरूपिणे ।
कर्मज्ञान द्वरूपाय श्रुतिस्मृत्याख्याय ते ॥ २७

२५१
श्रीमदादित्यपुराणे चतुर्थोऽध्यायः



यमाय नियमायाथ दानव्रतकराय च ।
तपस्विने च तष्याय तापत्रयहराय च ॥ २८

यज्ञाश्च विधाय सुमङ्गलाय सुतीर्थपादाय सुतारकथ
प्रसन्नलोकानुगुणाय शम्भवे शुद्धाय शश्वद् गुणवर्मणे नमः ॥ २९

कर्मिणे कर्मलिप्तय ज्ञानाय ज्ञानदायने ।
नित्यमुक्ताय हरये नित्यमुक्तिप्रदायिने ॥ ३०

शुद्धं वपुःपरमयोगमतुल्यसौख्यं
भूमेिं घुलकमुत तत्वमतिं सुभक्तिम् ।
वैराग्यमन्यसुगुणान् भजतां ददानं
श्रोश दय दांवमहं शरण प्रपद्ये ॥ ३१


सुलभ दुलभ कन्दं भगवन्तं सनातनम् ।
सदसवक्षेत्रगं विष्णु भूर्तामूर्त शुभाशुभम् ॥ ३२

गोविन्दं गोगणातीतं कल्मषन्नमकल्मषम् ।
प्रतिकल्पेनल्पकल्पतरुं सर्वार्थकल्पकम् ॥ ३३

दुष्टभावप्रमत्तो वा नामाधुचारकोऽपि यः ।
ब्रहत्यादिपापानि दहत्येव च नान्यथा ॥ ३४

अज्ञानादथ वा दम्भात् पुण्यश्लोकस्य नाम ते ।
यो वदेत्तानि नश्यन्ति तूलराशिर्यथानलात् ॥ ३५

क्षुधितो दुःखितः अन्तः तन्नाम यदि संस्मरेत् ।।
तस्य दुःखानि सर्वाणि नश्यन्ति क्षणमात्रतः ॥ ३६

सर्वाण्यशुभजातानि दुरितान्यपि यानि च ।
तानि सर्वाणि लभते मत्तस्यां व्यस्मरेद्यदि ॥ ३७

न तीर्थयात्रा न च दानयज्ञाः व्रतं तपो नार्चनमन्यदैवतम् ।
यच्छीनिवासस्य च नामकीर्तनं तदेव सर्वार्थसुवृष्टिकारणम् ॥ ३८

२५२
श्रीवेङ्कटाचलमाहात्म्यम्


यात्रा यज्ञ त्रता धर्मदानान्यन्यान्यसङ्गचया ।
तव नामस्मृतेर्भक्या कलं नार्हन्ति षोडशीम् ॥ ३९

अहो भाग्यमहो! भाद्यं ! विष्णुनामानुवर्तिना ।
तेषां दुरो याम्यलोकः स्वर्गं मोक्षश्च यस्पदम् ॥ ४०

माहार्यं विष्णुनाम्नो हि वर्णितुं केन शक्यते ।
अजामिलो मृत्युपाशात् मुक्तो वैकुण्ठगो यतः ॥ ४१

अयमेव महाधम नराणां तारकः स्मृतः।
विष्णौ सदा भक्तियोगः तन्नामग्रहणादिभिः ॥ ४२

नैकजामिल एव पापजलधिं सर्णवन् नामतः।
प्रहादोऽपि गजेन्द्रप्रभृतयो दु बुधैस्तारिताः।
यन्नामस्मरणामृताखुधिनिमग्नोऽद्यापि गौरीपतिः
यद्याने निरताः प्रजापतिमुखः प्राप्ता महावैभवम् ॥ ४३

यनाम वै सर्वजगद्गुरुतत् दुर्मभारांश्च बहून् छिनत्ति ।
स सर्वशक्तिः स हि विश्वरूपः प्रसीद मेऽनन्तनिरुक्तशक्ते !॥ ४४

अनुग्रहार्थं भवतां पदाजं अनामरूपस्वगुणो वजन्मा ।
नामानि रूपाणि गुणान् कियाश्च जन्मानि गृहसि नमः प्रसीद ॥ ४५

जन्मादिभिर्जने मोहानुग्रहावधिकारतः।
करोषि साम्प्रतं भूयोऽनुग्रहस्तु भवेन्मयि ॥ ५६

त्वदपाङ्गलमो भूयात् इहामुनेष्टवार्धकः ।
अन्यथा नास्ति सन्देह इति चित्ते मुनिश्चितम् ॥ १७

ॐ नमो वेन्कटेशाय पुरुषाय महात्मने ।
महानुभावाय मंहमायिनेऽमेयकर्मणे ॥ ४८

स्थलेषु दुर्गेषु जलेषु खेषु गर्भेष्वरण्येषु च कैवेषु ।
नाम्नैव भाव्यं खलु सर्वलक्षणं मायाविन विश्वकुटुम्बनस्ते ॥ ४९

२५३
श्रीमदादित्यपुराणे चतुर्थोऽध्यायः


महाविपसु त्वन्नामस्मरणं तद्वनाशनम् ।।
बहुसम्थत्सु ते नामविस्मृ5िः तद्वनाशिका ॥ ५०

तस्मान्नमसक्तोऽहं सर्वदस्वदनुग्रहात् ।
त्वरप्रेरितस्त्वदीययात् पुण्यं स्वदयावलम् ॥ ५१

न कदाचिद्भयं मेऽति दिव्यनामरतो यतः ।
तथाऽपि ते कृपालेशलेशलेशोऽस्ति मध्यहो ॥ ५२

श्रीश ! चित्तं चरित्रं ते न जाने बहुदुष्कृतिः।
सर्वज्ञ सर्वदा किं त्वां वदामि कृपयाऽव माम् ॥ ५३

नान्न महापौघहानिः मनः कायौ ततः शुची ।
तं दृष्टा भूयसे विष्णो! ततः सकर्मसङ्ग्रहः ॥ ५४

कर्मणा ज्ञानसिद्धिश्च तेन प्रीतिस्तङ्गता ।
अपरोक्षमदूरे च मुक्तिरानन्दवर्धिनी ॥ ५५

गोदानकन्यादानानि पृथिवीरेणुसह्यया।
दुर्भिक्षे जाह्नवीतीरे प्रत्यहं कोटिभोजनम् ॥ ५६

स्वतमस्मरणातयं नाममाहाम्यमीदृशम् ।
तस्मानमस्मृतिः सिद्धा सुलभा पुरुषार्थदा ॥ ५७

लोकोत्तरस्त्वयं मार्गः प्रजानामकुतोभयः।
यत्न भक्तिवशाः सर्वे नामस्मृतिपरायणाः ॥ ५८

येनैकदा विष्णुपदाब्जयुगमे समर्पितं चित्तमनन्यबुद्धया ।
यमोऽपि तद् दूतगणः सपाशः पश्यन्यधौघश्रयमप्यहो नतम् ॥५९

इति श्रीमदादित्यपुराणे श्रीवेङ्कटाचलमाहात्म्ये भगवद्गुणनमः


महिमानुवर्णनं नाम ।


चतुर्थोऽध्यायः ।


२५४


अथ पञ्चमोऽध्यायः



देवशर्माणं प्रति स्तुतिप्रसन्नश्रीनिवासत्तधरप्रदानादिवर्णनम्



देवशर्मा ‘सर्वलोकजननी कमलालया देशकालवितता रमणी ते ।
साऽतिमृद्धतसिकुसुमाभोसङ्गा च तव हृत्कमरथा ॥ १

ब्रमशङ्करपदार्पणदक्षा सर्वलोकशुभदा द्वचित्ता ।
यकटाक्षलवमामपदस्था प्रार्थयन्यजशिवेन्द्रमुख हि ॥ २

भारतीप्रमुखसुन्दरयोविजाळजैत्रबहुसुन्दररूपाम् ।
आलिलिङ्गिषसि य कपमैः मन्दहासवदनां सरसस्त्वम् ॥ ३

नित्यमुक्ता दोषदृश क्डूनाधिकसद्गुण।
त्वत्पादपूजने नित्यं बद्धकङ्कणभूषिता ॥ ४

अभीष्टदाने भक्ताननं कर ,वृक्षायिता रमा
चिन्तामणिः कामधेनुः करुणासागरायिता ॥ ५

लक्ष्मीः पुरस्तात् पश्चाच्च दक्षिणोत्तरतश्च या ।
ऊद्धरादिभागस्था जगत्सृजति पाति हि ॥ ६

गुणैस्तता प्रसवितृवरणीयगुणोर्जिता ।
प्रकशमतिमूर्तिश्च ध्येया बुद्धिप्रचोदिका ॥ ७

दुरस्तात् दुमेहत्वाच्च पातकादुपपातकात् ।
स्थगायकत्राणदक्षा गायत्रीयुदिता रमा ॥ ८

सवितुद्यतकवच भक्तेष्टप्रभवे रता ।
चराचरप्रसविता सावित्री कमल। स्मृता ॥ ९

वागीशत्वात् ववेदानात् कीर्तता च सरस्वती ।
कान्तिरस्यादिदानाच भारतीयादिनामिका ॥ १०

२५५
श्रीमदादित्यपुराणे पञ्चमोऽध्यायः


गुणपूर्णत्वयोगेन ब्रह्म ब्रह्मवशे स्थिता ।
ब्रह्माण्डान्तर्बहिर्याप्त स्थूलाय सूक्ष्मा च मध्यमा ॥ ११

कर्मणां गुरुरूपाणां सर्वेषाञ्च नियामिका ।
यद्दयापाङ्गलेशेन वैहिकीः सर्वसम्पदः ॥ १२

स्वर्विरक्तीशसद्भक्तिज्ञप्तिमुक्तीः व्रजन्ति हि ।
लोकातीता लोकपूज्या तवात्यन्तप्रिया मता ॥ १३

सर्वशक्ता सर्वसुख सर्वलक्षणसंयुता ।
अनकगुणसम्पूण पूणकमा च सर्वदा ॥ १४

अप्रमेया प्रमेयाऽपि समस्तपुरुषार्थद ।
सुमहैश्वर्यसौभाग्या तथाऽपि त्वाऽनुवर्तिनी ॥ १५

स्मरति ध्यायति स्तौति नमत्यर्चति पश्यति ।
तपति स्वां जपति च सेवते स्वां प्रतीक्षते ॥ १६

नित्यानपायिनी नम्रा सम्प्रर्थयति सर्वदा ।
किमुतान्येऽल्पजीवाश्च मदृशा वृत्तिवर्जिताः ॥ १७

दरिद्रा बन्धुरता अनाथा जीवनार्थिनः ।
तेषां त्वस्फार्थनाकाङ्का नाश्चर्य भुवनत्रये ॥ १८

श्रीवैलटेश! मरस्वामिन् ज्ञानानन्ददयानिधे !।
शरणागतसन्त्रणकारणभीष्टवाघूक ॥ १९

श्रीश ! ते रूपकर्माणि ब्रह्मरुद्राहिपादिभिः।
अगण्यानि वेद्यनि ह्यचिन्त्यान्यव्रतानि च ॥ २०

एवं पूर्वे त्वन्महिम्नि नाहं शक्तोऽस्मि वर्णने ।।
कश्चाहं का च मे शक्तिः किमिति स्तौमि मन्दधीः ? ॥ २१

अलसोऽहमहकारी चज्ञो मृधुः शठः खलः ।
ज्ञानभयादिहीनश्च कामक्रोधादिपूरितः ॥ २२

२५६
श्रीवेङ्कटाचलमाहात्म्यम्


मनोजयविहीनश्च सदा विषयलम्पटः ।
पांसूनां वृष्टिबिन्दूनां मदोषाणां मितिर्न हि ॥ २३

गुणास्वयि यथा पूर्णा दषाः पूर्णास्तथा मयि।
अलमत्यादहंकारा अज्ञानलोभतो मया। ॥ २४

दग्भात् प्रमाददक्षिण्यात् स्वभावात् सन्नतः कृतान्।
असह्यानपराधान्मेऽगणयिया क्षमस्व माम् ॥ २५

पिता माता गुरुर्धाता सखा बन्धुस्वमेव मे ।
विद्या सत्कर्म वित्तश्च पुरः पृष्ठे च पार्श्वयोः ॥ २६

मुनिं हृत्कमले येऽन्तः बहिर्जन्मनि जन्मनि ।
कुलस्वामीष्टदेवो नो वृतः पितृपितामहैः ॥ २७

सर्वे स्वमेव रुमीश! न जाने त्वां बिना परम् ।
दुस्मृतिं हर दूरान्मे विस्मृतिं ते विलोपय ॥ २८

स्वत्सृतिं सम्प्रदेहाद्वा क्रसमो नास्ति मे प्रियः ।
त्वन्मनस्त्वद्तप्राणः त्वत्पदाम्बुजसंश्रितः ॥ २९

तव भक्तल दासोऽस्ति शिष्यः पुत्रोऽस्मि केवलम् ।
भृत्यस्त्वमेव विश्वस्य स्मरामि वामहर्निशम् । ॥ ३०

श्रीहरिर्मम हृत्पद्मकर्णिकास्थोऽतिसुन्दरः।
पद्मासनसमासीनः इद्रनीलसमद्युतिः ॥ ३१

कङ्गको मरदाधः कुङ्कमाधिकवर्णयन् ।
वज्ञाडुराध्वजब्बार्कपादाब्जनखरतवान् ॥ ३२

कणन्प्रसन्नदत्ररूयाद्धपद'बुजः ।
अतसीपुष्पसङ्काशतेजःपुञ्ज पुङ्गवतः ॥ ३३

नितम्बपीतवसनः स्वर्णकञ्च्यवतोऽच्युतः ।
विरिच्यधात्सौवर्णगम्भीराब्जाभनाभिकः ॥ ३४

२५७
श्रीमदादित्यपुराणे पञ्चमेऽध्यायः


ब्रह्माण्डगूहक्रमृदुलक्ष्णरेखात्रये ऽधरः ।
धर्मस्तनेऽधर्मपृष्ठः श्लक्ष्णसूक्ष्मतनूरुहः ॥ ३५

श्रीवरसाः कौस्तुल्यो वैजयन्ती हृदग्बुजः।
उन्नतांसाऽजानुलम्बिबाह्यभीतिवरप्रदः ॥ ३६

कुकुमाभकरन्यस्तशङ्कचमुलक्षणः ।
किर्णिकङ्कणसद्वलयाङ्गदभूषितः ॥ ३७

कम्बुग्रीवः सुबिम्बोष्ठः कुन्दकुड्मदंष्ट्रवान् ।
आदर्शबझ्यसूक्ष्मगण्डयुग्मसुमण्डितः ॥ ३८

सुनासोऽनिमिषः सुभ्रः करुणापूर्णलोचनः ।।
शरपूर्णेन्दुवदननतनीलमुकुन्तलः ॥ ३९

अतुल्यतिलकं.पे रतकुण्डलमण्डितः।
स्फुरद्रत्नकिरीटश्च सर्वलक्षणसंयुतः ॥ ४०

जगद्विलक्षणः श्रीमान् मद्विभ्यो नियचिसुखः ।
सूर्यक टिप्रीकशः चन्द्रकोटिसुशीतलः ॥ ४१

अनन्तवेदैर्बलाचैः अवेद्योऽप्राकृ हरिः ।
श्रीधराभ्यां समाश्लिष्टो ब्रह्मरुद्रेन्द्रसेवितः ॥ ४२

पूर्णानन्दज्ञानदयातिः परममङ्गलः ।
मङ्गलाको मङ्गलकं भक्तमङ्गलदायकः ॥ ४३

करुणामृतपूर्णाभ्यां मां नेत्राभ्यां समीक्षते ।
का चिन्ता मे ! इहामुत्र सर्वारिटं हरत्यसौ॥ ४४

तपदावुजविधासे सर्वाभीष्टं ददाति हि ।
इति स्मरन्नहैरात्रं त त्वाहं शरण गतः ॥ ४५

भोः स्वमिन् ! पूर्ण मिस्वं सयूथैर्यवानपि ।
स्वप्रयोजनहीनोऽपि मायया बहुरूपवान् ॥ ४६

17

२५८
श्रीवेङ्कटाचलमाहात्म्यम्


लोकोपकरणायैव स्वितरासाध्यकृयवान् ।
बहीनुद्धरन् सेतुं अनायासादकल्पथः ॥ ४७

क्षणेनोत्पादितञ्चापि स्थूलब्रह्माण्डमद्भुतम् ।
वहसि त्वमुपायेन बहुसूक्ष्ममृदुदरे ॥ ४८

एवं महाभारवहस्य विश्वकुटुम्बिनः करुणापूर्णसिन्धोः।
मम त्वदीयस्य सुसूक्ष्मलेशस्वापकरस्योद्धरणं हि यत्ते ॥ ४९

श्रीवेङ्कटेश! मस्वामिन् ज्ञानानन्ददयानिधे ।।
दुखसागमनं मां स्वीयं नोद्धरसे कुतः ? ॥ ५०

श्रीनिवास ! कृपापूर्ण ! भक्तपोषणदीक्षित!।
संसारारण्थपतितं दयया नेक्षसे कुतः ? ॥ ५१

भक्तबन्धो दयासिन्धो ! त्वपादाब्जे नमाम्यहम् ।
सूक्तसूक्तमिदं सर्वं अपराध क्षमस्व मे ॥ ५२

वरं वरस्व वरये भक्तिं त्वपादय: स्मृतिम् ।
सदा ननार्थविज्ञानं देहीक्षामुत्र सौख्यदम् ॥ ५३

श्रीस्वामितीर्थदुग्धा वेतद्वीपे सुमण्डपे ।।
श्रीभूभ्यां विहरन् विष्णो ! मुक्तिं भक्ताय देहि मे ॥ ५४

भरद्वाज इति स्तुत्वा वेङ्कटेशं रमेशं तृणीम्भूतो देवशर्मा सुभक्तः।
भक्तेभ्योऽभीष्टार्थवर्षप्रबुद्धं साष्टाङ्गन्तं प्रणमत् स्वेष्टदेवम् ॥५५

अथ स्तोत्रेण सन्तुष्टः श्रीनिवासः सतां गतिः।
मेघगम्भीरया वाचा वरदानमथाब्रवीत् ॥ ५६

श्रीभगवान्-‘प्रीतोऽहं ते द्विजश्रेष्ठ ! मदुपासनकर्मणा ।
यन्महैश्वर्यसंसिद्धिकारणं स्तोत्रमुत्तमम् ।। ५७

कृतवानसि तस्मात् त्वं नैषीर्माऽत्र परत्र च।
मद्भक्तवायुशिष्यस्य गुरुपादावलम्बिनः ॥ ५८

२५९
श्रीमदादित्यपुराणे पञ्चमोऽध्यायः


विषनाशः समपदाति. भूयात् ते मदनुग्रहात्
मम भक्तस्य ते गेहे स्वर्णवृष्टिर्दिने दिने ॥ ५९

अयुतायुध ते दत पुत्रपौत्रास्तथायुषः ।
शतपूरुषपथै भुक्ता। भोगननेकशः ।
ततो मत्पदमाप्नोफी 'युक्ताऽश्यो बभूव ह॥ ६०

श्रीसूतः-

भोः शौनकाद्य मुनयः निःसङ्गश्च तपस्विनः ।
भक्तवश्यो वेङ्कटेशः प्रसन्नो भवति ध्रुवम् ॥ ६१

यूयं गत्वा वेङ्कटेशै रमेशं नत्वा स्तुवा वेदवेद्य सु.लय।
भक्तेभ्योऽभीष्टार्थवर्षप्रक्षुद्र सम्श्रोणीश्च तेन वेऽभीष्टसि द्धः॥ ६२

श्रीवेङ्कटेशस्य कथाऽसु वेदं माहात्म्यसारं सुसुप स्त्रभृम्यम् ।
श्रीवेङ्कटेशस्य मप्रियाप्रियं लेके तरं देवर्षिप्रियञ्च ॥ ६३

समस्तपापौघविनाशकरणं समतपुष्पौघसमृद्धिकारणम् । ।
श्रीवेङ्कटेशस्य पदारविन्द सद्म तवृद्भसमनकारणम् ॥ ६४

वक्तुः श्रतुः पठस्य पारायणपरस्य च ।
परापरो वेङ्कटेशः प्रसन्नो भवति क्षणात् ॥ ६५

सत्रेणानेन सन्तुष्टो वेङ्कटेशो मापतिः।
यन् यान् कामान् कामयन्ते तांस्तान् मुक्तिं ददासि च ॥ ६६

इति श्रीमदादित्यपुराणे श्रीवेङ्कटाचलमाह्वये श्री वेङ्कटेशस्य


सकलनीष्टप्रदानमहिमानुवर्णन


नाम पञ्चमड़ययः ।


श्रीरस्तु


श्री श्रीनिवासपरब्रह्मणे नमः


श्रीमते विष्वक्सेनाय नमः



श्रीवेङ्कटाचलमाहात्म्यम् ।



(श्रीभविष्योत्तरपुराणान्तर्गतम् )


*****



श्रियःकान्ताय कल्याणनिधने निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासय मङ्गलम् ॥
श्रीवेङ्कटाचलाधीशं श्रियऽध्यासितवक्षसम् ।
श्रीतचेतनमन्दरं श्रीनिवासमहं भजे ॥

हरि ॐ



अथ प्रथमोऽध्यायः


***



जनकनृपतुभृतशोक तिरेकप्रकारः

‘सुन ! सूत! महाभाग! सर्वशास्त्रविशारद !
त्वतोऽहं श्रोतुमिच्छामि माहात्म्यं पुण्यवर्धनम् ॥ १

कथितं तंगहाल्यं त्वया हस्तिगिरीशितुः ।
जगन्धस्य वै विष्णोः माहात्म्यमतुलं मुने ।
इदानीं श्रेतुमिच्छामि माहाख्यं वेङ्कटेशितुः ॥ २

श्रीसूतः - ‘साधु पृष्टं त्वया ब्रह्मन् ! चरितं वेङ्कटेशितुः ।
यथाश्रुतं मया पूर्वं व्यासादमिततेजसः ॥ २

२६१
श्रीभविष्योत्तपुराणे प्रथमोऽध्यायः


तत्तथाऽहं समाव सावधानमनाः शृणु ।
पुरा तु जनको नाम राजा परमधार्मिकः ॥ ४

सत्यवाकू सर्वशस्त्रेषु कोविदः कोपवर्जितः ।
वासुदेवप्रसादस्य मुख्यपात्रमभून्नृपः ॥ ५

निर्ममो नियतृप्तध निरहङ्कृतिशमश्रुक ।
तस्य आताऽभघपूर्व कुशकेतुरिति स्मृतः॥ ६

कुशध्वजस्य तनयाः त्रयस्त्रलाक्यसुन्दराः ।
दुहितृणां त्रयं तस्य कुशकेतोर्महात्मनः ॥ ७

जनकस्यभवपुत्री जानकी नाम सा रमा ।
भ्रात्रा च कारयामास राज्यं जनकभूपतिः॥ ८

स आतुराज्ञया राज्यं चकारार्थेषु भक्तिमान् ।
कदाचित् जनको राजा मनसीत्थमचिन्तयत् ॥ ९

सुखमेव सदा मे स्यात् दुःखं मा भूत् कदाचन ।
दुःख न वीक्षे नेत्राभ्यां सुखे वीक्षे सदाऽऽमनः ॥ १०

असाधुसमते वाक्यं श्रुत्थमुदितं हरिः ।
दुःख प्रदशयामास राज्यमतस्य भूपतः ॥ ११

कदाचित् दैवयोगेन कुशकेतुरगान्मृतिम् ।
हतेऽनुजे च तद्भार्या तन साकं ममार च ॥ १२

राज्यं पुत्रांस्ततस्त्यक्त्वा स्वग/पतिसलोकताम् ।
तौ दम्पती नृपो दृष्ट्वा त्यक्तसुत्रौ सुखोचितौ ॥ १३

विललाप महाराजो भ्रातरं भ्रातृब्रसलः ।
हा भद्रे! बालकांस्त्यक्त्वा युद्धे मां जनकं तथा॥ १४

क गच्छसि वरारोहे ? पतिमालिङ्ग्य मङ्गले ।।
अशीतिवर्षसाहस्र सम्प्राप्तं मम भामिनि !॥ १५

२६२
श्रीवेङ्कटाचलमाहात्म्यम्


एतावत्कालपर्यन्तं न दृष्टो दुःखसञ्चयः ।
अद्य दृष्टो वरारोहे ! त्वद्वयेगेन केवलम् ॥ १६

इति सञ्जन्य मनसि वारंवारं महीपतिः ।
चकार प्रेतकार्याणि पुत्राणां चैव शैशवात् ॥ १७

मतृहीनांस्ततो बालान् आलिङ्ग्याङ्के निधाय च ।।
'भोः पुत्र ! बालभावे तु मातृहीनश्च कर्शिताः ॥ १८

कथं पश्यामि नेत्राभ्यां मातृहीनांश्च बालकान् ।
‘ति चिन्तापरः सऽभूत् त्यक्तराज्योऽतिदुःखितः ॥ १९

त्यक्तान्नः त्यक्तभोगश्च त्यक्तनिद्रोऽतिर्फर्शितः।
तथा दुःखे पशान्यथै शतानन्दः पुरोहितः ॥ २०

सम्प्राप्तो दैवयोगेन यमदेवानुजो मुनिः ।
प्रापं पुरोहितं दृष्ट। राजा पूजामकल्पयत् ॥ २१

स पूजितो मुनिवरो निविष्टो मृगचर्मणि ।
ततः कालोचितां वार्ता कथयामास गौतमिम् ॥ २२

शतानन्दं प्रति जनककृनखशोकनिवृयुपायप्रार्थना

जनकः-“ शतानन्द ! महाप्राज्ञ ! का गतिः स्यादितो मम ! ।
वृद्धपादात्मनश्चैव पुत्राणाश्चैव शैशवात् ॥ २३

कन्यकारनबाहुल्यात् हतबन्धोर्महामुने!।
बहवः शत्रवः सति रावणेन्द्रजिददयः ॥ २४

तेभ्यो युद्धे कथं दास्ये ह्यसहये ऽजीिर्णवान् ।
दिवानक्तं समायाति रावणः केन हेतुना ॥ २५

न जाने मुनिवर्याहं प्रज्ञाचक्षुर्न विद्यते ।
निमित्तमेकं कथित द्वितीयं प्रवदामि ते । २६

२६३
श्रीभविष्योत्तरपुराणे प्रथमेऽध्यायः


सीतायाश्च सुरूपायाः दुरूपः पुरुः कथम् ।।
लभ्यते ? वद विप्रेन्द्र ! तृतीयं प्रवदामि ते ॥ २७

दीर्घायुषश्च मे पुत्राः पुत्र्यथापि सभर्तृकः ।
एकदेशाधिपस्यैव स्नुषास्तश्च भवतु मे ॥ २८

जामातरश्च चत्वर एकजसुतातथा ।
वर्धितथैव मे राज्यं स्वयमेव पुरोहित! ।
केनोपायेन वै भूयात् तदेतत्कारणं वद ॥ २९

जनय शतानन्दोक्तः श्रीवेङ्कटाचलप्रभावः

शतानन्दः--
अस्ति कश्चिद्वशेषोऽसिन् भूलोके भूमिपालक!।
दुहितुस्तव कल्याणसुखदं शत्रुनाशनम् ॥ ३०

वैकुष्ठगिरिमाहाख्यं सभविष्यं सहोत्तरम् ।
कले ततंन पुष्ये सवेदु यहरं शिवम् ॥ ३१

धनकामस्य धनद पुत्रकामस्य पुत्रदम् ।
रोगार्तस्य च रोगग्नं ज्ञानिनां ज्ञानसाधनम् ॥ ३२

यछत्वा सर्वलोकेशो ब्रह्म ब्रह्मपद गतः ।
नीलकण्ठस्तु पछुत्वा निर्विषः सुखमाप्तवान् ॥ ३३

वज़न नाकपदं प्रामो यकथाश्रवणादरात् ।
पदान्यापुलकपाल । यकथाश्रवणेन वै ॥ ३४

किमुक्तेन विशेषेण तदनन्तफलं शृणु।
इत्युक्तो मुनिना तेन जनको वावयमब्रवीत् ॥ ३५

जनकः-- 'द वैकुण्ठमाहाय्यं करौ तच्चरितं कथम् ?।
शतानन्दः-' कृते वृषद्रिं वक्ष्यन्ति तथामञ्जनचयम् ॥ ३६

२६४
श्रीवेङ्कटाचलमाहात्म्यम्


द्वापरे शेषशैलेति कलै श्रीवेङ्कटाचरम् ।
नाक्षनि युगभेदेन शैलस्यास्य भवन्ति हि । ॥ ३७

जनकः -- ‘चतुर्युगे त्वया प्रोक्तं नाम यद्यद्रेर्मुने!।
तस्य तस्य च वै हेतुं विस्तराद्वद मे गुरो!।
कृते वृषाचल इति कथं नाम भविष्यति !" ॥ ३८

वृपभचलना मनिष्पचिः

सानन्दं:-

'पुरा तु वृषभो नाम राक्षसो रूक्षकर्मकृत् ।
आक्रम्य शेषशलञ्च तापसानप्यश्वत ॥ ३९

तेन सङ्कष्टतपसः तदर्थं शरणं गताः ।
श्रीनिवसं षीकेशं भक्तानामभयङ्करम् ॥ ४०

तुष्टुवुहृष्टमनसः स्रष्ट सर्धचेतसाम् ।
प्रादुर्बभूव भगवान् मुनीनां पुरतो हरिः।
व्यशफ्यन्मुनिश्रेष्ठाः असकृकृतसंस्तवः ’ ॥ ४१

मुनयः- 'भगवन्नरविन्दाक्ष ! वृषभो नाम राक्षसः ।
सम्बाधते सदा क्रूर तपोभङ्गकर खलः ॥ ४२

तस्माद्रक्ष क्षरातीत भयाद्रक्षसकल्पतत् ।
बाढमित्युक्तवान् कृणो दुष्टमभ्यद्रवदुषा ॥ ४३

स राक्षमो महावीर्यः तीर्थे तुम्बुरुसंज्ञके ।
ज्ञात्वा त्रिषवणं पुण्यां सालग्रामशिलं नृप!॥ ४४

नारसिंहा। मकां दिव्यं सकळामधोमुखम् ।
नियमाराधयेयाह"मिति निश्चित्य पूजयन् ॥ ४५

पूजान्ते स्वशिरः पुष्पं खड्गेनाहूय भूपते !।
समयं मास ततः तच्छिरः पुनरागतम् ॥ ४६

२६५
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः


एवं पदसहस्राणि वर्षाणि विगतानि च ।
तस्मिन् कालेऽरत्रिन्दाक्षः प्रत्यक्षः समजायत ॥ ४७

शिलतयी भगवान् श्रीनिवासः सतां गति ।
तमालोक्य हृषीकेरो वृषभो दण्डवद्भवि ॥ ४८

पपात राजशार्दूल! स विसंज्ञामुपेयिवान् ।
मुहूर्त्तन्ते समुत्थाय प्रत्यभाषत करावम् ॥ ४९

वृषभः- 'केशवानत ! गोविन्दः श्रीनिवास ! सुरोत्तम!।
न च मोक्षे न च स्वर्गे पारमेष्ठघषदं हरे! ॥ ५०

न याचे जगतां नाथ! युद्धभिक्षां च देहि मे ।
दशावतारविभवे ऽस्ते विक्रमो हरे! ॥ ५१

अद्य ते सत्यमाधत्व विक्रमं पुरुषोत्तम!।
देवस्तद्भारतीं श्रुत्वा किञ्चिद्धास्यमुखो हरिः॥ ५२

उवाच वचनं तं हि राक्षसं युद्धदुर्मदम् ।
श्रुत्वा तदुक्तवान् कृष्णः ‘तथाऽस्त्वित्यरिमर्दनः ॥ ५३

तयोर्युद्धमभूत्तत्र वृषभश्रीनिवासयोः।
यकृतं श्रीनिवासेन तत्कृतं वृषभेण च ॥ ५४

तद्द्रुतमभूतत्र देवानां पश्यतामपि ।
तद्युद्धकौशलं दृष्ट्र भगवान् पर्यपूजयन् ॥ ५५

'भो राक्षसकुलोपन! पश्य मे पैौघं बलम्।
इत्युक्त्वा दर्शयामास गरुडं विकृताकृतिम् ॥ ५६

तत्रस्थं वासुदेवञ्च विश्वरूपिणमव्ययम् ।
सहस्रभुजसंयुक्तं सहस्रयुधभूषितम् ॥ ५७

तन्मायां राक्षसो दृष्टा स्वयश्च गरुडं हरिम् ।
दर्शयन् व्यञ्जयामास स्वमायां सुरमोहिनीम् ॥ ५८

२६६
श्रीवेङ्कटाचलमाहात्म्यम्


नक्तवरस्य चरितमतिक्रान्तुं क्षमोऽप्ययम् ।
प्रशंसन् राक्षसं वरं ‘साधुसाध्वित्यभाषत ॥ ५९

रे रे ! राक्षसश्चर्याद्य चक्रेण शतनेमिना ।
हरिध्ये ते शिरः कायात् यथा पकफलं व्रमात् । ॥ ६०

इत्युक्ते देवराजेन वृषभो दण्डवद्भवि।
प्रणिषयह विश्वेशे अस्तुवद्राक्षसेश्वरः ॥ ६१

वृषभ-- ‘चक्रपाणे ! नमस्तुभ्यं चक्रस्य चरितं श्रुतम् ।
यचक्रेण प्रतप्तस्तु मुक्तिमेति न संशयः ॥ ६२

यचक्रेण पुरा राजा कीर्तिमान् कीर्तिमाप्तवान् ।
त्वचकेण हतो राजन् गच्छामि तव मन्दिरम् ' ॥ ६३

एवमुक्त्वा हरेः पादों पस्पशं वृषभासुरः ।
वरं ययाचे वृषभः ‘शैलो मदभिधोऽस्त्विति । । ६४

समालिङ्गध ‘ भवेदेव मित्युक्तो हरिणाऽथ सः ।
विसृष्टचकसछिलः त्यक्तवान् स्वकलेबरम् ॥ ६५

तस्माषभशैलोऽये कृते ख्यातिमुपेयिवान् । ।
जनकः-- ‘कथमङ्गनगैलेति त्रेतायां नाम मे वद ॥ ६६

त्रेतायुगेऽजनाचलनामनिष्पत्तिः
शतानन्दः-' पुरा। केसरिणः पत्नी बना कललोचना ।
अनपत्यदुःखेन मतङ्गमुनिमगमत् ॥ ६७

आनम्य मुनिशार्दूलं अनपयातिकर्शिता ।
उवाच वचनं नेत्रनीरसिक्तकलेभश' था ॥ ६८

अञ्जनाः- ‘अहो तापसशार्दूलाऽपुत्राय मम का गतिः ?।
एवमुक्तेऽञ्जनादेव्या मतको वाक्यमब्रवीत् ॥ ६९

२६७
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः


मतङ्ग– ' पम्पायाः पूर्वदिग्भागे पञ्चाशद्योजनान्तरे ।
नरसिंहाश्रमं देवि! वर्तते वसुधातले ॥ ७०

तस्य दक्षिणदिग्भागे नारायणगिरेस्तटे ।
उत्तरे स्वामितीर्थस्य वर्तते क्रोशमात्रकं ॥ ७१

वियद्भनेति विख्याता तत्र गच्छ यथासुखम् ।
तत्र स्नात्वाऽथ कल्याणि ! द्वादशाब्दं तपश्चर ॥ ७२

तेन पुण्येन ते पुत्रो भविष्यति गुणाधिकः ।
मतनेनैव मुक्ता सा नारायणगिरिं ययौ ॥ ७३

कृत्वा स्वामिसर:नानं अश्वत्थस्य प्रदक्षिणम् ।
वराहरूपिणं नत्वा पीत्वा तत्सलिलं शुभम् ॥ ७५

आकाशगङ्गामसाद्य तपः कर्तुं प्रचक्रमे।
मुनींश्चमघ्ध भर्तारं तथं भक्ष्यवर्जिता ॥ ७५

उपवासता बाल्न बाधभोगविवर्जिता ।
काष्ठवत् पर्यवस्थाप्य शरीरं स्याऽ नः शुचिं ॥ ७६

पूर्णे संवसरे जाते वायुदेवो महाबलः ।
फलमाहूय भक्ष्यार्थं प्रत्यहं यददन्मरुत् ॥ ७७

अथैकसिन् दिने श्रीयुः फले वीर्यमपूरयत् ।
वीर्यगर्भ फलं तस्याः प्राक्षिपकरसम्पुटे ॥ ७८

फलं सा मन्यमाना हि क्षुधार्ता तदभक्षयत् ।
ततो गर्भः समुदभूत् अज्ञानायाश्च भूमिष! ॥ ७९

मुनीनामभवद्वर्षा वयुगर्भसमुद्भवम् ।
अथ सा दशमासान्ते सुषुवे पुत्रमुत्तमम् ॥ ८०

हनूमन्तमिमं प्राहुः मुनयो वीतकल्मषः।
अञ्जन/ व्रतमास्थाय पुत्रं प्रप गिरीश्वरे ।
तस्लावज़नशैलोऽयं लोके विख्यातकीर्तिमान् ॥ ८१

२६८
श्रीवेङ्कटाचलमाहात्म्यम्

द्वापरयुगे शेषाचलनामनिष्पत्तिः

जनकः-

सन्तोषो ह्यभदन्मह् श्रुत्वा तन्नामकरणम् ।
द्वापरे शेषशैलेति कथं स्यातिर्भविष्यति ॥ ८२

शतानन्दः- पुरा वैकुण्ठनगरे द्वारि शेषं समादिशत् ।
जानन् भगवतो भवं सोऽiष्ठत् भाविकर्मण॥ ८३

चिकीर्षिते मारुतेन द्वारि जाग्रकुतूहूली ।
देवाधिदेव भगवान् रेमे च रमया सह ॥ ८४

तस्मिन् काले महाराज ! मारुतस्तु कदाचन ।
अकस्सारणात् प्राप्तो भगवन्त जनादेनम् ॥ ८५

द्वारे ते रोधयामास रुवमदण्डेन सर्परा ।
किमर्थं रुद्धयते मूर्व ! कार्यस्य महती त्वरा ।
इयुक्ते वायुना शेष उवाच वचनं पुनः ॥ ८६

शेष- ‘अहमाज्ञाधरो विष्णोर्मा चमतःपुरं गमः । ।
इति तस्य वचः श्रुत्वा जगमाणोऽब्रवीदिदम् ॥ ८७

वायुः- ‘जयस्तु विजयश्चैव संशप्तौ मुनिभिः पुरा ।
अहरेिण तौ जातौ कुम्भकर्णदशाननैौ ॥ ८८

विस्मृतौ किं त्वया मूढे ! द्वारपये नियोजिती ।
तद्वाक्यान्ते च राजेन्द्र ! प्रजज्वाल विषोल्बणः ।
गर्हयन् वचनैस्तीक्ष्णैः जगमाणमीश्वरः ॥ ८९

शेष:- 'किं गरिष्ठं वचः प्रोक्तं जीवनेच्छा न विद्यते ?।
कालेनानुगतो लोको नैव जानाति मोहितः ? ॥ ९०

त्वं तादृङ्नवद्दण्ड्यो वृथा मोहात् प्रभधसे ।
बले ज्ञाने विरागे च विष्णुभक्तो न मत्समः ॥ ९१

२६९
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः


सदा मेऽन्तःपुरे वासः पुत्रादध्यधिको हरेः ।
लोकानाञ्च हितार्थाय हितार्थ जगदीशितुः ।
स्थापितोऽस्मि द्वापये लक्ष्या नारायणेन च ॥ ९२

बिडालोऽन्तःस्थतो वापि बहिर्वेभसमो न हि ।
शयानं रत्नपर्यके राजनमपि सेवते ॥ ९३

कश्चिदृतो नियुक्तस्तु पर्यङ्काधिष्ठितः स्वयम् ।
विमाधिक्यं तस्य शेष ! पुत्र का न्यूनता बद ॥ ९४

तयोर्विवादो ह्यभवत् शेषवाध्वोर्महात्मनः।
लक्ष्याऽवबोधितः श्रीमान् उत्तथौ गरुडध्वज ॥ ९५

'किमर्थं क्रोशसे शेषे ! कः पुमानागतः प: '।
इत्युक्तो देवदेवेन फणिराजोऽभ्यभाषत । ॥ ९६

शेषः-

मलयाचलवसस्तु वायुरस्यन्तगांवत ।
अकालेऽतःपुरं शीतं प्रवेष्टुञ्च समुद्यतः ॥ ९७

अवाच्यवचनं प्रोक्तं अनेनात्यन्तमानिना ।
श्याइतः फणीन्द्रेण भावजेन तदा हरिः ॥ ९८

संज्ञाषयत्री भवं इौः द्वमाययौ ।
एतस्मिन्नेव काले तु साष्टाङ्गं प्रणिपत्य तम् ॥ ९९

बायुस्तुष्टः पुरुषं पुराणं वेदगोचरम् ।
बायुमालोक्य वचनं वारिजाक्षोऽब्रवीत्स तम् ॥ १००

भगवन्:-

किमर्थं कः पुत्रः शेषेणायतमानिना।
इत्थं हरेर्वागमृतं पीत्वा कर्णपुटद्वयात् ।
तुष्णीं बभूव नृपते ! वायुरयन्तभक्तिमान् ॥ १०१

२७०
श्रीवेङ्कटाचलमाहात्म्यम्


शेषः-- अहं समय भगवन्! बले ज्ञाने तव प्रिये ।
मत्समो नास्ति भूलोके नाके वा ब्रह्मसद्मनि ॥ १०२

सरीसृपवचः श्रुत्वा प्रहसन् फणिनं हरिः ।
‘साधुसाध्विति सम्भाव्य चोवाच फणिनां पतिम॥ १०३

श्रीभगवान्- ‘न बाणत्रेण पैौरुष्यं क्रिया नैवमुत्तरम् ।
बयबले परीक्ष्यन्तां देवाश्चेन्द्रपुरोगमाः ॥ १०४

अत्रैवोत्तरदिग्भागे पर्वतं मेरुनन्दनम् ।
स्वकायर्जुन। घट्ट बलं ते यावदस्ति हि ॥ १०५

तावतैव बलेन ने संयुक्तः सुस्थिराऽमना।
तिष्ठ भद्र ! महाभाग ! विषफूत्कारकृम्भतः ॥ १०६

श्रीकेशवचः श्रुत्वा हृष्टपुष्टतविग्रह ।
स्वकायरज्जुना बश्नन् आनन्दद्रिमहीश्वरः ॥ १०७

स्थिरो बभूव चामन्त्र्य वायु वेगवतां वरम् ।
तमालोक्याभिदयितः पर्यतं तमुपागतः । । १०८

आज्ञया वासुदेवस्य देवानां पश्यतां सताम् ।
स्वस्मिन् भगवतः प्रीतिं मवाऽतिशयितां मरुत् ॥ १०९

मदोद्धतो महावेगं चक्रे पर्वतचालने ।
न चकपे गिरिः विचित् अपि शेषेण वेष्टितः ॥ ११०

ततोऽपि सुमहावेगं चक्रे घायुः प्रकोपनः ।
संस्पर्धमानयोरित्थं शेषवा बोर्महात्मनः ॥ १११

हाहाकारो जगभूयासीत् अधरोत्तरिते तदा।
ततो ब्रह्मादिभिर्देवैः याचितोऽपि यदा भव ॥ ११२

प्रपेदे न शमं किञ्चित् तदाऽसौ फणिनसं पतिः।
जानन् भगवतथापि भावं देवांश्च तोषयन् ॥ ११३

२७१
श्रीभविष्योतरपुराणे प्रथमोऽध्यायः


कचिमणान्तरं किंचित् कथयामास वै विभुः।
ततः प्रकुर्वतो वेगं मारुतस्य महात्मनः ॥ ११४

कनिष्ठाङ्गुलिमने तु प्रदेशे श्लथबन्धने ।
महावेगस्य सम्पर्कात् पर्वतो भोगिसंयुतः ॥ ११५

योजनान्यनिलक्षाणि दक्षिणाभिमुखो ययौ।
मेरुस्तुष्टाव नृपते ! बलदेवं महाबलम् ॥ ११६

त्रयतां त्रायतां स्वामिन ' पुत्रं बालं भवान् मम ।
एवमुक्तो मेरुणाऽये तत्पुत्रं पर्यपालयत् ॥ ११७

स्वर्णमुख्या महानद्याः प्रतीरे च तथोत्तरे ।
स्थापयामास राजेन्द्र! गिरिराजं सपन्नगम् ॥ ११८

ततो वायै सुरगणा योधयामामुरादरात् ।
अयं शेषांशजो वायो ! शैल; शैलमजेश्वरः ॥ ११९

हरेः सर्वदनेनैव जात घाऽवासहेतवे ।
व्याजेनैव त्वया नीतः तेन स्वर्णमुखतटम् ॥ १२०

स्वसंवादच्छलेनैष स्वस्थानेरखनितोऽहिना ।
मायावी भगवानिस्थं केवलं वां व्यपोहयत् । ॥ १२१

तदद्य फणिराजं त्वं अन्तॐ हरेरिमम् ।
प्रसादयापराद्धोऽसि वृथा तस्मिन् महमस्मनि ॥ १२२

इति सम्बोधितो देवै: हितकालिभिरादरात् ।
शेषं गतमदः पश्चात् तुष्टाघ मरुतां पतिः ॥ १२३

क्षमस्व मम दौरास्यं अज्ञानेनऽगतं विभो!।
त्वयाह भगवन् साक्षात् आगमिष्यति वै हरिः ॥ १२४

मयाऽपचरितं मौख्यं महाभाग वृथा त्वया ।
इत्थं प्रसादयामास फणिराजं तदा मत् ॥ १२५

२७२
श्रीवेङ्कटाचलमाहात्म्यम्


निधैवत् प्रसादं स चकार मरुति स्वयम् ।
इत्थं शेषांशजं शैलं शेषेण परिवेष्टितम् ॥ १२६

स्वावासहेतोर्हरिण याहितं यायुना छनत् ।
राजन् शेषनिमित्तेन शेषचलमिमं विदुः ॥ १२७

कलियुगे श्रीवेङ्कटाचलनामनिष्पत्तिप्रकारः

जनकः --

कलौ वेङ्कटशैलेति कथं नाम ' महामुने ! ॥ १२८

शतानन्द- पुरा पुरन्दरो नाम सोमयाजी ढतः।
कालहस्यख्यनगरे सत्यवाक् त्राक्षणोऽभवत् ॥ १२९

अपुत्रस्यापि विप्रस्य नाभूद्दुखे सुखाप्तये।
दैवेन पूर्वपुण्येन वृद्धस्यास्य सुतोऽभवत् ॥ १३०

चकर नाम्नि स सुतं माधवं विप्रसंसदि ।
पिनपनीतो बालस्तु ववृधे चन्द्रवन्नृप! ॥ १३१

वेदवेदाङ्गतत्वज्ञः सर्वविद्यविशारदः ।
ततः कालन्तरे पुत्रं सदारं तं चकार है ॥ १३२

स चन्द्रलेखया रेमे बहुकाल च माधवः ।
पञ्चयज्ञरो नियं पञ्चाननसमद्युतिः ॥ १३३

त्रिससव रेजे स द्वितीय इव भास्करः।
सा कन्या पाण्ड्यदेशीय पाण्डवानाच तथा प्रिया ॥ १३४

प्रय सुते स्वयं शिष्ये फ्यैौ भुते त्वभुङ्क्त च !
कदाचि द्वेषपुत्रस्तु दिवासन्नतपरः ॥ १३५

राजपुत्रं समासाद्य राजन्! श्रमतुरोऽब्रवीत् ।
ममेच्छा वर्तते भद्रे समे तव भामिनि ।
पतिवाक्यमुपाकर्थ पतिं प्राह प्रजपते ॥ १३६

२७३
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः

चन्द्रलेखा-

  • शरीरमस्थिमांसायैः पूरितं पुरुषर्षभ ! ।

शरीरेण शरीरस्य सङ्गमः सास्त्रसम्मतः ॥ १३७

तत्रापि दिवसक्रीडामयुक्तां मुनयो विदुः ।
निकेतने पिता माता चाग्नहोत्रश्च देवशद ॥ १३८

प्रभ।कप्रभां पश्य त्यज कामं द्विजभज ! ।
वधूवचनमाकर्थ माधवो वाक्यमब्रवीत् ॥ १३९

माधवः

'भव भामिनि ! सौख्ये मे पूरयाद्य मनोरथम् ।
तव स्य पुत्रसौभग्यं परं पतिसलोकता. ॥ १४०

भर्तुर्वचनमाकर्यं भर्तारं वाक्यमब्रवीत् ॥ १४१

‘गच्छमि जरहेनोतु गच्छ त्वं पुरतो मम ।
तद। जगाम राजेन्द्र! कुशथं स स्वभावनः ॥ १४२

स जगामाथ नीयधात्रमादाय भमिनी ।
तामन्वगन्माधवोऽपि घटकूटमभिद्रुतः ॥ १४३

तत्रान्तरे विप्रपुत्रो ददर्शान्यां लियं पुनः ।
बनातीरे वसन्ते च वसन्त दुधमलाम् ॥ १४४

घवलम्बसम्बद्धां कर्टिमेखलयाऽन्वितम् ।
सुनामां सुभगां सुष्ठं नीलालकविराजितम् ॥ १४५

मुमोह विपतां दृष्ट। सुवर्णं सुपयोधराम्। ।
विधकञ्चुकसम्बद्धां कोकिलत्रररञ्जितम् ॥ १४६

अन्ननलिप्तनयनां अन्यतो नाम कुन्तलम् ।
पादेन विलिखन्तीं गां जानुस्थितशिरोरुहाम् ॥ १४७

18

२७४
श्रीवेङ्कटाचलमाहात्म्यम्


दृष्ट खिन्नमना भूत्वा चिंतयन् ब्रह्मनिर्मितिम् ।
स भार्या प्रयुधाचेदं गच्छ प्राणप्रिये ! गृहम् ।
इच्छ मे पूर्णतां प्राप्त। वद्भक्ताय परितुष्यतः ॥ १४८

युक्तमुक्तं वय भद्र! गच्छमि भवनं स्वकम्।
भर्तुराज्ञामुपानीय चैन्द्रलेख। गृहं गता । १४९

यावद्गच्छति सा भार्या तावत्तत्र स्थितोऽभवत् ।
गतयां स्वप्रियायास्तु तां बालां परिचिन्तयन् ॥ १५०

शनैर्जगाम राजेन्द्र! स्मरेण हृतचेतनः ।
समीपस्थं मुनिं प्रेक्ष्य सा राजन् ! पृथुलोचना ।
स्वरभेदं प्रकुर्वती वाक्यमूचेऽथ मधघम् ॥ १५१

कुन्तल म याहि मुनिशार्दूल! मत्समीपं महामते!।
स च तद्वचनं श्रुव। सद्दसवाक्यमब्रवीत् ॥ १५२

माधवः- का स्वं कर्याणि! भद्रं ते जननी जनित च क:?।
आवासस्तव भद्रं ते करिसन् राष्ट्रे वरानने! । ।
स चेत्थमुक्ता मुनिन । जातिमाह मनस्विनी ॥ १५३

कुन्तला--

 किं मां पृच्छसि पापिष्ठां व्यभिच(कुलोद्भवम् ।
अन्यजायजयोर्जातां सुरामांसशन खलम् ॥ १५४

मध्यदेशे निवसो मे किं त्वं पृच्छसि भूयुर!।
वेदवेदान्तवेदिंस्वं न मां द्रष्टुमिहार्हसि ॥ १५५

मां स्पष्टं क्रीडितं वापि कथमिच्छसि भूटधीः ।।
एवमादिप्रजपन्तीं माधवस्तामथाब्रवीत् ॥ १५६

२७५
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः


माधव.- वृथा नरायण/जान ब्रा लोकपितामहः ।
अधमेनं महराजं मन्यते मे मतिः सदा ॥ १५७

वृथा यजनयामास वनितां वनहेतवे ।
तथाऽपि मम बुदितु वध्येच रमते सदा ॥ १५८

यतस्त्वय्येव निरतं मनो मे कृतवानजः ।
अतो मनो मे सम्पूर्य जीवयाञ्च शुचिस्मिते । ॥ १५९

कुन्तला-'कुळाटनं प्रकुर्वाणः कुरूमशनमाकुलम् ।
दहन्तीति वदन्तिम कुलजो व मानिन: ॥ १६०

माधव-‘ लवणोदकजातानि तानि विविधानि च।
अङ्गीकुर्वन्त देवाश्च तेजःप्रधान्यकरण. ॥ १६१

तस्मादहं सुरूपवत् वयि भोगं करोमि च ।
नरकं व| मृतो याम्ये पितृभिः सह सुसिते ’ ॥ १६२

इयेवमुक्ता द्विजबालकेन द । तरुणऽरुणभा ।
कुन्तला-‘दिवौकसो विप्रवरो विमोच्यो दोषमुष्मदसतीप्रसङ्गात् ॥ १६३

दिग्देवता । याश्च गणाधिपा ये भान्विदुपूर्वाश्च नवग्रह। ये।
धृष्यतु वाक्यं मम ते वृथऽयं विो मृतिं यास्यति पापसङ्गत्॥ १६४

विललाप महाराज ब्राह्मणार्थे सुमयमा ।
‘मा घुशाय महीदेव पापिनी व्यभिचारिणीम् ॥ १६५

क; स्पृशेदग्निमतः सन् सर्प यानं गजं द्विज!।
परपल्यो हि तस्याः विमुचण्डालकन्यका ॥ १६६

उत्तमं पदमथाय नीच इच्छन्त्यधोगतिम् ।
ज्ञानिनो न तथा विप्राः तव बुद्धिस्तु तादृशी ॥ १६७

जाती हूं निर्मिते पूर्वं विष्णुनाद्विजसत्तम!।
स्त्रीवं पुंस्त्वं यथा तद्वत् चतुर्वर्थश्च भूसुर! !॥ १६८

२७६
श्रीवेङ्कटाचलमाहात्म्यम्


बाणस्य ब्रह्मथोन्यां स्तुमिच्छ। प्रशस्यते ।
तथायंषच वणन वजते प्रशस्यते ॥ १६९

विपरीतमिमं मन्ये धमे यागं द्विजन्मनाम् ।
शरीरं तव विप्रेन्द्र! वेदपूतं विशेषतः ॥ १७०

नुकाले च यन्मतुः तव पित्र। समगमे ।
रेतः सृष्टं वेदपूतं गर्भाधानमिदं विदुः ॥ १७१

सीमन्तं कल्पयामासुः मन्त्रैर्मेदमयैर्द्रज ।
दशमे मासि सम्प्राप्ते प्रसूत जननी नव । १७२

तदा पिन जातकर्म कृतं नाम च मन्नवत् ।
अन्नप्राशनचौलादि ब्रह्मवाचनपूर्वकम् ॥ । १७३

अग्निसाक्षिविधानेन प्राप्तः कृतो भकन् ।
अधीतवेदशास्त्रः सन् आहितमित्रते स्थितः ॥ १७४

एतादृशस्य देहस्य मया सङ्गः कथं भवेत् ?।
कथं हरिकथाः श्रव। पाविते मासिक तव ॥ १७५

इयर्पितसुगन्धेन पाक् जठरं तव ।
वासुदेवार्पितानेन पवित्रं पुरुषर्षभ! ॥ १७६

कृष्णार्चनप्रसन्नेन करौ पावनतां गतौ ।
हरिनामकलापेन जिह्र ते पावनम्भिका ॥ १७७

पुण्यक्षेत्रानुचरेण पादौ ते पावनीकृती ।
एतादृशेन देहेन कथं स प्रशंससि ? ॥ १७८

ममापि शृणु माहात्म्यं देहस्यामिनदोषिणः।
अधाच्यवचनैः तैः जिह्व। मे दधते सदा ॥ १७९

सुरामांसाशनेनैव जठरे गुदममागतम् ।
व्यभिचारकथालापात् कथं मे लिथिलीकृतौ ॥ १८०

२७७
श्रीभविष्योत्तरपुराणे प्रथमोऽध्यायः


पादौ जरगृहं गत्वा पाषणसदृशौ मम ।।
गोवधान्मे करौ क्ररे यमदण्डसमप्रभौ ॥ १८१

एतादृशस्य देहस्य खय सङ्गः कथं भवेत् ।
उत्तमो नीचतां प्राप्य कथं स्वर्गं गमिष्यति ! ॥ १९२

परस्त्रीसदोषेण बहवो नरकन् गताः।
तस्मादुत्तिष्ठ भद्रं ते तत्र दासी भकमि भोक ।
वनितावचनं श्रुस्भ व|क्थमूचे द्विज,मजः ॥ १८३

माधवः--

‘वदीयभको बहुकलपुष्यभभावको मुक्तिक्रः शुभावहः ।
दैवेन योगेन हेरे. प्रसाद त् पुण्येन लब्ध: पुरुषार्थहेनः॥ १८४

तस्म|ङ्कजवनुगतोऽसि भामिनि । ।
त्यज।श्च लजां कुरु मे मनोगनम् ॥ १९५

गच्छन्यद्य मम प्राणाः धद्वियोगेन केवलम् ।
तस्माजीवय भद्रं ते मरणभिमुखञ्च माम् ॥ १८६


एवमुक्ता द्विजेन्द्रेण पृथुश्रेणी समुथिता।
पलायनायाशु मतिं चक्रे चण्डलकन्यका ॥ १९७

धावमानमनुद्धृत्य मधवतमुपास्पृशत् ।।
रौरवं जनकस्यापि जनन्याः कुलयो ध्रुवम् ॥ १८८

स्यादिति कोशमनीं तां माधव मन्मथाऽहतः ।
बलात्कारेण सतृव बुभुजे भगमुतमम् ।
भोगायये द्विजं बा(व्य वाक्यमूचे मनविनी ॥ १८९

कुन्तला --

'अद्यप्रभृति भो विप्र! पतिभुवं मम भूसुर!।
त्यज यज्ञोपवीतं वं मुण्डयित्व। शिरस्तथा ॥ १९०

२७८
श्रीवेङ्कटाचलमाहात्म्यम्


अब्रामण्यमुपागम्य भुङ्क्ष्व गोगंसमुतमम्।।
पिन मद्योदकं शीघ्र चण्डेभलवमुपाश्रितः । १९१

तद्वाक्यम|कथं तदा तयोक्तं सर्वम।चरन् ।
चण्डालचरिताचरं जगाम विधिचोदितः ॥ १९२

विपतया समेतस्तु कृष्णवेणीनदीतटम् ।
द्वादशाब्दं वसन् विप्रः तसङ्गपरिमो हितः ॥ १९३

अनित्यवच्छरीराणां कालपाशेन यन्त्रता ।
जगाम मशृणु राजन् ! कुनल नीलकुन्तला ॥ १९४

तया विरहितः श्रीमान् माधव दु:खकातरः।
अचरद्भवनं सर्व उन्मादेनङ्गमन्निव ॥ १९५

अकस्मादैवयोगेन राजानश्चौतशस्तदा । ।
यानथ समुपजग्मुः वराहस्य च पर्वतम् ॥ १९६

मार्गमध्ये ददर्शासौ म|धवतान् महीपतीन् ।
गच्छन्नेत्र च तैः सार्ध तदुच्छिष्टान्नभोजनः ॥ १९.७

प्रप संपगिरिं राजन्! दैवयोगेन कर्मणा।
ते राजानस्तत्र गत्वा तीर्थे कपिलसंज्ञिते ॥ १९८

स्रवा भक्तिभरोपेतः वनं चक्षुरादरात् ।
मधवः स्वयमभ्येत्य वपयामास वै शिरः ॥ १९९

पार्वणानि प्रकुर्वन्तः तत्र राजन्! क्षितीश्वराः ।।
पिण्डनि च सुसंहृष्टः आीयानि ददुस्तद । ॥ २००

मधवोऽपि शुभे तीर्थे कावा तद्वच पार्वणम् ।
कुर्वन् पिण्डान् मृद। कृत्वा पितृभ्यः श्रद्धया ददौ ॥ २०१

दैवतकर्मणैवासौ तदाऽभून्नतकरमषः ।
तस्माद्यो मानवो भक्तया कुर्यातीर्थावगाहनम् ॥ ६ २०२

२७९
श्रीभविष्यपुराणे प्रथमोऽध्यायः


पितृश्राद्धे पिण्डदानं भुक्तिस्तस्य न संशयः ।
मृत्पिण्डं कृतवन् विप्रः पुण्यक्षेत्रे पुरातने ॥ २०३

किं वर्णयमः पुरुषोत्तमस्य क्षेत्रस्य तीर्थस्य च पुण्यशकिम्।
मृसिण्डदानपितरश्च तस्य मुक्तिं प्रपन्नः मुरवैरिशासनत् ॥ २०४

प्रभाते विमले जाते राजानो राजसत्तम!।
समारोहन् गिरिश्रेष्ठं सपुत्राश्च सबन्धवाः ॥ २०५

तेषामनुपदं राजन् ! प्रप शेषगिरश्च सः ।
विश्राम्यतः सर्व एव ते तथुस्तत्र तत्र च ॥ २०६

सोऽपि तस्थौ महाराज! माधवी गिरिपुस्तके ।
भूधरशमनंण तदथ पयन्५न ॥ २०७

माधवस्याभवको यथा वै मक्षिकशिनः ।
वमतमेनं स्वं पापं समावृण्वन् समन्ततः ॥ २०८

तदङ्गजातः कोऽप्यः अद्रिमाहश्श्यतस्तद ।
प्रजज्वल दहन् पापं सुरामांसशन )द्भवम् ॥ २०९

तस्य दुर्गन्धधूमेन वसिताः सदेवता ।
तद्वं वेदितुं देवः बकरुद्रपुरोगमाः ॥ २१०

विमानानि विचित्राणि भासयन्तः समागताः ।
खमार्गे संस्थितः सर्वं दृष्ट। तच्चरितं नृप! ॥ २११

नृथः पुष्पवर्षाणिं मधवस्योत्तमाङ्गके ।
दृष्णू। पितामहः श्रीमान् विमानादवरुह्य सः ॥ २१२

माधवं गतपाप्मानं यथा हरिरजामिलम् ।
कृपयतवनेनं कृपालुटुिंजपुङ्गवम् ॥ २१३

इति सञ्चिन्यंस्तस्य निकटं प्राप सादरम् ।
जिनश्च तच्छिरः श्रीमान् ब्रह्म वणीमथाब्रवीत् ॥ २१४

२८०
श्रीवेङ्कटाचलमाहात्म्यम्

‘भो भो मधव विप्रेन्द्र! गतपापोऽसि केवरम्।
स्वामितीर्थय निटं गव काय च तज़ले ॥ २१५

वराहवदनं नत्व। त्यज देहं महीसुर!।
महीपालेऽथ भूवऽत्र कुरु रज्यमकण्टकम् ॥ २१६

पाण्डवानाश्च दौहित्रकुले जातोऽसि कीर्तिमान् ।
सुधर्मस्य सुतो भूISSकाशनमाथ दक्षिणे ॥ २१७

नारायणपुरे वीर! तोण्डदेशाधिपो भव ।
तव पुत्री जगन्मनि जामाता च जआरपतिः ॥ २९८

भविष्यति महाराजः पश्चढंकुष्ठमनुहि।
इति तस्य वरं दत्र चतुरश्चतुराननः ॥ २१९

तदा नाम चकारादेः 'वेट चल’ ।
सर्वपापानि ‘वें ' प्राहुः 'कटः’ तइह उच्यते ॥ २२०

तस्माद्रेश्टशैलेऽयं लोके विख्यकीर्तिमान् ।
प्रभातकाले राजेन्द्र! यः कीर्तयति भूधरम् ॥ २२१

तस्य पुण्यफलं वक्ष्ये शृणु राजन्! यथास्थितम् ।
फलं भवेद् ध्रुवं गत्सेतुयान्नासहस्रजम् ॥ २२२

इतिहासमिदं प्रोक्तं गौतमेनोदितं हि मे।
पुण्यं परमकल्याणं श्रवणाद्द्दयकम् ॥ २२३

इति श्रीभविष्योतपुराणे तीर्थखण्डे श्रीवेङ्कटाचलप्रदम्ये


भगक्रीडाद्रेर्युगभेदेन वृषभादिनमभेदवर्णन


नाम प्रथमोऽध्यायः ।

२८१


अथ द्वितीयोऽध्यायः


***



भगवतः श्रीवैकुण्ठाखेङ्कटाचलगमनम् ।



जनक -
मरुस्pहाहिशी ही भगवानागमिष्यति ।
इति त्रयोदितं खं तन्ममाचक्ष्व विस्तरत् ॥ १

कथं नारायणः प्राप्तः केन व कारणेन भोः!।
तत्रागत्य कृतं किं तु तन्ममाचक्ष्व विस्तरात् ॥ २

कथं वैकुण्ठलोकतु त्यक्तवान् पुरुसोत्तमः ।
चरितं तस्य माहात्म्यं तीर्थानां पर्वतस्य च ॥ ३

वराहकपि विष्णोः माहास्यं वद बिम्नरात् ।
आकाशनानश्चरित रज्ञस्तस्य मह|मन: ॥ ४

यस्य पुत्रो रम देवी जामाता च जगपतिः ।
देवनञ्च अणञ्च देवस्त्रीणां समागमम् ॥ ५

साधिकदेवतास्वपरीक्षार्थं भृगोः मत्यलोकादिगमनम्

शतानन्द -‘पुरा तु पृषयः सर्वे कश्यपाश्च मुनीश्वर ।
सन्मख जाह्नवीतीरे सन्तोषन् चक्रिरे द्विजाः ॥ ६

तस्मिन् काले मुनिश्रेष्ठो नारदो मुनिसत्तमः।
उवाच वचनं विप्रान् किमर्थोऽयं क्रतूत्तमः ॥ ७

को वा भुङ्क्ते यज्ञफलं, को वा ध्येय' सुरोत्तमः ।।
कृतयज्ञफलं कस्य मुनिसतमः ॥ ८

चंप्यतं
इति नारदवाक्यतु भृव। ते मुनिपुङ्गवाः।
संशयार्थ समापन्नः कथमत्र विचार्यताम् ॥ ९

२८२
श्रीवेङ्कटाचलमाहात्म्यम्


सम्मिलिख/ तद। सर्वे भूगं ब्रश्नविदां वरम् ।।
तमूचुर्भक्तिनम्राज्ञः कृताञ्जलिपुटः स्थिताः ॥ १०

‘गच्छ शीतं महबुद्धे ! परीक्षार्थं सुरोतमान् ।
इति तेषां वचः श्रुत्वा ययौ कजेजमन्दिरम् ॥ ११

तत्र दृष्ट|5ष्टबाहु ते साक्षाद्राणमग्रजम् ।
चतुर्मुखमुदाराङ्गी सरस्त्रय सुसेवितम् ॥ १२

बेसुरास्यसमुद्भनवेदघोषविराजितम् ।
दिक्पालकाणैः सार्ध किरीटमकुटोज्ज्वलम् ॥ १३

सुबन्तं जगदीशानं नारायणमनामयम् ।।
प्रणमद्भक्तिभावेन मददीप्तिविराजितम् ॥ १४

पातयामास कायं स्वं पुरतः कुञ्जनः ।
पतितं स भृगुं दृष्ट। नोवाच वचनं विधिः ॥ १५

ते मत्व किञ्चिदज्ञानlत अपूज्ये मुनिपुङ्गवः ।
अलब्ध्वा स्वामनः कार्यं कैलासं स ऋषिर्ययौ ॥ १६

कैलासगिरिमासाद्य तन्नाद्राक्षीत त्रिलोचनम् ।
कामुकं पार्वतीदेव्या क्रीडतं निजमन्दिरे ॥ १७

तस्मिन् काले तमायातं नाजानात्कामुको हः ।
आगतं सा मुनिं दृष्ट। पार्वती लजयऽवदत् ॥ १८

त्यण शीतुं महाबाहो शगतो मुनिपुङ्गवः।
इति तस्या वचः श्रुख/ क्रोधात्तप्रविलोचनः ॥ १९

तं हन्तुमद्रवच्छेयं ऋषिः शापान्निरकरोत् ।
शशाप स ऋषिः शश्न 'लोके त्वं नैव पूज्यसे ॥ २०

वं शेफःपूजनेनैव लोके ख्यातिं गमिष्यसि ।
इत्युक्ता स ऋषिश्वगात् वैकुष्ठं हरिमन्दिरम् ॥ २१

२८३
श्रीभविष्योत्तरपुराणे द्वितीयोऽध्यायः


प्राकारगोपुरद्वानवतोयभूषतम् ।
चतुर्दिक्षु चतुर्दारपालकैरुपशोभितम् ॥ २२

तत्र शय्यागृहे रम्ये शेषमथकशायिनम् ।
लक्ष्य । समेतं देवेशं ददर्श स भृगुस्तदा । ॥ २३

तताडोरसि गोविन्दं भृगुः पादतलेन तम् ।
ताड्यमानो हरिः साक्षात् उथय विनयान्वितः ॥ २४

पपात भगवान् भक्तय। ऋषिपदसरोरुहे ।
आलिलिहेऽथ भक्तयैव चोवाच ऋषिपुङ्गवम् ॥ २५

भृगुं प्रति श्रीवैकुण्ठनाथोक्तविनीतवचनम् ।

श्रीभगवान्-"किमर्थं त्वमृषिश्रेष्ठ! मच्छरीरं कठोरकम् ।
अताडयोऽजैरायुक्तमभेद्य देवमानवैः ॥ २६

वज्ञांदगुण विद्धि मच्छरीरे कठोरताम् ।
किमर्थं ताडितं विप्र! कोमलद्धि-लेन तत् ॥ २७

पाद) ते कोमलैौ दिव्यौ मच्छरीरसमागमम् ।
कियदु त्वं समपन्नौ न जानामि द्विजोतम! ॥ २८

इयुक्ता द्विजपादौ तौ प्रश्नस्योष्णोदकेन वै।
दधार शिरसा भक्तया विप्रपादोदकं शुभम् । ॥ २९

जगृहे सकुटुम्बश्च सर्वलोकं विडंबयन् ।
विबुधा दरीनेनैव पुनन्ति च जगतूयम् ।
इत्युक्तो देवदेवेन ऋषिश्चागाद्भरतलम् ॥ २०

भगवते भृगुकृतप्तस्चिकदेवतात्वसमर्थनम्

ऋषीणमननतीनां सभायां स ऋषिस्तदा ।
बोधयामास तान् सर्वान् ‘हरिः सर्वोतम, स्वयम् ॥ ३१

२८४
श्रीवेङ्कटाचलमाहात्म्यम्


हरिः सवनमः साक्षाद्रमा देवी तदन्तरा ।
तदधो विधिवष्यौ च तदधः शर्वपूर्वकाः ॥ ३२

एवं तरसमत् ज्ञेयाः सुदैत्यनरेषु च।
इत्येवं बोचिन। विप्रा भृगुण) तरवेदैिन ।
हरिं निश्चित्य सर्वेशं चक्रुतमै मखर्षणम् ॥ ३३

भृगुपादहतिकुपितायाः लक्ष्म्याः करवीरपुरगमनम्

ततस्तु भगवान् देवः एकान्ते निजमन्दिरे ।
सार्धञ्च रमयाऽतिष्ठत् तदोवाच रम । हरिम् ॥ ३४

श्रीरमा- ‘गच्छमि देवदेवेश! त्यक्ता वां जगदीश्वर !।
ताडितोऽसि जगन्नाथ! ऋषिणा खं जगदमयः ॥ ३५

मदालिङ्गथले देव! पदेनैव जायते ।
करवीरपुरं दिव्यं गच्छामि गरुडध्वज ॥ ३६

इति प्रेम्णा च कलहं कृव तु हरिणा सह ।
रमा जगाम तत्क्षेत्रं करवीपुराह्वयम् ३७

लक्ष्यन्वेषणथं श्रीवेङ्कटाचलं प्रति भगवदागमनम्

यदा गता महळदभीः तदा नारायणो हरिः ।
आविंशतिसमे प्राप्ते द्वापशन्ते कौ युगे ।
यस्मिन् देशे यदा प्रेमकरहेऽस्याः प्रशाम्यति ॥ ३८

कमण येन च यथा तथा च करोमि तत्' ।
इति सङ्कल्प गोविन्दो लीलामानुषविग्रहः ॥ ३९

मायावी परमानन्दं त्यक्तुं वैकुण्ठमुत्तमम् ।
गङ्गाया दक्षिणे देशे योजनानां शतत्रये ॥ ४०

२८५
श्रीभविष्योत्तरपुराणे द्वितीयोऽध्यायः


सुवर्णमुखरी नम नदीनां प्रवरा नदी ।
शुकस्य वरदा पुण्य। ह्यगस्त्यमुनिपूजि३ ॥ ४१

तस्या एवोतरे तीरे क्रोशार्धद्वप्रमत्रके ।
श्रीवेङ्कटगिरिर्नाम वर्तते पुण्यकाननः । ४२

सुवर्णगिरिपुत्रस्तु सर्वतीर्थसमन्वितः ।
साक्षाच्छेषवतारोऽसौ सर्वधातुविशजिः ॥ ४३

वैकुण्ठसदशं दिव्यो नारायणसमाश्रयः ।
रथमारुतसवदत् आगतः पुण्यकाननः ॥ ४४

योजनत्रयविस्तीर्णः त्रिंशद्योजनमायतः ।
वदनं वेङ्कटगिरिः नृसिंहादिश्च मध्यमः ॥ ४५

श्रीौलः पुच्छभागस्थः सर्वक्षेत्रमयो गिरिः ।
सर्ववृक्षसमाकीर्णः सर्वधातुविभूषितः ॥ ४६

कुन्दमन्दरपनसप्लक्षोदुम्बरकिंशुकैः ।
पिचुमन्दैः परिजातैः तिन्त्रिणीजम्बुमण्डलैः ॥ ४७

सरलैश्च महावृकैः कृष्णागरुभिरञ्चितः ।
तालहिन्तालपुन्नागैः देवदारुभिराश्रितः ॥ ४८

हेसकारण्डवाकीर्णः बककोकशुकैर्युतः।
कपोतैः क्षीरहंस लैं. मृगषण्डैश्च भूषितः ॥ ५९

सिंहशार्दूलशरभकंडमानक्षेत्र नरैः।
जचुकैश्चैत्र भल्लूकैः कस्तूरीमृगमादिवैः ॥ ५०

उरगैर्यालखत्रैश्च गोमायुभिरपि श्रितः ।
मल्लिकामालतीजातिनन्द्यवर्जेविंशजितः ॥ ५१

चम्पकाशोकपुन्नागकेतकैः स्वर्णकेतकैः ।
एवं मन इ, : श्रीमान पर्वतः पुण्यकाननः ॥ ५२

२८६
श्रीवेङ्कटाचलमाहात्म्यम्


तथ दैवतगणः मृगाश्च ऋषिपुङ्गवाः ।
पितरः पक्षिणः सर्वे पाषण यक्षकिन्नरः ॥ ५३

एवं प्रभवोऽस्य गिरीन्द्रजन्मनः
श्रीवेङ्कटदैनु हरेस्तथैव ।
जानन्ति न ब्रह्मशिवेद्रपूर्वकाः
अयश्यवीर्यं मनु जातु किं पुनः ? ॥ ५४

इति श्रीभविष्योत्तरपुराणे तीर्थखण्डे अष्टचलमाहांस्ये


भगवतः श्रीवैकुथब्रेकुटचछगमनवर्णनं


नाम द्वितीयोऽध्यायः ।


***



अथ ततीयोऽध्यायः



श्रीस्वामिपुष्करिणीमाहात्म्यम्



शतं नन्द:-

तस्योपरि वरा दिव्या स्थामपुष्करिणी शुभा ।
मत्स्यकच्छपसम्बाध जलकुक्कुटभूषिता ॥ १

शिंशुमारगणाकीर्ण मण्डूकवर ।
तीश्चैवृक्षसईंध तुhचुम्बिसाधर ॥ २

गादिसर्वतीर्थानां जन्मभूमिर्विधाजते ।
तस्यां ये नन्ति मनुजाः ते धन्याः पुण्यवर्धनः ॥ ३

धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये ।
कम्ति विबुधश्रेष्ठः मज्ञानं तेज़ले शुभे॥ ४

२८७
श्रीभविष्योत्तरपुराणे तृतीयोऽध्यायः


कङ्कति मनुजाः स्नानं इति भोः ! किं ददामि ते ।
येऽत्र श्रद्धादिकर्माणि पितृणां कुर्वते द्विजाः ॥ ५

तेषाञ्च पितरस्तुष्टः नृत्यस हरिमन्दिरे ।
जन्भना किमनेनेह व्यथैनं भवभामहो! ॥ ६

नानदानेन ततीर्थं मनुज्ञाभाशालिनः ।
शङ्को नाम नृपः कश्चित् स्नानमत्रण राज्यशः ॥ ७

पुरा नारायणो नाम ब्राह्नणोऽङ्गिरसः सुतः ।
स्वामिपुष्करिणीतीर्थं महिम्ना स्नानजेन हि ॥ ८

वरं छठवा हरिं दृष्टा जगाम हरिमन्दिरम् ।
रामोऽपि तत्र स्नानेन हृतां सीतामगापुरा ॥ ९

एवं तीर्थधरा तत्र स्वामिपुष्करिणी शुभा ।
तस्याः पश्चिमदिग्भागे वराहवदनो हरिः ॥ १०

धरामालिङ्गथ वर्मी के आस्ते पिप्पलनाजिते ।
त्रिकोटितीर्थजातानां जन्मस्थानं स भूधरः ॥ ११

एनं गिरिवरं प्राप्य भगवान् वेइटचकम् ।।
वैकुण्ठादधिकं मख। त्रिचचार ततस्ततः ।
न प्राप्त किञ्चिदस्याने गृहनार्थं रमापतिः ॥ १२

श्रीनिवासस्य स्वामितीर्थपश्चिमतीरस्थयल्मीकप्रवेशप्रकारः

इत्थं विचर्यमाणे तु त्रामिपुष्करिणीतटे।
दक्षिणे दिमलं दिव्यं वर्मीक दृष्टवान् मुदा॥ १३

तिन्त्रिणीवृक्षमूलस्थं भगवान् जगदीश्वरः ।
मवेदं परमं स्थानं तत्र लीनोऽभवद्धरिः ।
एवं देवे स्थिते तत्र विगतं वसरयूनम् ॥ १४

२८८
श्रीवेङ्कटाचलमाहात्म्यम्


अतीते द्वापरे चैव त्वष्टाविंशतिमे करौ ।
अतीते वसरे कश्चित् चोळरजो नृपोत्तमः ॥ १५

अवसारं समापन नागकन्योदरे तथा।।
नलिन्छ|सति भूखण्डे बहुपुष्पफलप्रदम् ॥ १६

बहुक्षीरभदा गावः पुत्रा वै पितृवमलाः ।
काले ववर्ष पर्जन्यः सस्या वै बहुधाभयदः ॥ १७

नार्यः प्रतिव्रताः सर्वा पुरुषाश्च सतीत्रताः ।
इत्थं शासति रायस्मिन् जन। आनन्दतः ॥ १८

आकाशनृपगृहे ब्रह्मादीनां घेन्यादिरूपेण स्थितिः

तसिन् काले विधि. साक्षत् धेनुरूपं समाश्रितः ।।
ब्रश्न । धेनोः पालिताऽभूत गोपाली कमलऽख्या ॥ १९

साक्षादुद्र वसतां ताभ्याचेयं समागताः ।
पश्यन्ती पतिमार्गस्तु चोलजं समभ्यगात् ॥ २०

चोलराजगृहं प्राप्य सा मैौस्येन सवसकम् ।
विक्रीय गां महालक्ष्मीः जगाम निजधाम च ॥ २१

गृहीत्वा तां महीपालो मुदमप पियान्वितः । ।
बहुक्षीरपदां तां सः पुत्रार्थमकरोतदा ॥ २२

ततो धेनुसहस्त्रेण साकं श्रीवेङ्कटाचले ।
स गैर्जगाम नियन्तु रमानाथं विचिभवती ॥ २३

तत्र तत्र समाजिघ्रन् भूधरेन्द्र वृषाकपिम् ।
विचिनोति स सर्वत्र धेनुरूपं विधितदा । ॥ २४

ततः कालेन महता वामिपुष्करिणीतटे।
बर्मीकशं हरिं शवतुतोष मनस। विधिः ॥ २५

२८९
श्रीभविष्योत्तरपुराणे तृतीयोऽध्यायः


समसिञ्चच्च वल्मीकं समन्तात् क्षीरधरया ।
तदाप्रभृति नियं तु राजधेनुगणैः सह ॥ २६

तत्र गत्वा च भक्तयैव वल्मीके क्षीरसेचनम् ।
जगन्नाथस्य सम्प्रीत्यै धेनुरूपी पितामहः॥ २७

चकारानुदिनं गेहं नैव क्षीरं ददैौ तदा ।
चिरमेवं गते काले चं लजसती स्वयम् ॥ २८

धेनुपालं समाहूय वचनं चेदमब्रवीत् ।
‘गवां पालक ! दुबुद्धे! ५योऽस्या ःि करोषि रेः ॥ २९

किं त्वं भुवेंऽथ वा सो भुके! त द मे द्रुतम् ।
इति तस्याः बच' क्षुख गोपालो भयविह्वलः ।
उवाच वचन मन्दं २।जभाय सगद्दम् ॥ ३०

गोक्षीरपायिनं श्रीनिवासं प्रति गोपालकृतनाडनम् ।

‘न जानेऽहञ्च तत्कर्म न मया पीयते पयः ।
स्वयं पिबति वा धेनुः वत्स वेति न विद्महे ॥ ३१

सत्यं वचनमेतदूि विवरं कुरु भामिनि।
इति गोपत्रचः धुस्व। सा सती विह्वलेक्षणा ॥ ३२

ताडयामास तं गोपं रञ्जुभिश्चर्मनिर्मितैः ।
ततः परदिने प्राप्ते तडितो रजभार्यया ॥ ३३

कण्ठद्विचन्द्रजं तां त्यक्ता तपृष्ठतो ययौ ।
धनु प्राप्याथ बर्मीकं दिव्यं तद्धरिमन्दिरम् ॥ ३४

अभ्यषिञ्चत् पयोभिश्च स्त्रपयोधरसम्भभवैः ।
तां दृष्ट। धेनुपः कोपात् कुठारं ३तमात्रकम् ॥ ३५

19

२९०
श्रीवेङ्कटाचलमाहात्म्यम्


उद्धृत्य तरसा तस्याः वधोद्योग समाचरत् ।
तदा । वल्मीकगः स्वामी वारसयं दर्शयन् हरिः ॥ ३६

'त्रभक्तहननं लोके स्वामधे सहते तु यः।
स एव नरक भुङ्क्ते यावदचन्द्रतारकम् ॥ ३७

मदर्थे च कुष्ठरेण हनिष्यति च गां खलः'।
इति मत्वा मकान्तः श्रीनिवसो निरामयः ॥ ३८

‘तुळसीदलमत्रेण मामकेनैव यः पुमान् ।।
पूजयेद्भक्तिभावेन ते रक्षामीति भयणः ॥ ३९

इयं तु भक्तश्च मां नित्यं सिञ्चति क्षी१धायाः ।
इत्थं विचर्य गोविन्दः समाहारं निगृह्य च ॥ ४०

स्वयं जम|ह तं घाते मौलै स्वे च जगत्पतिः।
कुठारेणातितीक्ष्णेन तडिते वेङ्कटेश्वरे ॥ ४१

शिरस्फोटं समापन्ने कुठरेण नदोस्थिता।
सप्ततालप्रमाणेन वृद्धरभूतदा । ॥ ४२

स तं कोयलं दृष्ट्र। गोपाले मरणं ययौ ।
हते गोषे तदा । स गैः अवरुद्ध गिरेतष्टत् ॥ ४३

राजानं समनुभाष्य वरसहीनेव दुःखिता।
लुठने परिचक्रेऽथ राजाने राजमन्दिरे ॥ ४४

मृतगोपविलोकनाथं श्रीवेङ्कटाचलं प्रति नृषागमनम्

तां दृष्टविलं गं म कुठतीं चाभब्रवीत् ।
'किमर्थं लुठनीयं गौः त्यक्ता । गोसन्ततिः कुतः? ॥ ४५

गवासथं गच्छ चर! मेलयैनां गवां गणे ।
इति राज्ञा समाज्ञप्तः चारस्तपृष्ठतो ययौ ॥ १६

२९१
श्रीभविष्योत्तरपुराणे तृतीयोऽध्यायः


आश्व वेङ्कटगिरिं वरमीकाग्रमृषश्रित ।
पतितं धेनु दृषु । वल्मीकमृत् समुत्थाम् ॥ ४७

रत वृद्धिं घोरतरां सप्ततलमभाणिकाम् ।
संवीक्ष्य नूथचारेऽथ जम नृपमदरः ॥ ४८

चरस्तमनग्य नरेन्द्रसन्नधौ गोपाल कृपं सरलं जगद ।
गोपालपतेन कृतं सरक्तं वरमीय .फ़ी :व च दीनः ॥ ४९

रक्तवृद्धिं ततः ध्रुवा राजा चिमिमनस ।
आरुह्य नस्य नञ्च शीघ्रमागात् वृषाचलम् ॥ ५०

वरभीकस्यातिके शिश स इदं नक्षत्रवत्।
‘किमिदं भो महकष्टं केन पापेन वै कृ1म् ॥ ५१

चैनुपालस्य मरणं वहमीकं रक्तपूरितम् ।
गवा वृत्तमकथनं किमिदं चक्रचले ' ।
इति राजत्रचोऽश्रौषीत् वरमीकस्थो जगतिः ॥ ५२

उद्भिद्य वक्रमीमनः२वीर्यवान् अनन्नशैलेन्द्रनलं समाश्रितः ।
श्रीस्वामितीर्थस्य च दक्षिणे तटे बर्मीकगः श्रीभगवानुवाच ॥ ५३

सगद्दकपुसमा कुलननः सरक्तबाष्पोदकपूर्णलोचनः ।
चले गृपेन्द्र बहुनिधुरं गिव सशब्दचकप्रतिमं समाश्रितः ।। ५४

नृपं प्रति बचमीकनिर्गतश्रीनिवासशापः

श्रीभगवान्

‘पापिष्ठोऽसि दुराचारः राज्यगर्वमदोन्नत!।
अनर्थ भक्तहीनं मां दरिदं वनचारिणम् ॥ ५५

पितृमातृविहीनञ्च भार्यबधुविवर्जितम् ।
सुभ्रातृहीनं कुटिलः कुठारेण सिधारिण ॥ ५६

२९२
श्रीवेङ्कटाचलमाहात्म्यम्


अताडयत् तृश्रेष्ठ! तदृःखमवमलं अभूत् ।
धेनुपालयुधाघह जाते दुःखं महद्वनम् ॥ ५७

शिरो भने धेनुपेन दयाहीनेन दुर्मते!।
यजमानो गृहे यस्तु न विचापरो भवेत् ॥ ५८

स्त्रीपुल्चैः कृतं कर्म तस्यानिष्टकरं विदुः ।
३युक्त्वा भगवान् देवः शशाप नृपपुङ्गवम् ॥ ५९

‘पिशाचो भव दुबुद्धे! मदुःखधानकर्मजः ।
इथे शस नृपश्रेष्ठः पतितः शमूर्छितः ।
मुहूर्ताःते समुथय प्रोवाच जगदीश्वरम् ॥ ६०

इति श्रीभविष्योतपुरणे तीर्थखण्डे श्रीवेष्टाचरुमहानये


स्वामितीर्थपश्चिमतीरस्थधहमीच श्रीनिवासविर्भाववर्णनं


नहाम तृनेयऽऽश्रमः ।


***



अथ चतुर्थोऽध्यायः


नृपं प्रति श्रीनिवासं कृनशषहेतूपन्यासः

राजा

'किमर्थमशयो देव माऽपराधविवर्जितम् ।
अविचर्य जगन्नाथ! किं मयाऽऽचरितं तंव ॥ १

न जानेऽहं किञ्चिदपि दुःखदं ते रमापते !।
है| कष्टमतुलं प्रहं कथमत्र जगस्पते! ॥ २

इति तेन स विज्ञप्तः श्रीनिवासोऽतिदुःखितः।
उवाच मन्दं वचनं राजानं शपञ्छितम् ॥ ३

श्रीनिवास-‘पापिष्ठोऽहं दुराचारोऽस्यविचारी नृपोत्तम!।
अज्ञानेनातिदु:खेन वृथा शपो मयाऽर्पितः ॥ ४

२९३
श्रीभविष्योत्तरपुराणे चतुर्थोऽध्यायः


तथाऽपि मां विदुर्देवः भगवन्तं सनातनम् ।।
यतो ऽनो मद्वचः सस्ये दूता म मुपासते ॥ ५

मच्छपो धनृतं न स्यात् इति वेदविदो विदुः ।
भक्तसस्यदोषेण दुःखितोऽहं भवाम च ॥ ६

यावकलियुगं तिष्ठेत् तावुहुःश्वी भवन नृप!!
उभौ दुखे सम|५नौ सत्यसङ्कल्पदोषतः ॥ ७

भविष्यति नृश्रेष्ठ आकाश इति नामान् ।
सोऽपि मे दास्यते कन्यां नन्न। १झावतीं शुभम् ॥ ८

कन्यदानस्य काले च ददाति यदक्षिणम् ।
किरीटं शतभा२ि३ रन जसमाकुलम् ॥ ९

शुक्रवारे तु सायले किरीटं धारयाम्यहम् ।
किरीटधारणे स्यातां नेत्रे मे जलपूरिते ॥ १०

घटिकषट्कमात्रे ते दुखं नत्र भविष्यति।
इति कालावधिं कृत्वा राज्ञी स्वस्य च माधवः ॥ ११

सुखस्य जल संसूच्य स्वप्रयोजनम् ।
स्त्रावतारस्य चरितं कलैौ कन्यपरिग्रहम् ॥ १२

इति सम्भध्य भाजनं तत्रास्ते भगवान् हरिः ।
क्षतशान्त्यर्थमाकाङ्कन् वैद्यशास्त्रविशारदम् ॥ १३

गुरुं सुरपतीनाश्च सस्मर जगदीश्वरः ।
आगतव गुरुं दृष्ट। 'स्वौषधं वद मे व्रतम् ॥ १४

भूगयक्षतापनोदन गुरुकृतचिकित्सप्रकारः

इति तेन समाप्त जीवो जीववनां वरः ।
‘झीरमैौदुम्बरं देव! तथा कार्षीसमर्कजम् ॥ १५

२९४
श्रीवेङ्कटाचलमाहात्म्यम्

मेलयित्वा रमाकान्त! तक्षतोपरि धार्यताम् ।
इत्येवं गुरुणाऽऽज्ञप्त‘ तच्चकार यथोदितम् ॥ १६

श्रीवेङ्कटाचलस्य अयोध्यामथुरादिकौल्यवर्णनम्

एवं कुर्वन् मानाथः तत्र लीनोऽभवद्धरिः।
कौसल्या कीटकगृहं तिन्त्रिणी दशदिग्रथः ॥ १७

गिरिरूपोऽनुजः साक्षात् अयोध्याऽभूदधित्यका।
इत्थं रामावतारेण समां ीडामकल्पयत् ॥ १८

वल्मीकं देवकी साक्षात् वपुदेवोऽथ तिन्त्रिणी ।
बलभद्रः शेषशैल मथुराऽभूद्धत्यका ॥ १९

स्वामिपुष्करिणी तत्र यमुना च व्यराजत ।
यदवाथ मृगः सर्वे खग वै गोपिकादयः ॥ २०

एवं श्रीकृष्णरूपेण क्रीडतो वेङ्कटाचले ।
अरायिकाणे विकटे गिरिं गच्छेति तं विदुः ॥ २१

एवं वेदमयः साक्षात् गिरीन्द्रः पन्नगाचलः ।
छन्नवल्मीकदेहादयो वैकुष्ठादधिको ऽभूत् ॥ २२

सुधर्णमुखरी नाम नदी सा विरजा नदी ।
वैकुण्ठो वेङ्कटगिरिः वासुदेवो रमापतिः ॥ २३

मुक्त अजाः पक्षिगणाः मुक्ता रुद्रामृतोमः ।
सनकुमारप्रमुखाः वानराद्या द्विजोत्तमाः । २४

मनुषं जन्म चऽथाय यः पुमान् वकटाचलम् ।
गन्तुमिच्छति धर्मिष्ठः तेन सर्वमनुष्ठतम् ।
प्रीतो भवेद्रमानाथः सर्वदेवनमस्कृतः ॥ २५

२९५
श्रीभविष्योत्तरपुराणे चतुर्थोऽध्यायः


श्रीवेङ्कटाद्रेर्महिमानमुत्तमं जानन्ति न लशिवेन्द्रपूर्वकाः।
किमर्पवीर्या मनुजानतमोभता जानन्ति विष्णोः स्थमद्भुतं हि तदा ॥ २६

इति श्रीभविष्योत्तरपुराणे तीर्थखडे श्रीवेङ्कट। बलमाहाल्ये नृपंप्रति


श्रीनिवासकृतशापहेतूपन्यासादिवर्णनं


नाम चतुर्थोऽध्यायः ।


***


अथ पञ्चमोऽध्यायः ।


पद्मावतीपरिणयोद्योतः



ऋषय[[सदस्यः:

‘सूत ! सूत ! महाभाग! सर्वशस्त्रविशारद!।
श्रुतं श्रीवेङ्कटेशस्य माहन्थं पापनाशनम् ॥ १

अवतारप्रभावश्च चोलराजंनिबन्धनम् ।
वैकुष्ठादैवगमने चरित लैकिकं परम् ॥ २

कृपालोऽसि दयासारः शिष्यप्रीतिपरायणः ।
तकल्याणबिथिं ब्रूहि को वाSSकाशनृपोत्तमः ॥ ३

कथ पुष्यभवपूर्वं कथ जामातृतां गतः ।
योगिनां मनसाऽचिन्त्यः श्रीनिवासः सतां गतिः ॥ ४

तत्वेन मूहि भगवन्! स वैवाहिकं शुभम्।
यः पुमान् वेङ्कटेशस्य महिमकं रसागरे ।
मनाचारपरो नित्यं स धन्य पुण्यवर्धन.’ ॥ ५

एवं मुनीनां वचनं निशम्य सूतो नितान्तं निबलिष्यसन्।
उवाच भक्तयबतिनम्नदेहः साच्चियसौ तान् कृपयऽभिनन्दन्॥ ६

२९६
श्रीवेङ्कटाचलमाहात्म्यम्


श्रीसूतः

शृण्वन्तु मुनयः सर्वे भक्तिभावेन संयुताः!।
पन्नगांचलनाथस्य कन्यासद्ह्रणं शुभम् ॥ ७

कदाचिढेकटेशस्तु स्वैौषधार्थ स्वयं हरिः।
गमनाभिमुखो भूत्वा निर्जगामारुणोदये ॥ ८

तस्मिन् काले राहस्तु मृगयायां स सुकरः ।
श्यामाकहारिणं जित्वा दैत्यं वृषभनायकम् ॥ ९

समागच्छत्तदा देवो वेङ्कटेशे सः।
ददर्श गर्जतः 'कोऽसि कोऽसीति’ सुकरास्तत्र चाऽययुः ॥ १०

तान् दृष्ट जगदीशस्तु तत्र लीनेऽभवद्धरिः ।
लान तं वेङ्कटे दृष्ट वराड्वदनो हरिः ॥ ११

बैकुण्ठादागतं मत्व। वेङ्कटेशं श्रेयः पतिम् ।
उवाच वचनं देवं धैर्यमालम्ब्य बुद्धिमान् । १२

सोऽपि श्वेतवराहं तं जानन् यश्मीकस्तदा।
निरीक्षमणः सकष्टं निर्गयोत्तरमभ्यधात् ॥ १३

ततोऽन्योन्यविलोकस्थमष्यसन्दधलोचनैौ ।
क्रोडनारायणे) सक्ष रूपद्वन्द्वविराजितौ ॥ १४

ऊचतुर्भाषणचोभे कृतलोकविडमुने ।
तयोस्तदुद्धृतं कर्म दृष्ट ब्रह्मपुरोगमाः ।
ववृषुः पुष्पवर्षाणि क्रोडनाराय शोपरि ॥ १५

‘यथायुगं यथादेशं यथाकालं यथावयः ।
तथाऽवतारमाकझन् मते प्राकृतो यथा ॥ १६

एवं वदतः सुरपुङ्गवास्ते विचित्रमायां जगदीशचेष्टाम् ।
स्तुत ऊचुतमनन्तवीर्य अनतशैलश्च रमापतिश्च ॥ १७

२९७


श्रीवराहमुज्ञया श्रीनिवासस्य शेषाचलप्राप्तिः



इयन्यदेयं भाषमाणे साक्षान्नारायणावुभौ ।
सकैौतुकञ्च संवीक्ष्य स्तुत्वा स्व स्वं पदं ततः ॥ १८

गते देवगणे तत्र वराहो हरिमब्रवीत् ।
श्रीवराह - 'त्यक्वा वैकुण्ठलोकतु किमर्थं त्वमिहाऽगतः॥ १९

तद्वदस्व महाभाग! जगदानन्दकारण!।
इति तेन समज्ञो न्यगदौलुपिणा ॥ २०

श्रीनिवास -'भृगोरखप्रपाताच रमा कोहपुरं गता।
तेन दुःखेन सन्तप्त त्यक्तु वैकुण्ठमुत्तमम् ॥ २१

आगतोऽसि धराकास ! वल्मीकं तव दक्षिणे।
निवसन्तश्च मां देव! धेनुपालो ह्यनाडयत् ॥ २२

कुष्ठरेणासिधारेण तक्षतं मां प्रबाधते ।
औषधार्थं वराहस्मन्! गच्छामीह निरन्तरम् ॥ २३

दैवेन दृष्टवानस्मि वामद्येह धराधरम् ।
अत्रैव निवसामीति सङ्कल्पो मम वर्तते ॥ २४

स्थलं देखीवनीकान्त! यावकलियुगं भवेत्।
इति तेन स विज्ञप्तो वराहवदनो हरिः ॥ २५

उवाच वचनं देवः ’स्थलं मौल्येन गृह्यतम्।
इति वाक्यं ततः श्रुत्वा प्रोवाच मधुरं वचः ॥ २६

‘प्रथमं दर्शनश्च स्यात् नैवेयं क्षीरसेचनम् ।
इदमेव परं द्रव्यं ददामि करुणानिधे! ॥ २७

दास्यामि यत्ते भूकन्त! तदीकुरु माधम!।
वरं द्रव्यमिदं तात! कृपं कुरु कृपानिधे! ॥ २८

२९८
श्रीवेङ्कटाचलमाहात्म्यम्


इत्युक्तो हरिण पोत्री हरये स्थानकाङ्किणे ।।
तदा दौ स्थलं पदशतमात्रं रमापतेः ॥ २९

परस्परं विनोदेन कुर्वाणावेकरूपिणौ । ।
मोहनार्थमभक्तानां भक्तानां भक्तिसिद्धये ॥ ३०

सडते वेङ्कटेशक्रोडरूपे सुरोत्तमे ।
तदारभ्य धराकान्तो वकुलां पाककारिणीम् ॥ ३१

अर्पयामास देवस्य सेवायें वेङ्कटेशितुः ।
भोजनार्थं रमेशस्य श्यामाकाने निरन्तरम् ॥ ३२

समधु प्रषयन्नय तया वकुलमाख्या।
सा चाथ भक्तिनिरता श्रीनिवासस्य सन्निधौ ॥ ३३

अन्नपानषधाचैश्च पादसंवाहनादिभिः।
पूजयामास गोविन्दं श्रीनिवासं निरामयम् ॥ ३४

ऋषयः- श्रुतं सूत महाभाग! देवागमनमुत्तमम् ।।
न श्रुतं श्रीवराहस्य प्रथम दर्शने फलम् ॥ ३५

श्रीनिवासस्य कृष्णाय कल्याणं शुभदं महत् ।
पुनः श्रीवेङ्कटगिरे वासः श्रीशङ्कयारिणः ।
बकुछ सेविका प्रोक्ता का सा। पूर्व वदस्व नः ॥ ३६

वकुलमालिकाख्यभगवरिचारिकपूर्वजन्मवृत्तान्तः

श्रीसूतः- पुरा यशोदा वकुल्ल कृष्णस्य जननी अभूत् ।
अदृष्टाऽनन्तरूपस्य कृणस्य तनयस्य सा।
कल्याण सुखद स्वथ तदयावत त हरिम् ॥ ३७

यशोदा- 'मनः सीदति मे कृष्ण! तव कल्याणवीक्षणे ।
दर्शयस्व रमानाथ! यशोदानन्दवर्धन ॥ ३८

२९९
श्रीभविष्योत्तरपुराणे पञ्चमोऽध्यायः


कल्याणदि महापुण्यं पावनं चरितं तव।
तथेत्युक्तो रमानाथः सोऽवदन्मधुरं वचः ॥ ३९.

श्रीभगवान्-जन्मन्यनन्तरे देवि! तावकीनं मनोरथम् ।
श्रीशैले पूरयिष्यामि किञ्चित्कालादनन्तरम् ॥ ४०

देवेनेथे दरवरा साऽत्यजत्तेन हेतुना।
कलेवरं तु कल्याणी यशोदा नन्दवल्लभा ॥ ४१

तस्याः प्रीत्यै वासुदेवो ह्यष्टाविंशे कृते युगे।
आविर्भूय यशोदाय तेषकैर्गुणकर्मभिः ॥ ४२

कीडन्नास्ते जगद्योनिः निदषोऽपीश्वरोऽपि च ।
दैत्यानां वञ्चनायैव सुराणां मुक्तिहेतवे ॥ ४३

स्वभक्तानां हितार्थाय विरक्तान विशेषतः।
मुक्तिमापादयन् देवः ीडते प्राकृताऽकृतिः ॥ ४४

इयेवे करणादेव यशोदा वकुलऽभवत् ।
सा करिष्यति कल्याणं हरेर्वेङ्कटनासिनः ॥ ४५

किमलभ्या हरौ तुष्टे ज्ञानविज्ञानसम्पदः ।
कश्चिदेवं पूजयति कश्चिद्देवेन पूज्यते ॥ ४६

हनूमता पूजितोऽपि स्वयमर्जुनमर्चनि
को वर्णयेद्धरेः क्रीडां विचित्रां जनपावनीम् ॥ ४७

नित्यशुद्धस्य वै विष्णोः यतोऽमुष्याभियन्दने।
कृते पुण्यमृषीणामप्यकृते दोषसङ्कहरू ॥ ४८

तस्मात्पूज्यो हरिः सर्वैः ऋषिभितस्चकोविदैः ।।
पितृभिर्भूमिपैर्विलैः मानवैः राक्षसैर्जडैः ॥ ४९

कलं कलुषचिचानां पापाचरतात्मनाम् ।
रक्षणार्थं माकन्तो रमते प्राकृतो यथा ॥ ५०

३००
श्रीवेङ्कटाचलमाहात्म्यम्


दैत्यानां मोहनार्थाय सुरणां मोदनाय च।
क्रोडते बालकैर्बालो जगत्पालकालक्रः ॥ ५१

जगमोहनसौन्दर्यलीलामानुषविग्रहः ।
नैतद्धं कृते देवैः न कृतं विश्वकर्मणा ॥ ५२

स्वेच्छया क्रीडते तत्र स्वेच्छारूपविराजितः।
क्षेत्रय महिमा दिव्यः तथा तीर्थस्य वैभवम् ॥ ५३

तत्र सक्षािद्रमाकान्तः किं तत्र सुकृतं कृतम् ।
बहुजन्मार्जितैः पुटैः लभ्यते क्षेत्रदर्शनम् ॥ ५४

तत्रापि वेङ्कटगिरेः दर्शनं मुक्तिदं परम् ।
दुर्लभं देवसङ्घानां मनुष्याणातु का कथा ? ॥ ५५

इति श्रीभविष्योत्तरपुराणे तीर्थखण्डे श्रीवेङ्कटाचलमाहाल्ये


पझावतीपरिणयोर्पोद्धातादिवर्णनं नाम


पञ्चमोऽध्यायः ।।


***


अथ वष्ठोऽध्यायः



मृगयाविहारोद्युक्तश्रीनिवासालङ्कारवर्णनम्

औसूतः- स कदाचिद्मेशस्तु चिन्तयामास वे इयम् ।
मनसा चिन्त्यमाने तु हयः प्रत्यक्षतां गतः ॥ १

वायुश्चत्वमापन्नो जुतत्वाभिमानिनी ।
उपासर्पत्स्वयं लक्ष्मीः ततोऽधे त स पूजयन् ॥ २

तस्योपरि समातिष्ठत् सर्वाभरणभूषितः ।
शुभ्रवस्त्रं प्रवदशहस्तं विभ्ररथोपरि ॥ ३

३०१
श्रीभविष्योत्तरपुराणे षष्ठोऽध्यायः


कधीं बढ़ रमाकान्तः काञ्चीदामविभूषितः ।
शुभ्रवर्णछतरीयं पञ्चहस्तं तथा दधत् ॥ ४

आदर्शालोकिते वक्त्रे धृत्वा शुश्राव मृत्तिकम् ।
तन्मध्ये कुङ्कुमेनापि तिलकं सुमनोहरम् ॥ ५

पूगीफलश्च ताम्बूलं चूर्णनि:क्षेपपात्रकम् ।
कठूरवासितैः पूगकाचैर्जातीफलैः शुभैः ॥ ६

लवः पत्रसम्मिलैः गर्भितां रत्नपेटिकाम् ।
आदर्शमृत्तिकां शुभ्रां तथा कुङ्मभाजनम् ॥ ७

स्वर्णनिर्मितवस्त्रेण बद्धा तु कष्टमध्यतः ।
स्वर्णयज्ञोपवीताङ्गः कष्ठाभरणभूषितः ॥ ८

कङ्कणाङ्कितदोभ्यञ्च सम्पूर्णवरगात्रकः ।
भुजकीय रत्नमध्या राजमानोऽङ्गुलीयकैः ॥ ९

कुक्कुमाक्तसुगन्धेन लिप्तोरेवाहुरञ्जितः ।
कबरीकृतकेशेषु रक्तवस्त्रं सुवेष्टञ्च च ॥ १०

लभेम्बतैः पुष्पजालैश्च स्कन्धगैः परिभूषितः।
सुवर्णरत्नसम्बद्धपादुकगूहिताग्निकः ॥ ११

धनुर्बाणधरः श्रीमान् साक्षान्मन्मथमन्मथः ।
एवं मनोहरं रूपं धृत्वा श्रीवेङ्कटेश्वरः ॥ १२

हयं रलसमाकीणैः उपपदैर्विभूषितम् ।
सुवर्णतिलकोलासिवक्त्रं वायुमतोजवम् ।
नीलकणं पाण्डुपादं हस्तपञ्चदशेनतम् ॥ १३

आश्च देवमण्यादिसर्वलक्षणसंयुतम् ।
अवरुहा गिरिश्रेष्ठात् मृगयर्थ जगाम सः ॥ १४

३०२
श्रीवेङ्कटाचलमाहात्म्यम्


मृगयाविहारसमये श्रीनिवासस्य कन्यादर्शन

भृगणान् बहुविधाकारान् सिंहशार्दूरुजघुरून् ।
मातङ्गान् शरभlन् घोरान् तथा वै महिषानपि ॥ १५

जघान तन् वने देवः सञ्चरन् स इतस्ततः ।
ततैक हस्तिनं दृष्ट्वा मदोन्मतं वनेचरम् ॥ १६

तं हतुभगमपृष्ठं अनुसृत्य रमापतिः ।
स जगाम वने दूरं भयाद्भीतो वृषाकपैिः ॥ १७

स योजनार्थ गत्वा तु तत्र देवं जनार्दनम्।
दण्डवपतितो भूत्वा शुण्डमुद्य गर्दयन् ।
यदा गतस्तदा कन्या दृष्टिमार्गमुपाश्रिता ॥ १८

ऋषयः-

सा । कन्या उस्य सम्बद्ध विमर्थ वनमागता ? ।
कयेये तनया कन्य ? तद्वदस्व महामुने !॥ १९

इति तैश्च स विज्ञप्तः सुतः परमधार्मिकः ।
उवाच वचनं श्रुत्वा सन्तोषोद्युक्तमानसः ॥ २०

श्रीमूतः-

शृण्वन्तु मुनयः सर्वे! कन्याया जन्म पाचनम् ।
पुरा तु द्वापरस्यान्ते पाण्डवानां महात्मनाम् ॥ २१

युद्धे तु भारतेऽतीते त्वष्टाविंशे कलैौ युगे।
विक्रमाकवयो भूपाः स्व्रर्गलोकं यदा ययुः ॥ २२

तक्कालान्ते वसरेषु साहसेषु गतेषु वै।
चन्द्रवंशे नृपः कश्चित् सुवीर इति विश्रुतः ॥ २३

जज्ञे सुधर्मतपुत्रः तसुतौ नृपपुङ्गवौ ।
आकांशतण्डमानाख्यौ जातौ लोकयशस्करौ ॥ २४

३०३
श्रीभविष्योत्तरपुराणे षष्ठोऽध्यायः


धर्मिष्ठे दृढभक्तौ तु नारायणपरायणैौ
ज्येष्ठे वियन्नृपः साधुः कनिष्ठस्तोण्डमान् नृपः ॥ २५

नोण्डदेशाधिपो भूत्वा शशास पृथिवीमिमाम्।
तस्मिन् शासति भूचकं इदं स्वर्ग इवाभवत् ।
निरातङ्कमभूत्सर्वं जगत् स्थावरजङ्गमम् ॥ २६

गावो बहुपयोदाश्च नार्यः पतिपरायणाः।
कदाचित् पुत्री स कन्ते भवने खितः ।
अपुत्रो नृपतिर्ड खत् गुरं प्रोवाच भकितः ॥ २७

पुत्रलाभेन वियन्नृपानुभूतचिन्ताप्रकारः

आकाशराजः- अनुभूतमिदं राज्यं हस्त्यश्वरथसङ्कलम् ।
नानादानमर्षश्च तीर्थयात्रां विशेषतः ॥ २८

ननुभूतं पुत्रमुखं पितृणां मुक्तदं द्विज ! ।
किं मयाऽऽचरितं पापं कय पुत्र हतः पुरा? ॥ २९

केन पापेन विप्रेन्द्र! न प्राप्ते पुत्रजन्म मे ।
नेत्राभ्यां नैव दृष्टञ्च पुत्रय मुखपङ्कजम् ॥ ३०

कर्णाभ्यां न पुनः शब्दः पुत्रेण रुदता कृतः ।
द्विजेन्द्रपितृबन्धूनां दुर्गतिश्च भवेत्तथा ॥ ३१

अपुत्रस्य गतिर्नास्तीत्येवं वेदविदो विदुः ।
पुत्रेण रुक्म (त्रे तु |नं भुक्त मया सह ॥ ३२

कृतदोषेण न मया कदाचिञ्चालितः सुतः ।
भूषणान्यादरान्कृत्वा न पुत्रोऽञ्जते मया॥ ३३

स सञ्जातो न मे यः स्यात् पुत्रः पितृहिते रतः।
सुतार्थ कवचं कृत्वा त्वमेहीति स नोदितः ॥ ३४

३०४
श्रीवेङ्कटाचलमाहात्म्यम्


पुत्रहीनच मां दृष्ट कर्षन्ति यमकिङ्कराः ।
गच्छ राजन् ! जवेनैव यमस्य भवनं त्विति ॥ ३५

पाशकुष्ठितसर्वः किमु वक्ष्याम्यपुत्रवान् ।
चित्रगुप्तेन लिखितं अपुत्रस्त्वं महामते । ॥ ३६

मद्रर्मजेन सुकुल मर्जित तु कदा भवेत्?।
'दुराचारोऽसि दुर्बद्धिः अपुत्रे' ति यमेन च ॥ ३७

भाषितं वचनं श्रुत्वा कः पुमान् सुखमाप्नुयात् ।।
नष्टदीपोऽतिनैघ्र्यः कटोद्भूतकलेबरः ॥ ३८

वृथा जातोऽतिपापात्माऽस्यात्मनो नरकावहः।
तन्तुहीनं कुलश्चापि दिगतावुश्च वापिकाम् ॥ ३९

आहूनां भर्तृहीनाव सन्सो निन्दन्ति संसदि ।
किं करोमि महीदेव क गच्छामीह का गतिः ? ॥ ४०

के देवं शरणं गत्वा भवाभि प्रतराम्यहम् ? ।
दन्तं पुत्रमालोक्य कदा प्रेरणा तमाह्वये ॥ ४१

घण्टाश्च प्रतिमां दत्त्वा पुत्रस्य फलकन्दुको ।
गजमारोप्य मां तात! कुर्वन् प्रामप्रदक्षिणम् ॥ ४२

सभां गच्छथ राजेन्द्र! तथा तालस्वनेन च।
इति पुत्रेण सोकठं कृशां मजुलभाषिणा ॥ ४३

कदाचिदपि नैवाहं श्रुतवान् प्रार्थनामिति ।
अजातपुनः शोकेन मृच्छमाप महीपतिः ॥ ४४

पुनः संज्ञामवाप्याथ विललाप सुदुःखितः ।
‘कवचं कारयित्वा तु शिरोभूषणमप्यथ ॥ ४५

केशभूषणमत्यर्थ रलवङ्गसमाकुलम् ।
कदाचिदमारोप्य न मयाऽलङ्कतः सुतः ॥ ४६

३०५
श्रीभविष्योत्तरपुराणे षष्ठोऽध्यायः


नोपनीतोऽपि च प्रीत्या सुतो मे पञ्चवार्षिकः ।
अष्टमे वाऽथ दशमे न कृतो दारसङ्गहः ॥ ४७

बारम्य जातकर्माऽपि नत्रयं नापि चाभिधा ।
पुत्रार्जितं धनं ब्रह्मन्! नोपजीवितमद्य मे ॥ ४८

अभिषिच्य सुतं राज्ये भार्यया कृतभोजिना ।
न गतश्च वनं विद्वन्! पारम्पर्यक्रमान्मया ॥ ४९

अहो दरिद्रस्य महानुभाव! मे पुत्रेण हीन कथं गतिर्भवेत् ।।
वृथा शरीरं घटकृङघसन्निभं जातं सुधर्मस्य कुले सुषावने ॥ ५०

मनुष्याणामनाथानां दुर्लभं पुत्रजन्म च ।
बहुपुण्यवशपुत्रो जायते मानवोदरे ॥ ५१

कन्यकाऽपि न सम्भूता इस्माकमनिपाधमनाम् ।
सपुत्रः क नु जयेरन् धर्मार्सन्तानसंज्ञिकः ॥ ५२

वरदाच्युत रग्नेश! जगनाथ जगद्गुरो!।
सुब्रम्लष्य सुराधीश! सम! कृण! नमोऽस्तुते ॥ ५३

वेङ्कटेश! रमाकन्नि! वराहवदनाच्युत!।
नारायण! माघीश ! कृपां कुरु कृपानिधे ॥ ५४

सुपुत्रवन्तः खलु भाग्यवतो बभ्रुवतो भुवि दुःखयन्तः ।।
संसारसिन्धोस्तरणेऽस्यशक्तः का मे गतिः कर्मफलनुभोगिनः॥५५

एवमुक्ता महीदेवं त्रिरराम महीपतिः ।
'पापिष्ठोऽहं दुराचारः पुत्रेणाहं दरिद्रितः । ५६

। कन् लोकम् गमिष्यामि श्रं वा नरकं गुरो!।
क उपायो महमज्ञ! पुत्रलाभे द्विजोत्तम!।
इति रसजवचः श्रुव गुरुर्वाक्यमुवाच ह । ५७

20

३०६
श्रीवेङ्कटाचलमाहात्म्यम्


धरणीतान् पञ्जाबयुम्पत्तिवर्णनम्

गुरु- 'यज्ञे कुरु नृपश्रेष्ठ ! पुत्रस्तेन भविष्यति ।
गुरोर्वाक्यं समाकर्यं यज्ञायाशोधयद्धराम् ॥ ५८

स्वर्णलफ़ल्म अँध द्विजमन्त्रिगणैस्तथा।
शोध्यमाने धरापृष्ठे तत्र पदं ददर्श सः।
सहस्रपत्रं राजेन्द्रः ‘किमेतदिति विस्मितः ॥ ५९

कन्याध पत्रेषु रमाकृतिं शुभां दृष्टुऽतिसन्तुष्टमना बभाषे ।
'देवेन दत्ता त्वियमिन्दिराभा कन्याकुमारी कमलभनेत्री'॥ ६०

इत्थं समाभाष्य नृपोत्तमोऽसौ हस्ते प्रगृह्याऽशु बभाण दीनः।
'माया महेशस्य दुरल्यया हरेः केयं तु या सप्रति गृह्यते मया ॥ ६१

इत्येवं संशयाने ते आकाशाख्यं नराधिपम् ।
उवाचऽकाशगा वाणी ‘पुत्रीयं तव वल्लभा ॥ ६२

संरक्षीनां महाभाग! बहुकीर्तिफलप्रदाम् ।
इत्यनन्तगतां वाणीं श्रुत्वा राजाऽतिहर्षितः ॥ ६३

तां कन्यां प्रतिगृह्याऽशु स्त्रभार्थं प्रयुवाच ह ।
'शृणु भद्रे ! महाप्राज्ञ ! देवदतामिमां शुभाम् ॥ ६४

संवर्धय वरं पुत्रीं गर्भजातां सुतामिव।
इत्युक्त्वा तकरे दत्वा बहुदानमथाकरोत् ॥ ६५

वियन्नृपस्य वसुदनाख्यसुतोत्पत्तिः

कल्याऽऽगमनपुण्येन सा देवी गर्भमादधे ।
गर्भिणीं स्वस- दृष्ट चक्रे पुंसवनं पतिः ॥ ६६

पक्षमासे तु सञ्जाते सीमन्त्रं नृपपुङ्गवः ।
कारयामास विधिना ब्राणैर्यजुषां गणैः ॥ ६७

३०७
श्रीभविष्योतयुपुराणे षष्ठोऽध्यायः


ततः कालेन सा साध्वी नवमासे गते सती।
मासे तु दशमे प्राप्ते सुषुवे पुत्रमुत्तमम् ॥ ६८

कन्याराशिगते भानौ दशम्यां रोहिणीयुधि।
पक्षे तु प्रथमे देवी सायंकाले गुरोर्दिने ॥ ६९

पुत्रोत्पत्तिप्रवक्तृणां सर्वस्वं दत्तवांस्तदा।
गवां कोटिसहस्राणि चाश्वानामयुतं तथा ॥ ७०

नवधान्यानि वस्त्राणि बिना स्वे छत्रचामरे ।
दानं कृखा नृपश्रेष्ठ स्वस्तिवाचनमचरत् ॥ ७१

जातकर्मादिकं कर्म कृतवांस्तत्क्षणं नृपः ।
दिने च द्वादशे प्राप्ते कृत्वा पुत्राभिधां तथा॥ ७२

यन्न वसुदतेति लोके ख्यातिं गमिष्यति ।
तद्दिने बहुविप्रौघान् अनवैः पर्यतोषयत् ॥ ७३

ऋषयःश्रुतं पुत्रस्य चरितं न भुमे व्यासवलभ ! ।
अयोनिमायास्तशुभ्यः किं नाम च तदाऽकरोत् ॥ ७४

श्रीमूत-- पझोदरीं पझगर्भा पङ्कजानां वराननाम् ।
पद्माया अवतारां तां मत्वा तस्यास्तदाऽकरोत् ॥ ७५

अनुरूप नामकर्म नाम्ना पद्मावतीति च ।
वर्धमानौ सुतौ दृष्ट्र राजा सन्तोषमागतः ॥ ७६

अकलहेन्दुसदृशौ रमाचन्द्रमसाविव।
किं तेन सुकृतं राज्ञ बहुजन्मसु सवितम् ॥ ७७

अप्रजां पुत्रिज्ञ दृष्टा तदन्ते पुत्रमुत्तमम्।
दृष्टा तुतोष मनस। सपूर्णानन्दविभ्रमः ॥ ७८

इत्थं काले गते तसिन् स बाल यौवनं गता ।
यौवनाढ्यां विशालाक्षीं दृष्ट। राजाऽप्यचिन्तयत् ॥ ७९

३०८
श्रीवेङ्कटाचलमाहात्म्यम्


विचारयन् स नृपतिः पुत्र्यौं वरमुत्तमम् ।
न प्राप दुःखसन्तप्तः ‘कस्में देया मया सुता ॥ ८०

इति चिन्ताऽब्धिमनोऽसौ पुत्रीपरिणये तव ।
असम्मतोऽकरोत्पुत्रं परं संस्कारसंस्कृतम् ॥ ८१

श्रुत्वा राजसुता बाला चालणैरनुज परम् ।
तदोपनीतं सद्योऽभूत् पुत्री यौवनपीडिता। ॥ ८२

सा कदाचिद्वनं बाला सखीभिः परिवारिता।
जंगम पुष्पाभ्याहते कन्या कमललोचना ॥ ८३

वसन्तमागतं वीक्ष्य वने ताभिर्भयाकुला ।
पुष्पाण्याहारयामास तरुमूलमुपाश्रिताः ॥ ८४

तदाSSतो नारदस्तु वृद्धो भूत्वा जटाधरः ।
धूलीधूसरिताश्च कर्दूरसदृशद्युतिः ॥ ८५

आगते तं मुनिं दृष्ट्वा विसयाकुलमानसा। ।
पावनी सखीः प्राह चटुला भृशकातरा ॥ ८६

‘कोऽसैौ भयङ्करो बालः ! क यात्यत्र विचार्यताम् ।
इत्युक्तास्तास्तदा कन्याः पप्रच्छु— स्थविरं द्विजम् ॥ ८७

कोऽसि विप्र महाप्रज्ञ! किमर्थं त्वमिहागतः ।
वाक्यं तासां समाकर्यं गुरुः प्रोवाच सद्वचः ॥ ८८

नारदः-- 'अहं कुलगुरुः साक्षात् युष्माकं वरयोषिताम् ।
हसं दर्शय मे पुत्रि! ळक्षणानि वदामि ते।
उवाच लजय देवी 'किं वदिष्यसि हे द्विज ! ॥ ८९

नारदः- ‘विद्धि त्वं पितृतुल्यं मां मनसा निर्मलेन च ।
इत्युक्ता मुनिना तेन दत्त्र हस्तं वराङ्गना ।
प्राह भावि शुभं श्रोतुं निजलक्षणलक्षितम् । ९०

३०९
श्रीभविष्योत्तरपुराणे षष्ठोऽध्यायः


पद्मावती
‘सस्यं वद महाप्राज्ञ ! लक्षणानि विलोक्य मे ।
ततो दृष्टा पाणितलं प्रहस्लाजतनूभवः ॥ ९१

नारदोक्तपद्मावतीशरीरमलक्षणानि

नारद.

पतिर्भवति धर्मज्ञ त्रिलोकेशो रमापतिः ।
पाणी पझदलोपेतैौ पादौ ते स्वतकायकौ ॥ ९२

मुखं चन्द्रसमाकारं चक्षुः कमलकुड्मलम् ।
तिलपुष्पसमाकारा नासिका ते विराजते ॥ ९३

कपोलैौ मुकुराभौ ते भूवैौ ते धनुषा समे । ।
दता दाडिमबी नाभिः आस्थं करभाजनम् ॥ ९४

अर्धरं रक्तपद्माभं जिह्वा मृदुतरा शुभा।
अळलकसम्बद्धा श्यामला भाति वेणिका ॥ ९५

ललाटं रत्नपीठाभं श्रोत्रे शष्कुलिकासमे ।
तनुस्ते मन्मथाकरप्रतिमाऽप्रतिमप्रभा ॥ ९६

कठः सूर्यांशुसदृशताम्बूलरसदर्शकः ।
स्तनौ पीनौ घनैौ कुब्जे शुभे ते मग्नचूचुकै ॥ ९७

उदरं कदलीपर्णम निम्ननामिकम् ।।
कटितव करिध्वंसिक्रटिसयुभा शुभा ॥ ९८

रम्भास्तम्भसमारं तयोर्युगुलं मे ! ।
पृष्ठं ते वेदिवद्भाति किं वा सुकृतं कृतम् । ॥ ९९

गमनं करिराजस्य सदृशं ते वरानने। ।
इति सम्भाष्य तां देवीं देवर्षिः पद्मसम्भवाम् ॥ १००

३१०
श्रीवेङ्कटाचलमाहात्म्यम्


अतदधे नारदस्तु सर्वासां पुरतो मुनिः ।
संस्तुय कमलां देवीं मनसा चिन्तयन् माम् ।
भनस। वदनं कृत्वा जगामाथ ऋषिस्तदा ॥ १०१

इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमहाभये मृगयाविहारोद्युक्तं


श्रीनिवासालकदिवर्णनपूर्वकमाकाशनृपतेः कन्यापुत्र


प्रतिवर्णनं नाम षष्ठोऽध्यायः।


----


अथ सप्तमोऽध्यायः


----



पशावत्याः पुष्पापचयसमये श्रीनिवासदर्शनम्

श्रीसूतः कक्ष्याया जननं प्रोक्तं कुमारस्यापि वै ततः।
तस्यादामिचारित्रं वैवाहं पुष्यर्थनम् ॥ १

कीन्द्रसत्रेण समागतो हरिः तुरङ्गमास्थाय वराङ्गनानाम् ।
श्रीगन्धलेपारुणमरुवक्षाः बालान्नभाः सोऽथ समीपमाययौ॥२

गजेन्त गजराज त दृशू पद्मावतीमुखः ।
वनस्पतिमुपाश्रित्य तत्र लीनास्तदाऽभवन् ॥ ३

निमील्य नेत्रवर्मा नि व्यूहं कृत्वा वराननाः।
पश्यन्योऽथ तरुच्छनाः पुनः पुनरवस्थिताः ॥ ॥ ४

तदन्तरेऽबलाः सर्वाः ददृशुर्हयमुत्तमम् ।
बालार्कसदृशाकारं स्वर्णाभरणभूषितम् ॥ ५

पुरुषेण समायुक्तं मन्मथाचरतेजसा ।
तं दृष्ट्वा गजराजोऽपि हयस्थं पुरुषोत्तमम् ॥ ६

३११
श्रीभविष्योतरपुराणे सप्तमोऽध्यायः


नमस्कृत्य यथान्यायं जगष्टम विपिनं नदन् ।
तं दृष्ट्वा योषितः सर्वाः विसयाऽकुलमानसः ॥ ७

करसयुटमापन्नः चलितास्तु भयातुराः ।
वृक्षमूल गता बालः अन्यन्य वाक्यमब्रुवन् ॥ ८

कोऽयमत्र वरारोहे! सखि ! कळायतेक्षणे ।।
कोऽसौ विगतरूपी च किं न दृष्टस्त्वया पुरः ॥ ९

तुरङ्गपरि संस्थाय य आगच्छति हे सखि!।
एवं वदन्त्यतातथुः सा च पद्मावती शुभा ॥ १०

उवाच मन्दं वचनं सवीस्तातु ततो द्विजाः !
'पृच्छन्तु तस्य वृत्तान्तं पितृमातृस्यबान्धवान् ॥ ११

देशं वृत्तं कुलं शीलं नामगोत्रादिकं तथा ।
इति सख्या समाज्ञप्तः ता ऊचुर्वचनं स्त्रियः ।
आगतं पुरुषं दृष्टवा ‘कोऽसि कोऽसीति चाब्रुवन्॥ १२

कन्य:-

किमर्थमागतोऽसि त्वं किं ते कार्यं वद प्रभो!।
न सन्ति पुरुष) यत्र गच्छ गच्छेति चाब्रुवम् ।
तासां तद्वचनं श्रुत्वा । हययो वचमूचिवान् ॥ १३

श्रीभगवान्

अस्ति कार्य वरारोहः! राजपुत्र्याः समीपके ॥ १४

स्त्रियः 'किं कथं वद शीतं त्वं यते मनसि वर्तते ।
क ते वासश्च किं नाम का ते माता च कः पिता ॥ १५

को आता या च भगिनी किं कुलं गोत्रमेव च?।
इति तासां वचः श्रुत्वा न्यदजगदीश्वरः ॥ १६

३१२
श्रीवेङ्कटाचलमाहात्म्यम्

पचतीश्रीनिवासयोः परस्परसंवादः

श्रीनिवासः कन्यापेक्षा मुख्यकर्यं तदन्ते प्रवदामि वः।
इति ताः प्रोच्य चोवाच देवीं पझावतीमथ ॥ १७

'सिन्धुपुत्रकुलं प्राहुः अस्माकं तु पुराविदः।
जनको ववुदेवस्तु देवकी जननी मम ॥ १८

अग्रजः श्वेतकेशस्तु सुभद्रा भगिनी मम ।
पाथऽपि मे सखा देवि! पाण्डवा मम बान्धवाः ॥ १९

षण्णां तु मृतपुत्राणां कृतनानां महात्मनाम् ।
वियगतप्तौ पितरौ सप्तमं राम इत्यथ॥ २०

चक्रतुः संस्कृते नान्न पितृलिङ्गमुपागतम् ।
जातोऽहमष्टमोऽष्टम्यां सुभद्रा मदनन्तरम् ॥ २१

मातृवर्णश्च मे देवि! कृष्णपक्षे जनिर्मम।
तदाकृष्णेति मां देवि ! चतुर्नाम संस्कृतम् ॥ २२

वर्णतो नामतलपि कृष्णं प्राहुर्मनीषिणः।
वृत्तान्तो ह्यखिलो मत्तो ज्ञेयः पण्डितनन्दिनि ! ॥ २३

युष्माभिरुच्यतां वार्ता गोत्रनामकुलादिकम् ।
इति तेन समाज्ञप्त प्रवच नृपनन्दनी ॥ २४

पझावती-

आशराजतनयां निषादाधिप! विद्धि माम् ।
नाम्ना पझावत कृष्ण ! कुलं शीतकरस्य च ।
भत्रिगोत्रं किरातेन्द्र ! शीघ्र गच्छे' ति चाब्रवीत् ॥ २५

श्रीनिवासः

'किमर्थं निष्फुरं वाक्यं मन्दं किं न प्रभाषसे ? ।
अन्नं कझन्ति वै लोकाः यो ददाति नरोत्तमः ॥ २६

३१३
श्रीभविष्योतरपुराणे सप्तमोऽध्यायः


स पुमान् पुण्यमाप्नोति जल्दोऽपि फलं लभेत् ।
अदिशन् मृदुभधी च न तु नियुरभाषणः ॥ २७

भथाहं काममुद्दिश्य पात्रभूतोऽस्मि सप्रतम् ।
सुखमेष्यसि दानेन त्वन्ते स्वर्ग गमिष्यसि ॥ २८

आमनं दिश मह् त्रं किं वृथा नियुक्तिभिः ।
सा तस्य वचन श्रुत्वा क्रोधात्ताम्रविलोचना ॥ २९

अवाच्ये वदसे मूढ़! जीवनेच्छ। न विद्यते ।
आकाशराजस्वां दृष्ट हनिष्यति न संशयः।
यक्तयाति तावत्वं गच्छ शीघ्र स्वमालयम्॥ ३०

श्रीनिवास

कार्यन्ते मरणं सौख्ये कार्यहानैौ मृतिः कुतः ।
कथं हन्यात् स राजेन्द्रस्वधर्माभिमुखो हि मम।
त्वं कन्याऽहं वरो देवि! कोऽत्रान्यायो महीसुतेः! ॥ ३१

पध्मवति

शृणु मूढ! न जानसि बालभावेन किं वृथा।
त्वा दृष्ट्राऽऽकाशराजोऽपि कृत्वा । ते गलबन्धनम् ।
बीयानिगडैर्ब! भविष्यप्रदाभयहम् ॥ ३२

श्रीनिवास

'निश्यि मरणं देवि! रतुकामोऽप्यहं त्वया ।
जातय मरणं नित्यं पूर्वकर्मफयनुगम्।
भाकशरजो धर्मामा कथं हन्यादनागसम् ' ॥ ३३

पध्मवति

पग़ावतो- ‘गौरवं यनिषदेन्द्र ! नृपस्यास्य हरेर्यथा ।
वरदस्याथ रन्नस्य वेचलवासिनः ॥ ३४

३२४
श्रीवेङ्कटाचलमाहात्म्यम्


तदक्ष स्वं महाबाहो ! सुखं गच्छ स्वमालयम्'
इत्युक्तोऽपि तया देव्या निधदेन्द्रकृतिर्हरिः ॥ ३५

निश्कृय च तद्वक्यं इयस्थः पुनरापतत् ।।
ह्यमनागतं वीक्ष्य सा बाल वाक्यमब्रवीत् ॥ ३६

पंजावती

'स्य च पितरौ बभून् भ्रातृमुख्यान् वने चरन् ।
अनाथो म्रियसे व्यर्थं किमर्थं काकभाजनम् ।
इति तस्या वचः श्रुत्वा तामूचे वारिजेक्षणः ॥ ३७

श्रीनिवास-‘विधिना लिखितं यत न तद्यथं भविष्यति ।
जयो वाऽपजयो वा स्यात् त्वयि भोगं करोम्यहम् ॥ ३८

इत्युक्त। कोपताम्राक्षी सखीभिः परिवारिता ।
तर्जयन्ती जगद्योनिं शिलपाणिः समागमत् ॥ ३९

ताडयामास गोविन्दं शिवं धैः शीघ्रगत्वरैः ।
ताड्यमानः शिल्लवधैः न्यपतद्वराट् स्वयम् ॥ ४०

त्यक्ताऽङ स हयं दृष्ट। मुक्तकेशो मुहुर्मुहुः ।
फ्यन् पश्यन् दिशः सर्वः भग्नमद्विश्रमनिष ॥ ४१

‘इयो वे सङ्कटं प्राप्तो ममात्रकृतसन्निधेः।
इत्युचरन् रमाकातो जगामोरुरदिखः ॥ ४१

आरूढसोपानगणो गिरेर्विभुः विडम्बयन् लोकमवाप शय्याम् ।।
प्राप्याधिनयुतोऽपि माधवो यथा युगान्ते वटपत्रशायी ४२

इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये पझावतीश्रीनिवासयोः


पपरं संवदादिवर्णनं नाम सप्तमोऽध्यायः


३१५


अथ अष्टमोऽध्यायः ।



पझावतीपराजितश्रीनिवासं प्रति बकुलमालिकासास्यवचनम्

शयनं प्राप पर्यते श्रीनिवसे वृषाकपिः।
नदा गती च सा देवी सेवर्थ वकुला शुभा ॥ १

षद्विधानं समादाय सुपपूपसान्वितम् ।।
रमापतेस्तु बहुतभक्तिभावेन संयुता ॥ २

शयानं श्रीनिवासश्च वल्मीकस्थानसंस्थितम् ।।
श्वसन्तं दीर्घनि श्वासं दन्तं नेत्रबिन्दुभिः ।
अभाषमणं श्रीकान्तं बभाषे वकुला शुभा ॥ ३

बकुला– ‘उत्तिष्ठोत्तिष्ठ गोविन्द ! किं शेषे पुरुषोत्तम!।
न कदाऽपि दिवऽत्रसी: नाकार्षीः रोदनं हरे !॥ ४

किमर्थं दुःखमेणाक्ष! आतं इसे कुतः? ।
मनोगतं वा किं देव! तद्वदस्व यथार्थतः ॥ ५

परमनं तं देव! भोक्तमागच्छ माधव!।
इंयुक्तं वचनं श्रुत्र नोवाच वचनं हरिः ।
हरिं दृट् हिरण्या पुनर्वाचमुच ह॥ ६

बर्ला- किं दृष्टं विपिने कृष्ण! किमर्थं दुःखमुल्वणम् ।
आर्तिहीनोऽपि देव! त्वं आर्तक्यसे कुतः? ॥ ७

मनोगतं वदऽदेशं गौरवं मयि मा कृथाः।
गौरवं बछ।मे स्यत् देवकीवसुदेवयोः ॥ ८

दुःखं भवति षु त्वां अभुक्तं भूतभवन!।
सर्वलोकार्तिसंवर्तः! पुण्यमूर्ते ! नमोऽस्तु ते॥ ९

३१६
श्रीवेङ्कटाचलमाहात्म्यम्


का दृष्टा कयाकृष्ण ! गन्धर्वी व सुरोत्तम!।
कस्याः सङ्ग समापेक्ष्य चित्तवैकल्यमद्य ते ? ॥ १०

का च पुण्यवती बाला बालं भक्तवशं हरिम् ।
मोहयामास कामना ? न जानामि जगद्गुरो! ॥ ११

बद गोविन्द! ते कार्य क्षणमात्रःकरोम्यहम् ।
मृगं दृष्ट्वा भयं वाऽहं चोरें व ऋररूपिणम् ॥ १२

पिशचमूनफीतान् च न जानामि रमापते !।
मत्र वा यन्त्रपूगन्वा मूलिकजौषधान्यपि ॥ १३

कारयित्व। यथाशास्त्रं तत्सर्वं शमयाम्यहम् ।
इत्युक्तेऽपि हरौ तूर्णं स्थिते बकुलमालिका। ॥ १४

आनीतं तत्र निःक्षिप्य तत्समीपमुपाश्रिता ।
पदसंवाहनं कृत्वा सन्चयामास चासकृत् ॥ १५

सान्वयनया तयऽऽयसस्खिन्न देहं समन्ततः ।
आपदमलेपयन्त कराभ्यां परिमृज्य च ॥ १६

बोधितोऽपि रमन्तो नोवाच वचनं यदा।।
तदा सा वकुला खेदात् उवाच वचनं हरिम् ॥ १७

पृथक्कृव। छन्नवस्त्र हस्तेन परिमृज्य च ।
देवदेव जगन्नाथ ! पुराणपुरुषोत्तम ॥ १८

मनोगतं करिष्यामि नात्र कार्या विचारणा ।
सस्यं वद मनः स्थै. ते म/ तां मा भयं कृथाः ॥ १९

पूयाग्यविलम्बेन यक्ष्मे वर्तते बलम् '।
इति तद्वचनं श्रुकहरिरुणं समुच्छंसन ।
उवाच चातिदुःखेन मन्दं मन्दं मनोगतम् ॥ २०

३१७


बकुलां प्रति श्रीनिवासोक्तखमनोनिधेदहेतुवर्णनम्

श्रीनिवासः-

नमोहयन्मां गन्धर्वो नपुत्री न रक्षसी ।
न पिशाच भूतगण: प्रेत वा। मे भयावहः ॥ २१

मृणधायकश्चोः ने कूच मे कदाचन ।।
मन्नामस्मरणादेते विद्रवन्ति दिशो दश ॥ २२

ततस्तेभ्यो भयं नेह मृत्युमृत्योर्ममानघे!
मया । दृष्ट। वरा कन्य नाम्ना पद्मावती शुभ ॥ २३

तां दृष्ट। मे मन श्रान्तं श्रममोशे गमम्।
सुरूपं सुन्दरं सुप्रै नीलालकविराजितम् ॥ २४

पूर्णेन्दुवदनां देश नीलमाणिक्यविग्रहम् ।
साक्षाद्रभसमां कन्य घटयाऽशु नशनने ॥ २५

बहुजन्मजैितेनैव पुण्येनैषा हि लभते ।
मधुषं पकसां यातं दर्शनेन सुलोचने ! ॥ २६

मानुषं देहमासाद्य तां कथां कः पुमस्थजेत् ? ।।
लोके विना/ जडमतिं अन्नपनविवर्जितम्॥ २७

जीवनेन किमेतेन कार्यहीनेन मे साक्षि! ।
घट्याऽ४ वी तां आकशनृपनन्दिनीम् ॥ २८

तां विना न हि जीवमि सत्यमित्यवधाय ।
ताडितोऽहं शिलाधर्म्युः इतोऽस्मि वरानने। ॥ २९

मजीवनं वृथा मातः जतं वै वेष्टघले ।
यतोऽभूदवतारोऽत्र पद्माक्षयर्थमेव मे ॥ ३०

पुत्रो मे बैरम पन्नः किं कृतं पूर्वमनि!।
हीनेन विधिना निर्मित कयध| वरा ॥ ३१

३१८
श्रीवेङ्कटाचलमाहात्म्यम्


अनायासेन मे सा स्यात् इति मे निश्चिता मतिः ।
किं दृष्टं ब्रह्मणा पूर्व भयं घोरदर्शनम् ॥ ३२

यपापमनुसृत्यैर्वे घटने नाकरोद्विधिः ।
मद्भागस्थो विधिभ्वं हि साहाय्यं कुरु मेऽने! ॥ ३३

न करोषि यदा वाले ! तदा मे मरणं ध्रुवम् ।
मरणे जीवनोपायं ये कुर्वन्ति नरोत्तमाः ॥ ३४

ते दिवं यान्ति यानेन पुण्यमार्गेण कन्यके!।
इत्थं धर्मार्थकामाने धर्ममार्गमुपाश्रय । ॥ ३५

विमुक्तेन विशेषेण विदिताशाऽसि सङ्गमे ।
त्वं मे माता पिता देवि श्रवा मातुल एव च ॥ ३६

स्वं प्रहादभ्वमः त्वं ध्रुवस्वं गजेश्वरः।
स्वनुद्धवोऽतिभतो मे त्वं किरीटी बलिस्तथा । ॥ ३७

अजामिलो द्रौपदी च भक्तो मे त्वं विभीषणः ।
मां दृष्ट मे मनो हर्षे गच्छतीह निरन्तरम् ॥ ३८

मदुःखत्रयपनोदाय निर्मित बिघिनlsङ्गना।
गवां कोटिसहस्त्रेण हयानामयुतैस्तथा ॥ ३९

सुवर्णतिलदनैश्च समं मङ्गल्यवर्धनम् ।
कन्यां दृष्ट्वा तु सतोषं लभसे नात्र संशयः ।
इति तेन समज्ञस । बकुल वषयमब्रवीत् । ४०

वकुला ‘कुनlऽस्ते जगदाधार! त्वया याऽल निरीक्षिता ।
तन्मार्गे वद गोविन्द । गच्छामि करुणानिधे! ॥ ४१

का सा पूर्व किमर्थञ्च कर्पषक जनिता भुवि ।
तद्वत्तमखिलं ब्रूहि सत्येन मम केशव! ॥ ४२

३१९
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः


इत्याज्ञप्तो विरिञ्चेशविनत.इंद्रसरोरुहः ।
उवाच मन्दं वचनं वङखं धरणीधरः ॥ ४३

बकुलां प्रति श्रीनिवासत्रणि पद्मावतीपूर्वजन्मोदन्तः

श्रीनिवासः

"शृणु यले पुरावृत्तं पद्मावत्या। जनेः! शुभम् ।
त्रेतायां रामरूपेण वदनारमहं भRः ॥ ४४

पितृमतृवचः श्रुचा दण्डकारण्यमागतः ।
लक्ष्मणेन सह आल। सीतया / वकुले ! शुभे ! ॥ ४५

तदा तु रावणो नाम राक्षस लोककण्टकः ।
लोकभर्तुः सतीं हृत्व लङ्कां गन्तुमवर्तत ।
लक्ष्मणोऽप्यग्रजं द्रष्टुं सीतथा प्रेषित बरात् ॥ ४६

तकालमा लक्ष्य स राक्षसेद्रो बिमन:पयितुं हि सीताम् ।
प्रवर्ततैषा च तदा रुरत्र ‘है। राम हा लक्ष्मण संघवे 'ति ॥ ४७

तदतीवेण तव वनौकसो विचुक्रुशुस्तन्न इनन्तरथिताः{
तद्वाक्यमाकर्यं च हव्यवाहनः पाताललोलदुदगाद्धातलम् ॥ ४८

समयान्तं दुराधर्षे आकर्षसश्च जानकीम् ।
सभाज्य रमेण क्रूरं ५नलादुपगम्य च ॥ ४९

रावणेन च पापेन सहितः सीतया तया ।
रावणं बोधयामास नानवषयगणैस्तदा॥ ५०

‘इयं जनकपुत्री न विप्रपनी तु खेचर!।
राघवस्त्वद्भया|द्रक्षन् जनी मम सन्निधौ ॥ ५१

संष्य विपिने रामों व्यचरस्सहलक्ष्मणः ।
शिष्योऽसि परमोदार! मम कल्याण रात्रण ! ॥ ५२

३२०
श्रीवेङ्कटाचलमाहात्म्यम्


प्रियोऽसि म गमो विप्रपन्यां सीतभ्रमं वृथा।
इति प्रतारयन् रक्षः छझन | जनकात्मजाम् ॥ ५३

इत्थं स्वलोकमादाय तां सपूजयितुं द्रुतम् ।
स्वाहय सन्निवेश्याथ नन्नवेदवतीं शुभाम् ॥ ५४

प्रभावणापचारेण प्रतिश्रुत्य च तद्वधम् ।
कृनप्रवेश क्रोधेन समिद्धे जतवेदसि ॥ ५५

तत आरभ्य सभी अकडूतीं स्थित सतीम् ।
सीताऽऽकृतिधर व मायया । मेघवाहनः ॥ ५६

प्रदर्शयनुचथ रावण प्रीणयन्निव ।
इमां सीतां समादाय गच्छ शीघ्र निशाचर ! ॥ ५७

इत्युक्तः पावक्रनयं तामादयगमद्द्रुतम् ।
हरे चाग्नौ विशेषेण भक्तिवें रावणस्य च ॥ ५८

तस्मादमिवचः श्रुत्वा त्वेवं तां जानकीं तदा।।
अज्ञनःमभ्यमानोsसँौ रावणो महदर्पितः ॥ ५९

लङ्कां गत्वाऽशोकवने शिंशुवृझमूलतः ।
सीताकृतिं तां संस्थाप्य विष्णुभविष्टां स राक्षसः ॥ ६०

कृतकृत्यं तदाऽऽत्मानं मेने वै कालचोदितः ।
रामो गवा । तु ते ३ख रावणं संगण खलम् ॥ ६१

सीतां प्राप्य जगन्नाथो युन्नते पर्यचिन्तयत् ।
तान्तु लोकपवादेन पावकेन विशोधिभाम् ॥ ६२

जिघृक्षुण राघवेण सीता ची प्रवेशिताः ।
सीतद्वन्द्वं तत्र दृष्ट्वा प्रोवाच निजभामिनीम् ॥ ६३

३२१
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः


का स देवी तब समा तव रूपसमन्विताः ।
न जानेऽहं वरार्ह त तव बिम्वनिभं शुभाम् ।
राघवेणैवमुक्ता सा जानकी बवयमत्रवीत् । ६४

जानकी

हुँ ख तया भुक्ते निर्निमिते दयाळुना।।
| सा वेदवती देव! वहाथ मन्निधौ स्थिता। ॥ ६५

तमङ्गीकुरु गोविन्द! ववाह विधिपूर्वकम् ।।
इति सीतश्चक्षु। समो वचनमब्रवीत ॥ ६६

श्रीरामःएकपत्नीव्रतं मेऽद्य कृ जानासि भामिनि!।
द्वापरेऽङ्गीकरोमीति यहूनां वरदो यतः॥ ६७

तव बायय करिष्यामि त्वष्टाविंशे कफे युगे।
तावदेषा ब्रह्मलोके जरुणा पूजिता भवेत् । ॥ ६८

श्रुत्वैवं रामवाक्यं स जगाम भवनं विधेः।
पझावत्य: कारणं तु भणितं तव सुव्रते ॥ ६९


न मे वाक्यमसत्य स्यात् इति वेदविदो विदुः।
श्रुत्वा तजनने हेतुं कुलाऽऽनन्दनिर्भरा।
कौतूहलसमविष्ट श्रीनिवासमभाषत ॥ ७०

श्रीनिवासानुज्ञया नगयणपुरं प्रति बकुलागमनम्

बकुला

गच्छामि राजेन्द्रसभां सभासदो
यत्रासते सर्वकलाविशारदः ।
आकाशराजस्य पुरीं सुरोत्तमैः
संस्तूयमानाश्च मां विगृहितम् ॥ ७१

21

३२२
श्रीवेङ्कटाचलमाहात्म्यम्


इयेवमुक्तो भगवान् जगद्गुरुः
सम्प्रेषयिष्यन् वकुलं स्वकारणात् ।
उत्थाय तपस्तिमितान्तरङ्गः
तस्थौ तदान भृशदृष्टचेताः ॥ ७२

भुक्तेऽनमुत्तमभसौ वकुलम्क्षतं
आनन्दपूर्णसुमनाः सुवृदवन्द्यः ।
तथाक्लकृतवपुश्च विभूषणौधैः
मुक्ताफलैः सुरुचैिौरैथ पुषसकैः ॥ ७३

दिव्यां तुरङ्गमास्य निर्मितां देवमायया ।
मार्ग विशतुकाम तं अपृच्छ५ वैकुलाऽवदत् ॥ ७४

वकुल

‘मार्गे वदं माधीश! गच्छईम नृपसत्तमम् । ॥ ७५

भनिवास-"असदेव बरान्मार्गात् अवश्व गिरेतयत् ।
त्वं गच्छध:प्रदेशे च अपिलं लिङ्गमुतमम् ॥ ७६

‘ततोऽस्ते तीर्थराजो यः कपिलेश्वरसन्निधौ ।
तत्र सर्वा यथायोग्यं मदर्थे तीर्थपुङ्गवे ॥ ७७

कपिलेश्वरमासार्ध याच्यतां वरमव्ययम् ।
'श्रीनिवासेन बालेन सदा कल्याणकाङ्किणा ॥ ७८

प्रेषिताहं तदर्थं वै कुरु मेऽभीप्सिते प्रियम् ।
एवमुक्ता शिवं देवि! ततः पश्तटं गता ॥ ७९

तत्र दृष्ट । कृष्णरामैौ नवा ते भक्तिभाक्तः ।
पवतीर्धसमुद्भवैः कमलैः कमलनने!॥। ८०

पूजां कुरु मदेयं तौ भ्रातृभूौ हि मे भौ ।
सुवर्णमुखी. तीन तत्र गच्छ यथासुखम् ॥ ८१

३२३
श्रीभविष्योत्तरपुराणे षष्ठोऽध्यायः


उचितं कुरु कल्याणि ! कन्याऽर्थे मलानने !” !
आज्ञप्ता देवदेवेन विथ बकुलमालिका ॥ ८२

जगाम शनकैः शेषशैलादुतीर्यवानना।
यदुक्त श्रीनिवासेन तचकार तदाऽऽबला ॥ ८३

हयमरुद्ध । सुवर्णमुखरी तदा।।
तीवsगस्याश्रमं प्राप्य सवीस्तया व्यलेकयत् ॥ ८४

शिवालये शिवं द्रष्टुं आगताथािस्तु तत्र वै।
तत्र दृष्टा वराः कंयः 'का। यूयमिति चाब्रवीत्।
तया सम्भाषिता बालः ऊचुरेनां तथोत्तरम् ॥ ८५

चकुलां प्रति ५झावमनु.ज्ञापितपझाघयुदन्तः

कन्या -

क्यमाकाशरजिस्य सन्निध नगताः सदा।
इतः पूर्वदिने कझियुरुवं तुरगाऽस्चितम् ॥ ८६

पद्माक्याः समीपश्च सम्प्रतं मन्मथाऽकृतिम् ।
दृष्टवयो वयं सर्वाः किराताकृतिशोभनम् ॥ ८७

दृषु। पद्मावती भीत्य ज्वरतापविमूर्छिता ।
ततापस्योपशयर्थ रशऽऽज्ञप्ता। वयन्त्विह ॥ ८८

अगस्त्यशभिपथ बसामाऽद्य समागताः ।
इदानीं कन्यकारूपं यन्तु वीक्षमहे वयम् ।
इति तद्वचनं श्रुत्वा बकुला वाक्यमब्रवीत् । ॥ ८९

वकुला

कोऽसौ किरातरूपी च भवतीभिश्च सक्तः ।
बदध्व कन्यकाः सर्वाः तद्वतमखिलं मम। ॥ ९०

३२४
श्रीवेङ्कटाचलमाहात्म्यम्


कन्या:- 'पद्मावत्य च सहिताः १दाचिद्वयमागताः ।
पुष्पापचयनं कर्तुं अरब्धास्तु वनान्तरे ॥ ९१

तत्र कश्चिस्पुमान् प्राप्तः विचित्रतुरगन्वतः ।
अस्मान् प्रयुदितं तेन वाच्यवचनं तदा ॥ ९२

तच्छवा तनया राज्ञो रुष्ट वचनमब्रवीत् ।
तपः कलइ आपन्नः कलहे ताडितो हयः ॥ ९३

निपपात तदाऽधस्तु शिलभिर्हतचेतनः ।
स घोटं सम्परिस्यज्य जगमोत्तरदिशः ॥ ९४

गते किराते कमलोद्भवाऽथ
मृच्छमुपागम्य पपात भूमौ । ।
कन्यां तप्तस्तां उपवेश्य याने
वयं स्वकं राजपुरं गताः स्मः ॥ ९५

तामागतां यानगतां सुतां नृपः
चिन्तामुपगम्य रुरोद दीनः ।
अङ्के निधायाऽत्मसुनाञ्च पश्यन्
मुखे मुदा हीनमभाषणञ्च ॥ ९६

क बऽभवमे दुहितुर्हरासदा
विभीषिका विश्वविनाशकारिणी ? ।
तस्या विनशं न विजानते नराः
गुरुं विनेति प्रसमीक्ष्य भूमिपः ॥ ९७

ततः सुराणां गुरुमातकम्पः
समानयत्तत्र सुतेन शीघ्रम् ।
शीषं प्रपन्न नृपमन्दरव
तदक्यमकण्ये गुरुचंरातरम् ॥ ९८

३२५
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः


प्राप्तं गुहं प्रणमिवगतं तदा।
प्रथ्येव पुण्यं परिपकमागतम् ।
दत्वाऽऽसन रंज्ञमय समयन्
सुसाधनैः सार्थसुपुष्पभोजनैः ॥ ९९

कृतऽतिथेयो द्विजमयभावे
सुतानिमित्ते गगनभिधो नृपः।
तद्वाक्यमाकर्थ गुरुः सतां पति.
सम्प्रीणयन् वैक्यमुवाच भूपम् ॥ १००

बृहस्पति -‘दुहितुस्तव सङ्कष्टनिमितं शृणु भूमिप!।
पुष्यर्थन्तु गता बा भीता पुरुषदर्शनात् ॥ । १०१

तस्य शान्ति प्रव’ नामि भूयसमवधानतः ।
कारयन्वधुना विप्राः अभिषेकं शिवस्य च ।। १०२

अगस्त्येशथ वै रुदैः त्वमेकादशभि: प्रभो!।
एवमुक्तोऽथ गुरुण। रजा विपन् समादिशत् ॥ १०३

सम्पाद्य सर्वथग्भारान् वयं विप्रसमन्विताः।
तयुत्री ज्वरतापेन शायिता निजमन्दिरे ॥ १०४

तच्छ नर्थ वयं प्राप्त. अभिषेकार्थमझने!
धिषणेन समाज्ञप्तः द्विजवर्याः समागताः ॥ १०५

तस्माद्देशाद्वयं प्राप्तः कैलक्षपतिमन्दरम् ।
गच्छसि वं कुत्र बाले ! किमर्थं त्वमिहाऽगता।
वंददेश 'मिति स्त्रीभि. कुल चोदिताऽब्रवीत् ॥ १०६


५ग्नवतीमखीः प्रनि वकुलावेदितस्खगमनवृत्तान्तः

वकुला- 'शृण्वन्तु कन्यकाः सर्वाः मद्वाक्यमविचारतः ॥ १०७

३२६
श्रीवेङ्कटाचलमाहात्म्यम्



प्रभवमात्मानुभवस्य विष्णोः यूयं न जानीथ पुराणपुंसः । ।
कृष्ण मुकुन्द तनयं विदन्याः वृथा शरीरं पुनरागतं मम ॥ १०८

जगद्विधीशानमहेन्द्रपूर्व सृजन्नयं मानुषवद्विभाति ।
युष्मान् सहास्माभिरिहर्यदैवततान् सम्प्रार्थयन्तीः सुशुभं करोयसौ॥ १०९

हरिरेव बलं यस्मात् सखीनामकं भवेत् ।
ध्रुवं ततो नृणां मोहात् कुपथोऽन्यसमाश्रयः ॥ ११०

हरेर्वमसृतं यस्मत् कुपदश्च तदश्रयम् ।
लालयामि ततो मां वै वकुलमवगच्छताम् ॥ १११

मा मां ललयतीयेवं मामप्यवगच्छत ।
अहं श्रीवेङ्कटाधीशदसीभूतेऽलि साम्प्रतम् ॥ ११२

धरण्यश्च समीपे मे किञ्चित्कार्यतु वर्तते ।
नारायणपुरं दिव्यं अभेधे परदेशिभिः ॥ ११३

भवतीसङ्गमात्रेण करिष्यन्ति प्रवेशनम् ।
इत्थमुक्तृ स्थिता बाला कुत्र्याभिः सा च सन्नतः ॥ ११४

श्रीनिवासस्य पुलसीरूपेण नारायणपुरगमनम्

एवं गतायां तस्यस्तु न विश्वासमगाद्धरिः।
‘एकछत्र पुत्रः स्यात् एकनेन धनेनबन्॥ ११५

सीमितु यकृतं कर्म न तत्कार्यं फर्मदम् ।
इति सञ्चिन्त्य गोविन्दो लीलमनुषविग्रहः ॥ ११६

स्वयं श्रीवेष्टाधीश वनितारूपमाययौ ।
चीरवस्त्रं ततो बद्ध छिदकल्चुकजिता । ॥ ११७

ब्रह्मणश्च शिशु कृभ यष्टिं कृशं महेश्वरम् ।
ब्रह्माण्डं जगदाधरं वैगुष्यं गुलमेव च ॥ ११८

३२७
श्रीभविष्योत्तरपुराणे अष्टमोऽध्यायः


आकीर्य केशपुडुनि पञ्चाशद्वर्षसंयुता।
गुञ्जामणिविभूषाङ्गशब्दबद्धमुहारिका ॥ ११९

वेणुगुल्मं स्वशिरसि दधाना धान्यपूरितम् ।
लम्बोदरी लम्बकर्णं लम्बितार्धपयोधरा ॥१२०

अदन्ता। शुष्कवदना तदऽभूद्भर्मदेवता ।
ब्रह्मण नाभिसङ्गत सप्तमासवयोयुतम् ॥ १२१

दन्तं शुष्कदनं कृशी दीर्घाहुकम् ।
शिक्षु बढ़ चीरवस्त्रे जगदीश्वरी ॥ १२२

यष्टिं धृत्व करे चऽगात् सबल धर्मदेता।
नारायणपुरं प्राप्त नदब्जज३न्दिता ॥ १२३

पुरीं समागत्य जगी चेयं
‘पतीन् सुतान् बन्धुगणान् ददामि ।
श्रुत्वा वचस्तद् दत पुरननः
ऊचुतदा तां नृपवङ्भां प्रति ॥ १२४

पुल्कसीरूपधारिभगवता पबधतीजनन्यान्योन्यसंवादः

प्रामिका:- ‘धर्मदेवी समायाता नरनारायणाश्रमात् ।
वृद्धा सा वर्तते शय! मितभाषेव दृश्यते ॥ १२५

मनोगतं वदामीति वदतीयं पुनःपुनः।
तामाहूय महाभागे! धर्मदेव पतित्रताम् । ॥ १२६

तामित्थमावेदितचित्तवेदिताविद्यां निजग्रामभवानगणैः।
आपणतत्र सखीभिरादरात् समाप्तभाग्याहमिनि सरन्थसौ ॥ १२७

आज्ञप्त धरणीदेव्या सखीभूता वनाः ।
ऊचुस्तामभ्रगः सर्वाः सबाणां धर्मदेवताम् ॥ १२८

३२८
श्रीवेङ्कटाचलमाहात्म्यम्



ग्रामिकाः- ‘याहि मङ्गलदे ! देवि! राजभयमिम मिति ।
सा श्रुत्वा वचनं तासां मन्दमाह मनस्विनी ॥ १२९

धर्मदेवी- ‘अहं दरिद्रा कुटिला सवालाऽभाग्यसंयुता। ।
आदानं किं बिनोदार्थ हास्यार्थे हसिताननाः ! ॥ १३०

मद्वयं पश्यत च्छिद्रं मदाभरणमण्डलम् ।
नवधान्यसमाकीर्णगुल्मं गुञ्जाविभूषितम् ॥ १३१

अन्नहीनं शिक्षु माघ दृष्ट। देयेति ने ध्रुवम् ।
नागच्छमि बिशालक्ष्यः ! किं कथं राजमन्दिरे । ॥ १३२

धर्मदेवीवचः श्रस्थ जमुस्ता धरणीं प्रति ।
यथोक्तं धर्मदेव्या तु तदाचख्युश्च तां प्रति ॥ १३३

तासां तद्वचनं श्रुत्वा धरणी तां ययौ स्वयम् ।
उवाच धर्मदेची तां धरणी राजसुन्दरी ॥ १३४

धरणी- 'एहि भद्रे महाभागे! साक्षात्त्रं धर्मदेवता । ।
दैवयोगादागताऽसि मम कल्याणवर्धिनी ॥ १३५

मनोरथो मनःसंस्थः तथ्यं मे कश्यतामिति ।
भाषिता राजपत्न्या स सयम धरां प्रति॥ १३६

धर्मदेवी कठिनं मम वावयन्तु शृणु राजन्यश्लभे !।
मया तु गदितं वाक्यं असस्यथश्चेन्मनस्त्रिनि ! ॥ १३७

पुरनिष्कास्य मां देवि ! जिहृयश्छेदनं कुरु ।
नरनारायणः स्वामी मद्भर्ता राजसुन्दरि ! ॥ १३८

तीर्यजातपुत्रस्तु प्रजापतिमिमं विदुः।
तेनाऽक्षप्त वदथे च सम्प्राप्त । तव मन्दिरम् ॥ १३९

भूतं भव्यं भविष्यच्च जानामि जगदीश्वरि !!
इत्युक्त। धर्म देम्या सा रजपनी पतिव्रता ॥ १४०

३२९
श्रीभविष्योत्तरपुसणे अष्टमोऽध्यायः



सुचभिः सान्त्रयित्वा धरणी धर्मदेवताम् ।
प्रापग्रद्भवनं स्वस्याः मन्दंमन्दं मुदाऽन्विता ॥ १४१

' तामादाय गृहं प्राप्य वरं सिँहासनं ददौ।
सिंहासनगता सा च धर्मदेवी वचोऽब्रवीत् ॥ १४२

घर्मदेबी- 'जनं कुरु कल्याणि! वस्त्रालङ्कारभूषिता। ।
गुरुदेवनमस्कारं कुरु देवि! हरिप्रियम् ॥ १४३

एवमुक्ताऽथ कल्याणी तथा क्रे यथोदितम् ।
तस्याश्चाभिमुखीभूय पश्चाद्वाक्यमुवाच स ॥ १४४

धरणी- 'किं कार्यं वद भद्रं मे करोमि तव शासनात् ?
पुलिन्दा- 'वायनं देहि कल्याणि ! देवानां प्रीतिसाधकम् ॥ १४५

इर्थ पुलिन्दावचनं श्रुत्वा सा धरणी तदा।
वर्णशूषं समादाय मुक्ततण्डुरुपूरितम् ।
निक्षिप्य पुरतः शीतुं धर्मदेव वचोऽब्रवीत् ॥ १४६

धरणी-- सस्ये वद महप्रज्ञ ! मम दुःखं प्रणोदयः।।
धरणीवाध्यमकथं धर्मदेवी वचोऽब्रवीत् ॥ १४७

धर्मदेवी- ‘सयं वदामि सुश्रोणि! किशोरते प्रयच्छ मे ।
अहःकृते रात्रिकृतं सुपकरससंयुतम् । १४८

तद्वचनं श्म्यं वरयऽऽनीय भामिनी ।
क्षराने स्वर्णपात्रयं अर्भकाय ददौ नृप! ॥ १४९

तद्दृष्ट वर्णपात्रस्थं मनुधनं न भुक्तवान् ।
रुरोद चे शिशुस्तस्याः धर्मदेश्यः स भूमिप ! ॥ १५०

रुदन्तमर्मजं दृष्टा विनिन्द्य च तदु सा ।
‘दरिद्रोऽसि दुराचार! कदमूलफलाशनः ॥ १५१

३३०
श्रीवेङ्कटाचलमाहात्म्यम्


कथं न भोक्ष्यसे मृष्टं क्षीरान्नं राजनिर्मितम् ।
सदाऽपि रोदनं मlaः ! किं करोमीति भूमिप !॥ १५२

विभु तं भर्सयित्वाऽथ सम्भोऽयत्रिमनुत्तमम् ।
‘ममोदरगीतं चातं पुत्रस्य हितकारणम् ॥ १५३

इत्युक्ता स धर्मदेवी शिशोर्दतं नृपातम !।
क्षीशनं स्पषत्रस्थं भुक्तु। स्वस्था तदाऽब्रवीत् ॥ १५४

'सस्यं वदामि सुश्रोणि! ताम्बूलं देहि मेऽने!।
इयुका धरणी देवी धर्मदेच्या पुलिन्दया॥ १५५

एललनीरनागवलीदलैर्युतम् ।
ताम्बूलमर्थेप्रमास पुलिन्दयै पतिव्रता ॥ १५६

ततः सा प्रामुखी भूत्वा पुत्रमद्धे निधाय च ।
निःक्षिप्य पुरतो गुरुमे पादावास्तीर्य संस्थरा ॥ १५७

एवंरूपं गतं कृष्णं श्रीनिवासं सुरोतमाः ।
द्रष्टुकामाः समायाताः वैखरीं प्रभृतोचिताम् ॥ १५८

सम्पशन्तस्तस्य खस्थाः विमानगणस्तथा ।
संलापं चक्रुरन्योन्यं सम्भ्रमात् कैौतुकान्विताः ॥ १५९

किं तय सुकृतं श्य कृतं पूर्वं ययाऽधुना ।
लक्ष्मीसहथो भगवन् ीडते प्रकृतो यथा ॥ १६०

एवं हरेश्चित्रविचित्रकर्म गायन्ति केतोर्मोक्शम्भुशक्रः।
करौ युगे पथकृतां नरेण बुद्धारणार्थं जगदीशचेष्टः ॥ १६१


इति श्रीभविष्योतपुराणे श्रीवेङ्कटाचलमद्दम्ये श्रीनिवासस्य


पुलिंदनरूपद्वर्णनं नाम अष्टमोऽध्यायः ।।

३३१


अथ नवमोऽध्यायः।


***



धरण्यै पुलिन्दोक्तपद्मावतीदे शोषणनिभृयुपायः



शतानन्द
भोजन-तेऽस्मद्देवी देवन् स्वकुलपूजितम् ।
आदौ नारायणं ध्यात्वा पश्चालसी aिामहम् ॥ १

सरस्वतीमुमाकान्तं उमामिन्द्रमतः परम् ।।
शचीमनियम/श्च सूदान् दिक्पतीनथ ॥ २

देवानृषीन् पितृन राजन्! गन्धर्वान् राजसत्तमान् ।
काशीशं विश्वन5 बिन्दुमाधवमेव च ॥ ३

विष्णुपादं प्रयागश्च गोदातीरनिवासिनम् ।
नरसिँहं नर्थ पाण्डुरङ्गमहोबिलम् ॥ ४

पाध्यक्ष विज्ञे श्रीशैलं पुण्यकाननम् ।
श्रोवेङ्कटगिरीशश्च कालहस्तीश्वरं हरम् ॥ ५

घटिकाचलसंस्थानं वृद्धाचलनिवासिनम् ।
वरदं सर्वलोकेशं श्रीरी क्षेत्ररूपिणम् ॥ ६

कुम्भघोणयं कृष्णे शङ्कयाणिं महीपते !
सेतुं रामकृतं राजन्! पद्म भं जनार्दनम् ॥ ७

सुब्रह्मण्यं कुIFIख्य मधुसूदनशङ्करौ ।
चन्द्रेश्वरेव गोकर्णं तथा हरिहरौ नृप! ॥ ८

गतां गदावरीं कृष्णां तुङ्गभद्रां मलापहम् ।
कवेरं कपिलां क्षीरां सुवर्णमुखी तथा । ॥ ९

मूकाम्बिकां भैरवश्च कालभैरवमेव च।
कामाक्षी३ विशालाक्षीं मरणक्षीमपि सौख्यदम् ॥ १०

३३३
श्रीवेङ्कटाचलमाहात्म्यम्


सलार लोकभावेन चोवाच मधुरं वचः ।
‘रमे कोल्हापुसभ्य! पाहि मां परदेशगाम् ॥ ११

इति स्त्रीयभावेन सरस्ती धर्मदेवता ।
कृभ मौक्तिकाशींस्त्रीन् ’मध्यराशौ विचिन्त्य ताम् ॥ १२

हस्ते दम परं यष्टि 'एष्वेकमना स्पृश'।
३युक्तया तया देव्या मध्यराशौ विलोड़िते ।
भावमभ्यं ततो शत्र प्रहृष्ट वाक्यमब्रवीत्। ॥ १३

धर्मदेवी-- वदेयं करणं देवि! दुहितुस्तेऽशोषणे ।।
आगतः पुरुषेणास्याः येनकेनाप्युपद्रवः ॥ १४

इतः पूर्वदिने कञ्चिपुरुषं तुरगsस्थितम् ।।
दृष्ट्' मोहवशे याप्त कामऽमरसुपीडिता ॥ १५

शृणु मातः। सवितारं शपे गुरुमे सुपुत्रकाम् ।
भतरं बदरीवासं मातरं पितरं गुरुम् ॥ १६

पति श्रीवेङ्कटाधीशं कर्तुमिच्छति ते सुता।।
तथा भविष्यति शुभं वागियं नान्यथा भवेत् ॥ १७

वामनं तु शपे राज्ञि ! सस्यमित्यवधारय ।
सरो वदामि सुश्रोणि! तवूले देहि मेऽङ्गने ! ॥ १८

एलालवङ्ग &जातीपत्रैः सपूगकैः ।
नागवल्लीदणैर्युक्तं पुनर्देह वरानने! P॥ १९

इयुक्ता धरणी देवी ताम्बूलं पुनरष्यदात् ।
पुनरालोचयन्ती स पुलिन्दा वाक्यमब्रवीत ॥ २०

पुलिन्दा- 'योऽसौ तुरगमारूढः पुरुषः पूर्वमागतः ।
किरातरूपधारी स साक्षान्मन्मथमन्मथः ॥ २१

३३३
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः


तं दृङ् मोहमयात कामज्वरसुपीडिता ।।
दुहित। तेऽभवद्राज्ञ ! ततोऽस्या, अशोषणम् ॥ २२

तच्छन्त्यर्थं वरारोहे! तस्मै सा सम्प्रदीयताम् ।
इत्युक्त। धरणी देवी घर्मदेवीं वचोऽब्रवीत् ॥ २३

धरणी-
कऽस्ते किरातरूपी स दुहितुर्मेऽशोषकः ।
वद तन्नाम किं भद्रे! वरं दास्ये तवेप्सितम् ’ ।
इति पृष्ट। धर्मदेवी धरणीं वाक्यमब्रवीत् ॥ २४

धर्मदेवी- "वैकुण्ठस्थो हरिः साक्षात् वर्तते वेष्टबले ।
'श्रीनिवास' इति स्यानो विद्यlवान् धनवान् बली ॥ २५

तस्याश्वं स्वसुत बला ताडयामास चश्मभिः।
आरामद्रनिकटे पतितः स हयोत्तमः ॥ २६

अश्मभिस्ताडितोऽयन्तं विह्वलः पृच्छ तरसः ।
गौरवादरम्यतु क्षमेत पुरुषः स तत् ॥ २७

इति मे सत्यवचनं दत्वा तं सुखमेष्यसि ।
अदत्त दुःखमाप्नोषि न मे दणी सृषा भवेत् ॥ २८

अदाने दिनमात्रेण स म्रियते न संशयः।
इति तस्य वचः श्रुत्वा धरणी पुनरब्रवीत् ॥ २९

धरणी- 'किं मां वदसि दुर्वाक्यं असयं वामलोचने ।
इति तस्य वचः श्रुत्वा पुनराह मनस्विनी ॥ ३०

धर्मदेवी- ‘नासत्यं वचनं देवि ! मयोक्तं पूर्वमेव तत् ।
इति भीतातद्वचनात् राज्ञी वाक्यमथाब्रवीत् ॥ ३१

अयाचित । मय। कन्या कथ देया भविष्यति । ।
इति चिन्तापर। राजी धर्मदेव वचोऽब्रवीत् ॥ ३२

३३४
श्रीवेङ्कटाचलमाहात्म्यम्


धर्मदेवी- अचैव घटिकान्ते त्वां भगमिष्यति काचन ।
अबल/ बहुवृद्धा च धर्मार्थकुशल। भुवि ॥ ३३

मद्वयं विश्वसन्ती वं ज्ञानं परिचोदय ।
तोण्डमानश्च ते भर्तुः प्रतरं समुद्रणम् ॥ ३४

सम्बोध्य सlधुमार्ग त्वं समाश्रय नृपप्रिये!।
सन्निधौ मम संकल्पं कुरु कन्यानिमित्तकम् ' ॥ ३५

धरणी- 'येन केनाप्युपयेम जीविता स्यात् सुता मम ।
सुतां तस्यैव दास्यामि गिरिगहवासिनः॥ ३६

धर्मदेवी- 'एवं चेत् ते सुना राज्ञि ! जीविष्यति न संशयः ।
पतिमें वर्तते यत्र देवि ! तत्र त्रयहम् ॥ ३७

दयुक्ता तचः सस्यं द्रष्टुकाम। धराऽब्रवीत् ।।
धरणी- 'तदा । ते वचनं सःयं यवेवं सम्भविष्यति ॥ ३८

इयुक्तोऽसौ जगामाशु निजधाम वराऽना ।
साऽपि तां ‘बढमित्युक्ता निर्जगाम पुशद्वहिः ॥ ३९ ॥

कसे बढ़। सुतं राजन्! स्वर्णशूषं सगुहमकम् ।
जगामोलभभ्येत्य पुलिन्दा मिथिलेश्वर ! ॥ ४०

पुलिन्दयां गतायातु धरणी वामलोचना।
पुया निकेतनं प्राप्य रुदन्ती भृशदुःखिता । ॥ ४१

'किं ते मनोगतं क्षुत्रि! स्वमिच्छसि तदूद ।
न च मातृसमं मित्रं पुत्रीणामस्ति नन्दिनि! ॥ ४२

किन्नु कार्यमकार्यं वा तन्ममाचक्ष्त्र भामिनि!।
पूयामि मनःस्थ किमर्थं तव शोषणम् ॥ ४३

अभाग्यऽहं महाभागे! विषपानं करोमि ।
इत्युक्ता सा पराधीना । दुःखिता रुदितोऽभवत् ॥ ४४

३३५
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः


दुःखिनां जननीं टु मन्दमह मनोगतम् ।
पग़ावतो- 'किं वदिष्यामि हे मातः ! तिकादु खमागमम् ॥ ४५

अथघ/ पुत्रलाभं किं प्रवदामि निगूढजम् ।
नकृत्यं तादृशं किञ्चित् जोa कोपि तु मे बरे ॥ ४६

का सम्प्रति तमद्य वक्तुं शक्नोमि न स्वयम् ।
तथाऽपि तव वक्ष्यामि मातृवत् शृणु भामिनि! ॥ ४७

पद्मावतीकथितभगवल्लक्षणतद्भक्तलक्षणानि

वयाऽज्ञप्ताऽमें मातः ! पुष्याराम सखीयुत ।
तत्वlऽयातः पुमान् कश्चित् पुराणपुरुयोतमः ॥ ४८

मातः ! सरामि तद्वनं पुण्डरीक नेभेक्षणम् ।।
तं विन) न हैि जीवमि मन्यमित्यवधाय ॥ ४९

चरितं तस्य कृष्णस्य जाननि विबुधेश्वराः ।
पातालश्च मनुजाः न जानन्ति हरिं परम् ॥ ५०

सत्यं सवत्तमः साक्षात् स एव पुरुषोतRः ।
दक्षिणं पाणिमाश्रित्य राजते चक्रमुतमम् ॥ ५१

तथा सध्ये शङ्कराजो राजते न लभे ।।
यकण्ठे कौस्तुभं तं मृत्योर्मकरकुण्डले ॥ ५२

गस्य चक्रप्रभवेण दधा वाराणसी पुरी ।
यस्य शब्दओनिं श्रुत्वा विद्वन्यसुरादयः ॥ ५३

तद्भक्तलक्षणं वक्ष्ये शृणु मातः ! सविस्तरम् ।
वेदशनपरा ये च स्वधर्माचरणे रतः ॥ ५४

वेदोक्तं कर्म कुर्वन्ति तद्भक्तान् विद्धि वैष्णवान् ।
शङ्कचकादिता ये चाप्यूर्धपुण्ड्रधराश्च ये ॥ ५५

३३६
श्रीवेङ्कटाचलमाहात्म्यम्


नासत्यवचना ये तु पितृमातृमते स्थित).
तद्दलक्षणं त्वेतत् तं विना। को नु जीवति?॥ ५६

तनयवचन छुवा HIऽनन्दा वाक्यमब्रवीत् ।।
धरणी- “ सस्यं वद महाप्राज्ञे! श्रमो व ज्वरकरणम् ’ या ॥ ५७

पझावती- ‘सस्यं वदामि मतिर्यः दृष्टपूर्वां महाप्रभुः ।
तद्दर्शनधिया मेऽद्य जायते देहशोषणम् ॥ । ५८

शतानन्दः- सान्त्वयिस्य सुतां भद्रा भर्तुर्भवनमभ्यगात् ।
पकथं परमानन्द। भरित भाग्यसम्पदा ॥ ५९

पुष्यशोषं संक्षुब्धं कृङ्सतापसंयुतम् ।
अवदस्वपतिं प्राप्य पुत्रीकायविशोधणे ॥ ६०

कारणं धर्मदेच्छुक्तं अथ तच्छन्तिकारणम् ।
सर्व सम्बोधयामास पुत्र्या हद्भदसत् ॥ ६१

धरणीशं प्रति पद्मावतीसखीभिः सह बकुलागमनम्

एतस्मिन्नेव ममये कयाश्च वकुलाऽन्वितः ।
अभिषिच्याप्यगस्येशे शङ्करं ब्राह्मणैः सह ॥ ६२

सम्भारान् शिरस। धृवा ब्राणै: सपुरोहितैः ।
राजधानीं समासश्च भर्तुर्भवनमभ्ययुः ॥ ६३

समागतान् द्विजान् सर्वान् संपूज्य विधिपूर्वकम् ।
गन्धपुष्पाक्षनाचैश्च वैस्चलकभूषणैः ॥ ६४

विमाशीर्वादमन्त्रैश्च मर्जयिस्व। स्वकां सुताम् ।
अभुङ्त च त्रय रज ब्राह्मणानामथऽक्षया ।। ६५

सा भुक्तेऽथ महाभागधरणी वहिगता ।
ददर्श तां महाराज ! बकुशं नवरूपिणीम् ॥ ६६

३३७
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः


धर्मदेश्य वचः श्रुत्वा तस्समीपमुपागमत् ।
पप्रच्छ तातदा। कया: एतद्वृत्तान्तकोविदः ॥ ६७

धरणी- ‘कैथ कस्मादुभयात। पूज्यत्र प्रतिभाति मे।
पृच्छयनां व न्यकः!! अस्याः किमागमनका(णम् " ॥ ६८

एवमुक्तः केयक।त धरणीमनुवेतदः ।।
कल्पका --'वासः पन्नगशैलेऽस्याः अवमी श्रीवेङ्कटेश्वरः ॥ ६९

तदज्ञाकारिका काचित् सुन्न। वकुलमालिका ।
अनया ‘धरणदेव्याः सन्निधौ मम किञ्चन ॥ ७०

कर्यमस्तीति कथितं ततस्तु सहितस्तया ।
वयं प्राप्त । महाभागे! स्वसमीपमिहाधुना ॥ ७१

पृच्छय सैत्र वृत्तान्ते दमनकारणम् ।
एवमुक्तोऽथ ण वल समभव। ॥ ७२


  • तिष्ठ भद्रे ! वरारोहे! तपीठे सुनिर्मले ।

इयुक्तऽऽनन्दभरिन। वकुल तत्र संस्थिता ॥ ७३

मेने कृर्थमामने सफल्यं मनोऽपि च।
धरणी – ‘खगतं ते वरारोहे ! मम पुण्यसमुच्चयात् ॥ ७४

मन्ये कृतार्थमश्मानं सफल साधुसङ्गात् ।
निर्देष्टव्यं भवकर्म तदद्य विदधीमहि ॥ ७५

किमर्थमागमो मनः! शीत्र तत्कथ्यता मिति ।
बभष वकुला भायां राज्ञस्तस्य महात्मनः ॥ ७६

धरणीं प्रति वर्लोक्तागमनकारणम् ।

बकुला– ‘कन्यापेक्षा। मुख्यकार्यं पुनः कार्यशतेन किम् ? ।
मुख्यकर्यं ततः श्रुत्र। वकुलामब्रवीदिदम् ॥ ७७
22

३३८
श्रीवेङ्कटाचलमाहात्म्यम्


धरणी– ‘सभ्यगुक्तं त्वया देवि! वरापेक्षाऽपि वर्तते ।
को बरः कश्च देशोऽस्य गोत्रं नक्षत्रक8 किम् ? ॥ ७८

किं नाम ! जनकश्चास्य म|। चापि महात्मनः ।
किं कुलं ! कोऽथ चऽचरो ? जातिर्न तस्य का। ? वद ।
कुलऽचाशदिकं पृष्ट वैकुला वात्रयमव्रवीत् ॥ ७९

शृणु राज्ञि ! सविस्तरं गर्ने यधुजनं तथा।
देवकी जननीं तस्य जनकः शुनन्दनः ॥ ६०

निशाकरकुले तथ नाम कृष्ण इति स्मृतम् ।
वसिष्ठगोत्रे चोपत्तिः नक्षत्रं श्रवणं तथा ॥ ६१

आवासो वेङ्कटगिरिः विद्यावान् धनवान् बली । ।
बेहुलाऽचाप्तपन्नो वयस पञ्चविंशकः ॥ ६२

पाणिग्रहणकाले तु तं दृष्टु । तोषमेष्यसि ।
किमत्र बहुनोक्तेन दर्शनान्ते सुख भवेत् ' । ।
तवृत्तमखिलं ध्रुव तामदाऽनन्दनर्भर ।। ८३

धरणी

शक़ जाता वरारोहे ! मम ते वचनस्सखि ! ।
सभायश्च कुलीनश्च बुद्धमांश्च युवा बली ॥ ८४

वामी चोक्तोऽय चै-वत् विवाहो न कृतः कुभः ? । ।
सा तद्वचनमकनपयमनु चिन्त्य तम् ।
धैर्येण वचनं प्राह धरणी राजवलभम् ॥ ८५

वकुला-- ‘कृतवैवाहिको देवि! बाल्ये भागीरथी पिता।।
तलभ्यमनालेय द्वितीयं कर्तुमुमुकैः ॥ ८६

३३९
श्रीभविष्योत्तरपुराणे नवमोऽध्ययः


न दोषमितरं विद्धि श्रीनिवासे निरामये ।
तद्वृत्तमखिल भुवा समाहूय स्वक सुतम् ॥ ८७

नृपमाह्नापयामास धरणी पतिमामनः ।
एकान्ते राजशले इदं वचनमब्रवीत् ॥ ८८

धरण्युक्त थ वियन्नृपकृतपद्माक्याश्वासनप्रकारः

धरणी- ‘कन्यार्थमागता राजन् ! बकुल वेङ्कटाचलत् ।
सुतं सम्प्रेक्ष्य चापि च स्वपुरोहितमन्त्रिभिः ॥ ८९

वरस्यार्पि विचर्याशु कुलविद्यावादिकम् ।
गोलऋक्षाद्यनुकूल्यं ब्राह्मणैर्वेदपारगैः ॥ ९०

विचार्य वरवध्वोश्च योनिनाडीसङ्गतिम् ।
सर्वे सम्यक्समालोच्य कन्यादानं कुरु प्रभो ! ॥ ९१

कन्यार्थमागता साध्वी दुहितुर्वेदिमं मनः ।
तमेवेच्छति ते पुत्री वेङ्कटाचलवासिनम् ॥ ९२

धर्मदेवीवचः सत्यं शुभं शीतं विधीयताम् ।
इति पल्या वचः श्रुस्य सोऽभूदानन्दनिर्भरः ॥ ९३

आकाशराज •‘अहो मङ्गलमस्माकं सम्प्राप्सं पूर्वपुग्थतः।
अस्माकं पितरः सर्वे कृतार्था मुक्तिभागिनः ॥ ९४

त्वद्वाक्यामृनपनेन रोमहर्पस्तु जायते ।
कदा पश्यामि कश्याणं वधूवरसमागतम् ॥ ९५

सभर्तृकां राजपुत्रं राजसिंहासने स्थिताम् ।
कद पश्यामि नेत्राभ्यां बन्धुमण्डलमध्यगम् ’ । ९६

इत्युक्ता भवनं चाग्रत दुहितुर्मुहितृप्रियः ।
नृपः पद्मावतीं प्राह सान्त्वयन् वचसा सुताम् ॥ ९७

३४०
श्रीवेङ्कटाचलमाहात्म्यम्


नृप- "भद्र ! दुखें मनस्थं ते त्यज शीघ्रमतः परम् । ।
हृदये तव कल्याणि! काऽपेक्षा वर्तते वद ॥ ९८

तामह करिष्यामि नात्र कार्या विचारणा ।
जनकस्य वचः श्रुत्वा जनन वात्रयमब्रवीत् ॥ ९९

पद्मा

गतस्ते कथितं सर्वं जनकाय वचो मम ।
समाचदशध सम्झवात् नाहं वक्तुं समुसहे।
पुतगिरं विदित्वा सा भर्तारं वाक्यमब्रवीत् ॥ १००

घरण- ‘साधयत्र महाभाग! विवाहं विधिपूर्वकम् ।।
विलम्बो नैव कर्तव्यः शुभार्थन्तु शुभानने ! ॥ १०१

राजा

‘तस्मै दास्यामि कृष्णाय श्रीनिवासाय धीमते ॥ १०२

अत्याधस्य सुतां र पुत्रमिन्द्रनिकेतनम् ।।
प्रेषयामास राजेन्द्र ! गुर्वानयनकाझ्या ॥ १०३

विलिख्य पत्रिकां राज पुत्रीकल्याणसूचितम् ।
सम्प्रेषयामास तदा स्वपुत्रेण वियन्नृपः॥ १०४

वियन्नृपाज्ञया धरातलं प्रति यूहस्पत्यागमनम्

स गत्वा वयुवेगेन कद्रांशवतु भूमिप!।
अवन्दताऽनन्द्रपूर्णं गुरुमिन्द्रस्य च क्षणात् ॥ १०५

सपर्ने राजपुत्रश्च समालोक्थागतं गुरुः ।
प्रतिष्ठाप्यासने तत्र तेन नीतां तदा शुभाम्॥ १०६

पपाठ च महाराज ! पत्रिकां शुभसूचिकाम् ।
तदागमद्राजन्! राजानं स पुरोहितः ॥ १०७

३४३
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः


प्राप्तं पुरोहितं दृष्ट कृत्वाऽर्जा विधिपूर्वकम् ।
कालोचितं वाचयित्वा वन्दमान उवाच सः।
राजा- ‘तवऽज्ञया करिष्यामि विवाहं दुहितुर्मम ॥ १०८

श्रीनिवासस्य सम्बन्धो विदितस्य प्रशस्यते ।
कन्यार्थमागता । साध्वी बिदिते गोत्रनामनी ॥ १०९

तथाऽपि तव वाक्येन विवाह कर्तुमुत्सहे।
स राज्ञो वचनं श्रुत्वा राजानं प्रत्यभाषत। । ११०

गुरु.‘सफलं वृक्षमाश्रित्य जीवन्ति बहवो मुवि।
तथा बयञ्च जीवामः तव भाग्यावलम्बनः ॥ १११

अहं कदाचिदेवात्र समगच्छामि भूतलम् ।
न जानामि ततः सम्यक् शुक आश्रितवान् सदा ॥ ११२

स जानाति महराज ! स्थितिमेतस्य शार्जिणः ।
अत्रैवोतरदिग्भागे पञ्चक्रोशमिते नृप! ॥ ११३

शुकोऽस्ति व्यासतनयः श्रीनिवासपरायणः ।
तमाहूय महाराज ! शीघ्र ते पृथिवीपते ! ।
स वक्ष्ययाममः सौख्यं वृत्तान्तं तस्य चादितः ॥ ११४

बृहस्पत्यु या वियन्नृपकृतशुकाह्नम्

एवमुक्तोऽथ गुरुण। आतरं ब्राणप्रियम् ।
संदिदेश महाराज! शुकाश्रममरिन्दमः ॥ ११५

स गत्वा वायुवेगेन स्थेनादित्यर्चसा ।
ध्यानयोगादुस्थतं तं दृष्ट्वा शुकमुवाच ह ॥ ११६

डमान्-' श्रुणु तापसशार्दूल! वचनं राजभाषितम् ।
पझावती विवाहधं सपना गुरुपूजिता ॥ ११७

३४२
श्रीवेङ्कटाचलमाहात्म्यम्


श्रीनिवासाय तां कथं प्रदातु काङ्कते नृपः।
युक्तायुक्तविचिसायै गुरुमाहूतवानपि ॥ ११८

तदर्थमेव चाद्य त्वां समाह्वयति भूमिपः।
युक्तायुक्ते विचिन्याथ लेखितुं शुभपत्रिकम् ॥ ११९

अवकाशश्च कृत्वाऽद्य गच्छ तन्नगरीं प्रति।
एवमुक्तो महीदेव ! महीपालेन भूमिप!॥ १२०

स सम्भ्रमात् समुत्थाय व्यभ्रमद्विभ्रमन्नित्र }
भिन्दन् कमण्डञ्च राजन्! छिन्दन् कृष्णमृगत्वचम् ॥ १२१

विच्छद्य मणिमालश्च स ननर्त महामुनः ।
सुहूर्तमिथु राजेन्द्र! तद्बुद्धिवशं गता।।
उवाच पश्चद्राजानं काष्र्णद्वैपायनिर्मुनिः ॥ १२२

श्रीशुकः साधुदितं वाक्यमुदारविक्रम ! त्वय हरेर्वेङ्कटशैरवासिनः ।
कन्याप्रदानं पुरुथार्थसाधनं समतलोकपवित्रकरकम्॥ १२३

आकाशराजधिषणैौ श्रीनिवासकृपावयत् ।
महादानपराविर्थ भूयास्तञ्च दिने दिने ॥ १२४

इयाशिषा प्रशस्याथ पद्मतीर्थेऽवगाह्य च ।
कृत्वा माध्याहिकीं सन्यां त्यक्तु जीर्णापवर्हणम् ॥ १२५

स नवानि कुशाग्राणि निकृत्य मुनिसत्तमः ।
विक्रीटं बन्धयित्वा तैः उत्तमानिबन्धनम् ॥ १२६

कवचे कल्पयामास कुशरैः कुसुमैस्तदा।
तुळसीमणिमालाभिः कष्टकर्णविभूषितः ॥ १२७

आपादम्बकृष्णत्वक्कवचैस्समलङ्कतः ।
अश्वयानेऽधिरोप्यैनं निनाय स नृपानुजः ॥ १२८

३४३
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः


तमायान्तं मुनिं दृष्ट्वा चतुरङ्गवलन्वतः ।।
पुरोहितं पुरस्कृत्य कुशमूलफलोदकैः ॥ १२९

अभियानतदा राजा सन्तोषं प्रप सा पुरी ।
यानादुत्तीर्य राजेन्द्र! साष्टानं प्रणिपत्य तम् ।
गजमारोप्य नगरीं सपुरोहित आनयत् ॥ १३०

निकेतनानर्भवने निवेश्य निधिं मुनीनां प्रवरं स राजा।
सम्पूजयामास विधानवित्तमो विद्यागुरुं ज्ञानगुरुव नत्वा ।१३१

राजा -

तापसं परिपप्रच्छ कन्यार्थ विषणाग्रतः ।
पझवितीं प्रदास्यामि भवद्यामनुमोदितः ।
श्रीनिवासाय कृष्णाय निश्चितं हि मया वरः ॥ १३२

स तद्वचनमाकर्य राजानं राजसत्तम!।
शुकोऽब्रवीद्रिं पुत्रीकारणास्करुणान्वितः ॥ १३३

श्रीशुकः -

मा कुरुष्व महराज्ञ! सन्देहें दानकर्मणि ।।
धन्योऽसि त्वं महीपाल! कुलं पावनतां गतम् ॥ १३४

पितरस्तु दिवं प्राप्तः नात्र कार्या विचारणा। ।
किं त्वयाऽऽचरितं पुण्यं पूर्वजन्मनि भूमिप ॥ १३५

भगवानरविन्दाक्षः श्रीनिवासः सतां गतिः।
जामातृवं समापन्नः तस्मान्नास्ति तथाधिकः ॥ १३६

विलयो नैव कर्तव्यः शुभं शीघ्र विधीयताम् ।
वयं धन्याः कृतः सः तव सनेन भूमिप ! ॥ १३७

चयन्तु तपसाऽऽराध्य कंदमूलफलाशनः ।
सर्वसङ्गं परित्यज्य न पश्यामोऽत्र ते विभुम् ॥ १३८

३४४
श्रीवेङ्कटाचलमाहात्म्यम्


सङ्गतेतय पश्यामः श्रीनिवासं श्रिया युतम् ।
सन्नतिस्तव भद्रा नोऽभवजन्मनि जन्मनि ॥ १३९

एवं तमुक्त्वा राजर्षे तूणीमास स तापसः ।
शुकवाक्यं ततः श्रुत्वा स राजाऽऽनन्दनिर्भरः ॥ १४०

वैयासकेर्वचः श्रुत्वा प्रशशंस प्रजापतिः ।
‘मन्ये कृतार्थमात्मानं व्यासपुत्र! नमोऽस्तु ते ॥ १४१

प्रहाणञ्च गतिस्तात! तयेयोंग विचिभ्यताम् ।
ऋक्षयोग गोन्नयोगं पश्य विप्र बल घटम् ॥ १४२

इति राज्ञो वच श्रुत्वा सुराचर्य ससम्भ्रमम् ।
छायाशास्त्रविधानज्ञो वकुलं वाक्यमब्रवीत् ॥ १४३

गुरुकृतपद्भवतीश्रीनिघामविघहयोगद्यानुकूल्यविचारः

बृहस्पति

गोत्रे श्रीवेङ्कटेशस्य तन्नामऽचव भामिनि!।
नक्षत्रञ्च वरारोहे! कथ्यतामि' ति चाब्रवीत् ।
सा । तस्य वचनं श्रुत्य किञ्चित्कोपान्विताऽब्रवीत् ॥ १४४

वकुल - ‘बालणाः सत्यसम्पन्नः कफे मिथ्या प्रवादिनः ।
जानतोऽपि महाराज! न वदति हिताहितम् ॥ १४५

श्रीशक - ‘अविश्वसश्च विप्रेषु क्षत्त्रियाणां वरानने! ।
धर्मोऽप्यधर्मतामेति ह्यधर्म धर्मतां गतः ॥ १४६

तस्लावय। महाभागे! कथनीयं हिताहितम् ।
वकुमा- ‘ नक्षत्रे श्रवणं तस्य गोत्र वासिष्ठसंज्ञकम् ॥ १४७

ऊचुः पुरातना मत्पकूर्मकृष्णादिरूपिणः।
राजा- ‘गोत्रमत्रेर्महाभाग! नक्षत्रे मृगशीर्षकम् ॥ १४८

३४५
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः


सीलासयादिरूपायाः पशवया विदुर्युधाः ।
उभयोर्वचनं श्रुत्वा गुरुर्योगं विचिन्त्य सः ।
हर्षाद्रिक्तमना भूत्वा सत्यमाह महामतिः ॥ १४९

नाडकूटं विशेषेण सुत्रकूटं विशेषतः।
योनिकूटं चानुकूले ग्रहाश्च शुभदर्शनाः ॥ १५०

सर्व विचर्य भूपालः स्वार्थभावं समाश्रितः ।
सम्मन्त्र्य बन्धुमित्रवैः कन्यादानं कुरु प्रभो!' ॥ १५१

एवं गुरुवचः श्रुत्वा विचर्याऽशु विचक्षणः।
भक्त्या परमया राजा स्वयंभवं समाश्रितः ॥ १५२

ज्ञातिबाधयसम्बन्धिसुहृनित्रनैर्युतः।
मन्त्रं चकार राजेन्द्र ! कन्यादाननिमित्तकम् ॥ १५३

ते सर्वे बन्धुवर्गाश्च राजानं प्रत्यपूजयन् ।
सभाश्च कारयमास रत्नसिंहासने स्थितः ॥ १५४

वाचयित्वाऽथ पुण्याहं कन्यानिश्चयकारणात् ।।
तबूलं दक्षिणां चदात् पूजयित्वा गणाधिपम् ।
भुजमुद्य राजेन्द्रः सभामध्ये वचोऽब्रवीत्॥ १५५

राजा

'पद्मावतीं प्रदास्यामि श्रीनिवासाय शार्जिणे।
यूयं बन्धुगणाश्चन दयां कुरुत मां प्रति ॥ १५६

प्रतिज्ञामकरोदिथं कन्यथै वेङ्कटेशितुः ।
स चोवाच महाराज्ञो गुरुं गुरुजनप्रियः ॥ १५७

राजा- 'किं कार्य वद विप्रेन्द्र! सङ्कथनम् मया ।
राजानमब्रवीद्राजन् ! अङ्गिरा देवतागुरुः ॥ १५८

३४६
श्रीवेङ्कटाचलमाहात्म्यम्


बृहस्पतिः- 'विलिख्य पत्रिकां राजन् ! श्रीनिवासाय विष्णवे ।
विप्र प्रेषय राजेन्द्र ! तस्यागमनकारणात् ।
स्वगुरोर्वाक्यमाकर्थ राजा गुरुमभाषत। ।। १५९

राजा

किं लेख्यं प्राकृर्विद्वन् ! अप्राकृतशरीरिणः।
तथाऽपि लेखनीयं क्षत् तद्ब्रूहि गुरुसत्तम ! ॥ १६०

आकाशराजवचनं श्रुत्वा गीष्पतिरादरात् ।
लिखित्वा योधयामास राज्ञस्तस्य महात्मनः ॥ १६१

गुरूपदिष्टमार्गेण विलिलेख स पत्रिकाम् ।

श्रीनिवासं प्रति वियन्नृपलिखितविवाहपत्रिकाप्रकारः


अप्रकृताय नित्याय सचिदानन्दमूर्तये ॥ १६२

स्वतन्त्रायाद्वितीयायानन्तरूपाय शार्जिणे ।
भक्तिप्रियाय भक्तयैकवेद्योपादेयरूपिणे ॥ १६३

देवाधिदेवपूज्याय ब्रह्मपूज्याय विष्णवे ।।
श्रीनिवासाय कृष्णाय वेङ्कटाचलवासिने ॥ १६४

साडैः सवैश्च वेदवैः आगमैः सपुराणकैः । ।
अवेदितानन्तगुणकर्मणे श्रीधराय ते ॥ १६५

आशीर्वादं करिष्यामि बन्धुवाते सुरोत्तम!।
त्वत्पादपद्मसंवीक्षाकम आकाशनमकः ॥ १६६

त्वदाश्रयं समकांक्षन् लेखयाग्यद्य माधव !
स्त्रीपुत्रभ्रातृभिः साकं सर्वं कुशलिनो वयम् ॥ १६७

त्वदनुग्रहमात्रेण वसानोऽत्र हरेः पुरे ।
सर्वेषां भवतां क्षेमें पत्रद्वारा निबोधय ॥ १६८

३४७
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः


चैत्रशुक्लत्रयोदश्यां एतपत्रं विलिख्यते ।
कन्य पझावतीं तुभ्यं दास्य मीति मतिर्मम ॥ १६९

तामङ्गीकुरु गोविन्द ! विवाहविधिपूर्वकम् ।
शुकं वेति गुरैर्वेति हृदयं मम सर्वतः ॥ १७०

मा कुरुप्यत्र सन्देहं कयौं पुरुसोत्तम!।
वैशाखशुक्लदशमीभृगुवारे शुभे दिने ॥ १७१

बन्धुभिः सह सम्प्राप्य मामुह्य गणैः सह ।।
हर्षेण पाणिग्रहणं कर्तव्यं मे मनगतम् ॥ १७२

अधिकं लेखनीये ते किमन्ति पुरुषोत्तम!।
शुको वदति यत्सत्ये तत्सर्वं कुरु केशव ! ॥ १७३

इयाशिषः स तु ह्यनुभव! ते समस्तकल्याणगुणार्णवः प्रभो।
नित्याय सत्याय सुखस्वरूपिणे समतलोकप्रभवे महात्मने॥ १७४

इथं लिखित्वा वरपत्रिकां शुभां अकशराज्ञो जगदीशसन्निधिम् ।
सम्प्रेषयामास शुक महान्तं सपुत्रमित्रः सहबान्धवानुगः ॥ १७५

क्रोशमात्रमुपागम्य शुक वचनमब्रवीत् ।
राजा- येन केन प्रकारेण तस्य चित्तं वशीकुरु ॥ १७६

अयुतं स्वर्णली व कोटिं वाऽर्धदमेव वा।
दास्यामि द्रव्यनिचये नात्र कार्या विचारणा ।।
एवमुक्तो महीदेवो गतः शेषाचलं प्रति ॥ १७७

मध्यं गते दीप्तकरे महामा समागतस्तत्र शुकसशिष्यः।
हरेर्जनन्याऽनुगतो विरागी तदंशेनIऽद्दगतयशेषः ॥ १७८

अवामक्ष्य चायान्तं वेङ्कटाद्रिशिखामणिः ।
माता च नाऽगता कामा दिति चिन्तापरो हरिः।
एतस्मिन्नेव काले तु कृष्णद्वैपायनात्मजम् । १७९

३४८
श्रीवेङ्कटाचलमाहात्म्यम्


ददर्श सशिरःपाणिं कृतकार्यविनिश्चयम् ।
शुकं प्राह स्म भवत्यैव चासनादुत्थिक्षो हरिः ॥ १८०

श्रीनिवासः‘ कथं मदीयं विप्रेन्द्र! पकं चाऽपकमेव वा।
श्रीशुकः- ‘कार्यं तव कृपासिन्यो! पकमेव न संशयः ॥ १८१

शुभं वाक्यमिति श्रुत्वा दण्डवप्रणतं भुवि ।
समालिङ्ग्य शुक कृष्णो भक्या हर्पवशं गतः ॥ १८२

अतिचित्रचरित्रऽत्मा शुकमाह महीपते !।
श्रीनिवाम-' वदन्ति लोका अनृतान् सहस्रान् विवाहकामा नरजन्मनो ये ॥ १८३

ते यान्ति मद्धाम विमत्र वाच्यं जगकुटुघस्य विवाहकामे ।
नरो बिभर्ति स्वसुतं स्वभार्या स्वजनं गृहम् ॥ १८४

ब्रह्माण्डं भवनं विद्वन्! ब्रह्म मे नाभिसम्भवः।
या लक्ष्मीर्मम कल्याणी ये चान्ये मम चौरसाः ॥ १८५

चतुर्नवतिलक्षाणि जीवाः सन्ति ह्यसिद्धयः ।
एतेषां रक्षणे बद्धदीक्षोऽहं मुनिसत्तम! ॥ १८६

महाकुटुम्बयुक्तस्य मम कल्याणकारणात् ।
यन्मिथ्या भाषितं स्वामिन्! त्वयाऽद्य मुनिसत्तम ! ॥ १८७

त्वकृतयोपकरस्य प्रतिदातु न विद्यते ।
तथाऽपि तव दास्यामि शरीरालिङ्गनं मुने !॥ १८८

मच्छरीराद्भरिष्ठन्तु न विजानामि ते शुभम् ।
एवमुक्तोऽङ्गसङ्गञ्च तस्यादात् पुरुस्योत्तमः ॥ १८९

त्वयुष्ययावधिनति मसक़त पुण्यक्षः। ।
यथा त्वया कृत कर्म तथा पूर्वं कपीश्वरः ॥ १९०

सीतानिमते यः कर्म कृतवान् मारुतात्मजः । ।
तस्मै प्रादां महीदेव! सन्तुष्टः सहभोजनम् ॥ १९१

३४९
श्रीभविष्योतरपुराणे नवमोऽध्यायः


सत्यलोकाधिपयश्च सीतावावलम्बिने ।
तस्माद्वरिष्ठ ते कर्म मुने! तापसपुञ्जय! ॥ १९२

एवमुक्ता सुभद्राणि वाक्यानि विविधानि च।
ततः प्रोवाच भगवान् कक्षे किं भाति भानुवत् । ॥ १९३

श्रीनिवासमन्निधौ चिन्नृषनेनिशुकोक्तविधाहोदन्तः

श्रीशुकः

‘राजराजेन लिखिता। पत्रिका पुरुषोत्तम! ॥ १९४

प्रोक्तं तव महाभाग ! पूर्वमेवास्य कारणम् ।
इत्युक्तः सन् रमाकांतः पत्रिकां शिरसा दधौ ॥ १९५

श्रीनिवास-'कुशली वर्तते राजा भार्या तस्य पतिव्रता ।
आता तस्य महाभागपुत्रतय विशां पतेः ॥ १९६

श्रीशक:-

‘सर्वन्तु कुशलं तस्य भगवन्! भूतभवन ! ॥ १९७

वियनृपं प्रति श्रीनियमविलिखितशुभपत्रिका

एवमुक्तः पपठाथ पत्रिकां पुरुषोतमः।
पठन् हृष्टमन भूख बचमूचे मNपतिः ॥ १९८

श्रीनिवास:-'पत्रिका लिख्यते विप्र! भयऽऽकाशनृपाय च ।
स्वद्वचमनुसृत्यैव रसः प्रीतिविध यिका ॥ १९९

ततः स पत्रं पुरुहूतमित्रं वयं रिलेखथ महार्थसंयुतम् ।
अत्यन्तसंहृष्टमनःप्रसूचक कृष्णावतारे प्रति रुक्मिणीमिव ॥ २००

‘राजाधिराजपूज्याय सुधर्मतनयाय च ।
नमो नमोऽतिभवश्चैव कृवंय पत्रिकऽधुन॥ २०१

३५०
श्रीवेङ्कटाचलमाहात्म्यम्


लिस्ते श्रीनिघासेन शुभविज्ञप्तिगर्भिणी ।
श्रीमद्राजाधिराजेन्द्रकिरीटपृष्टपादुक ! ॥ २०२

अस्सद्वधुवरेण्यव्यगुणपूर्णसमृद्धमन!।
युधर्मननयाकाशनम्नऽऽशमु सुकीर्तिमन्! ॥ २०३

नमो नमेऽस्तु ते राजन्! श्रीनिवासस्य शाङ्गिणः ।
श्रीनिवासेन बालेन विज्ञप्तिः क्रियते विश्रम् ॥ २०४

भवद्भिर्लिखित दृष्ट्या तोषो ह्यभवन्मम ।
वैशाखशुदशमीभृगुसरे महोत्सवे ॥ २०५

अङ्गीकरोमि राजेन्द्र! कन्यां तव विशांपते ।
यथपुरा सागरो मे कन्यादनडुक्रीर्तिमान् ॥ २०६

तथा दव तु मे कयां भवेदेवं बहुतिंमन् ।।
यथा वै सागरान् पूर्वान् कपिलेन निपातितान् ॥ २०७

भगीरथी म्हणजो भङ्गभदथ वै पुरा।।
उद्य कीर्तिमापेदे तथा त्वं रजतम ! ॥ २०८

दत्त्वा मे सुभगां कन्यां तत्र पूर्वोत्तरं कुलम् ।
उद्धृत्य बहुलं कीर्ति लभनेदुर्दम ॥ २०९

लिखितन्यं विशेषेण किःतेऽति नृपसत्तम!।
विशेषज्ञोऽसि धर्मात्मा वेत सर्वे शुको मुनिः ।
इति विज्ञापनं ज्ञेयं मम प्रणतिपूर्वकम् ॥ २१०

इथे लिखित्वा यरपत्रिकां शुभां शेषाद्रिनथो मुनिन। शुकेन।
सम्प्रेषयामास सुरेन्द्रपूज्यं पुरं नृपेत्रस्य वियन्नृपस्य॥ २११

श्रीनिवास ‘अचि दिन खुले गर्ने नाम संस्थानमन्दिरम् ।
कथं दास्यति राजेन्द्रः कन्यां मम महीधर !" ॥ २१२

३५१
श्रीभविष्योत्तरपुराणे नवमोऽध्यायः

 
श्रीशुकः- ‘न कुलं न च गोत्रं ते न जन्ममरणं हरे. ।
न जरा न च वृद्धिश्च न च स्थान न चश्रयः ॥ २१३

विडम्बमात्रं गबिन्दः खे पुरुतम!।
न तेऽपेक्ष्ये कुलं गोत्र विदितस्य जगतीपतेः ॥ २१४

मम वागद्वयज्ञः कन्यां ते सम्प्रदास्यति ।
मम वाक्य जगन्नाथ! दयां तृव वियनृपे !।
इथश्च कन्या गोविन्द! कथं कृपया त्वया ॥ ॥ २१५

श्रीनिवासाज्ञया शुकस्य वियनृषनगरं प्रत्यागमनम्

इति तुघ। शुकं तत्र विमुझे हरेिण पुन।
हरिसदर्शन चक्रधर्हषं जपुरं यथै ॥ २१६

गते तु मुनिशार्दूले भगवान भक्तवत्सलः ।
मातरं सन्ददशाथ गश्ती वयगतम् ।
वकुलं प्रपित्यथ मध वाच्यभत्रबीत् ॥ २१७

श्रीनिवासाय वखुला हथितपद्मवनीपरिणयोदन्तः

श्रीनिवासः - अब कलविलग्नस्ते किमर्थं कमलानने! ।
के । अत्र वर्ता नगरे तममाचक्ष्व भामिनि !" ॥ २१८

वकुल 'RIधिता बहुयनेन कन्या ते पुरुषोतम!।
दैपमेव पर मन्ये पुरुष नव क्षणम् ॥ २१९

नरयणाश्रमकृष्ण! धर्मदेची समागता ।
दैवयोगेन स भद्रा समाप्त राजमन्दिरम् ॥ २२०

उवाच तां भवद्दनयोः कन्य नृपमजाम् ।
कयपि वहतेऽयं सा नैवलङ्कति लैकिकम् ॥ २२१

३५२
श्रीवेङ्कटाचलमाहात्म्यम्


तयोर्वाक्यं समाकर्थ दातुं ते सोऽवमन्यत ।
३मां दास्यामहे पुत्र वेङ्कटाद्रिनिवासिने ॥ २२२

इर्थ सङ्कल्पयामास सभामध्ये मुदा नृपः ।
त्वयैव जातमेतद्धि न दैवै भवतः परम् ॥ २२३

इति मातृवचः श्रुत्र किञ्चिद्धास्यमुखो हरिः ।।
मातरं प्रतिनन्द्याथ चिन्तयन् वाक्यमब्रवीत् ॥ २२४

इति तं श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमाहात्म्ये


पझावतीपरिणयनिश्चयो नाम


नयमोऽध्यायः ।


***



अथ दशमोऽध्यायः



श्रीनिंघमझ्या ब्रह्माद्यानयनार्थं शेषगरुडगमनम्

जनकः

‘मतुर्वचनमाकर्यं कृतवान् किं रमापतिः? ।
तन्ममाचक्ष्व भगवन्! सचि-तारं सतां प्रिय ! ॥ १

शतानन्द- त्वं हेरेरसि भक्तेषु प्रथमोऽतिप्रिय: मंदा। ।
तस्माद्धरिकथासक्तमनास्ते तु वदामि तत् ॥ २

स्त्रयभानन्नपूर्णाऽपि कर्मभुङ्नरवद्धरिः ।
मात्र चोदितम कथं तमूचे मधुरं वचः । ॥ ३

श्रीनिवासः-' महोत्सवं विधष्ठं हि मम बुद्धिर्न जायते ।
अबन्धोर्वधुयुक्तस्य सम्बन्धो न प्रशस्यते ॥ ४

ययोरेव समं वित्तं ययोरेव समं कुलम् ।
तयोर्विवाहो मैत्रं च नतमाधमयो; केचित् ॥ ५

३५३
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः


विवहश्च विवाहश्च समयोरेख शोभते ।
अहमेकः सोऽपि बन्धुसमेतो धरणीपतिः ॥ 6

कथं नृपस्यास्य मयोचितः यत् अयधुना बन्धुयुनस्य सन्नः ।
भवेत्सुखं नेति वदन्ति सन्तः इत्यत्र चिन्ता स्खञ्च बाधते मम्॥ ७

बन्धुहीनस्य मे राजा कथं कन्यां प्रदास्यति ।
वासुदेववचः शृभ्वा वकुल वाक्यमब्रवीत् ॥ ८

वकुला

‘स्वदृशः पुरुषो लोके नासयं वदति कचित् ।
सत्यमेव प्रशंसन्ति मुनयो वीतकरमषः ॥ ९

शुकस्त्रकार्यनिष्ठस्तु देवानां गुरुद्रािः ।
सद्धर्मिणो महीशस्य तस्यऽशां न वृथा कुरु ॥ १०

सर असून सुरान् सर्वान् श्रद्धयुरोगमान्।
पुत्रान् पैतांस्तथा आतून् स्नुषाश्च पुरुषोत्तम! ॥ ११

तदाऽऽगतिस्तु गोविन्द! दुर्लभा च कौ युगे ।।
सोऽपि पश्यतु राजर्षिः वरसम्बन्धिजनानिह ॥ १२

मातुर्वचनमाकर्थ मनस रोषपक्षिणी ।
सस्मार पृथवीपालः! श्रीनिवासः सतां गतिः ॥ १३

तावागतौ शेषवियच्चरौ तदा क्षणेन शेष/चरूवल्लभान्तिकम् ।
ददर्श भक्त्या पुरतः खिताविमौ निदेशयामास पुराणपूरुषः॥ १४

श्रीनिवासः

'पक्षिराट् ! गच्छ मे पुत्रं सत्ययेकेश्वरं नृप!।
गच्छाहिभुषणं शेष ! मम पैौत्रमुभपतिम् ॥ १५

इत्युक्ता पत्रिकां ताभ्यां विलिस्यादन्छुभमिकम् ।
प्रणिपत्यथ विदेशं खगमरौ जग्मतुः ॥ १६

23

३५४
श्रीवेङ्कटाचलमाहात्म्यम्


सत्यलोकं ततो गत्वा ब्रह्मक्षणं भास्करोपमम् ।
दृष्टा नचाऽथ भक्तयैव पक्षिराट् पत्रिकामदत् ।
पित्रम्हतु ते दृष्ट गरुडं प्रत्यभाषत ॥ १७

अह्वा- ‘चिरकालेन सम्प्राप्तः पक्षिराट् कयपरिभज ! ।
कुत्रास्ति श्रीनिवासः सः वासुदेवः पिता मम ।
पितामहवचः श्रुत्वा पक्षिराड् वयमत्रवीत् ॥ १८

गर्छ:--

'वासुदेव बभय! वैकुण्डगिरिमूर्द्धनि ।
तद्विवाहार्थमायान्तं मां विद्धि चतुरनन! ५ १९

नारायणेन लिखितां पत्रिकामवलोकय ।
पपाठ पत्रिकामियं चोदितोऽनेन वै विधिः ॥ २०

‘चिरीवाय पुत्राय ब्रक्षणे नाभिजमने । ।
श्रीवेङ्कटाद्रिनथस्य श्रीनिवासस्य मङ्गलाः ॥ २१

वैदिक्प आशिषः सर्वाः सर्वद। सन्तु पुष्कलाः । ।
कलावकाशराजो मे कन्यादानं करिष्यति ॥ २२

पत्रिकदर्शनादेव सपुत्रः सपरिग्रहः ।
सलोकपालः सस्त्रीकः सगन्धर्वैः सहोरगः ॥ २३

समागत्याशु कर्णं दृष्टा गच्छ यथासुखम्’ ।।
पत्रिकार्थमिति झखा किञ्चिद्यनमुपग8; ॥ २४

सन्तोषमतुलं लेभे विधिः कथाणकौतुकी ।

श्रीनिवासविघाहर्शनार्थं शेषाचलं प्रति । बफाद्यागमनम्

चतुर्मुखः

द्वारपालान् समहूथ चेदं वचनमब्रवीत् ॥ २५

३५५
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः

 
भेरीन्दुभयश्चध वाद्यतां सर्वतोमुखम् ।
भवद्भिमें यापयद्भिः गमनं धरणीतले ॥ २६

इत्युक्ता द्वारपालास्ते वाद्यानि समवादयम् ।
ब्रह्माणं प्रणिधस्याथ निदेशज्ञ वदोऽब्रवीत् ॥ २७

प्रयाणमेरीनिनदः सुमङ्गलः संभूयते सर्वं जनैः कुतूहलात् ।
के देशमुद्दिा पितामहाध सगड्यते वाघगणो वदध ॥ २८

'भारतेऽस्मिन् महा वर्षे जम्बूद्वीपस्य दक्षिणे।
शेषाचलं समुद्दिश्य नियु६३ चतुरङ्गिणीम् ॥ २९

सेभ पक्ष ममे 'युक्तू सेनापतिमथाब्रवीत् ।
‘कन्दऽद्य सुरन् सर्वान् सर्छन् दिक्पालक/निति ॥ ३०

सत्यलकजनान् सर्वान् त्रयमाह पितामहः ।
‘भवन्तो रसिकः सर्वे कल्याणथं कलैौ युगे ॥ ३१

श्रीनिवासस्य कृष्णस्य पितृमें पुरुषोत्तमाः!।
समागच्छतु सर्वे मे सेनाधीशः! मया सह।
इति अह्वचः श्रुखा सेनानाथास्तमब्रुवन् ॥ ३२

सेनापतयः- वार्षिक देहि नो ब्रह्मन्! आगच्छामस्त्रय सह '। ।
एवमुक्तो धनं तेषां दत्तवन् स पितामहः।
वाहनानि विचित्राणि रथांश्च विविधानपि ॥ ३३

भूषणानि च वस्त्राणि स्नानि विविधानि च ।
५ीः सन्देशयामास विवक्षार्थ तिमहः ॥ ३४

स्वयमर्गतः श्रीमान् आत्मानं समभूषयत् ।
दधार शिरसा शीनिं किरीटं पश्चिमेन तु ॥ ३५

 अन्येन शिरसा धाता तोष्णीषमधारयन् ।
दक्षिणेनोतमनेन शिरोवेष्टमनन्धयत् ॥ ३६

३५६
श्रीवेङ्कटाचलमाहात्म्यम्


कुशकेतुं कुशलैकैः नम्यमूर्धनि ।
नीलमैौक्तिकवैडूर्ययुते मकरकुण्डले ।
कर्णयोर्भयामास कौ कनककझणैः ॥ ३७

कवच धारयामास नवलसमाकुलम् ।
काझीदभसमयद्धां मुक्तामणिविभूषिताम् ।
सरस्वतीश्च सावित्रीं गायत्री वै ततः परम् ॥ ३८

पुत्रान् पौत्रांस्तथा सर्वान् सवाजिरथकुञ्जरान् ।
मन:पुत्रान् वीर्यपुत्रान् समाहूय पितामहः ॥ ३९

अलङ्कारयुतान् कृत्वा ग नभिमुखोऽभवत् ।
स्वसेनां पुरतः कृ नामिजो निर्ययौ पुरात् ॥ ४०

हंसं चन्द्रप्रतीकः आरुह पितामहः ।
विमानानि विचित्राणि वध्ध आरुरुहुस्तदा ॥ ४१

घचामरनिचयैः सहिता नृप! रेजिरे ।
शू। बीरासना धीराः गजाश्वरथसंस्थिताः । ४२

समुौिघंजैर्दर्धिताकैः सभरकृताः ।
नानायुधधरा वीराः तेरां मध्ये पितामहः ॥ ४३

रराज चन्द्रमा राजन्! तर्मिर्गगने यथा ।
श्वेतच्छत्रं हेमदर्थङ रतकुभयुतं धृ ॥ ४४

योजनत्रयविस्तीर्ण दशर्क्षजनैर्युतम् ।
नभः प्रकाशयामास देवदेवस्य वै तदा ॥ ४५

अवादयन् महराज! वेद्यानि विविधानि च ।
भेरीश्च नवसाहनं दुदुभीनां शतत्रयम् ॥ ४६

मृदङ्गपणवान् दक मड्डुनस्सणडण्ड्मिन् ।
गोमुखान् मुरजान् वीणाः तथा वै इर्दशदिकन् | ॥ ४७

३५७
श्रीभविष्यपुराणे दशमोऽध्यायः


बंबैरैः शतशृङ्गंश्च दीर्घभृङ्गंध सस्वरैः।
सप्तस्वैलैः सप्तरगैः सर्पणमपि मोहकैः ॥ ४८

करैश्च वषरैः स्वनद्ध वारिझन्।
गन्धर्वैर्गाननिपुणैः नरभेदविचक्षणैः ॥ ४९

वीणादण्डस्थमूलैश्च वादयद्भः सुखावहैः ।
नर्तकैटभैश्चैव हहाहहमुखैर्युतम् ॥ ५०

स्तूयमानस्तुभ्बुरुण। सूतमागधवन्दिभिः।
सुराः सर्वे श्रीनिवसमहोत्सवदिदृक्षवः ॥ ५१

अनुजग्मुर्महाराजे ब्रह्मण यान्तमग्रतः ।
सत्यलोके तपोलोके जैनोलेके ततः परम् ॥ ५२

महलोके सर्वलोके स्वर्गलोके महीतले ।
एवं क्रममिह भाग ब्रह्मण ददृशुर्जनाः ॥ ५३

ऋषय: सबसपन्नाः तदाऽन्यद्भुतदर्शनम् ।
वसुदेवसमाकारं वैश्वानरसमननम् ॥ ५४

ददृशुः सर्वलोकेशे साक्षाद्रमणम्प्रजम् ।
केचिन्नारायणं तं हि गभीर्यादब्रुवंस्ततः ॥ ५५

केचिन्नारायणो नायं वदनानां विपर्ययात् ।
इत्यब्रुवस्ततः सर्वे मधतं चतुराननम् ॥ ५६

हंसस्यं भूषणैर्युक्तं कंचडमराम्।ि
अपृच्छेते महीदेवः ब्रक्षणोऽनुचरान् जनान् ॥ ५७

महीदेवाः 'कं वा देशे प्रति जनः कुतो वागमनं विधेः ।
जनाः- ‘गच्छामोऽद्य विवर्थ श्रीनिवासस्य भूतलम् ॥ ५८

तेनैवकारितः सर्वे सत्यलोकमहीसुराः।
तस्या वचनं तेषां अनुजग्मुर्महर्षयः ॥ ५९

३५८
श्रीवेङ्कटाचलमाहात्म्यम्


स महोन; सपुत्राश्च सशिष्याः सपरिग्रहः ।
एवं विभवमास्थाय ब्रह्माऽगाढंकटचलम् ॥ ६०

वादित्राणां स्वनेनैव दुन्दुभीनश्च निस्वनैः।
आपूरितं जगदिदं सशैलवनकाननम् ॥ ६१

श्रीनिगरं प्रति चारादिज्ञापितब्रह्मागमनम्

एतस्मिन्नेव काले तु भगवन् लैौकिकैः समः ।
अदृष्ट। खगराजतं मातरं वाक्यमब्रवीत् ॥ ६२

श्रीनिवास-‘किं नागतोऽव! खगराट् पुत्रार्थं प्रेषितो मया।
मार्गे निरोधितः केन किं वा स्यात् कारणं वद?' ॥ ६३

एवं वदति गोबिन्दे चरो दृष्टिपथं गतः ।
चरं दृष्टाऽतिसन्तोषं स लेभे पुरुषोत्तमः ॥ ६४

‘इ चार ! मम पुत्रस्तु केन वै प्रेषितो भवान् ?’ ।
चारः- 'आगमिष्यति गोविन्द ! गङ्गां तरति ते सुतः ॥ ६५

एवं वदति तच्चरे पुनरेकोऽभ्यभाषत ।
द्वितीयः- ‘गोदावरीं तरति ते पुत्रः पौरजनैः सह ॥ ६६

स दूतवचनं श्रुत्वा किञ्चिद्धास्यमुखोऽभवत् । ।
तदा जगाम गरुडः पक्षिराट् ब्रह्मचोदितः ॥ ६७

प्रणिपत्य श्रीनिवासं प्रोवाच च वचस्तदा।
गरुड- ‘कृष्णं तीर्वा तु ते पुत्रः श्रीशैलमुपगम्य च ॥ ६८

अहोबिलं चाससाद तत्राऽज्ञप्तोऽहमागतः ।
इत्येवमुच्यमाने तु गरुडेन महामना ॥ ६९

तक्षणेनैव राजेन्द्र ! विध्ववसेनेऽभिवन्द्य च ।
विनीतो बचमूचेऽथ श्रीनिवासं पशथरम् ॥ ७०

३५९
श्रीभविष्योतपुराणे दशमोऽध्यायः


विष्वक्सेनः-'तम्बुरोस्तीर्थमासNध हरे! तत्रावगाहते ।
पुत्रस्तव महारजः परमात्मा चतुर्नवः ॥ ७१

पुत्रस्तबागच्छतीह भवद्दर्शनकौतुकी ।
सेनापतौ वदस्येवं भगवानुत्थितो मुदा ॥ ७२

गर्डकथमारूढः प्रयाणाभिमुखो हरिः ।
उत्तराभिमुखः प्रायत् पुत्रस्नेहेन भूमिप ! ॥ ७३

विष्वक्सेनोऽतिवेगेन ब्रह्मणमुपगम्य च ।
आनम्य शिरसा भक्तयः प्रोवाच वचनं विधिम् ॥ ७४

चतुर्मुखश्रीनिवासयोः परस्परप्रयाणमलोकमसंवादः

विष्वक्सेनः-'भगवानरविन्दाक्षः तत्र दीनलाइसः ।
गरुडकधमारुह्य समागच्छति तेऽन्तकम् '॥ ७५

तच्छुवा वचन तस्य विष्वक्सेनस्य धीमतः ।।
चन्द्रविम्वनिभद्मसात् अवरुद्ध पितामहः ॥ ७६

पादभ्याभागमच्छीघ्र यत्रऽगच्छति केशवः ।
स ददर्श महाराज! जनक चतुराननः ॥ ७७

दण्डवप्रणिपत्याथ चाग्रे बढ़ करौ स्थितः ।
स चाविरुह्य गरुडात् आससाद पितामहम् ॥ ७८

उत्थाप्यऽलिय चाप्येनं उबच मधुसूदनः ।
श्रीनिवासः-'उअतिष्ठ तात! भद्रं ते पश्य मामातुरं कृशम् ॥ ७९

बहुकालेन ते बुद्धिः मम दर्शनलालसा।
तदेव परमं स्वे स्वद्भिर्मम दर्शने ॥ ८०

ौतूहलं नोपनीत कदाचिदपि येन वै।
न कश्चिद्भिश्ते कपि वां विना चतुरानने! ॥ ८१

३६०
श्रीवेङ्कटाचलमाहात्म्यम्


वदत्येवं हृषीकेशे नोवाच चतुराननः ।
मुहूर्तद्वयमात्रं तु श्रीनिवासोऽपि नोचिवान् ॥ ८२

आनन्दबष्पसम्पूर्णनयनौ तौ परस्परम् ।
स्लॅहाम्फुल्लवदने मुख ददृशतुर्मुदा ॥ ८३

पितुर्मुखं सुतोऽपश्यत् सुतवी हरिस्तथा।
ततः सम्तुष्टमनसौ लेभाते परमां मुदम् ॥ ८४

ते क्रीडन्तौ श्रीनिवासत्रणं देवसंसदि ।
पितापुत्रौ तदा दृष्ट॥ सत्यलोकनिवासिनः ॥ ८५

लेभिरे परमानन्दं तमायामोहितः सुराः ।
देवाः- ‘न तेन सदृशः पुत्रो न तेन जनको भुवि ॥ ८६

इत्येवं प्रशशंसुते भक्तहवो गतः।
ततः सुतं समाश्वास्य परिमृज्याक्षिजं जलम् ॥ ८७

बक्षणः पाणिमुद्धस्य स्वनेत्रजमुःजन् ।
वरभीस्थानमाश्रित्य पुत्रेण सह तस्थिवान् ।
तत्र च श्रीनिवासस्तं उवाच पुरुषोत्तमः ॥ ८८

श्रीभगवान्-‘कचिते कुशलं तात! स्नुषाया मम सन्प्रति ।
पुत्रपौलप्रपौत्रणां क्षेमं प्रब्रूहि मे सुत!'॥ ८९

अहा- ‘सर्वमङ्गलमस्माकं त्वत्प्रसादेन केशव ।
तात! मे वद ते क्षेत्रं पुराणपुरुसोतम! ॥ ९०

चतुखं प्रति श्रीनिवासज्ञापितखपरिणयोदन्तः

श्रीभगवान्-द्वापरान्ते कृतं कर्म शृणु पुत्र! समाधिन।
वैकुण्ठे शेषप्तरुपस्थे भृगुः पादतलेन माम् ।
तताडोरसि ते मतुः आस्पदे कमलासन! ॥ ९१

३६१
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः


तदा । ते जननी पुत्र! करवीपुरं गता ।
तेन दुःखेन सन्तप्तः त्यक्ता । वैखुण्ठमुत्तमम् ॥ ९२

इहागतो वेङ्कटाद्रिं ननाघश्यं निळेतनम् ।
अत्रवर्मीको नित्यं चोलभृत्यः कुठारतः । ९३

प्रहरमां जभार्याताडितो धेनुकोपतः ।
ब्रहस्थतेः प्रसादेन जीवामे करुणानिधेः ॥ ९४

अभिवादय करणीं मातरं मम नन्दन!।
इत्युक्तो वकुलां ब्रह्म वदे हरिमतरम् ॥ ९५

ब्रह्मा- ‘जननी तत्र गोविन्द! कुत्रेयं जनिता पुरा ।
एतदस्याह भगवन्! श्रोतुं कौतूहलं हि मे। ॥ ९६

श्रीभगवान्-‘यशोदा चकुल भूत्वा वर्तते चेङ्कट चले ।
रक्षितोऽहं तया भद्र ! बहुकालं पितामह!॥। ९७

आपकाले तु यो रक्षेत् ते विद्यारियसरं गुरुम् ।
कदाचिन्मृगया55सक्तः पद्मतीर्थसमीपतः ॥ ९८

आगमहं तत्र पुष्पवने कन्या उपगमन् ।
तसां मध्ये विशजन्ती कयाकाचिदुपागमत् ॥ ९९

यामाकाशप्रभोः पुत्रं मन। पद्मावतीं विदुः ।
ताभवेक्ष्यातिमोहान्मे मनस्तामेव कहते ॥ १००

तामेवधटयाऽशु स्वं पुत्रोऽसि परमो मम।
वदस्येवं हृयोकेशे शुश्रुवे दुन्दुभिस्वनः ॥ १०१

श्रीनिवासपरिणयार्थं शेषाचलं प्रति रुद्राद्यागमनम्

श्रीभगवान्-'कस्य वधमिदं ब्रह्मन्! कध मामुपगच्छति।
घदयेवं परे धाम्नि नीलकण्ठोऽवपद्यत ॥ १०२

३६२
श्रीवेङ्कटाचलमाहात्म्यम्


पितामहञ्च पितरं ववन्दे वसुधाधिप!।
पार्वत्या षण्मुखेनापि प्रमथाधिपसेवकैः ॥ १०३

तमालिकाय हृषीकेशः प्राह शङ्करमगतम् ।
‘बरसत्राऽयाहि निकटं तिष्ठ भद्र ! वरासने ॥ १०४

एवं सम्भषमाणे तु नीलकण्ठेन केशवे ।
ततः समगमसधः कुबेरो नवाहनः ॥ १०५

यझेन्द्रः पुत्रभृयैश्च भार्यामधुभिरन्वितः।
तमायतमुपलक्ष्य भगवानाह भूमिष! ॥ १०६

धनाधिप ! महाप्राज्ञ ! धनवान् भव सर्वदा।
इत्यारिघऽऽनन्दयति हृषीकेशे धनेश्वरम् ॥ १०७

स्वझार्खधभ्यां सहितः आरूढो मेषवाहनम् ।
अनिश्वगात् सपुत्रश्च सबन्धुर्वेङ्कटाचले ॥ १०८

स जातवेदसं दृष्ट्। जातऽइदो जगपतिः ।
तमालिन्यतिवेगेन ‘तिष्ठ तिष्ठेति च।ब्रवीत् ॥ १०९

ततः प्रेतपतेिश्चापि खदूतैश्च स्त्रभार्यया।
सत्रहनं समरुक्ष प्राप शेषगिरिं वयम् ॥ ११०

चित्रगुप्तो महाप्राज्ञः समानो राजसत्तमम् ।।
ततो जलपतिधागाव् नक्रमारुह्य भक्तिमान् ॥ १११

भार्यया बहुत्रादयो नारायणगिरिं प्रति ।
आरुश्च गजराजं स्वं इन्द्रः सच्छचीपतिः ॥ ११२

भोगिराजगिरिं राजन्! सर्वभोगऽलयो म्झन् ।
पंचेश्या सह पुत्रेण सम्प्रसस्त्रिदशेश्वरः ।
यथार्ह श्रीनिवासेन सहतौ निषसाद च ॥ ११३

३६३
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः


एवं समारुह्य च भारतीयुभः सुगन्धयुक्तः समुपययौ गिरिम्।
भक्तोऽथ वायुतमिमं जनार्दनः! क्षेमव पप्रच्छ तदा मुदाऽन्वितः ।।

‘स्थीयतमिति राजेन्द्र! हरिर्वायुभभाषत ।
एतसिन्नेव काले तु संप्राप्तौ चन्द्रभो ।
मनमथोऽप्यागमदूप! सरतितुरगोपरि ॥ ११५

मुनयश्च महाराज! समाजग्मुर्महागिरिम्।
कश्यपोऽत्रिर्भरद्वाजो वामदेवश्च गौतमः ॥ ११६

विश्वामित्रो वसिष्ठश्च वल्मीक़िर्जमदग्निजः।
पुलस्थश्च दधीचिश्च शुनश्शेफश्च गालवः ॥ ११७

गार्थः कृष्णो महाराज! पुनः सपरिग्रहः ।
गन्धर्वाप्सरसश्चैत्र सर्वे सिद्धः महोगा॥ ११८

एवं महर्षयो देव नश्च समागताः ।
विवहाथै समजग्मुः सर्वे मम्भ्रमकाराः ॥ ११९

समाश्वस्याथ गोविन्दो यथायोग्यं तदा नृप! ।
‘स्थीयतामिति चोवाच सर्वेषां पुरतो हरिः ॥ १२०

ब्रह्मक्षया विश्वकर्मकृतपरिणयार्हपुरनिर्माणक्रमः ।

ततोऽभूद्वासुदेवस्य विश्वकर्माऽक्षिगोचरः ।
तमालोक्य हृषीकेशः इन्द्रमाह स मन्युमान् ॥ १२१

श्रीभगवान् -

‘इन्द्राय गर्वबाहुल्यं पश्य विश्वकृतोऽधुना।
प्रतुर्बाहुबलदेष न जानाति हिताहितम्॥ १२२

यथान्यान् पश्यति सुरान् तथा मामपि पश्यति ।
साधु जातं सुरश्रेष्ठ! त्यजैनमसमञ्जसम् ॥ १२३

३६४
श्रीवेङ्कटाचलमाहात्म्यम्


अन्य शलाकमेत शुद्ध मद्भक्तिसंयुभम् ।
नियोजय सुरश्रेष्ठ! देयभागृहकर्मणि ॥ १२४

इयप्रियं वचः श्रुत्वा विश्वकर्मा नरेश्वर!।
प्रणिपत्याह गोविन्दं वर्थकी भयविह्वलः ॥ १२५

वर्धक

‘भगवंस्वदभीष्टं यत् अज्ञानतं मया कृतम् ।
क्षमस्व मम दौरास्यं भगवन् ! करुनानिधे !॥ १२६

देवादिदेव! देवेश! स्वरूपस्य मम कारणात् ।
इयान् कोपः किमर्थं? ते सङ्गमो भगवन! हरे! ॥ १२७

एवं सम्प्रार्थितः शक्रे श्रीनिवर्त उवाच ह ।
सभां कारय देवेन्द्र! देवार्थ मुनिकारणात् ॥ १२८

पञ्चाशद्योजनगणविशालां सुफनोहराम् ।
सुविचित्रा च महतीं त्रिंशद्योजनमायतम् ' ॥ १२९

इत्येवं शासितः शक्रः तेन वर्धकिना तद।।
कारयामास विपुलं विचिनां महतीं सभाम् ॥ १३०

चक्रे शक्रऽज्ञया। तत्र विश्वकर्म मयप्रजः ।
अनन्तरं वाक्यमूचे शतक्रतुमनामयम् ॥ १३१

श्रीभगवान्

‘आकशाजनगरं शीतं गच्छ शचीथते !।
राजानं सान्ववचनैः कार्यं कर्मणि बोधय ॥ १३२

तत्राप्यनेन कर्तव्यं सभागेहादि कथय ।
वासुदेवस्य वाक्यानि श्रुत्वा तस्य शचीपतिः ॥ १३३

जगाम राजनगरं सहितो विश्वकर्मणा ।
विस्तार्य नगरं राज्ञः परितो बहुयोजनम् ॥ १३४

३६५
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः


सञ्छिद्य च महशज! बननि गिरिगह्वरन् ।
विषमाच्च सनां चक्रे धरां तां धणीपते !
गृहाणि च विचित्राणि सभाश्च पटमण्डपम् ॥ १३५

कल्याणवेद स ददर्श रेल
सम्पूर्णकलैः सुकृतां विचित्राम् ।
स्तम्भैर्युभां मौक्तिकालनिर्मितैः
नारायणस्यैव नृपेण निर्मितम् ॥ १३६

वासुदेवस्य भवने वासभो विश्व कर्मण !
कारयामास राजेन्द्र! सरलतमभगोष्ठम् ।
धनधान्यसमाकीर्णं लोणाभण्डितम् ॥ १३७

वापीकूपशतं वाजिगन्नानां भवने तथा ।
वसवे तु गते राजन्! वासुदेवोऽवदत्सुरान् ॥ १३८

देवदिकृतपरिणयार्थभगवन्प्रार्थनाभ्युपगमः

श्रीभगवान्-‘आकाशराजस्य सुनऽति या सुराः ।
इन्छमि कर्तुं किल तस्करग्रहम् ।
अफ्रीकृतं चेद्भवदीयःडलै:
अङ्गीकरोद्य तु राजकन्यकाम् ' ॥ १३९

वसुदेववचः श्रुत्र वसुदेवमजदिकाः।
ववयमाहुर्महरज! वासुदेवपरायणाः ॥ १४०

ब्रह्मादिदेवाः-वयन्तु दासभावेन तिष्ठामः पुरुतम!।
त्वप्रसादाद्वयं सर्वे पश्यामोऽत्र महोत्सवम् ॥ १४१

शङ्करः - 'विनोदवचनं कृष्ण ! भषसे प्राकृतो यथा। ।
मनसस्ते प्रशस्तं चेत् क्रियता।' मिति चत्रवात् ॥ १४२

३६६
श्रीवेङ्कटाचलमाहात्म्यम्


शङ्करस्य वचः श्रुत्वा प्रशशंस हसन् हरिः।
ततश्चतुर्मुखः प्राह शेषचलपतिं प्रति ॥ १४३

ब्रह्मा- 'सर्वज्ञस्वं दयासार! सत्यसङ्कल्पमनसि ।
अष्टवर्गे ततः कार्यं विवाहात् पूर्वमेव हि ॥ १४४

तस्मादज्ञां देहि मम पुण्याहे पुरुषोत्तम!।
स पुत्रवचनं श्रुत्वा वसिष्ठं मुनिमानयत् ॥ १४५

वसिष्ठादीन् प्रति भगवन्कृतविघहकार्पनियोजनप्रकारः

वसिष्ठश्च महाभागे पैौरोहिये न्ययोजयत् ।
यजुःशाखमहामन्तैः कर्तःयं स्वस्तिवाचनम् ॥ १४६

सर्वेषामपि देवानां यजमानो भवानिति ।
देवानाश्च ऋषीणाञ्च मनने शङ्करं न्यधात् ॥ १४७

देवऽज्ञाने कुमारस्तु प्रयुथाने च मन्मथम् ।।
दत्वा तेषां वीटिकन्तु कृष्णधर्मानमाह्वयत ॥ १४८

गृहाण स्वं वीटिकां च पार्थं हव्यवाहन! ।
ऋषीणां सर्वदेवानां तव पकस्तु सग्मतः ॥ १४९

तस्मात् पाकं कुरुष्व त्वं स्वधावद्भासमन्वितः।
इति शिष्टो यज्ञमूर्तिः ‘तथाऽस्त्रियत्रवीद्धरिम् ॥ १५०

ततः स प्राह क्रूणं जलार्थं सर्वदेहिनाम् ।
दुष्टानां दण्डने राजन्! शिष्टानां परिपालने ॥ १५१

यमं 8 कल्पयामास सुगन्धे वायुमादिशत् ।
धनदाने ब्राह्मणार्थे वस्त्रालङ्कारदपने ॥ १५२

कुबेरं योजयामास भगवन् नृपसत्तम!।
प्रदीपधारणे राजन्! निशाकरमयोजयत् ॥ १५३

३६७
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः

 
वसून् सन्देशयामास भाण्डानां शुद्धिकरणक् ।
ग्रहांश्च द्रोणपात्रेषु न्ययोजयदरिन्दम!॥ १५४

एवं संशसिताः सव पुराणपुरुषेण च ।
आज्ञामादाय तेऽभूवन् सर्वे स्वस्थाः स्वकर्मषु ॥ १५५

ततो बवयमुवाचेदं ब्रह्मा लोकपितामहः।
ब्रह्म - 'मजनं कुरु गोविन्द! मङ्गलं मधुसूदन ! ॥ १५६

पुण्यापूर्वकर्माणि स्वेष्टदेवप्रपूजनम् ।
कुलदेवप्रतिष्ठञ्च सी कुरु रमापते ! ॥ १५७

विचह्निर्थे करवीरपुराद्रमाढ्पनम्

‘स पुत्रवचनं श्रुत्वा सस्मार जगदीश्वरः ।
रमं राजीवनयनां करवीरपुशलायाम् ॥ १५८

मया वियोगिनीं राजन्! दुःखिनः सुरसत्तमः ।
रुरोद लोकरीयैव भगवन् लैकिकैः समः ॥ १५९

न शोभते सभा दिया तया विरहिता। सुत ।
भवानहं मइप्रज्ञ! देवाश्च सपरिग्रहाः ॥ १६०

न शोभन्ते यथाऽऽकाशे तारास्तरापतिं विना ।
अपादपं यथाऽर्थं अपक्षाश्च विहङ्गमाः ॥ १६१

अफळश्च यथा वृक्षाः अधनाः सुहृदो यथा ।
तथा वयं महाप्राज्ञ! रहिता रमया तया ॥ १६२

वसुदेववचः श्रुव। बसुदेवमभाषत ।
शक्रः पृथिवीपाल! समुत्तिष्ठन् म्हभुजः ॥ १६३

राङ्करः- 'किन्छं रोदनं तात? किं ते कथं विडम्बनम् ।
असङ्गस्याप्रमेयस्य चक्ररवदस्य च ॥ १६४

३६८
श्रीवेङ्कटाचलमाहात्म्यम्



अक्लेशकस्य देवेश! किमर्थं रोदनं वृथा।
स च तद्वचनं श्रवा नीलकण्ठमभाषत ॥ १६५

श्रीभगवान्-‘त्वं न जानसि भोः शम्भो! बालभावो न पौनक ! । ।
यदा ब्रह्माऽवसाने च न किञ्चिदवशिष्यते ॥ १६६

तद। क्षीरोदके शम्भो! निरालवे निराश्रये ।
स मे शय्यासखी भूत्वा । क्रीडते हितकारिणी ॥ १६७

एतादृशं विना शम्भो! मम सौस्ये कथं भवेत् ?
वदत्येवं जगन्नाथे वेध वीक्थमभाषत ॥ १६८

ब्रह्मा- 'नक्तं स्वयेदं गोविन्द ! पूर्वमेव जनार्दन!।
अद्य मां कमलानथ ! रमाऽऽह्ने नियोजय ॥ १६९

भगधदुत थारमनयनाय करवीरपुरं प्रति वर्षगमनम्

सोऽपि पुत्रवचः श्रुत्वा द्युमणिं शीघट्टयत् ।
षण्मुखेन महाराज सेऽपि तत्र समागतः ॥ १७०

ननाम भक्त्य। सुवऽथ प्राञ्जलिः प्रमुखे स्थितः ।
भास्करं भक्तिनम्री भगवानlह हृद्गतम् ॥ १७१

श्रीभगवान्- मृणालवसुदेवस्य नगरं गच्छ भनुमन् ! ।
तत्राऽस्ते जगतां माता तामनय ममान्तिकम् ॥ १७२

भारतीं वासुदेवस्य श्रुत्वा पौत्रो दिवाकरः ।
विनयेन समायुक्तः शिरसाऽऽनम्य चाभदन् ॥ १७३

भानु- ‘कथं तां लोकजननीं आनयिष्ये तत्रान्तिकम् ।
तन्ममाचक्ष्व गेयेविन्द ! कथं मां विश्वसेदमा ॥ १७४

श्रीभगवान् ‘ अस्ति तस्यास्वयि नेहः सद। लोकमहोदये ।
वदगमनसंहृष्ट समायाति ममान्तिकम् ॥ १७५

३६९
श्रीमविष्योतपुराणे दशमोऽध्यायः


उपायं प्रदिष्यामि तदागमनकर्मणि।
अश्रु मुञ्चन्नपसृजन् तद्द्वारि कुरु संस्थितिम् ॥ १७६

स्वां तु दृष्ट। जगन्धान
सन्वयष्यति भानुमन्।
एवं वदन्ती वक्यं वां
निश्चिद्दु खसमाकुला ॥ १७७

शासनं ते ह् केन ध१vय केऽपत' मिति !
स्वं समाचक्ष्व तां देव इथभत्यन्तदुःखितः ॥ १७८

• न शासनं कृतं मेऽद्य मातः! केनापि भूतले।
शयनन्तु कृतं तेन तव भर्वाश्च भूतले ॥ १७९

येन वै शासनं दत्ते मातमें प्रवेशम् ।
निश्चेतनोऽद्य पतितो भर्ता जीवति ते न व ॥ १८०

भर्ता तव जगन्नाथस्वशक्तोऽध विभाति मे ।
कदा द्रक्ष्यामि देवीं तां 'इन्यस्ते प्रसन्नति” ॥ १८१

स वदुचन/कथं समायाति न संशयः ।
३५ पयतु ततः श्रुत्र । किञ्चिद्धस्यमुखतिः ॥ १८२

बभाषे भक्तिनम्रङ्ग भqभक्तिसमन्वितः ।
‘सर्वदा सर्वलोकेषु विश्रुता। कमलऽलय। ॥ १८३

जानाति व्रतं सर्वं कथं मां विश्वसेद्वभो!।
अरोगस्य च रोगं हि कथं वक्ष्यामि ते हरे ॥ १८५

स भनेकैर्यवनं भुव मनुषह मनोगतम् ।
श्रीभगवान्-'मन्मायया मोहिता स भविष्टति न संशयः ॥ १८५

इत्युक्तः प्रणिपत्यथ वसुदेवे रथे स्थितः ।
करवीपुरं गय । यथोक्तं तथाऽकरोत् ॥। १८६

३७०
श्रीवेङ्कटाचलमाहात्म्यम्


करवीरपुरच्छेषाचलं प्रति रमऽऽगमनम्

सा तद्वचनमन्नर्थे यथाऽऽदेशे तद। रमा । ।
रथमश्च खेदेन भानुवक्यादरेण सा ॥ १८७

सम्प्राप्त वायुवेगेन रचियुक्ता रम|पतिम् ।
तदागमनवातश्च ध्रुवा । तस्मिन् क्षणे हरिः ॥ १८८

जगाम दर्शनापेक्षी श्वशक्त इव सम्मुखम् ।
तादृशीमकृतं प्राप्य तदद्भुतमिवरेत् ॥ १८९

देवानां पूर्वदेवानां मुनीनामूर्धरेतसाम् ।
भुजे भुजङ्गभूधस्य वामं संस्थाप्य वै भ् म् ॥ १९०

तथाऽयं जलकण्ठे निधायगढूज स्वभूः।
एवंभूतं श्रीनिवासं ददर्श क-लालया ॥ १९१

स्थादुतीर्थ वेगेन किञ्चिद्वयमुखयुज।।
चम्पक पुष्पनिचयं विकीर्य पदपजे ॥ १९२

समालिङ्गयातिभनयैव मुहूर्तद्वयमास्थिता । ।
तदालिङ्गनमात्रेण पुष्टने विष्टरश्रयः ॥ १९३

कुशलं परिपप्रच्छ तस्याः सऽपि हरेस्तदा।
पितरौ सर्वलोकानां रमानारायणावुभैौ ॥ १९४

समाप्तौ सभां राजन्! सर्वदेवनमकृतौ ।

रमायै श्रीनिवासकथितपद्मावतीपरिणयोदन्तः

श्रीरम -

‘मां मोहयति गोविन्द! तव मया दुभ्यया ॥ १९५

भानुना मयि गोविन्द ! कर्म चित्तं त्वया कृतम् ।
त्वन्मायामोहिताः सर्वे ब्रजेशानादयः सुराः ॥ १९६

३७१
श्रीभविष्योत्तरपुराणे दशमोऽध्यायः


वदऽदेशं वासुदेव ममाद्यथाऽह्नकारणम् ।
स रमवचनं श्रुवा सञ्चीसह महीपते ! ॥ १९७

श्रीनिवासः ‘वया रामावतारे तु कथितं लर भामिनि!।
वेदवस्या विवाहस्य सम्प्राप्तः काल एष वै ॥ १९८

बस्मनिथौ चोङमेनं कामयेऽहं करौ युगे।
वेदयेवं हृषीकेशे सऽमरूपूर्घिकां गिरम् ॥ १९९

श्रीरम -

‘ तामीळुरु गोविन्द ! विषहे विधिपूर्वकम् ।
इति मे वचनं कृष्ण! सफलं कुरु वसल !" ॥ २००

इत्युक्तः श्रीनिवासं स ननाम च मुदाऽन्विता ।
हरिस्तु लेकजननीं आनन्यदुद१धीः ॥ २०१

स रमागरम की परिपूर्णमनोरथः । ।
परमानन्दसपूर्णः उगाद्रौ व्यराजत । २०२

सन्तोषसंसूचकसर्वगनः
आनन्दबाष्पेण समृद्नेलः ।
ब्रह्मादिदेवैर्जुनसचरात्रः
तद। बभौ वेङ्कटशैलमितः ॥ २०३

इति श्रीभविष्योतपुराणे आंबेडटाचलमन्ये श्रीनिवासस्य


वेदवतीविवाहाय अधुक्ष्याद्यगमनं नाम


दशमोऽध्यायः ।


३७२
श्रीवेङ्कटाचलमाहात्म्यम्


अथ एकादशोऽध्यायः


***



भगधतः पश्चादिकारितपरिणयाईमङ्गलाभिषेकक्रमः



जनक -

ततः किमकरोकृष्णः श्रीनिव।सः सतां गतिः ।
तन्ममाचक्ष्व भगवन् ! विस्तरेण महामुने !' ॥ १

शतानन्द -

श्रीलक्ष्मीसहितः श्रीमान् श्रीनिवासः पितामहम् ।
अब्रवीत्प्रीतमनसा प्रयुञ्जानः प्रयोजने ’ ॥ २


श्रीनिवासः -

'कर्माणि पुत्र! कार्याणि कुरु शीघ्रमतन्द्रितः ।
स तद्वचनमाकर्थ ससन्तोषः पितामहः ॥ ३

कटहभण्डनिचयं आमनेतुं प्रैषयसुरान् ।
गरुडप्रमुखन् वीरन् नरायणपरायणान् ॥ ४

ते तस्य वचनं श्रुत्र क्षणेन गरुडादयः ।
कटाहादीन गृहीत्वाऽथ समजम्मुरनेकधा ॥ ५

अपूयजतस्तेषु स वयुः सलिलाधिः ।
सुगन्धं तोयनिचयं दिव्यतीथद्भवं शुभम् ॥ ६

तनः सर्वाः सुवासिन्यो वस्त्रालङ्कारमण्डिकाः ।
अरुन्धतीं पुरस्कृत्य कृतमङ्गलशैौतुकाः ॥ ७

सदीपकळशान् राजन्! पार्वतीप्रमुखः स्त्रियः ।।
चक्रुः समन्तामङ्गल्यान् ससवित्रीपुरोगमाः ॥ ८

गायन्यः शुभगानानि नितककृत तथा।
कृष्णावतारविभवं गायन्यश्चामरङ्गनः ॥ ९

३७३
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः

 
सिद्धाङ्गनाश्च रजेन्द्र! तथैवैखानसाहनः ।
एवं प्रवृत्ते पुण्येऽस्मिन् विवाहे वेङ्कटेशितुः ॥ १०

स्नुषाश्च वसुदेवस्य जइसुधरुलोचनः।
श्वश्च पुरतः कृख मातरं वकुलां हरेः ॥ ११

एवं महोत्सवस्तत्र समभूत्सप्तमीदिने ।
चतुर्दिक्षु च संस्थाप्य कटशान् जलपूरितान् ॥ १२

सूत्रेण वेष्टयित्वा तु तन्मध्ये रक्तपीठम् ।
संस्थाप्य सम्भ्रमेंयुकाः इदमाहुः सुरङ्गनाः ॥ १३

अतg पुरुषश्रेष्ठ ! तिष्ठ वं सूत्रमण्डले ।
स इस्थमुक्तो भगवान् योषितां पुरतो हरिः ॥ १४

प्रोवाच दीनवदनः प्रस्रवचनेन जलम् ।
पितामह महाप्राज्ञ ! विवाहविभवे मम ॥ १५

कः करोत्यभिषेकन्तु तैलेनशी:क्रमेण वै ।
यस्य नास्ति महाराज ! म ।। १Iऽपि पित/ तथा ॥ १६

विवाहे च विपत्तौ च तस्य धिग्जन्म जीवनम् ।
भगिभ्यो भ्रातरश्चैव मातुल । भागिनेयकाः ॥ १७

न मे सन्ति महाप्राज्ञ ! कः करोत्यभिषेचनम् ।
मातापितृविहीनानां का गतिर्मे भविष्यति ॥ १८

न च मातृसमं मित्रं जनकेन समं सुखम् ।
न भार्यासदृशे पुत्रेण समा गतिः ॥ १९

भाग्य न
न हि भ्रातृसमो बन्धुः न विष्णोर्देवता था ।
इति सम्भष्य गोविन्दो लीलामानुषविग्रहः ॥ २०

रुरोद लोकरीयैत्र पश्यन् ब्रह्मननं हरिः।।
उपधार्य हरेर्वाक्यं सभवः असम्भवः ॥ २१

३७४
श्रीवेङ्कटाचलमाहात्म्यम्


सान्वयन् वासुदेवन्तु भारतीमह भूपते ।।
प्रहा- 'किमर्थं मोहयसि नो मायापह्नरत्रासिनः ॥ २२

कोऽपि नास्तीति योक्तं तदसस्यं चतुभुज!।
पुत्रोऽहं तत्र कल्याण ! पौत्रः साक्षास्त्रिलोचनः ॥ २३

मन्मथोऽन्यः पुमान् पुत्रः पौत्रपुवः षडाननः ।
जगप्राणो ज्येष्ठपुत्रः स्नुषा ते भारती हरे ॥ २४

सरस्वत्यादिशः सर्वाः स्त्रियस्त्रपादसेविकाः ।
यं पुमन परमः साक्षात जगद्धात्री तवर्जना ॥ २५

क्रोडामत्रमिदं मन्ये त्वकृतं पुरुषोत्तम!।
एवं विभवमापन्नः स्वं न मोहयसे वृथा॥ २६

इत्थमुक्ता ) चतुर्वक्त्रे वासुदेवं रमसखम् ।
मां सीतयामास स रमा वाक्यमब्रवीत्। २७

श्रीरमा -

विदितं हृदयं देव! तव वेङ्कटसुलभ ! ।
तैलाभ्यङ्गादिकर्माणि करिष्ये पुरुषोत्तम॥ २८

उत्तिष्ठ त्यज दुःखं ते समारोह वरासनम् ।
स रमागिरमाकथं सन्तोषान्नयनजलम् ॥ २९

मुञ्चन् मुनिवसन् राजन् ! नन्दयन् नरसारथिः ।
कश्ग्रपात्रिभरद्वाजविश्वामित्रपुरोगमान् ॥ ३०

प्रणिपत्य वसिष्ठं स आह विश्वं विडम्बयन् ।

श्रीनिवासः-

अनुज्ञां देहि मे ब्रह्मन् ! भजनार्थं महामुने । ॥ ३१

‘ तथास्त्रि’त्यमवीकृष्णे वसिष्ठः सपुरोहितः।
सपत्नीकान् सुरान् सर्वान् सभार्यान् ऋषिमण्डलन् ॥ ३२

३७५
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः

 
अनुज्ञाप्यनुगैः सार्ध उदतिष्ठसुरोत्तमः।
विकीर्य केशमूलानि पूर्वाशभिमुखं ततः ॥ ३३

आरोपयन् रनपीठे श्रीनिवासं सुयोषितः ।
तासां मध्ये सिधुपुत्री र । कमललोचना ॥ ३४

रुक्मपात्रं समादाय तैलपूरितमादरात् ।
अभ्याञ्ज५तदा देवी स्त्रशीर्भिरभिनन्द्य तम् ॥ ३५

श्रीरमा- ‘दीर्घायुर्भव गोविन्द ! बहुत्रो धनाधिपः।
चतुर्दशनं लोकन एकछत्राधिप भव ॥ ३६

एवमुक्ता तदा। देवी सऽभ्यनक्ति स्स माधवम् ।
देवी मर्दयामास तैलेनातिसुगन्धिना । ३७

तद। ददौ ब्रह्म अली चन्दकाश्मीरकर्दमम् ।
तेन मालतैलेन तथा मृगमदेन च ॥ ३८

हरिद्राचूर्णपिष्टेन निर्मुच्य च वृषाकपिम् ।
युमरैर्वाद्यघोबैः सह सर्वपरिच्छदैः ॥ ३९

समन्तात्सर्ववीथीषु करिकुंभै87ह्नैः।
समन्तापुण्प्रतीर्थस्थपुण्यतीर्थाभिपूरितैः ॥ ४०

समलैः काञ्चनैः कुसुमैः तापितोदकमिश्रितैः।
अभिषेकं ततश्चक्रे कमला जगदीशितुः ॥ ४१

आपादमौलिपर्यन्तं सा कृत्योद्वर्तनं रेः।
मेने कृतार्थमात्मानं सेवया केशवस्य तु ॥ ४२

चतस्रस्तु सुवासिन्यः पाणिभिः कलशान् नृप!।
श्रुत्वा मौक्तिकवैस्तं अभ्यषिञ्चन् मुरेश्वरम् ॥ ४३

जौनीं जयममुः पुत्रवन् धनवान् भव ।
इत्यशिषाऽभिनन्दन्यः श्रीनिवास सुरङ्गमाः ॥ ४४

३७६
श्रीवेङ्कटाचलमाहात्म्यम्


गायमयः शुभगीतानेि के डुचैः सलिलैस्ततः ।
आरार्तिकं माङ्गलिकीं सर्वाश्चतथारून ॥ ४५

तदा ददौ ब्रह्मथ सावित्री वनमुत्तमम् ।
तेन वस्त्रेण सर्वान्न ममार्ज विधिधद्रमा ॥ ४६

पार्वती धूमदाय ददौ रुक्ष्मीकबुजे ।
धूपयित्वा सुधूपेन विकीज्झिनबन्धनान्॥ ४७

बबन्ध कमल। देवी मूर्धजान् धुघातिनः।
आदर्श दर्शयामास सावित्री स्वर्णभूषितम् ॥ ४८

रतिशच्यौ चामरे च वीजयक्ष्ये स्थिते तद ।
छत्रं दधार स। देवी भारती भक्तिसंयुत।
पादुके प्रददौ भद्र गङ्गा गङ्गपितुतदा ॥ ४९

निधाय पादौ वरपादुकट्ये
ययौ प्रपन्नार्तिहरो हरिः स्वयम् ।
याभ्यां पुर। पावनत गBl मुनेः
श।पेन चाश्मवमुपागताऽवल ॥ ५०

पादुकाभ्यां चरन् भूमेिं वरासनमगाद्धरिः ॥ ५१

ब्रह्मादयः सुरश्रेष्ठः इन्द्रद्या लोकपालकः ।
कश्यपादिमुनिश्रेष्ठः वसिष्ठादितपोधनाः ॥ ५२

सनकाद्याश्च योगीन्द्राः श्रेष्ठद्यश्च ऋषीश्वराः ।
अर्यमाद्यश्च पितरः तुग्वुर्वाद्यश्च गायकाः ॥ ५३

रम्भाद्य चैव मूर्तयः सूतमागधवन्दिनः ।
उपासतऽसने रम्ये क्षयन्तः पुरुषोतमम् ॥ । ५४

स्वामिपुष्करिणीतीरे दक्षिणे पक्षिवाहनम् ।
अष्टमी-दुकलाकारे ललाटे दर्पणस्फुटे ॥ ५५

३७७
श्रीभविष्योत्तरपुराणे एकदशोऽध्यायः


ऊर्धपुण्ड्रे दधराध श्रीनिवासः सतां गतिः ।
तदाह कमलां राजन्! वक़ला लोकमातरम् ॥ ५६

‘रेखां रचय कल्याणि! ललाटे कुटुमेन तु।
एवमुक्ता देवमान रमा। कुमलिखत् ॥ ५७

तदा मुहूर्तकालस्तु दर्शितो दैवचिन्तकैः ।
भूषणानि स्वपुत्रस्य पैौन्तु जगदीशितुः ॥ ५८

याचयि महाराज ! कुबेरमथ सा रमा।
आदाय त ददर्शाथ भगवानाह तन् नृप! ॥ ५९

श्रीभगवान् -

सम्भूय वरारोहे! भूषणैर्गे वरानने!।
एवमुक्ता हसन्ती सा भूषणैस्तमभूत् ॥ ६०

पीताम्बरं दधारशु कटिसूत्रमनर्थकम् ।
स्वरैराभरणैर्घनैः भूषितस्तु ततो हरिः ॥ ६१

कश्यपात्रिभरद्वाजवसिष्ठादीन् महामुनीन् ।
नमश्चक्रे विरिवेशविनुतोऽपि बिडघयन् ॥ ६२

सभ्यामुपास्य विधिवत् कुव ताकालिकक्रियाः
वसिष्ठमह्योवाच सन्तोषोदितमानसः ॥ ६३

श्रीभगवान् -

मुनिश्रेष्ठ वसिष्ठ ! यं उतरं कार्यमाचर ।।
वासुदेववचः श्रुत्र चसिष्ठो वदसां वः ॥ ६४

विरच्य वेदिकं तत्र मौक्तिकैश्चतुरश्रितम् ।
श्रीनिवासं प्रतिष्ठाप्य सङ्कल्पविधिपूर्वकम् ॥ ६५

चक्रे पुण्यहकर्माथि बरयित्र द्विजन्मनः ।
अष्टवर्ग ततश्चक्रे सृष्टिकर्ता पितामहः ॥ ६६

३७८
श्रीवेङ्कटाचलमाहात्म्यम्


ततो नियुक्तविधिना / दत्र ताम्बूदक्षिणाः ।
विप्राणां वेदविदुषां तथा मङ्गलवादिनाम् ॥ ६७

ददुर्देवं धनं वनं वायुदेवस्य ये प्रियाः ।
ततः समाप्य कर्माणि शास्त्रोक्तानि यथाविधि ॥ ६८

कुदैवमपृच्छतं वसिष्ठो वसुधाधिप!।
स तस्य वचनं श्रुत्वा भगवानाह वै मुनिम् ॥ ६९

भगवन्कृतपरिणयाङ्गकुलदेवताप्रतिष्ठाविधानम्

श्रीभगवान् -

'वसिष्ठ मम करयाणी कुलदेवी शमी स्मृता ।
ममापि पण्डवानाञ्च नात्र कार्या विचारणा ॥ ७०

कं चास्ति स द्रुमश्रेष्ठः’ इयुक्तेऽगस्त्य ऊचिवान् ।

अगस्त्य -

अत्रैवेतरदिग्भागे तीर्थे, कौमारसंज्ञके ॥ ७१

वर्तते वृक्षराजश्च तत्र गत्र तमानय ।
अगस्त्यवचनेनैवै तत्र गत्वाऽथ तं द्रुमम् ॥ ७२

कृत्वा / प्रदक्षिणं राजन्! भगवान् लैौकिकैः समः ।
नमश्चक्रे शमीवृक्षे कुलदैवै वृषाकपिः ॥ ७३

श्रीभगवान् -

'शमि ! पापं शमय मे शमि ! शत्रुविनाशिनि ।
अर्जुनस्य धनुर्धात्रि ! रामस्य प्रियदर्शिनः ॥ ७४

म|तर्मे कुरु कल्याणं अविघ्नेन सुरप्रिये ! ।
करङ्कः सर्वदेवानां राज्ञस्तस्य च नोद्भवेत् ’ ॥ ७५

इति सप्रार्थथं देवेशः कुलदेव दुराचताम् ।
अर्चयित्वा विधानेन लधमसं महीपते ! ॥ ७६

३७९
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


निकृत्त्य शिरसा ध्रुवा वादित्राणां धनेन च ।
पूरयन्नम्बरं सर्वं पुनः स्वकानमागतः ॥ ७७

श्रीनिवासः- स कुन स्थाप्यते ब्रह्मन्! वसिष्ठ! कुलदेविक
वदस्येवं वासुदेवे वसिष्ठं वसुधाधिप! ॥ ७८

नास्थानिकं गत्वा प्रोवाच मधुसूदनम् ।
श्रीनारदः ‘वासहशरणे देव ! स्थाप्यतां कुरदेनत । ॥ ७९

यस्मिन् स्थाने स्कं धाम तत्र तां कृष्ण ! पूजयेत् ।
एवं विद्वमतं पूर्व निर्मिती परमेष्ठिना ॥ ८०

स नारदवचः श्रुत्वा वसिष्ठसहितो हरिः।
वराहशरणं गत्वा च एतमब्रवीत् ॥ ८१

श्रीनिवासः

प्रसादात्तव गोविन्द ! विवाहं कर्तुमुत्सुकः ।
सहितो धरया सर्वं त्वमागच्छ नृपालयम् ॥ ८२

गुरुस्त्वं सर्वलोकानां कृतघ्यञ्च मां कुरु ।
श्रीनिवासवचः श्रुत्वा भूधरो वाक्यमब्रवीत् ॥ ८३


श्रीवराहः

'मम स्थाने महाराज ! वृकुलं विद्धि मे सखीम् ।
क्षेत्रं कं मदीयं यत् तस्मान्मां त्यक्तुमर्हसि ॥ ८४

वराहवचनं श्रस्य वासुदेवोऽभ्यभाषत ।

श्रीनिवासः-

‘कुलदेवीप्रतिष्ठा करिष्ये शरणे तत्र' ॥ ८५

इत्येवं प्रार्थयन्तं तं श्रीनिवासं परासरम् । ।
‘ तथा ‘तिक्यब्रवीद्रजन्! कलरूपी हरिः स्वयम् ॥ ८६

३८०
श्रीवेङ्कटाचलमाहात्म्यम्


को स्वर्णखचिते मुक्ताराशिं प्रपूर्य च।
वस्त्रेण वेष्टयित्वाऽथ पूजां कृत्वा विधानतः ॥ ८७

प्रतिष्ठाप्य वरहस्य सन्निधौ प्राकृतो यथा।
स्वस्थानं पुनरागम्य श्रीनिवासः सतां गतिः ॥ ८८

कुबेरारीनिवासकृतस्वपरिणयार्थप्तणदानप्रकारः

अभोजनेन गन्तव्यं नारायणपुराह्वयम् ।
आकाशराजनगर’ मिति निश्चित्य चेतसि ॥ ८९

ब्रह्मणमब्रवीद्राजन्! वरया गमने रतः ।
श्रीनिवास:- 'विधेऽषेत्र नियुतां सेनां ते चतुरङ्गणीम् ॥ ९०

शीनिं गन्तुं चतुर्वक्त्र! नारायणपुरं प्रति ।
माभूत्काले वृथैवाल दूरोऽत्र ह्यस्य वर्तते ॥ ९१

बल सर्वं वने तात ! वृद्धबालवलन्तम् ।
शनैर्गच्छतु राजेन्द्र! मुनिमण्डलपूर्वकम् । ॥ ९२

स तस्य वचनं श्रुत्वा चक्रपणेश्चतुर्मुखः ।
वचनं व्याहच्छत्रं पितरं पुरुत्तमम् ॥ ९३

ब्रह्मा -


कृत्वा पुण्याह्नकर्माणि प्रतिष्ठाध्य कुलेश्वरीम् ।
नोपधासेन गोविन्द! गन्तव्यमिति मे मतिः ॥ ९४

मुनयः क्षुधिताः सर्वे बालवृद्धादयस्तथा।
वदत्येवं चतुर्वक्त्रे चक्रपाणिरभाषत ॥ ९५

श्रीनिवासः -

वचनानि महार्हाणि तव पुत्र ! पितामह !।
कथं कार्यमार्यश्च नैव जानासि पुत्रक ! ॥ ९६

३८१
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


देशक लावणलेच्य भाषसे चालिशो यथा।
द्रव्याणामयुतं तात ! गते मे कानने गिरौ ॥ ९७

एवं व्ययं समापनं कथं पश्यसि चक्षुषा ।
ज्ञात्वाऽपि रिक्ततां वाचा त्वेवमुक्ते कथं भवेत् ?॥ ९८

वदत्येवं स्वपितरि ब्रह्मा लोकपितामहः।
तूष्णीमभून्महाराज ! भगवपुरतस्तदा ॥ ९९

नीलकण्ठोऽब्रवीद्वाक्यं पितरं स्वपितुस्ततः।
नीलकण्टः -

'श्रोतव्यं वचनं तात! मम बालस्य मधन ! ॥ १००

विवाहकरणे देव! तथा भवनकर्मणि।
प्रारब्धस्यान्तपर्यन्तं यो हि यतं समाचरेत् ॥ १०१

स एत्र पुण्यवान् लोके कीर्तिमेति न संशयः ।
सम्पाद्यः सर्वसम्भारा’ शुभकार्येषु पुष्कलाः ॥ १०२

बहुलार्थव्ययेनापि तद्भवे वृणं चरेत् ।
स शम्भुवचनं श्रुत्वा शम्बरारिपितऽब्रवीत् ॥ १०३

श्रीभगवान्- 'सभायां किमिदं प्रोक्तं पुरुषेण वच शिव!।
को वध ऋणदाताऽति बिवहस्यस्य पुष्कलम् ॥ १०४

पुरुषः पैौर्यं यन्नं आचरेनैव भाषयेत् ।
एवमुक्ता शिवं प्राह कुवेरें पुरुषोत्तमः ॥ १०५

श्रीभगवान् ‘निमितं वर्तते किञ्चिदित एहि धनाधिप!।
इत्येवमुक्तो धनदः पितामहसमन्वतः ॥ १०६

समुत्तस्थौ सभामध्यात् त्वरितं शिवसंयुतः।
ब्रवण। स कुबेरेण शङ्करेण रमापतिः ॥ १०७

३८२
श्रीवेङ्कटाचलमाहात्म्यम्


एकान्ते स्वामिन थे स्य दशमेऽश्वत्थसन्निधौ ।
गवोवाच धनेशानं श्रीनिवासः सतां गतिः ॥ १०८

श्रीनिवास:-

साधयस्व महाभाग! कल्याणं मे करौ युगे।
दत्वा धन यावदिष्टं पुत्रस्य नरवहन '॥ १०९

वासुदेववचः श्रुत्वा वसुपतोऽब्रवीद्धरिम् ।

कुबेरः -

त्वदधीनं देव! सर्वं जगदेतच्चराचरम् ॥ ११०

बहूनां जीवराशीनां मध्ये कोऽहं जगत्पते!।
नियोजितेन भवता रक्षितं खङ्गनं मया ॥ १११

तद्दनाऽदानयोः शक्तिः मम नास्ति खगरज ! ।
प्रहीता वच दाता च स्वतन्त्रोऽत्र त्वमेव हि। ॥ ११२

ब्रुवस्येवं धनपतौ श्रीपतिर्यक्यमब्रवीत् ।
श्रीनिवासः एकस्मिन् ब्रह्मदिवसे बघतारा दश स्मृताः ॥ ११३

ममावतारसमये न|नयामि धनं गृहात् ।
भूगतव धनं राजन्! नैव नेष्यामि मद्गृहम् ॥ ११४

यथायुगं यथाकाल यथादेश यथावयः।।
अवतारमहं कुर्वन् मेऽत्र मया सह ॥ ११५

निमित्तमात्रमपि मे धर्मे त्वं धनदधुना।।
युगानुसारिणे देहि देशकालानुसारतः ॥ ११६

स तस्य वचनं श्रुत्वा कुबेरो वाक्यमब्रवीत् ।
कुबेर: युगानुसारिणस्तेऽद्य कथं दास्यामि चकभूत् ! ॥ ११७

३८३
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


यदि दत्तं त्वया पहुं तदा द स्यामि ते वसु ।
अधनः सधनं लोके यथ क इति माधव ! ॥ ११८

तथैव नरशार्दूल! भगवान् लैकिकैः समः।
एवं तद्वचनं श्रुव। हरिर्बह्माणमब्रवीत् ॥ ११९

श्रीनिवासः -

कथं लेख्यं मया पत्रे ऋणदने वदद्य मे।

ब्रह्मा -

ऋणग्राही श्रीनिवासो धनदायी धनेश्वरः ॥ १२०

अस्मकार्यनिमिततु कल्याणार्थ करौ युगे ।
वैशाखे शुक्लसप्तम्यां विलग्वे चैव वसरे ॥ १२१

निष्काणां राममुद्राणां रूक्षाणि च चतुर्दश।
द्रव्यं दत्तं धनेशेन वृद्धिग्रहणकरणात् ॥ १२२

सवृद्धि दिसत मुलं स्वीकृतं चक्रपाणिना।
विवाहवूर्षमभ्य सहस्रन्ते धन पुनः ॥ १२३

दातव्यं यक्षराजय श्रीनिवासेन शासैिंण ।।
एकः साक्षी चतुर्वक्त्रो द्वितीयस्तु त्रिलोचनः ॥ १२४

तृतीयोऽश्वथराजस्तु वेति सर्वमिदं दृढम्।
इत्येतदृणपश्नतु श्रीनिवासोऽलिखस्वयम् ॥ १२५

एवं पत्रार्थमार्थं ऋणपत्रं रमापतिः ।
लिखित्वा तत्करे दत्वा धनेशं चब्रवीद्धरिः ॥ १२६

धनं देहि धनेशान ! पत्रे लिखितमत्रकम् ।
एवमुक्तो वसुपतिः वायुदेवेन भूमिपः ॥ १२७

ददौ धनं कुबेरस्तु बलमसह्यं वृषाकपेः ।
दृष्टा तद्धनरशतु तत्कऽदाद्धरितुं ! ॥ १२८

३८४
श्रीवेङ्कटाचलमाहात्म्यम्


श्रीनिवासस्य कुबेरसृतवैवाहिकपदार्थसज्जीकरणप्रकार

कुबेरमत्रद्दवः सम्भारानयनं प्रति ।

श्रीभगवान् -

'आनीयतां तण्डुल्च मितं प्रस्थैर्धनेश्वर !॥ १२९

मषादिकञ्च मुद्रादीन् गोधूमांश्च समानय ।
गुडमैळमधुक्षीरशर्क अदषीनि च ॥ १३०

वस्त्राणि योग्यमूल्यानि सोत्तरीयणि चानय।
तिलहिङ्भीरीचदिरसर्षपमेधिकान् । १३१

हरिद्रक्तानि कुर्वीथाः वस्त्राणि द्विजयेवितम् ।
कम्बलाश्च धनाधीश! क्रीयन्तामिति चाब्रवीत्॥ १३२

देवानाभुक्तरीयञ्च देवस्त्रीणां दुकूलकम् ।
पूगीफलनि दिव्यानि नागवल्लीदलानि च ॥ १३३

एलङ्गQरसृगनाभिरसं तथा।
माङ्गल्यततुं कथं पादाङ्गुष्ठादिमुद्रिकम् ॥ १३४

हस्ताङ्गुलीयकं मेऽद्य कुचेर! कुरु शीघ्रतः'।
इति गोविन्दयचनं श्रुत्वाऽसौ निर्ममे क्षणात् ॥ १३५

कुबेरः- 'त्वत्प्रसादेन गोविन्द! सर्व सज्जीकृतं मया।
पाककार्थं पुण्डरीकाक्ष! नियुक्ष्याग्निमतः परम् । ॥ १३६

भगवदाज्ञया वह्कुितदिव्यानमज्जीकरणप्रकारः

एवमुक्तः कुबेरेण श्रीनिवासः सतां गतिः ।
बुभुवं प्रेषयामास वहेद्वानक्षरणत् ॥ १३७

स गत्वा धरितं स्कन्दः शासनं ज्ञापयन् हरेः।
सनतो वायुवेगेन सहितो जातवेदसl ॥ १३८

३८५
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


ततः प्रोवाच भगवान् त्वरितं हव्यवाहनम् ।
श्रीभगवान्- 'क्षण द्रक्ष्यान्नज ।कदि पच बाहसमन्वितः १३९

इति नरायणवचः श्रुत्वाऽमितमभाषत ।

अग्निः

'पाकार्थ भाजनं कृष्ण ! नास्येकमपि मे हरे ! ॥ १४०

कथंः पाको म्हाराज! बहूनां भक्तवःसल!
इति तस्य वचः श्रुव। शङ्कणैनिं प्रत्यभाषत ॥ १४१

श्रीभगवान् -

भवतां भवने तF । किञ्चिते महोसवे ।
भाजननि महाभाग! वर्धन्ते वटवीजनत्। ॥ १४२

मम कथागममये भण्डमेक ने दृश्यते ।
दैवमेव परं मन्ये सर्वेषां सर्वसधने ॥ १४३

उपाय शृणु सप्तस्य ! पार्थ भाजनैर्विना ।
अने स्वामिसरोमध्ये सूयं पापविनशने ॥ १४४

वियद्गङ्गाजलं वढे ! परमाने गुडान्वितम् ।।
देवतीर्थे शाकमग्ने! तुम्बुतीर्थे तु चिन्नकम् ॥ १४५

कुमारिकतीर्थे भक्ष्याणि विविधानि च ।
पाण्डुतीर्थं च कर्तव्यः तिंन्त्रणीस उत्तमः ॥ १४६

व्यञ्जनस्यन्यतीर्थेषु कदमूलफलैः सह ।
क्रियतां लेह्यपेयानि तीर्थावन्येषु पवक ! ॥ १४७

इति देवस्य वचयनि प्रशशंसुर्महर्षयः ।
तथा च कृन् जातवेदः वेदविशारदः ॥ १४८

एवं विचित्रकर्माणि हेउँछुष्ठसिनः ।
युगानुसारिणस्तस्य तद्वनबिडवनम् ॥ १४९

25

३८६
श्रीवेङ्कटाचलमाहात्म्यम्

अचिन्यं देवताक” अभाअनसगोचरम् ।

अग्नि

दध्योदनतिलान्ने च परमनं मधुस्रवम् ॥ १५०

माषापूषाः गुडापूपाः शकद्रयमतः परम् ।
सर्वे सुपकतां नीतं त्वत्प्रसादेन केशव! ॥ १५१

आमन्त्रय द्विजेन्द्रांश्च सुरानपि मुनीनपि ।
असिवाणीं समर्थं श्रीनिवासो निरामयः ॥ १५२

सप्रेषयच्छिवमृतं षण्मुखं मिथिलेश्वरः

श्रीशेषद् कश्यपादिभ्यो ब्रह्मादिकृतोपचप्रकारः
स जगामातिवेगेन जपतोऽग्निपरायणान्॥ १५३

ब्राह्मणा वेदविदुष: आजुहाव जनाधिप!।
पाकः सपूर्णतां प्राप्तः उतिष्ठत सुरद्विजाः !" ॥ १५४

इति तेन समझनः कश्यपाद्रिपुरोगमाः।
देवाश्च निकटं तस्य पाकस्थानस्य मेजरे ॥ १५५

विभज्य तत्र विधिवत् पात्रभूतान् पृथक्पृथक् ।
पङ्क्तीश्च कारयिर्वाऽथ तारतम्यानुसारतः ॥ १५६

पात्राणि व्यस्तृणोच्छभुः पात्रापात्रविचक्षणः।
पाण्डुतीर्थं समारभ्य श्रीशैलवधि भूसुराः ॥ १५७

देवश्च निविडीभूताः तसिन कृणमहोत्सवे ।
स्थिता देवद्विज तत्र स्वस्वपात्रिन्तिके पृथक् ॥ १५८

तदाह भगवत् रजन्! ब्रह्माणं चतुराननम् ।
श्रीभगवान्

‘अनर्पितं न दातव्यं देवानाच द्विजन्मनाम् ॥ १५९

३८७
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


ब्रह्मा

'सर्वज्ञ सर्वभोक्तारं सर्वलोकेश्वरेश्वरम् ।।
वामेन वेद्मि गोविन्द! न त्वतुर्यो न चाधिकः ॥ १६०

कमै निवेदयेयं भोः प्रशाधि कमाते !।
स पुत्रवचनं श्रुख/ पुत्रभाह इसन्निव । ॥ १६१

श्रीभगवान् -

‘अहविरनृसिंहस्य पूजां कृत्वा निवेदय।
इयुक्तो वासुदेवेन नृसिंहस्सर्पणं नृप! ॥ १६२

ब्रह्म चकार सर्वेषां मुनीनामपि सभतम् ।
गृहधनदेवांश्चISPऽनचे ततः परम् ॥ १६३

अक्षनाथोम्बुगन्धैश्च धूपदीपानुलेपनैः ।
विप्राणामर्चनं चक्रे ब्रह्मा च विधिपूर्वकम् ॥ १६५

नननन्दसपूर्णे हरिस्तान् लैौकिकैः समः ।
परिवेषं ततश्चकुः अर्थे दिक्पालकास्तदा।। १६५

पत्रसंस्कारपूर्वश्च चक्रुस्ते परिवेषणम् ।
परिवेषस्व सम्पूर्ण आकर्षोनिमुखद्धरिः ॥ १६६

‘एको विष्णुर्महङ्कनं पृथग्भूतान्यनेकशः ।
त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगत्ययः ॥ १६७

इत्थं कृष्णर्पणं चक्रे श्रीनृसिंह।य विष्णवे ।
कश्यपद्यांश्च गोविन्दो 'जुथलमिति चाब्रवीत् । १६८

‘भवतां ज्ञानपूर्णानां किमनेनश्च पूर्णा ।
भविष्यति महप्रज्ञःदयावन्तस्तपोधनः ! ॥ १६९

दरिद्रं माश्च जानन्तस्वनं मे सजछ लघु ।
बहुकृत्य स्वीकुरुत कृपया नितरामिति ॥ १७०

३८८
श्रीवेङ्कटाचलमाहात्म्यम्


प्रार्थनां न क्षणानlतु कृत६३न् प्राकृतो यथा ।
वासुदेववचः श्रुघ। बषयमाहुर्महीसुराः ॥ १७१

ऋषयः- ‘तवानममृतप्रख्यं मुक्तिमार्गस्य साधनम् ।
वयं धन्याः कृतार्थाः स कतै पांपाकुले हरे ! ॥ १७२

अभिनन्द्य तमिथं ते सुसन्तुष्टा अभुञ्जत ।
भोजनानन्तरं राजन् ! ब्राह्मणानां यथार्हतः ॥ १७३

ताम्बूले दक्षिणमै प्रददौ भगवान् हरिः।
स विप्रभोजनस्यान्ते स्वयं भोजनमाचरत् ॥ १७४

पुत्रेण पुत्रपुत्रेण भार्यया बन्धुभिर्युतः ।
सानिः सलोकलश्च सशेषो गरुडान्वितः ॥ १७५

भोजनान्ते दिनाधीशो रत्रिस्थानमुपागतः ।
शयनं कृतवान् कृष्णः पर्येकं रमया सह ॥ १७६

स्वयं निद्वाविहीनोऽपि रेमे प्राकृ वेद्धरिः।
ब्रह्मादय. सुरश्रेष्ठः कश्यपाविपुरोगमाः ॥ १७७

शयनं चक्रिरे राजन्! कदरेषु गृहेषु च।
वृक्षमूलेषु शैलानां गद्रेषु दरीषु च ॥ १७८

भगवदाज्ञया ब्रह्मकृतसैन्यमीकरणप्रकारः

ततः प्रभाते विमले श्रीनिवासः सतां गतिः।
गरुडं प्रेषयामास ब्राह्मण प्रति भूमिप ! ॥ १७९

स गत्वा वायुवेगेन ब्रह्मणे तल्पमस्थितम् ।
प्रत्युवाच महाराज ! पक्षिराट् परमं वचः ॥ १८०

गरुडं:-

‘गच्छ ततस्तिकं बभन्! वस्त्रालङ्कारभूषितः ।
हंसमात्रया चंद्रभं गन्तुं राजेन्द्रपत्तनम् ॥ १८१

३८९
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


बाधन्ताश्च विचित्राणि वादित्राणि महान्ति च ।
गजमारोप्य महती भेरी चाद्य (यताम् ॥ १८२

वाहनानि विचित्राणि स्था आन्दोलिका अपि ।
अरूयन्तां राजेन्द्रपुरीं गतुं ससभ्रमम्' ॥ १८३

पक्षिराटुवचनं श्रुवा पक्षिवाहनन्दनः ।
नियोजयामास तदा बल देवगणस्य च ॥ १८४

गजानाश्च हयानाञ्च वृषभाणाञ्च मण्डलम् ।
पदातीनञ्च शूरणां मण्डलं समळकृतम् ॥ १८५

शूराश्च कृतविद्यश्च धृतशस्त्रास्त्रपाणयः ।
पितामहं पुरस्कृत्य जम्मुर्नारायणान्तकम् । १८६

तं दृष्ट। सर्वदेवेशं भगवानाह भूपते !।

श्रीनिवासः -

‘विलम्बः क्रियते कसात् गमनर्थं पितामह!॥ १८७

नियोजय बलं सर्वं राजधान्यै नृष्य च ।
इत्थं हरेर्वचः श्रुत्वा वासुदेवात्मजोऽब्रवीत् ॥ १८८

ब्रह्मा

‘सीकृतं बलं सर्वं धृतायुधमरिन्दम!।
उत्तिष्ठ पुरुषश्रेष्ठ ! समारोह खगेश्वरम् ॥ १८९

वियद्राजपुरं प्रति सपरिकरश्रीनिवासगमनम्

स इत्थमुक्तो भगवान् गरुडस्कन्धमास्थितः ।
ब्रह्मणमग्रतः कृत्वा रुद्धं कृत्वा तु दक्षिणे ॥ १९०

वामे वाथं ततः कृत्वा कुमारं पृष्ठतस्तथा।
रमामारोपयामास रथं काञ्चननिर्मितम् ॥ १९१

३९०
श्रीवेङ्कटाचलमाहात्म्यम्


भ्रातरं वकुलं राजन् ! विमानं सूर्यसन्निभम् ।
समारोप्य महाराज ! भगवान् भक्तवत्सलः ॥ १९२

वयस्तु गरुडारूढो जगाम च सतां गतिः।
शेषो दधार राजेन्द्र! श्वेतच्छत्रे शशिप्रभम् ॥ १९३

चामरे चन्द्रसकाशे वीजयामास मारुतः ।
व्यजनेन विचित्रेण रलदण्डेन माधवम् ॥ १९४

वीजयामास राजेन्द्र! विष्वक्सेनः प्रतापवान् ।
भेरीदुन्दुभिनिचयैः वादित्राणां महास्वनैः ॥ १९५

नर्तकैनटनैवैव हाहाइड्रयुधोऽञ्जसा ।
ययौ विभवमापन्नः सर्वात्मा सर्वतोमुखः ॥ १९६

गभने वासुदेवस्य देवानामपि भूमिप!।
ऋषीणां पूर्वदेवानां गन्धर्वाणां तपस्विनाम् ॥ १९७

समर्दः सम्बभूवात्र पशूनां मानुषासनाम् ।
वनितनश्च वृद्धानां बलानां रक्षसामपि ॥ १९८

अन्योऽन्यं कलहस्सत्र वनितानामभूत्तदा।
अप्रीणां ऋषिकन्यानां देवस्त्रीणाञ्च दैवतैः॥ १९९

तत्राधना तु गच्छन्ती मार्गमध्ये महीपते!।
काचिद्भर्तारमालम्ब्य पुत्रमंसे निधाय च ॥ २००

भरसुद्धृत्य शिरसि पद्मामेव स गच्छति ।
तस्मिन् काले महाराज ! स्थस्याः सुरयोषितः ॥ २०१

पन्थानमनुलधन्योऽतर्जयंश्चाधनान् कृशन् ।
तदा वियोगमापन्न भन्न सा भारपीडिता ॥ २०२

कुन्ती ‘नाध हा नाथ ! बने न यक्तुमर्हसि ।
एवमुक्त्वा विप्रपती सपुत्रा एतिता भुवि ॥ २०३

३९१
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


रुदिताः शिशवतत्र प्रहृष्टास्तत्र केचन ।
केचिपयः स्म कान्ति केचिदनं महीपते !।
भुञ्जन्ति केचित् क्षीराने केचिदध्योदनं नृप!॥ २०४

इसन्ति केचित् प्ररुदन्ति केचित्
प्रयान्ति केचित्प्रलपन्ति केचित् ।
पतन्तमन्ये करपलवेन
समुद्धरन्ति स्म हसन्ति केचन ॥ २०५

सुराङ्गनाश्च रजेन्द्र! तथा वैखानसान्ननाः ।
ऋष्यञ्जनाश्च गन्धर्ववनिताश्चरुलोचनाः ॥ २०६

अवारोहन् गिरेघेघ श्रीनिवासपरायणाः ।
शेषाचलं समारभ्य नारायणपुरवधे ॥ २०७

तिलमात्रावशः स्म मागेमध्ये न दृश्यते ।
मध्ये कृत्वा पद्मतीर्थं गता सा वाहिनी हरेः ॥ २०८

ऋग्यजुस्सामाथर्वाचैः गीयमानो जगद्गुरुः ।
श्रीपतिः पद्मतीर्थाव्ये महातीर्थं महीपते ! ॥ २०९

आससाद जगद्योनिः सच्चिदानन्दविग्रहः ।
ससुरासुरगन्धर्वसिद्धसाध्यमद्भणः ॥ २१०

भगवन्तं प्रति शुकमुनिकृतोपचारक्रमः

प्रतं गरुडमारूढं कृष्णद्वैपायनात्मजः ।
साष्टाङ्गन्यसनं राजन्! प्रणिक्य शुकोऽब्रवीत् ।
‘तपश्च सफलं मन्ये कृतं मे पुरुषोत्तम ! ॥ २११

यो भवान् ब्रह्मरुद्रवैः अगम्यो वेदगोचरः ।
ते भवन्तं प्रपश्यामि नेत्राभ्यां पुरुभोजम ! ॥ २१२

३९२
श्रीवेङ्कटाचलमाहात्म्यम्


सुपुवमिलाविललोकपालं
शेषेण लभ्य च युतं यतोऽहम् ।
पश्यामि भाग्योदयशालिदृग्भ्यां
त्वत्पदपूजा सफल ततो मे ॥ २१२

विज्ञापन मे शृणु देवराज !
प्रसादहेतोस्तव वायुदेव!
कृत्वा कृथा वेकटशैल्नाथ!
भुक् मदीयं फलकदमूलम् ॥ २१४

इत्युक्तो मुनिना तेन वासुदेवोऽभ्यभाषत ।

श्रीभगवान्

'शृणु तापसशाल ! वचन साधुसम्मतम् ॥ २९५

भवान् कृशो त्रिरागी च ब्रह्मचारी दृढव्रतः ।
वयं संसारनिरतः बहवश्चात्र भूसुर! ॥ २१६

अचैव नगरीं गत्वा राज्ञस्तस्य महात्मनः ।
तथैव भोजनं कुर्म इति मे वर्तते मनः ॥ २१७

वदत्येवं हृषीकेश व्यासपुत्रोऽभ्यभाषत ।
श्रीशुकः- 'निष्किञ्चनोऽहं गोविन्द! निष्किञ्चनजनप्रिय ! ॥ २१८

त्वयि भुक्ते जगद्भक्तं नात्र कार्या विचारणा।
वदत्येवं शुक्रे कृष्णं बकुय वाक्यमब्रवीत् ॥ २१९

बकुला- ‘शृणु तद्वचनं कृष्ण! स्त्रद्विवाहे रमापते !। ।
यत्रं बहुविधं चक्रे राजानं स हि बोधयन् । ॥ २२०

इति मातुर्वचः श्रुत्वा माधवः शुकमब्रवीत् ।
श्रीनिवसः -
त्वद्वाक्यामृतपानेन तृप्तिमेऽभून्मुनीश्वर ! ॥ २२१

३९३
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


किमन्येन प्राकृतेन फलेनाल्परसेन मे ।
तथाऽपि तत्र वाक्येन करिष्ये भोजनं मुने !॥ २२२

सान्त्वयित्वा मुनिवरं गरुडादवरुह्य सः ।
कुटीरं सम्प्रविश्याथ सपुत्रः सपरिग्रहः ॥ २२३

मुडैः कृतासने रम्ये संस्थितः परमेश्वरः ।
शुकः स्नात्वा पद्मतीर्थं कृत्वाऽन्ने भक्तिसंयुतः ॥ २२४

अमृतावीजनिचयं मुष्टिभि: प्रविहाय च ।
तत्तण्डुलैर्महाराज ! कृतवाननमुत्तमम् ॥ २२५

बृहतीफलसंयुक्तं तिन्त्रिणीरससंयुतम् ।
स्वान्तरस्थस्य यद्योग्यं पूजासाधनमेव च ॥ २२६

तेनैव बाधमूर्तेस्तु पूजनं साधुसम्मतम् ।
इति मत्वाऽर्थतवज्ञः कृत्वा पादावनेजनम् ॥ २२७

पद्मपत्राणि चातीर्य तत्रान्नं रससंयुतम् ।
विनिःक्षिप्य विशेषेण कृतसाष्टाङ्गसप्ततिः ॥ २२८

भोजनं कुरु गोविन्द! सदा पूर्णमनोरथ!।
एवं सम्प्रार्थितो देवः शुकेन परमर्षिणा ! ॥ २२९

तद्भक्तिपारवश्येन भगवानात्मभूः स्वयम् ।
अषीणामुचिताहारान् बुभुजे सर्वभोजनः ॥ २३०

लक्ष्मीस्तस्याऽज्ञया मात्र साधु वकुलमलिया।
बुभुजे मुनिना दत्ते तदन्नमसृ-प्रभम् ॥ २३१

तसिन् भुक्तवति श्रीशे उपयः कोपपूरिताः।।
तदा शुकं भीषयन्तः समुत्तस्थुर्वशसनात् ॥ २३२

शापानुग्रहसामर्यसाधनश्च तपोधनाः।
तेषां मतम्तु विज्ञाय भगवान् बहिरागतः ॥ २३३

३९५
श्रीवेङ्कटाचलमाहात्म्यम्


कारं कृतवान् कृष्णः सर्वेषां तृप्तिहेतवे ।
तन्मुखाम्भोजसम्भूतवायुना तृप्तिहेतुना ॥ २३४

सुधेन्वा यथा तृप्तः तदैव मुनिपुङ्गवाः।
शुकं सन्तोषयामसुः वचनैः सोत्रमिश्रितैः ॥ २३५

श्रीनिवासाभिमुखया स्खपुरा सपरिकरवियन्नृपागमनम्

कृत्वाऽष्टम्यां तत्र वासं नवम्यां गुरुवासरे ।
प्रभातसमये प्राप्ते श्रीनिवासस्त्वराऽन्वितः ॥ २३६

पुनर्गरुडमारश्च गुरुमारे जगद्गुरुः ।।
चतुरङ्गष यज्ञे ब्रह्मणञ्च पितामहम् ॥ २३७

निधाय पुरतो राजन्! जगाम जगदीश्वरः।
अस्तादिं प्रस्थिते भान तसिन् काले महीपते! ॥ २३८

अष्टवर्गे स्वय कृत्वा कृतकौतुकमङ्गलः ।
पझावतीं यापयित्र गन्धतैलेन भूमिष !॥ २३९

अलकाय वरां कन्यां अलङ्कौरैर्महीपतिः ।
गजमारोप्य तरसा पुत्र पुत्रीहिते रतः ॥ २४०

आकाशराजो धर्मात्मा पुत्रेण सह संयुतः ।
पुरोहितेन शक्रेण तंण्डमानेन निर्ययौ ॥ २४१

श्रीनिवासं जगद्योनिं द्रष्टुकामो रमापतिम् ।
चतुरञ्जयतैः सर्वैः गजाश्वरथसंयुतैः । २४२

वरौ चैव पतभिः चामैर्यजनैरपि ।
भेरीदुन्दुभिनिघोंपैः चादित्राणां महास्वनैः ॥ २४३

नर्तकैनटकैश्चैव सूतमागधवन्दिभिः।
स्तूयमानो महाराज ! सैन्यमध्ये अराजत ॥ २४४

३९५
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


यथाऽऽकाशे चन्द्रबिम्बं नक्षत्रगणमण्डले ।

श्रीनिवासवियन्नृषद्मावतीनां परस्परावलोकनम्

राजा ददर्श गोविन्दं शक्रेण परिदर्शितम् ॥ २५५

गरुडस्कन्धमारूढं श्वेतच्छत्रादिभर्युतम् ।
सुकुमारं युवानच सुन्दरं सुन्दराननम् ॥ २४६

श्रीनिवासं जगद्योनिं सच्चिदानन्दविग्रहम् ।
दृष्ट्वा सन्तुष्टमनसा स रथादवरुह्य च ॥ २४७

पद्मावतीं स्वपुत्रीञ्च निधाय पुरतो नृपः ।
पुरोहितं पुरस्कृत्य चेदं वचनमब्रवीत् ॥ २४८

आकाशराजः -

धन्योऽहं कृतकृत्योऽहं स्वर्गमार्गं समास्थितः ।
एवं वदन्तं तकाले श्रीनिवासः सतां गतिः ॥ २४९

ददर्श राजशार्दूलै नारदेन प्रदर्शितम् ।।

नारदः--

‘दीर्घश्मश् दीर्घबाहुं सर्वदा दीर्घदर्शनम् ॥ २५०

श्वशुरं तव गोविन्द! पश्य माधव भूमिपम् ।

श्रीनिवासः

‘धन्यं नारद! मजन्म यदाकाशोऽद्य बान्धवः ॥ २५१

सम्बन्धस्तेन सम्प्राप्तः किं मयाऽचरितं पुरा ।
वदत्येवं हृषीकेशे राजा सत्यपराक्रमः ॥ २५२

द्वारतोरणमासद्य श्रीनिवासं ददर्श ह ।
पूजयामास गोविन्दं वसनाभरणादिभिः॥ २५३

गन्धतैलेन राजेन्द्र! जमातरमपूजयत् ।
सा ददर्श वरारोहा पतिं परमपावनम् ॥ २५४

३९६
श्रीवेङ्कटाचलमाहात्म्यम्


पझावती विशालाक्षी लजया परिमोहिता ।
तां ददर्श जगच निः कमलाक्ष महीपते ! ॥ २५५

पझावकीश्रीनिवासौ वहनादवरुव च ।
अन्योन्यालोकनं राजन्! चक्राते संथितौ ततः ॥ २५६

वासुदेवस्य ये भक्ताः तेऽन्योन्यं परिरेभिरे ।

श्रीनिवासस्य पद्मावत्या सह दुर्गादर्शनपूर्वकं पुरप्रवेशः

नगरद्वारनिलयां दुर्गामासाद्य भक्तितः ।। २५७

पझाक्यनुगो मायी देवीं नत्वा विशेषतः ।
वरं ययाचे गोविन्दः ‘कुरु भामिमा 'मिति ॥ २५८

पद्मावती विशालवी सावित्री वरमुत्तमम् ।
‘पतिं कुरु रमानाथं श्रीनिवासं जगन्मयम् । ॥ २५९

इति वृत्वा च सा देवीं नस्त्रैरावतमाश्रिता ।
गरुडस्कन्धमारूढो भगवान् भक्तवत्सलः । ॥ २६०

दीपकैस्तैलसंसितैः सहलायुनसायकैः ।।
लजान् पुष्पाण्यक्षतांश्च विकिरद्भिरितस्ततः ॥ २६१

स्तुवद्भिर्वन्दवृन्दैश्च सर्वैर्मागधैरपि।
आशीर्वादं प्रकुर्व द्र्दमघोषपुरस्सरम् ॥ २६२

ब्रक्षादिभिः सुरश्रेष्ठंः सुरैः शुकपूर्वकैः ।
श्रोनिवासं प्रपश्यद्भिः परनारीनरैर्युतः ॥ २६३

वीणावेणुमृदङ्गांश्च पणवानकदुन्दुभन् ।
बादयद्भर्जनैश्चान्यैः वारनारीगणैस्तथा ॥ २६४

गन्धवैगननिपुणैः सुमायैश्च संयुतः।
आकशराजो धमरमा श्रीनिवासपरायणः ॥ २६५

३९७
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


पक्त्या समेतं तं श्रीनिवासं ससम्भ्रमम् ।
सञ्चारयन् समन्ताच्च नारायणपुरे शनैः ॥ २६६

रम्भास्तमैरिक्षुदण्डैः पूगीपोतैरलङ्कतम् ।
रसलप्छन्युमैः पूर्णकुमैश्चक्रुतम् ॥ २६७

मुक्ताजालवृनैश्चान्यैः पझरगविर जिनैः।
वब्रवैडूर्यखचिनैः इन्द्रनीलसमप्रभैः ॥ २६८

तथा मरकतप्रख्यैः तोयैरुपशोभितम् ।
कुमोदकसपूर्णक्रनक्कनकभजनैः ॥ २६९

स्त्रीभिर्जीराजयन्तीभि: राजमानचतुष्पथम् ।
दित्रयं परिक्रम्य वासुदेवालयं ययौ ॥ २७०

प्रवेशयामास वरं सुमन्दिरं
श्रीवेङ्कटेशे बहुत्रसम्मितम् ।
तद्वन्ध्रखण्ड मुनिवर्यगुप्त
बलं ययौ नथनिकेतनेषु ॥ २७१

श्रीनिवामाज्ञया तोण्डमान्नृपकृतं दिव्यानसज्जीकरणम्

रात्रिस्तु पवघटिका समभूच तदा ततः ।
जगाम भवनं राजन्! स्वकीयं राजवल्लभः ॥ २७२

तदाऽऽतो महाराज! तोण्डमानो महीपते!।
तमाह करुणे श्रीमान् श्रीनिवासः क्षुधाऽर्दितः ॥ २७३

श्रीनिवासःवैवाहिकजनाः सर्वे उपवासपरथणाः।
अहश्च मम पुत्रश्च मम माता सुरादयः ॥ २७४

भार्या पतिव्रता ख्मी क्षुधया परिमं हिता।
तेषामन महाराज ! भक्ष्याणि विविधानि च ॥ २७५

३९८
श्रीवेङ्कटाचलमाहात्म्यम्


कुरु राजन्! सचरां त्रयीणामुर्वरेतसाम् ।
पाकवल विशेषेण कर्तव्यो जातवेदसा ॥ २७६

ममापि च प्रेषणीयं पक्षान्तं राजसत्तम।
वायुदेववचः श्रुत्वा वयुधेशोऽब्रवीद्धरिम् ॥ २७७

तोण्डमान- “इदं शरीरं जगदीश ! राज्यं
त्वदीयमेतद्धि मुकुन्दमूर्ते ।
नरो यथा लोकपतिं प्रपन्नः
तथा मभन्नंप्रति मुञ्चसि त्वम् ' ॥ २७८

एवमुक्तो महाराज ! जगाम भवन स्ङ्गकम् ।
क्षणेन कारयामास पाकं राजाहैविभुजा ॥ २७९

वीणां वेदविदुषा सुराणां सुयोषिताम् ।
राजाऽनअर्पयामास विप्राणां चान्नकाङ्किणाम् ॥ २८०

भोजनं कृतवन्तस्ते भक्ष्यानरससंयुभम् !
वासुदेवाय राजेन्द्रः प्रेषयामास सादरः ॥ २८१

अन्नं बहुविधं भक्ष्यं समापं मधुसंयुतम् ।
स्वयं समेत्य राजेन्द्रोऽकल्पयद्भोजनं हरेः ॥ २८२

बुभुजे पुरुषश्रेष्ठो रक्ष्या च परमेष्ठिना।
मात्र च सहितो राजन् ! सदोषो गरुडान्वितः ।। २८३

दवा वनाणि दिव्यानि जामातुः श्रीपतेर्नुप!।
जगाम भवनं राजा बासुदेवाज्ञया तदा । ॥ २८४

गते राज्ञि महाराज ! श्रीनिवासस्त्वरान्वितः ।
निद्रां चकार विधिवत् निदोऽपि सुखासने ॥ २८५

एवं गता च सा रात्रिः प्रभातसमयोऽभवत् ।
पूर्वदेवगुरोर्वारः सम्आल दशमीदिने ॥ २८६

३९९
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


समुत्थितो वासुदेवः कृतमङ्गलमजनः ।
वसिष्ठमब्रवीद्राजन्! भगवान् वेकटेश्वरः ॥ २८७

श्रीभगवान्- 'सहैव भोजनं कथं रक्ष्या च परमेष्ठिना।
मात्रा पुरोहितेनापि वयं पश्यन्नञ्च र्जताः ॥ २८८

राज्ञस्तु भवने राजा राजपत्नी पतित्रता।
कन्या पुरोहितो भ्राता तेऽपि पEान्नवर्जिताः। ॥ २८९

एवमुक्ता वसिष्ठतु पुरोहितमरिन्दम!।
कुबेरमब्रवीद्राजन्! श्रीनिवासः सतां गतिः ॥ २९०

श्रीनिवासः-' गच्छ यक्षगणाध्यक्ष! राजानं विप्रकारणात् । ।
इति तद्वचनं श्रुत्वा यक्षराट्ठाजसत्तमम् ॥ २९१

गत्वाऽह भारतीं पुण्यां श्रीनिवासेन भाषितम् ।
कुबेर– ‘भोजनं वृर्षिमुख्यानां कर्तव्यं पूर्वमेव हि॥ २९२

मुहूर्तकाओ रातै तु नाडकाम्युत्रयोदश ।
तदाऽसाध्यं महाराज! रात्र्यां बालणभेजनम् ॥ २९३

इति सन्दिश्य राजानं कुबेरः पुनरागतः ।
तथा चकार राजर्षिः भोजनं ब्रह्मवादिनाम् ॥ २९४

ददौ च दक्षिणां निष्कं तापूराव द्विजन्मनाम् ।

विवाहार्थं श्रीनिवासानयनाय तन्मन्दिरं प्रति नृपागमनम्

एवम्भूते महीपाल! कल्याणदिवसे हरेः ॥ २९५

शुक्रवारे दशम्याञ्च सायले वियन्नृपः।
स्तुरबलं सर्वं निधाय पुनः सुतम् ॥ २९६

वसुदानं महाराज तण्डमानश्च सोदरम् ।
पुरोहितं पुरस्कृत्य सह सम्बन्धिबान्धवैः ॥ २९७

४००
श्रीवेङ्कटाचलमाहात्म्यम्


ऐरावतं महनगं लकलभूषितम् ।
मेघरावर्णसंयुक्तं बद्धघण्यकुलन्वितम् ॥ २९८

रक्तदन्तं महारावं कर्णबद्धबुचामरम् ।
पुन्दरं पुरस्कृस्य गजमैशयतं तथा । २९९

आढ्नकरणात्प्राप्तः श्रीनिवासाल्यं तदा ।
तसिन् महगृहे राजन्! अयुतस्तम्भशोभिताम् ॥ ३००

सभां चकर रह्माद्यां विश्वकर्मा विभोः प्रियाम् ।
तत्राऽसीन महाभागः ब्रह्माद्याः सर्वदेवताः ॥ ३०१

विश्वामित्रो भरद्वाजो वसिष्ठो गौतमस्तथा।
भृगुरत्रिः पुलस्त्यश्च वारुमीविमिथिलेधरः ॥ ३०२

वैखानसश्च दुर्वास मार्कण्डेयोऽथ गालवः। ।
दधीचिश्च्यवने राजन्! सनकश्च सनन्दनः ॥ ३०३

एते श्रेष्ठतम लोके मुनयो वीतकल्मषः।
जटामकुटभूषङ्गः ज्यलकृष्णाजिनाम्बराः ॥ ३०४

कश्यपस्तु पुरस्कृत्य समासीनाः सभान्तरे ।
तमध्ये वासुदेवस्तु रन्नकम्बठसंयुतः । ३०५

कृताञ्जलिपुटतथे ब्रह्मा लोकपितामहः।
तसभाद्वारमासाद्य राजा सयपराक्रमः । १०६

पुरोहितं पुरस्कृत्य सम्प्राप्तो हरिसन्निधिम् ।
समुत्तस्थौ वासुदेवो दृष्ट राजानमगतम्। ॥ ३०७

परिरम्भणमासच भगवान् वाक्यमब्रवीत् ।
श्रीनिवासः-‘ भवान् श्रेष्ठःमोऽयन्तं वृद्धोऽसि नृपसत्तम ! ॥ ३०८

विमर्थमागतोऽसि त्वं मद्गृहं राजसत्तम!।
वसुदनन्तु राजेन्द्र! समझने नियोजय ॥ ३०९

४०१
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


बदत्येवं श्रीनिवासे पुरोहितमभाषत ।

राजा--

विलम्बः क्रियते कस्मात् पूजां कुरु रमापतेः ॥ ३१०

स राजवचन छैन धरणां वाक्यमब्रवीत् ।

वियन्नृपोत या वसिष्ठप्रेरितधरणीकृत श्रीनिवासोपचयः

वमिष्टः - 'अरुन्धतीं पुरस्कृत्य कुरु पूजां रमापतेः ॥ ३११

सा सम्भ्रमात् समुथाश्च बाष्पसन्दिधलोचना।
मुखे बिलोत्रय रजेन्द्र! कृष्णस्य नृपवल्लभा ॥ ३१२

मत्वा कृत्वार्थमात्मानं आनन्दपरिपूरिता।।
सलजा पूजयामास सच्चिदानन्दविग्रहम् ॥ ३१३

तां दृष्ट्वा योषितः सर्वाः विस्मयाकुमानसाः ।
प्राहुः प्रहृष्टहृदयः धरणी राजवल्लभम् ॥ ३१४

योषितः

‘किं त्वया चरितं पुण्यं पूर्वजन्मनि हे धरे! ।
वासुदेवार्चनविधे निर्मिता परमेष्ठिना । ॥ ३१५

या त्वमित्थं पूजयसि साक्षनारायण स्वयम् ।
इत्येवं संस्तुता देवी धरणी राजक्लभा ॥ ३१६

तैरीगन्धेन चन्दनेन सुगन्धिना।
अर्चयामास कल्याणी श्रीनिवासं सुरेश्वरम् ॥ ३१७

बलैर्नानाविधैः स्वैः मुक्तानिर्मितभूषणैः।

पिव्यालङ्कागल ऊत श्रीनिवासस्य सपरिकरनृपमन्दिरप्रवेशः

ततः पुरोहितऽज्ञप्तः पुराणपुरुयतमम् ॥ ३१८

26

४०२
श्रीवेङ्कटाचलमाहात्म्यम्


गजमापयद्रजा जामातरमनामयम् ।
सहितो वासुदेवस्तु ब्रह्मणा शम्भुना तथा ॥ ३११

कुबेरेणाहिराजेन गरुडेनाग्निना तथा।
वायुना वरुणेनापि यमेन मरुतां गणैः ॥ ३२०

वसिष्ठादिमुनिश्रेटैः सदरैः ससुतैस्तथा।
जगाम राजभवनं रततोरणमण्डितम् ॥ ३२९

नानाजनसमाकीर्णं नानालङ्करमण्डितम् ।
महाबाद्यक्षरैर्युक्तं दीपयुतविदीपितम् ॥ ३२२

जामातृसहितो राजा द्वारतोरणसन्निधौ ।
चतुरङ्गबल मुक्त हन्तगन्तुमुद्यतः ॥ ३२३

तत्रान्तरे श्रीनिवासं नीरजयितुमागता ।
तोण्डमान्नृपतेर्भार्या कुडुमोदकभाजनम् ॥ ३२४

समादायशु कल्याणी वायुदेवमपूजयत् ।
ततः पश्चाच्छीनिवासः प्राविशद्राजमन्दिरम् ॥ ३२५

द्वाराण्यतीत्याथ वहूनि माधवो
राज्ञा समेतो भवनं प्रविश्य ।
रत्नासने राजविनिर्मिते हरिः।
रराज राजीवसमननेनः ॥ ३२६

चतुःतभां रनवेदीं अधिष्ठष्य खगध्वजम् ।
परिवार्य च तस्थुस्ते मुनयो वीतकल्मषाः ॥ ३२७

ब्रह्माणमग्रतः कृत्वा सर्वे देवा यथासुखम् ।
स्वर्णासने समासीनाः पश्यन्तो नयनोत्सवम् ॥ ३२८

ततः स राजा धमम चक्रे मङ्गलमजनम् ।
सापि स्नात्वा महाराज! तैलेन च सुगन्धिना । ॥ ३२९

४०३
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


अलवकरालङ्कारैः स्वऽत्मानं राजवल्लभा।
भgष्कारणताय हेमकुम्भप्रपूतम् ॥ ३३०

समानीय ब्राह्मणैश्च हरिपादत्रनेजनम् ।
सङ्कल्यं विधिवच्चक्रे कन्यादानस्य सादरम् ॥ ३३१

वयनृपकृतं रषदग्धुजप्रक्षालनम्

ततश्चकार राजेन्द्र । मधुपर्क पुरोहितः ।।
पुरोहितोक्तमन्त्रेण तस्य पादावनेजनम् ॥ ३३२

'सहस्रशीर्षा पुरुष इति मन्त्रं समुच्चरन् ।।
धरण्या सविं कृत्वा स्वामितीर्थजलैः शुभैः ॥ ३३३

हरिपादोदकं पुण्यं दधार शिरसा नृपः ।
भार्या पुत्र भ्रातरलं भवन कोशमेव च ॥ ३३४

गजाऽगारं रथाऽगरं वस्त्राऽगश्च तलैः ।
मार्जयामास राजेन्द्रः श्रीनिवासपरायणः ॥ ३३५

राजा- ' अद्य मे सफलं जन्म जीवितश्च सुजीवितम् ।
अद्य मे पितरस्तुष्टाः वासुदेवपदोदकात् ' ॥ ३३६

एवमुक्ता महाराजः यां कमललोचनाम् ।
अलञ्चके विचित्रैस्तां अह्नर्महीपते ! ॥ ३३७

ततस्तु षष्टिकाघोषं कृतवान् दैवैचिन्तकः ।
सुमुहूर्ते तदा प्राप्ते मङ्गलाष्टकमब्रवीत् ॥ ३३८

वराय वियन्तृदत्तवैवाहिकभूषणादिकम्।

कन्याप्रदानसमये दक्षिणां राजसत्तमः।
कोटिसह्यान्निष्कभुञ्जन् दत्तवान् वेङ्कटेशितुः ॥ ३३९

४०४
श्रीवेङ्कटाचलमाहात्म्यम्


तं दृष्ट। धनराशितु भगवानाह भूमिपम् ।
श्रीनिवासः ' दातव्ये किं त्वया राजन् ! पुत्रस्य तव भूपते !॥ ३४०

विवाहकर्मनिपुणो भवान् दानपरायणः।
ददस्व भूषणान्यन्न ! बहुरत्नन्वितानि च ' ॥ ३४१

इयुक्तो वायुदेवेन भूषणानि ददौ नृपः ।
किरीटं शतभारस्तु कण्ठिकामपि तावतीम् ॥ ३४२

पुनरेक तदधेश्च तदधेश्चैव काष्ठिकाम् ।
पदकनि ददौ सप्तन -यष्यथ नृपोत्तमः ॥ ३४३

मालिकां मैौक्तिकनाश्च भुजभूषणयुमकम् ।।
कर्णभूषं मौक्तिकाद्यावेसर्यन्तलम्बिनौ ॥ ३५४

कङ्कणे रनमाणिक्यवद्भवैडूर्यनिर्मिते ।।
द्वात्रिंशद्भारसंयुक्ते अनघं दत्तवन् नृपः ॥ ३४५

नागभूषणयुग्मञ्च बाहुपूदिओस्तथा ।
भूषणान्यकुलीयांश्च दशनां वीरमुद्रिकम् ॥ ३४६

कटिसूत्रे स्वर्णमयं वरवन्नसमन्वितम् ।।
एकादशशतीभरं बहुरतसमन्वितम् ॥ ३४७

पादुके च ततो राजा दत्तवान् मधुघातिने ।
ददौ भोजनपात्रश्च षष्टिभयुतं प्रभोः ॥ ३४८

ल्घुषालसमोपेतं बृहत्पात्रमयं तथा ।
कबलानां चतुःषष्टिं दत्तवान् राजसत्तमः ॥ ३४९

भूषणैर्भूषित क्ॐस्य कन्यादानमथाकरोत् ।
कन्याप्रवरमूचेऽथ गुरुः साक्षाद्बृहस्पतिः ॥ ३५०

बृहस्पतिः- अत्रिगोत्रसमुद्धृनां मुईरस्य प्रपैौत्रिकम् ।
सुधर्मणस्तु पैौद्ध पुर्णीमाकाशभूपतेः ॥ ३५१

४०५
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


त्वमङ्गीकुरु गोविन्द। कयां कमललोचनाम्'।
एवमुक्ते महाराज मुदा रत्नपरं ददौ ॥ ३५२

वसिष्ठः प्रपात्रस्य ययातेस्तु पौत्रयामिततेजसः ।
शूरसेनस्य राजेन्द्र! वसुदेवस्य भूपतेः ॥ ३५३

पुत्रम्य वेङ्कटेशम्य गोत्रे वसिष्ठसंज्ञके ।।
जातस्यत्रिकुलोत्पन्नां कन्यां कनकभूषिता ॥ ३५४

ग्रहीष्यामो वयं राजन्! तव पुत्रं नृपोतम!।
कल्यावरमूवरयोरित्युचरितयोरथ ॥ ३५५

धरण्या सह रन्द्रः कन्यादानपरायणः ।
प्रहृष्टहृदयः प्राह श्रीनिवासं परापरम् ॥ ३५६

श्रीनिमस्य चसिद्धादिकारि पद्मावतीपाणिग्रहोसवः

आकाशज-

कन्यामिमां प्रदास्यामि गृहाण पुरुषोत्तम !
इत्युक्। प्रक्षपद्रजा धरण्या बाबत तद ॥ ३५७

मन्त्रपूतां स्त्रमितीर्थधारां सकनां करे ।
दक्षिणे श्रीनिवासस्य ददौ पद्मावती ततः ॥ ३५८

विधनञ्च ततश्चक्रे राजेन्द्रः सपुरोहितः ।
पूजयित्व जमनार्थं गन्धवस्त्रानुलेपनैः ॥ ३५९

कक्ष बन्धयामास वसुदंवकराम्बुजं ।
पद्मावयः करग्भोजेऽबन्धयकङ्कणं गुरुः ॥ ३६०

तथा मङ्गल्यसूत्रस्य बन्धं वैवाहिकं तदा।
श्रीनिवासेन देवेनयस पुरहितः ॥ ३६१

४०६
श्रीवेङ्कटाचलमाहात्म्यम्



सुवासिन्यः- “ सावित्रीव च कल्याणि ! बहुपुत्रवती भब ।।
सर्वलोकस्य जननी भव मङ्गलदायिनी ॥ ३६२

इत्थं सुमङ्गलीस्त्रीषु गायन्तीषु शुभाशिषः ।
ब्राह्मणानां करस्पर्शात् रजश्चापि महात्मनः ॥ ३६३

बबन्ध पूतं माङ्गल्यसूत्रं मन्त्राभिमन्त्रितम् ।।
कण्ठे पद्मावतीदेव्याः श्रीनिवासो जगत्पतिः ॥ ३६४

मुनिभिः सह विद्वद्भिः लजैaोंमें पुरोहितः ।
वसिष्ठोऽकारणपझावयञ्जयर्पितैस्ततः ॥ ३६५

यजु शाखाक्रमेणैव जुहावाग्नौ यथाविधि।
सर्वे वैवाहिकविधिं वसिष्ठोऽथ सम पयत् ॥ ३६६

ततः पुरोहितो रसः स्वस्तवाचनपूर्वकम् ।
मुनीनामङ्गलिपुटे नवरलाक्षतान् ददौ ॥ ३६७

ते वेदमन्त्रैर्जगदीशमूर्ति
रनक्षतान् वेदविदः प्रचिक्षपुः।
तदा नृणां तत्र महोत्सवोऽभूत्
आफशराजस्य पुरीनिवासिनाम् ॥ ३६८

तस्मिन् काले महाराज दक्षिणां ब्रह्मवादिनाम् ।
दापयामास सन्तुष्ट विंपैताम्बूलपूर्वकम् ॥ ३६९

गवां कोटिसहस्राणि चाश्वानामयुतं तथा ।
वस्त्र णां निचयं राजन्! विप्रेभ्यो दत्तवान् विभुः ॥ ३७०

एवं भहोत्संवतन समभूद्दशमीदिने ।
वधूवरौ प्रतिष्ठाप्य भोजयामास वै ततः ॥ ३७१

अन्नं बहुवध सुपसभक्ष्यसमन्वितम् ।
परमानश्च सघृतं सक्षीरं शर्करायुतम् ॥ ३७२

४०७
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


पुरोहितेन सहितो भोजनं कृतवान् हरिः ।
मात्र लक्ष्म्या च सहितः पुत्रेण सहितस्तथा ॥ ३७३

आकाशराजो धर्मास्म भुक्तवान् कृष्णसन्निर्थे ।
लक्ष्म्या समेता धरणी तथा वकुलमालया ॥ ३७४

अभुक्तान्नं रमैयुक्त पतिपुत्रसमन्विता ।
ततः प्रभाते राजेन्द्र! सुवासिन्यः सुरेशितुः ॥ ३७५

मज्जनं कारयामासुः ग धकैलैः सुनिर्मलैः ।
अन्योन्यमज्जनं तत्र चान्योन्योद्वर्तनं तथा ॥ ३७६

हरिपद्मावतीदेव्योः ताः सर्वांसमकारयन् ।
स राजा विप्रमुख्यानां सुराणां बहुभोजनम् ॥ ३७७

स्त्रीणाञ्च पुरुषाणाञ्च बहुमानपुरस्सरम् ।
यथेष्टं दापयामास हृष्ट आकाशभूमिपः ॥ ३७८

अपूपान् विविधांश्चते सूपशाकादिकांस्तथा।
घृतकुल्यां क्षीरकुल्यां दधिकुल्यां ततः परम् ॥ ३७९

तत उद्य निः क्षिप्रं बहिर्मुक्ततां नृणाम् ।।
उच्छिष्टपत्त्रजागरव पुष्कलान्नादिसंयुतम् ॥ ३८०

सारमेयगणैः कीर्णं राक्षसानां गणैस्तथा ।
एवं कोलाहलं चक्रे दिवसांश्चतुरस्तथा ॥ ३८१

हासस्तत्र विनोदेन नित्यमासीच्च मज्जनम् ।
दिवसे पञ्चमे प्रप्ते कृत्वा नाकपलिं तथा ॥ ३८२

करूशांश्चतुरो न्यस्य दीपज्वालःविर जितान् ।
वधूवरौ प्रतिष्ठाप्य २नसिंहासने नृप! ॥ ३८३

पूजयामास गोविदं जामातरमनामयम् ।
आकाशराजो धर्मात्मा क्षीरपान करेऽदधत् ॥ ३८४

४०८
श्रीवेङ्कटाचलमाहात्म्यम्


मातर वासुदेवस्य नाम्ना वकुललकम् ।
पूजयित्वा विधानेन वस्त्रालङ्करभूषणैः ॥ ३८५

नाभिं क्षीरेण सम्मृज्य पुत्रं पझावती तदा ।
अर्पयामास दु:खेन बघण्य राजसतमः ॥ ३८६

महालक्ष्या नाभिमूलं सघृतक्षीरसेचनम् ।
कृवाऽर्पयामास पुत्र रुदन् गद्गदकण्ठन् ॥ ३८७

श्रीनिवासेन सह शेषाचलं प्रति पद्मावतीप्रेषणम्

श्रीनिवासस्य कृणस्य शेषाचरनिवासिनः।
राजभार्या महाभागा रुदती कुरीव च ॥ ३८८

पुत्रीहतं प्रदायाथ हस्ते राज ,लहून ।
क्षीरं संयोज्य कृष्णस्य नाभिमूलेऽतिदुखिताः ॥ ३८९

भृशं रुदती मन्त्रेण दुधसन्दिथलोचन।।
अर्पयामास कृच्छेण पुत्र पझावतीं ततः ॥ ३९०

प्रोवाच च श्रीनिवासं द रजकल ।
धरणी पालितां कलितां पुन नवमासभृतां मया ॥ ३९१

त्वदधीनां ज,नाथ! करिष्ये मम नन्दिनीम् ।
इत्येवमर्पयन्त्यान्तु धरण्यां राजसमः ॥ ३९२

स तस्य । रोदनं दृष्ट्र । राज दुःखपरायणः।
लोद दीनवदनः पुत्रीमालिङ्गय भूपतिः ॥ ३९३

हा पुत्रि! मन्दभाग्योऽहं स्वद्वियोगेन केवलम् ।
जीवनं मम कल्याणि! ने विश्व भविष्यति । ॥ ३९४

४०९
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः



कीडागृहे राजपुत्रि! तथा भोजनमझानि ।
भ्राता तव कथं क्रीडां भोजनं वा करिष्यति? ॥ ३९५

वे रुदन्तमालोक्य भ्रातरं दी श्चेतसम् ।
तोष्ममानो नृपश्रेष्ठो दुःखितो बावनम्रवीत् ॥ ३९६

तोण्डमानः

'वयं दरिद्रा निर्भयाः कृपण दैनचेमसः ।
वयं मरणमापन्नः नात्र कार्या विचारण ॥ ३९७

एतादृशी च कल्याणी नैवै लन्धा कौ युगे ।
इत्थं वयं निश्चिनुमो वियोगभृशदुःखिताः ॥ ३९८

एवं तान् ततो दृष्ट वपुदनोऽतिदुःखितः ।
भगिनीं दीनवदनां आलिङ्कह रुदन्मुहुः ॥ ३९९

वमदानः मातरं बालकं त्यक्ता । यथा लोके धनञ्जकः ।।
गच्छेत्तथा। मां भगिनि ! त्यक्ता खं के नु गच्छसेि' ॥ ४००

एवं प्रसङ्ग।सत्रासीत् देवानामपि भूमिपः ।
प्रीण कश्यपादीनं दुःखमत्यन्तदारणम् ॥ ४०१

रुदन्तं नृपतिं दृष्ट श्रीनिवासः सतां गतिः ।
स्वयं रुरोद गोविन्दो भगिनीं पर्धवलभम् ॥ ४०२

मृत्वा श्रीदेवकीपुत्रः अद्भुतमिवाभवत् । ।
इत्थं कृत्वा लेकरीतें प्रीतमुखास्थितः ॥ ४०३

पद्मायया तया । सlध सर्ववाद्यसमन्वितः ।
प्रमं प्रदक्षिणीकृत्य रमया सहितो हरिः ॥ ४०४

स्वनिवेशगृहं भेजे पद्मासनभवादिकैः । ।
ततो हरिः श्रीनिवासः स्वस्थानं गन्तुमैहत ॥ ४०५

४०६
श्रीवेङ्कटाचलमाहात्म्यम्


गरुडस्कन्धमळूढः पल पझवती-पि। ।
आरोपयन्वरारोहां अन्योन्यं परिरभ्य च ॥ ४०६

गरुडकःधमारूढो गन्तुं स्वस्थानमुचुकः ।
हरमन्त्रणायैतु श्वश्रूश्वशुरयोस्तद। ॥ ४०७

पुन्गृहं सम्प्रक्थि गमनेच्छुभूदथ ।
श्वशुरौ पर्यपृच्छच साष्टाङ्गं प्रणिपत्य वै ॥ ४०८

आशीर्वादं तनश्चक्रे मातुः नामयम् ।
आशिराजः श्वशुरः श्वश्त्र। च धरया सह ॥ ४०९

आकाशराज..

दीर्घायुर्भव गोविन्द ! सर्वलोकधुन्धर ।
त्याशिषाsभिनन्द्यथ वासुदेवमभाषत। ॥ ४१०

राजा

मासान्ते गच्छ गोविन्द ! वन सह वयोगनम् ।
श्वशुरं मञ्च ते धर्मे मानयव महामते ’ ॥ ४११

इति तस्य वचः श्रुत्वा वासुदेवोऽब्रवीन्नृषम् ।

श्रीनिवासः -

‘नृप! ववर्थे श्रुणु मम कर्थस्य महती त्वरा ॥ ४१२

तस्मादज्ञश्च मे देहि रजस्ते स्यात् कृपा मयि।
इत्युक्। वासुदेवस्सु गरुडकधमास्थितः ॥ ५१३

जगाम भगत्रन साक्षात् नर्वदेवसमन्वितः ।
अकुल: वैयाकुलः सर्वे नगस्था जनस्तदा।।
प्रकागपुरारूढाः पश्यतः स्वदृशऽवदन् ॥ ४१४

जनाः--

धन्या राजकुलोत्पन्न पञ्च कमललोचना' }
अनुगच्छति गोविक् पश्यतेति 'परस्परम् ॥ ४१५

४११
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


पद्मावती श्रीनिघामयोव्रियन्तृपश्रेषितपरिचद्ददिः

तदा ददौ महाराजः पारिबर्ह श्रियःपतेः ।
तण्डुलान् शलिसग्भूतान् वृषभाणां रथोपरि ॥ ४१६

आरोप्य प्रेषयामास शतं खरीर्वियन्नृपः।
मुद्गन् गोस्वामिसंरूढान् त्रिंशस्खरीददौ हरेः ॥ ४१७

गुडभरं महान्तश्च तिन्त्रिणीभमेव च ।
पयोघटसहस्राणि दधिभण्डशनानि च ॥ ४१८

सहस्रार्ध वृतपूर्णचर्मपत्राणि सर्षपान् ।
मेथिकान् हिङ्गुलवणतिस्पात्रणि चैत्र हि ॥ ४१९

तथा शर्करया पूर्णघटांस्तु द्वे शते तथा।
वार्ताकं चूतकदलीफलम्बीरकाणि च । ४२७

कूष्माण्डकन्दमूलमनि मरीचमलकानि च ।
मधुभडशते द्वे च रभाष्ठचयांस्तथा ॥ ४२१

रम्भालचश्च राजेन्द्र! पत्र/शां निचयं तथा ।
अश्वानामयुत दव गजानश्च सहस्रकम् ॥ ४२२

धेनूनां पञ्चसाहचें आविन शतं तथा।
दासीनां द्वे शते राजन्! दासानां त्रिशतं तथा । ॥ ४२३

वस्त्राणि विविधान्यशु पर्यॐ रत्नभूषितम् ।
उपबंई रलयुतं पारिबर्हण संयुतम् ॥ ४२४

एवमादीनि वस्तूनि गृहीत्वा नृपसत्तमः।
पुत्रेण सहितो राज्ञ श्रीनिव8५रायणः ॥ ४२५

आशजो धर्मज्ञः श्रीनिवासस्य सन्निधिम् ।
आगतः श्वशुरं दृष्ट्वा चोतस्थौ जगदीश्वरः ॥ ४२६

४१२
श्रीवेङ्कटाचलमाहात्म्यम्


वियन्नृपस्य श्रीनिवासदत्तखभक्तिनैरन्तर्यंहपञ्जरस्रप्तिः

श्रीनिवस.-

दूध्वान महाराज ! किमर्थं त्वं समागतः ।
दातयं किं नृपश्रेष्ठ! तव पुत्रस्य मेऽनघ! ॥ ४२७

कन्या दत सुनः प्राप्त सुकृतं किं कृत खया ? ।
सन्तोषश्चlतुल प्राप्त मम तात ! न संशयः ॥ ४२८

किं ते मनोगतं रजन् ! तन्ममाचक्ष्व भूपते! ।
सन्देहं मा कुरुष्वन देनदाने महीपते।
बहुदेववचः श्रुवा वासुदेवमभाषत ॥ ४२९

राजा

‘सर्वमङ्गलमस्सके त्वत्प्रसादेन केशव!।
नान्यद्य/चे जगन्नथ ! तव पादसरोरुहे ॥ ४३०

भक्तं देखाचलां कृष्ण! सङघस्य मेऽनघ। ।
तच्छूख। वचनं तस्य श्वशुरस्य महमिनः ॥ ४३१

दतवनस्य सायुज्यं आकाशनृपतेस्तदा ।
स्थालकस्य ददौ वस्त्रं स्वङ्गस्थं मधुसूदनः ॥ ४३२

जायमाना च समक्षप्तः पुत्रीभवनमभ्यगात् ।।
'पुत्रि! गच्छामि नगरं विहस्त्र इरिप्रिये ॥ ४३३

शयने श्रीनिवासस्य शयने कुरु मङ्गले ।
इति राजा ! सान्वयित्वा पुत्रीं कमललोचनाम् ॥ ४१४

शशास स स्त्रपिनोक्ते शीघ्र माधवमभ्यगात् ।।
रुदन् गङ्गदकण्ठेन जगाम नगरं नृपः ॥ ४३५

४१३
श्रीभविष्योत्तरपुराणे एकादशोऽध्यायः


भगवन्कृतषण्ममघधिकगस्त्याश्रमवासप्रतिज्ञा

पावन्यनुगो देवो ब्रवरुद्धादिकैर्युतः ।
सुवर्णमुखरीं प्राप्य तत्र वासमकल्पमेत् ॥ ४३६

षण्मासावधि लक्ष्मीशो दीक्षितेऽहं महामते!।
न शैलराजमारोहमिति निश्चित्य देवराट् ।
अगस्त्यभवन गवतत्र वासमत्र रथयत ॥ ४३७

स्ववासं प्रति भगवन्कृतदेवादिप्रेषणम्।

देवन् सम्प्रेषयामास स्वधाभानि वृषाकपिः ।
ब्रह्मादीनां सुराणञ्च मुनीनामूर्ध्वरेतसभ ॥ ४३८

ददौ वस्त्रं यथायोग्यं भगवान् भंक्तमसलः ।
तेनऽज्ञप्त । जगद्धात्र जमुलकं स्वकं सुराः ॥ ४३९

ऋषयश्च तपोऽयं जग्मुर्नारायणाज्ञया।
लक्ष्मीर्जग|म राजेन्द्र ! करवीपुरं तदा ॥ ४४०

महोत्सवं तन्वनुभूय देवताः।
जशपूर्वः समहृषसतमः।
जग्मुः स्वक घाम महानुभवः
२जेन्द्रपूज्य प्रशासुरंदर ॥ ४४१

गते देवगणे तत्र वगम्यनिलयं गतः ।
भुञ्जाने भोगमतुलं तFIऽत भगवान् हरिः ॥ ४४२

विधEध्यायफलश्रुतिः

शतानन्द- विबहाभयायमाइतीयं ये शैक्षन्ति जनेश्वर !।
तेषां भाग्योदयं वक्ष्ये शृणु राजन ! सविस्तरम् ॥ ४४३

४१४
श्रीवेङ्कटाचलमाहात्म्यम्


कोटिकन्याप्रदानेन यावद्भूमिप्रदानतः ।।
यफलं लभते देही तत्फलं श्रवणदशत् ॥ ४४४

ये सर्वं कारयन्ति वैत्रही वेङ्कटेशितुः ।
तयोत्सवो भवेद्राजन् ! वेङ्कटेशप्रसादतः॥ ४४५

इति ते कथितं राजन् ! विवाहचरितं हरेः ।
शृणुयाझावयेऽपि सर्वाभीष्टमवनुयात् ।
शुभदं श्रुत्वैव सर्वेषां मङ्गलप्रदम् ॥ ४४६

इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कटाचलमहस्ये श्रीनिवास


विवाहवर्णनं नाम एकादशोऽध्यायः ।।


अथ द्वादशोध्ययः



श्रीनिवासं प्रति वियनृपदन्तज्ञापकतागमनम्

जनक -
ततः किमकरोन्कृष्णोराज्येऽस्मिन् पार्थसारथिः।
तन्ममाचक्ष्व विप्रेन्द्र! यकृतं चक्रपाणिना ॥ १

शतानन्द:-

एवं काले गते तसिम् षण्मासाश्च समययुः ।
नारायणपुरा दृतः आगतो वेङ्कटेधरम् ॥ २

दूतं दृष्टऽब्जजता सा सुवर्णमुखरीजले ।
तुकामाऽरविन्दाक्षी दूतं वचनमब्रवीत् ॥ ३

पवती

किमर्थमागतो दूत! केन त्वं प्रेषितस्त्विह ।
राजा वा राजपुत्रेण तोण्डमानेन वा पुनः ! ॥ ४

४१५
श्रीभविष्योत्तरपुराणे द्वादशोऽध्यायः


पप्रच्छ कुशलतञ्च राज्ञः तस्य पितुस्तथा ।
'कुशली वर्तते चार। जनको जननी मम ?॥ ५

तोण्डमान् राजशार्दूलः कुशली वर्तते बली ।
राज्ञः प्रकृतयः सर्वाः वर्तन्ते क्षेमसंयुताः ? ॥ ६

एवमुक्तस्तदा दूतो दु खसन्दिग्धलोचनः ।
उवाच दीनया वाच। राजपुत्री निदेशतः ॥ ७

सूतः- 'किं वदिष्यामि हे मातः! पितुते काल आगतः।
मरणभिमुखो भूत्वा किञ्चिज्जीवसमन्वितः ॥ ८

वां द्रष्टुकामो राजेद्रः श्रीनिवासं सुहृतम् ।
नय शीघ्र पनि भद्रे! राजधानीं पितुस्तु ते '॥ ९

साऽपि दूतवचः श्रुत्रपपात गत चेतना।
अगस्यभार्या तां बलां उथाप्य कमलालयाम् ॥ १०

श्रीनिवासन्तिकं निन्ये राजपुत्री पितृप्रियाम् ।
तद्वार्तामवदद्देवी श्रीनिवासाय विष्णवे ।
तङ्कवा वासुदेवस्तु नरो नरसत्तम ॥ ११

श्रीनिवासः

अहो बत महत्कष्टं सम्प्राप्तं मम भामिनि!।
किं करोमि क गच्छामि ? ब्रूहि त्वं पझसम्भवे ! ! ।
इत्येवमुक्ता तां देवीं अब्रवीत् कुम्भसम्भवम् ॥ १२

वियन्नृपविलोकनाय अगस्त्येन सह श्रीनिघपगमनम्

अगस्त्य मुनिशार्दूल! गच्छामि नगरं प्रति ।
पद्मावत्या सहावैव सार्ध चक्रमालया ॥ १३

४१६
श्रीवेङ्कटाचलमाहात्म्यम्


इत्युक्तः प्रययौ राजन् ! भगवान् भक्तवत्सलः ।
अगस्येनापि सहितः त्वरयैव महर्षिणा ॥ १४

आदिश्येऽस्तं गते राजन् ! नगरद्वारमागतः ।
पप्रच्छ द्वारपालैश्च रजक्षेम सुरेश्वरः ॥ १५

राजमार्ग महाराज! भगवन् प्रियया सह ।
अन्तर्निकेतनं प्राप्य राजानं पृथिवीपते! ॥ १६

शयन दर्शयामास विनिःश्वाससमन्वितम् ।
पपन्नस्य महाराजकाये कमललोचनः ॥ १७

मरणोद्युक्तं वियन्नृपमुद्दिश्य श्रीनिघामदिकृतनिर्वेदनम्

मुखे मुख विनिःक्षिप्य ललाउच ललाटके ।
उदरे चोदरं बढ़ नेत्रे नेत्रे समर्पयत् ।
अङ्गसनं ददौ तस्य श्वशुरस्य महात्मनः ॥ १८

‘। तत! नथ! क गतोऽसि च त्वं
सन्यज्य देहं स्वमुतं स्वपुत्रम् ।
स्वभ्रातरं सूक्ष्ममतिं सराष्ट्रई
राज्यं त्वदीयं क बिसृज्य गच्छसि ! ॥ १९

मातापितृविहीनाननां अस्माकं जनको भवान् ।
कथं पश्यामि नेत्रभ्यां त्वन्मुखाम्भोजमुत्तमम् ॥ २०

उत्थापय सुतां राजन्! रुदतीं तनय तथा ।
वसुदनं शिशु राजन् ! पितृहीनञ्च मां नृप! ॥ २१

कलाता त्वां विना राजन् ! अस्माकतु भविष्यति!।
भनाथान् नाथ! नः पाहि प्रजाः पाहि प्रजापते ॥ २२

४१७
श्रीभविष्यपुराणे द्वादशोऽध्यायः


प्रलपन् पुनरप्याह लोकानिथ विडधयन् ।
कलेवरं कथं दास्याम्यनये लोकमोहनम् ॥ २३

एतदर्थं स्वपुत्रं मे दवा मृतिमवाप्स्यसि ।
श्रीनिवास ! न गच्छेति पूर्वमेव त्वयोदितम् ॥ २४

उक्तं हितं मया तत न श्रुतं ते महीपते ।
न तृप्त नेत्रयुगल ३५ व'मुखपङ्कजम् ॥ २५

तोण्डमान् मण्डल धीशो वसुधायां महमते !।
का गतिर्मम राजेन्द्र! को वार्ता क भविष्यति ! ॥ २६

विलोकय महाराज ! माझ पद्मावतीं तथा'
मनि ने 'जामातIऽय समायातः पचया समन्वितः ॥ २७

बहिर्गच्छ पुरेव व समानयनकरणात् ।
भोजनं दीयतां तस्य जामातु: परितोषकम ॥ २८

गजानश्चन् महाराज! वाणीच्छति ते सुतः।
तां ददत्र महाराज ! प्रीतये मधुघातिनः ॥ २९

इत्यगस्येन वै राज्ञि गांधतऽप्यप्रबधन ।
विललाप महारज्ञ। भगवान् लैकिकैः समः॥ ३०

तदद्रं कर्म चकार देवो
विडम्बयन् सवजन जगत्पतिः ।
यथा। कुरूणां रणरङ्गमध्ये
कथं हते धर्मराजश्चकार ॥ ३१

एवं स्दति गोविन्दे राजाऽऽकाशश्त्रसन् नृप!।
किञ्चित्संज्ञायुतो भूत्वा वसुदेवमभाषत ॥ ३२

राजा- ( पुत्रं सभ्रातरं नहि श्रीनिवास ! नरामय !।
इत्युक्त्वा भूपती रजन् ! करे कृष्णस्य ता ददौ ॥ ३३

47

४१८
श्रीवेङ्कटाचलमाहात्म्यम्


भार्या सन्देशयामास बलोकामनाय च ।
इत्यादिश्य त्यजन् प्राणान् सत्यलोकं जनाधिपः ॥ ३४

दिव्यं विमानमारूढो जगाम स नृपन्तमः ।।
साऽपि तेन जगामाशु धरणी राजसत्तम ! ॥ ३५

मृत/य यन्नृप(य यमुदनकृनचरमकृत्यक्रमः

ततश्चितां समारोप्य राजनि सपरिग्रहम् ।
वसिष्ठो गौतमोऽत्रिश्च भरद्वाजोऽतिविश्रुतः ॥ ३६

वहतो राजशार्दूल! श्रीनिवासप्रियं नृप!।
जुहुवुश्रुमेधेन मन्त्रैश्च विधिपूर्वकम् ॥ ३७

ततः कृतानि सर्वाणि प्रेतकर्याणि भूपतेः ।
षोडशे दिवसे प्राप्ते मासिकान्यकरोपुनः ॥ ३८

निमन्त्रितधपुष्याः ब्राह्मणा वेदपारगाः ।
कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ॥ ३९

बाधदेवः पुलयोऽथ वाल्मीकिर्चसुधाधिप!।
जमदग्निभृगुः श्रोमान सनन्दश्च पराशरः ॥ ४०

याज्ञवल्क्यश्च जाबालिः शुनःशेपेऽथ कहलः ।
एते महर्षय राजन् ! राजथे ब्राह्मणोत्तमाः ॥ ४१

अभुञ्जानन्नसारञ्च वसुदाननिमन्त्रिताः।।
समाप्य सर्वकार्याणि हरिः स्वस्थानमाश्रितः ॥ ४२

पझावतीं पुरस्कृत्य पुराणपुरुषोत्तमः ।
अगस्त्यालयमासNध सुखमास्त सुरेश्वरः ॥ ४३

तोण्डमानवसुदानयोः राज्यमुद्दिश्य कलहप्रवृत्तिः

मृते गज्ञि गते कृष्णे कलहः प्रत्यपद्यत ।
तण्डमानपतेस्तस्य विष्वक्सेनस्य भूमिप । । ४४

४१९
श्रीभविष्योत्तरपुराणे द्वादशोऽध्यायः


तण्डमन ज्येष्ठे मृते कनिष्ठम्य राज्यमेतद्वदो विदुः ।
परम्परार्जितं ही' ति नोएडमनब्रवीत्सुतम् ॥ ४५

वसुदान:-

पराक्रम्यार्जितं राज्यं पित्रा मम नृपोत्तम!।
ममैच स्यादिदं ही' ति नेण्डमानं सुतोऽब्रवीत् ॥४६

एवं विवदमानौ कोण्डमान्नृपपुत्रकौ ।
राजशर्दूल! राज्यार्थ उभावपि मद्दामी ॥ ४७

अन्तरं कृतवन्तौ तौ युद्धे यस्य जयो भवेत् ।
तस्य राज्यमिदं सर्वं अन्यथाऽथो व्रजेदिति ॥ ४८

कृत्वा समयमाझी सरं अयकाङ्क्षाि।
नानादेशकिरातांश्च क्षत्रियान् युद्धदुर्मदान् ॥ ४९

आधाहयच्च राजेन्द्र! नpडमन् युद्धदुर्मदः।
अक्षौहिणीद्वयं तेन सैन्ये सम्पादितं नृप! ॥ ५०

तावद्रजकुमारेण मिलिते सैन्यमक्षयम् ।
नारायणपुरस्रान्ते दक्षिणे रणमेदिनी ॥ ५१

सह्याशया श्रीनिवासं प्रति तोण्डमान्यमुदानगमनम्

कृत्वा साश्वाशयराजन् कोण्डमानाजनन्दनौ।
सम्प्राप्तौ वासुदेवस्य चरणौ शरणं गनौ ॥ ५२

तावागतौ राजकुमारा
दृष्टऽतिवेगेन स चलि लिक ।
सम्भाष्य दत्त्वा पि च रत्नपीठं
प्रीयाऽतिहृष्टो वचनं बभाषे ॥ ५३

४२०
श्रीवेङ्कटाचलमाहात्म्यम्


श्रीनिवास

किमर्थमामस्तत! तन्ममाचक्ष्व भूमिप! "
श्रीनिवाक्षवचः श्रुत्वा स्यालकस्तमभाषत ॥ ५४

स्यालक:-

‘युद्धे प्रसने गोविन्द ! कनिष्ठजनक्रेन मे।
राज्यर्थं मम साहाय्यं कुरु वारिजलोचन! ॥ ५५

बालोऽस्मि पितृहीनेऽहं असहयोऽस्मि देवराट् ।।
स्यालकस्य वचः श्रुत्वा राज्ञा ते वाक्यमब्रवीत् ॥ ५६

राजा -

श्रीनिवासरविन्दक्ष ! कुरु कार्यं पुरः स्थितः ।

श्रीनिबाम

एकोऽहं कस्य साहभयं करिष्ये नृपसत्तम ! ॥ ५७

तमेवमुक्ता भगवान् अन्तर्भवनमभ्यगात्।

पद्मावत्युत या बसुदानसाह्यकरणाय श्रीनिवामागमनम्

पशवहीं विशालाक्षीं पझनाभोऽभ्यभाषत।

श्रीनिवासः

कल्याणि ! कार्यमानं महकष्टतरं मम ॥ ५८

तव भ्राता वरारोहे! कनिष्ठजनकतव ।
राज्यार्थं कलहं कृत्वा मम साहयकाङ्किणौ ॥ ५९

छिन्धि सन्देहमधुना कय साल्वं विधीयताम् ।
नियोजयस्व मां देवि! युक्तमालोच्य विस्तरात् ' ॥ ६०

धर्माधर्मौं मनुष्याणां सर्वदसंस्थिौ हरे!।
धर्ममेव प्रशंसन्ति सनंदा द्रक्ष्यादिन: ॥ ६१

४२१
श्रीभविष्यतरपुराणे द्वादशोऽध्यायः


धर्म एव स्वया कयों धर्माधारो भवानिह ।
बालकः पितृहीनश्च मातृहीनोऽधनः कृशः ॥ ६२

तस्यापि रक्षणं पुण्यं पुराणपुरुषोत्तम!।
स राजा बहुविनादयो राज्यकर्ती पितुर्मम॥ ६३

स एव सर्वधर्मज्ञः तोण्डमान् नृपसत्तमः ।
सर्वधर्मस्य वै तत्वं आलोचयितुमर्हति ‘॥ ६४

पझावतावचः श्रुत्वा स्याल। स्यैव सlह्मकृत् ।
तोण्डमान्नृपतेर्दिव्ये शङ्कचक्रे ददे हरिः ॥ ६५

उच्चैःश्रवं समश्चार्थं समारुह्य खगध्वजः ।
जगाम युद्धकुशलः स्थलकनाथ सङ्गमः ॥ ६६

श्रीनिवास नेण्डभान्मुदनयुद्धकाः

चै-शुक्लत्रयोदश्यां युद्धे परमदारुणम् ।
कुरूण ५डवानाश्च यथा युद्ध तथाऽभवत् ॥ ६७

रणस्तम्भे महर्षेरे हैते पशुगणे ततः ।
शूराण। रणधीराणां सम्मर्दनु बभौ तदा ॥ ६८

सिंहनादः शङ्कनादः तथा दुन्दुभनिनः
शाणामस्त्रमुख्याना गज्ञानाश्च महास्वनः ॥ ६९

हयाना वृषभाणञ्च रथानाञ्च परस्परम् ।
पद्मगृध्रव्यूहफरी तयोर्मध्ये जगथतिः ॥ ७०

रराज भगवान् साक्षात् रणमण्डलमभ्यगात् ।
विष्वक्सेनस्तोण्डमानं दशभिः सार्थकैनृप। ॥ ७१

ताडयामास रजेन्द्रं अचन्ब्रेजिल्लः ।
श्रीनिवाससोण्डमानं राजपुत्रोऽतिबालकः ॥ ७२

४२२
श्रीवेङ्कटाचलमाहात्म्यम्


शराण ५इसाहस्रधा श्रीनिवासश्च वैक्षसि ।
ताडयामास वेगेन सर्वान् विस्मापयन् जनान् ॥ ७३

तण्डमानोऽपि राजर्षिः विष्वक्सेनश्च माधवम् ।
वासुदेवो राजपुत्रे बाणैर्दशभिरेव च ॥ ७४

जघन तरसा बालं तदद्भुतमिवाभवत् ।
चतुर्भिश्चतुरो वाहान् वणेनैकेन सारथिम् ।
छत्रमेकेन राजेन्द्र! रथं पञ्चेषुभितथा॥ ७५

रथादवस्य महानुभावः स
राजपुत्रस्त्रिदल चक्रम् ।
चिक्षेप कृष्णे च हयोत्तमे च
वक्षःस्थले वासववज्ञफलम् ॥ ७६

रणरङ्गं मूर्धेिi श्रीनिवासं दृष्ट पद्मश्रत्यनुशोचनम्

तेनातिविद्धो निपपात भूम
चक्रेण चक्राझिलबाहुदण्डः ।
शेषाचलेशो रणरङ्गगामी
मनुष्यभावेन विडम्बयञ्जनान् ॥ ७७

मूछमुपागम्य हयोत्तमाद्धरिः
यथा मनुष्यो रणरङ्गमध्यतः ।
तथा यसैौ देवगणस्य मध्ये
सदिमयोकुछविलोचनस्य ॥ ७८

तदा प्रकाशमारूढा राजपुत्री हरिप्रिया ।
अगस्त्यमब्रवीद्राजन्! चक्रपाणेर्निपातनम् ॥ ७९

पद्मावती- अगम्य ! श्य गोविन्दं पतितं रणमडले ।
अवस् किमियं प्राप्त रणे कृष्णेन श्यताम् ॥ ८०

४२३
श्रीभविष्योत्तरपुराणे द्वादशेऽध्यायः


मूळु गतो वा विमयं मने मे भ्रमते भुने!।
किमत्र कथं योगीन्द्र। तन्ममाचक्ष्व कुग्भज ! ॥ ८१

पझावतीवचः श्रुत्वा पझनाभव संस्मरन् ।
उवाच वचनं श्लाध्यं भजन् ! कलोचितं मुनिः ॥ ८२

अगस्त्यः- ‘देशकालातिक्रम्य यः कर्म कुरुते नरः।
न स गच्छेकर्मफलं न सुखं विन्दते नरः ॥ ८३

सर्वे स्वयें निपुणाः परकायें न कश्चन ।
नालोकयति फो वापि पतिं पतितं रणे॥ ८४

क्षत्रियाणां शरीरधणिं रणरङ्गमानि च ।
विकससङ्गोळ्ही नुकन्युतरोत्तरम् ॥ ८५

जीवति कुसुमायन्ते सर्जवानि सप्त प्रिये!।
निजवानि तु तान्येव वीक्षते नैवै कश्चन ॥ ८६

आजीवमेव शूरेथः कथं गृत राजभिः।
तस्मवद्भृशं न कोऽयत्रानुशोचति ॥ ८७

तस्मामस्य भद्रेच्छुः निवर्तय पणेि रणात् ।
त्रीणातु परसे धर्मः पतिभतिः पतिप्रिये। ॥ ८८

भद्रं ते प्रतुरेव स्यात् कनिष्ठपितुरेव वा ।
एवं मया महाभागे! कुरु वं वपतेर्हितम् ॥ ८९

मनसो मम कल्याणि! सधयनः प्रशम्सते ।
तावुभौ राजयकतरौ पितापुत्रौ न संशयः ॥ ९०

३युक्त मुनना तेन राजपुत्री समुथता ।
प्रकारान्मुननासार्थं सङ्गमश्रणं ययौ ॥ ९१

अलिकां महराज! हेमदण्डविभूषितम् ।
आरुह्य राजतनया श्रीनिवासपरायण ॥ ९२

४२४
श्रीवेङ्कटाचलमाहात्म्यम्


गरुडध्वजमालोलेक्य पतितं पृथिवीतले ।
रणने स्वपतिं कृष्णं श्रीनिवासं सुरेश्वरम् ॥ ९३

सखने वर्मसहितं समुत्थाप्य रणाङ्गणे।
सशीतलोदकमदैः व्यजनै साध्मार्जयत् ॥ ९४

कुपितं श्रीनिवासं प्रत्यगस्यन्न पद्मावत्याशयमापनम्

पझावत्यब्रवीचापि शोचन्ती ते पतिव्रता
अतिष्ठ रणभूम्यःस्वं त्यक्ता मूर्छ खगध्वज !॥ ९५

इति विज्ञापितो देय पद्मचय तदा नृप! ।
मुहूर्तमात्रं गोविन्दो नरलोकं विडम्बयन् ॥ ९६

मूर्छ गत इव स्थित्वा प्रबुद्ध इव चतः
उथाय रणभूम्यां सः पश्यन् दश दिशो हरिः ॥ ९७

ददर्श स्वप्रियां राजन्! थितां पझावतीं विभुः ।
भृकुटीयुतनेत्रन्तु गर्हयन् वाक्यमब्रवीत् ॥ ९८

श्रीनिवासः असिन् रणाजिरे घोरे वनितानां प्रयोजनम् ।
हिमति ? मुनिशार्दूल! इनमेषाऽथ गच्छतु ॥ ९९

इत्थमुक्तो भगवता पशक्त्या सहsगतः ।
अगस्यः श्रीनिवासं तं प्रत्यभाषत तापसः ॥ १००

अगस्य:-

'सन्धरत्र प्रकर्तव्यः श्रीनिवास ! सतां गते ।
उत्तिषु स्यालकं बालं समानय नृपं तमम् ॥ १०१

तोण्डमानं महारजे तसुतं तं महाबलम्।
श्रीनिवासाभिधानश्च तव रोघकरं हरे! ॥ १०२

४२५
श्रीभविष्योत्तरपुराणे द्वादशोऽध्यायः


ममाधान कर्तुक्रमा सम्प्राप्त्रैष रणाङ्गणे ।
शोचन्ती तव दुःखेन अतुश्च मरणं प्रति ॥ १०३

अगस्त्यवचनं श्रुत्वा किञ्चित् क्रोधसमन्वितः ।
भरसेयन् पद्मनयनां सङ्गमस्थलमागतम् ॥ १०४

अयुक्तं योषितां धीमन् ! सङ्गमागमनं मुने!।
अथाहं तोण्डमानम्य शिरः कायाद्वराम्यहम् ॥ १०५

तत्सुतं तं महाभागं श्रीनिवासं महाबलम् ।
हत्वा राज्यं प्रदास्यामि विष्वक्सेनाय धीमते ॥ १०६

वासुदेववचः श्रुच सष्टाङ्गं प्रणिपत्य सा।
कृताञ्जलिपुटो भूत्व देव वाक्यमभाषत ॥ १०७

पद्मावतीप्रार्थनया श्रीनिवासकृततण्डमानघमुदानमग्धिक्रमः

श्रीषाबती

स्वामिन्। नाथारविन्दाक्ष। श्रीनिवास ! कृपानिधे!।
दय कुरु दयासिन्धो भक्तानामभयं कुरु ॥ १०८

किमनेन जगन्नाथ! लोकनाशनकारिणा।
उभौ राज्यस्य कर्तारै भत्रतां राजसत्तमौ ॥ १०९.

विभज्य राज्यं सर्वश्च कोशे देहि रमापते !।
स्वस्यस्तु सर्वलोकेभ्यपित्रे च पि कनीयमे ॥ ११०

प्रसादात्तत्र गोविन्द ! निवर्तय रणाङ्गणा ।
इति प्रियावचः श्रुत्वा श्रीनिवlन उवाच ताम् ॥ १११

श्रीनिवासः क्षत्रधर्मे न जानासि वं गच्छाद्य रणाङ्गणात् ।
अथाहं तोण्डमानस्य सपुत्रस्य रणे शिरः ॥ ११२

पातयिष्ये महासत्रये पश्यता सर्वदेहिनाम् ।
स्यालर्थ म्रिये चापि नात्र कार्या विचारणा ॥ ११३

४२६
श्रीवेङ्कटाचलमाहात्म्यम्


इत्युक्ता सा कम्पमाना मुनिमाह कृपानिधिम्
निवर्तय रणावं वा वेङ्कटेशे मुनीश्वर ! ॥ ११४

इति विज्ञापितो देव्या लोपामुद्रापतिस्तदा।
मुनिः प्रवच राजेन्द्र! श्रीनिवासं रणप्रियम् ॥ ११५

सान्त्वगिघ/ श्रीनिवासं विष्यसेनं महीपतिम् ।
विभक्तं कुरु गोविन्द ! राज्यं कोशे तयोरिति ॥ ११६

अगस्यवचन क्षुद्य तण्डमन नृपात्मजम् । ।
समाहूयाऽह वचनं सन्धिकारो जनार्दनः ॥ ११७

'किं ते मनोगते राजन् ! इत्युक्तो वाक्यमब्रवीत् ।

तण्डमान: -

त्रमेय गतिरस्माकं च येव रमते मनः ॥ ११८

तच्छुत्वा त समाहूय या रकं वाक्यमब्रवीत् ।

श्रीभगवान्-

भगिनी तव कल्याणी सन्धि श्यालकै बञ्छति ॥ ११९

हृद्गतं तव यद्ब्रूहि सस्यं तस्मृथिवीपते ।
वासुदेववचः श्रुत्वा विष्वक्सेनोऽभ्यभाषत ॥ १२०

‘शासने तव गोविन्द ! स्थितोऽहं सर्वद। हरे !।
यथैवेच्छ। तव हरे! तथैव कुरु केशव ॥ १२१

इति विज्ञापितस्ताभ्यां उभ्यां वेङ्कटेश्वरः ।
सन्धि चकार राजेन्द्र! श्रीनिवासस्तयोस्तदा॥ १२२

तदा राज्य विभज्याथ हस्त्यश्वरथसंयुतम् ।
• धनं करो तथा ग्रामन् दुर्गाणि नगराणि च ॥ १२३

४२७
श्रीमविष्योत्तरपुराणे त्रयोदशोऽध्यायः


विविच्य सर्वराश्यश्च वक्रमान्तीर्य देवराट्।
ययाचे धाडश भागं राजानं राजनन्दनम् ॥ १२४

भवद्भिस्तु रणं कृत्वा वृथा मरणमिच्छतः।
दातव्यो राज्यभागस्तु मम वा दुहितुस्तु वा। ॥ १२५

इत्येवं श्रीनिवासेन पृष्टै राजनृपात्मजौ ।
ददतुस्तौ महNराज! प्रामन् द्वात्रिंशनं हरेः ॥ १२६

तोण्डमनं प्रतिष्ठप्य तोण्डराज्ये तदाहरिः।
विष्वक्सेनं प्रतिष्ठाप्य नारायणपुरे नृपः ॥ १२७

तद्गृहं भजन कृत्वा यलय गृहं तथा ।
भुक्ता स्वयं भोजयिचा पश्न ययनुगो यथैौ ॥ १२८

अगस्त्यनिलयं राजन्! श्रीनिवासः सतां गतिः।
मुमुदे रमया साथै भगवान् शुभदशेनः ॥ १२९

य इद पुष्यमस्यान शृणुयात् श्रावयेच्च यः ।
श्रीनिवासप्रसादत् सः सर्वमङ्गलमन् भवेत् । ॥ १३०

इति श्रीभविष्यतपुराणे श्रीवेङ्कटाचलमाहभस्ये तोण्डमानवसूदन


युद्धसन्धिप्रशंसनं नाम द्वादशोऽध्यायः।


अथ त्रयोबशोऽध्यायः।



तोण्डमनिकृतदिव्यस्वरूपज्ञानपूर्वकश्रीनिधामस्तुतिः

जनकः

ततः किमकरोत् कृष्णः शतानन्द ! नृपश्च वा।
तन्ममाचक्ष्व योगीन्द्र! राज्ञस्तच्चरितं महत् ॥ १

शतानन्दः कदाचिद्वेङ्कटेशस्य दर्शनार्थ नराधिपः ।
एक एवाधिगम्याथ ननाम चरणौ हरेः ॥ २

४२८
श्रीवेङ्कटाचलमाहात्म्यम्


तं दृष्ट्वा । राजशार्दूलं आलिङ्गयऽह वचो हरिः ।

श्रीनिवासः-

किमागमनकार्य ते तन्ममाचक्ष्व भूपते! ॥ ३

स देववचन श्रुत्वा वासुदेवमभाषत ।

सजा

‘दर्शनस्य गोविन्द! नाधिकं वर्तते हरे! ॥ ४

त्वां वदत सुराध्यक्ष वेदवेद्य पुरातनम् ।।
मुनयो मनुजश्रेष्ठः तच्छूवाऽहमिहागतः ॥ ५

स्वामिन्! अच्युत गोविद! पुराणपुरुषोत्तम!।
अप्राकृतशरीरोऽसि लीलमानुषविग्रहः ॥ ६

त्वमेव सृष्टिकरणे पालने हरणे हरे!।
कारणं प्रकृतेर्योनिं वदन्त च मनीषिणः ॥ ७

जगदंकाणेव कृत्र। भवनक्रयमाप्य च ।
जचकोटिधनं देव! जठरे परिपूरयन् ॥ ८

क्रीडते रमया सार्ध रमणीयङ्गवश्रमः ।
सदैत्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ ९

स्वन्मुखद्विप्रनिचयो बाहुभ्यां क्षत्रमण्डलम् ।
ऊरुभ्यामभवन् वैदेः पद्यां शूद्राः प्रकीर्तिताः ॥ १०

प्रभुस्वं सर्वलोकानां देवानामपि योगिनाम् ।
अन्तःसृष्टिकरस्वं हि बहिः सृष्टिकरो भवन् ॥ ११

नमः श्रीवेङ्कटेश य नमो जलोदराय च ।
नमो नमाय कन्ताय रमायाः पुण्यमूर्तये ॥ १२

नमः श तय कृष्णाय नमस्तेऽङ्गतक्रमेण ।
अप्राकृतशरीराय श्रीनिवसाय ते नमः ॥ १३

५२९
श्रीभविष्योत्तरपुराणे त्रयोदशोऽध्यायः


अनन्समूर्तये नित्यं अनतशिरसे नमः ।
अनन्तबाहवे श्रीमन्! अनन्ताय नमो नमः ॥ १४

सरीसृपगिरीशाय पत्रन् ! नमो नमः ।
इति स्तुत्वा श्रीनिवासं कमनीयकलेवरम् ॥ १५

विरराम महाराज ! राजेन्द्रो रणविदः ।
स्तोत्रेणानेन सुपीतः तोण्डमानकृतेन च ॥ १६

सन्तुष्टः प्राह गोविन्दः श्रोमतं राजसत्तमम् ।

श्रीनिवासः

रजन्! अलमलं स्वनं कृ परमपावनम् ॥ १७

अनेन स्तवराजेन मर्चति च ये जनाः ।
तेषां तु मम सालोक्यं भविष्यति न संशयः ॥ १८

आकाशगजो धर्मात्मा प्रष मुनिपझं नृप!।
तेन राज्ञा प्रसिद्धेऽहं भूलोके भूमिपालक ! ॥ १९

कृत्वा विवाह विभवं दृष्टा ममागतं गृहम् ।
सन्तोषमतुल लेभे राजा परमधार्मिकः ॥ २०

दैवमेव परं मन्ये मम भाग्यफलोदयम् ।
कृमं कर्म सुखं दुःखं अनुभोक्तव्यमन्नसN ॥ २१

क गतिः पुत्र राजन्! विन। राज्ञ। महात्मना।
श्रीधरस्य वचः श्रुवा तोण्डमानाह माधवम् ॥ २२

तोरडमन:-
'प्रारब्धकर्मणः पुंसः कथं सौख्यं भवेद्रे! ।
किमर्थं रोदिषि भृशं हतं बन्धं सरन् हरे! ॥ २३

म शोकं कुरु गोविन्दः राजानं स्वर्गगं प्रति ।
पश्य मां पुण्डरीकक्ष! विष्वक्सेनञ्च वालकम् ” ॥ २४

४३०
श्रीवेङ्कटाचलमाहात्म्यम्


सान्विसस्तेन राज्ञेत्थं श्रोनिघसः ससां गतिः ।
प्राह बाण जगन्नाथः तण्डमानं प्रजापतिम् ॥ २५

तोण्डमानं प्रति दिव्यालपकरण।य श्रीनिवासचोदना

श्रीनिवास:- 'कुटुचं स्थापि तेन राज्ञा भ्रात्रा गरीयसा।
नास्ति मे भवनं तात ! वसार्थं दुहितुस्तव ॥ २६

वि नृपस्य जामाता वर्तते परमन्दिरे !
एषाऽकीर्तिर्ममानन्तदुःखदा। दुःखनाशन! ॥ २७

पारतन्त्र्यं महत्कष्टं मनुष्याणान्तु का कथा ।
तस्मान्मे भवनं कार्य स्वया राजकुलोद्भव! ॥ २८

स्वां विना राजशार्दूल कीर्ति स्थापयितुं स्थिराम् ।
कः समथ धरापृष्ठे नाझे नागालयेऽपि वा ॥ २९

वदयेवं वासुदेवे ‘ तथाऽस्त्वि' त्यचेन्नृपः ।
सुमुहूर्ते सुळले च सुनक्षत्रे शुभे तिथौ ॥ ३०

भोगिराजगिरिं राजन्! आरुरोह खगध्वजः ।
सहितः कमलदेव्या राजयुक्तः स देवराट् ॥ ३१

निवेशं दर्शयामास वराहनुमतेन च ।
स्वामिपुष्करिणीतीरे दक्षिणे पक्षिवाहनः ॥ ३२

अत्रैव कार्य राजेन्द्र! बैत्यं पूर्वमुख शुभम् ।
गोपुरद्वयसंयुक्तं प्राकारत्रयमभ्ययम् ॥ ३३

सप्तद्वारवरोपेतं देहलीतोरणान्वितम् ।
ध्वजस्तम्भवोपेतं सर्वलक्षणसंयुतम् ॥ ३४

आस्थानमण्डपं दिव्यं अद्भुत यागमण्डपम् ।
गौशाल धान्यभवनं ततो मालाकरं गृहम् ॥ ३५

४३१
श्रीभविष्यतरपुरणे त्रयोदशोऽध्यायः


वस्त्रगेहं तैलशालां धृनार्थं भवनं पृथक् ।
भक्ष्यशालं शिव भूषणन गृहं तथा । ॥ ३६

कीगन्धमार्शलतैलकस्तूरितगृहम् ।
कल्पयाऽशु च २जन्द्र! गजाश्वभवन पृथक् ॥ ३७

ताम्रपत्रैः सु-बद्धं वर्णालङ्कारमण्डितम् ।
श्रीतीर्थमन्नशालाग्रे भूनीथ भूमिपालक ! ॥ ३८

त्वया विनिर्मितं पूर्वं तेण्डमान महीपते !।
तदद्य कुरु शोभाद्धं शिलबन्धनपूर्वकम् ॥ ३९

इत्युक्तो वासुदेवेन राजा वचनमब्रवीत ।

भगवकथततण्डमाननृपपूषदन्तः
तण्डमानः-
‘कथ पूर्वं मया कूप: कृतते केन जन्मना ॥ ४०

कोऽहं पूर्वश्च का। जातिः तन्ममाचक्ष्व विस्तरात् ।
राजेयुक्तोऽब्रवीद्राजन्! श्रीनिवासः सतां गतिः ॥ ४१

श्रीनिवासः-“ पुरा वैखानस नाम सुषिरस्त्यस्तशुद्धीः । ।
भाविकृष्णावतारय कथां श्रुत्वा पुरातनीम् ॥ ४२

बलानां कर्मणश्चैव शरीशणव न स्थितिः ।
जनानामिति निश्चित्य तपस्तप्तुं प्रचक्रमे ॥ ४३

द्राविडे चोलदेशे तु प्रकृष्टे कुशविस्तृते ।
कृष्णरूपं प्रपश्यामि निराहरो जितेन्द्रियः ॥ ४४

तपसा दुष्करेणेति सुदृढं कृतनिश्चयः।
तपसा तप्यमानस्य तस्य वै भक्तवत्सलः ॥ ४५

प्रदुबभूव भगवान् पुरा गोपालवेषभाक् ।
प्रदुभूत हरिं दृष्टा तुष्टाव स मुनिस्तदा ॥ ५६

४३२
श्रीवेङ्कटाचलमाहात्म्यम्


श्रीवैखानस ‘पूजां करोमि पुरुषोत्तम ! पुष्यमूर्ते !
गोपाल ! देय ! करुणाकर! देवदेव!।
इत्थं समीरित उवाच मुर्नःश्वरं ते
तयोचितं वचनमेष महानुभवः ॥ ४७

श्रीकृष्णः त्वया ध्येयः श्रीनिवासो नाहं ध्येयो मुनीश्वर ।।
गच्छ शेषगिरिं तत्र वल्मीके वर्तते शुभा ॥ ४८

प्रतिमा श्रीनिवासस्य तस्यूजां कुरु सन्नतम् ।
सङ्गमिष्यति ते मार्गे शूद्रः श्रीरङ्गदासकः ॥ ४९

पूजकस्य भवेच्छूद्रः सेवकस्ते महामुने!।
एवमुक्तोऽथ हरिणा सम्प्राज्ञो वेङ्कटाचलम् ॥ ५०

सङ्गमस्तु बभूवाम्य मुनेः शूद्रेण वर्मनि ।
ततस्तु तेन सहितो गया श्रीवेङ्कटयचलम् ॥ ५१

वल्मीकस्थं हरिं दृष्ट्वा पूजयामास वै मुनिः ।
पुष्पाण्याहयामास रह्दसो महायशाः ॥ ५२

अकसादैवयोगेन गन्धर्वः कुण्डयहयः ।
सानार्थमगच्छीघ्र स्वाभिः स्त्रीभिर्जलशयम् ॥ ५३

वसन्ते विजने तत्र स्वामिपुष्करिणीजले।
जलक्रीडापरास्तत्र दृष्टा ता रङ्गदासकः ॥ ५४

मुदोद्रिक्तमना भूत्वा रसोऽयक्षीद्धरातले ।
पुनः स्नात्वा शुचिर्भूत्वा पश्चातापेन निन्दितः ॥ ५५

बद्धं मालाकुलं सर्वं परित्यज्य पुनस्तदा।
पुनराहृत्य पुष्पाणि शीघ्रमादाय पादजः ॥ ५६

४३३
श्रीभविष्योत्तरपुराणे त्रयोदशोऽध्यायः


देवागारं समासाद्य स्थितवानग्रतो हरेः ।
रङ्गदासं मुनिईष्टाऽगर्हयद्रजसा मुहुः ॥ ५७

पूजाले शतिक्रान्तः चक्रपाणेर्महात्मनः ।
किमर्थं कृतवान् बाल! विलयं शूद्रनन्दन ! ॥ ५८

निन्दित्वा मुनिशार्दूले शूद्रे पूजाविलोपिनम् ।
तूष्णं स्थिते तु विप्रेन्द्रे स्थिते तूणीच पादजे ॥ ५९

शर्डीचक्रधरः शूद्र उवाच परया गिरा।
श्रीनिवास-'मा भैषीः पुत्र! भद्रं ते रन्नदास ! महामते! ॥ ६०

मायया में हितं विश्वं ससुरासुरमनुषम् ।
तत्रापि तव बुद्धिस्तु पश्चात्तापेन योजिता ॥ ६१

तस्मात्स्वमशुभः शुङ्ग ! सन्यजाऽतः कलेवरम्।
स्वामिपुष्करिणीतीरे सर्वपापनिवारणे ॥ ६२

मरणपुण्यदेशेऽस्मिन् शुद्रो जन्मान्तरे पुनः ।
सुधर्मतनयो भूत्वा तोण्डदेशाधिपो भव ॥ ६३

‘तोण्डमानिति विख्यातो लोके कीर्ति गमिष्यसि ।
शतस्त्रीवर्भो भूत्वा मम भक्तश्च केवलम् ॥ ६४

ततस्त्वं सार्वभौमः सन् राज्यभोगमुपैष्यसि ।
कन्यादानप्रसन्नश्च भविष्यति न संशयः ॥ ६५

तस्माद्देहं त्यजात्रैव निराहारोऽतिनिर्मरः ।
सुधर्मराजतनयो राजाऽऽकाशानुजो भव ॥ ६६

इत्युक्तो वासुदेवेन तनु तत्रैव सऽयजत् ।
स त्वमद्याकाशरजानुजोऽभूधर्मको नृपः ॥ ६७

तदा त्वया कृतस्वेषः कूप आरामकारणात् ।
इति ते कथितं पूर्वजन्मकर्मसमुद्भवम् " ॥ ६८

2A

४३४
श्रीवेङ्कटाचलमाहात्म्यम्

तोष्ठमान्नृपप्रार्थनया भगवत्कृनमवीनमन्दिरप्रवेशः

गोविन्दचनं श्रुत्वा तोण्डमान् राजसत्तमः ।
कूपं संशोधयामास स्वकृतं पूर्वजन्मनि ॥ ६९

विमनं कारयामास रलचित्र महोन्नतम् ।
चतुभूतंवरोपेतं वैनतेयविभूषितम् ॥ ७०

कलशेन समोपेतं सौवर्णेनद्रतेन वै ।
अगतानां जनानाञ्च समारोह्यरोहयोः ॥ ७१

मार्ग योजनविस्तीर्णा ससोपानं चकार ह।
मध्येमध्ये मण्डपानि प्रणकूपांश्चकार च ॥ ७२

श्रीनिवासं समागम्य तोण्डमानब्रवीततः ।
राजा- 'त्वया नियमितं देव! भवं सम्पूर्णतां गतम् ॥ ७३

आगच्छाद्य जगन्नाथ ! चैत्यं तव जनार्दन ।
इति राजवचः श्रुत्वा भगवानाह भूपतिम् ॥ ७४

'अवश्यमनुगच्छामि तव भक्य प्रतोषितः ।
इयुक्तं प्रस्थितं देवं देवैश्चेन्द्रपुरोगमैः ॥ ७५

वैखानसऋषिश्चैतैः ब्राह्मणैः ब्रह्मवित्तमैः ।
असामगायकैश्चैव मन्त्रैश्च विधिपूर्वकम् ॥ ७६

वादिनैवद्यमानैश्च घोषयद्भिर्दिशो दश ।
देवैर्नाशपुरोगैश्च स्तुवद्भिः स्तुतिभिर्हरिम् ॥ ७७

प्रवेशयामास यं सुमन्दिरं श्रीश्रीनिवासं पुरुषं पुराणम् ।
पद्मावतीश्चापि मुदा महीपतिः समतछोडैर्हनिभिर्महोत्सवैः॥७८

पुष्पाण्यवर्षश्च सुरसुराधाः सयक्षगन्धर्वनरोरगाध ।
देवस्य मूर्याशु विमनवों तं पूजयन्तस्तृषयश्च इषीत्॥ ७९

४३५
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः


तत आनन्दनिलये तोण्डमानृपनिर्मिते ।
विमानाग्रे श्रीनिवासो ररज भगवान् हरिः ॥ ८०

आनन्दजनकत्वात्तं आनन्दनिलयं विदुः।
वरासने सुखां विषय कमलाख्याम् ॥ ८१

पद्मावतीं विशालक्षीं भगवनात्मवक्षसि ।
अरिषड्वविहीनोऽसौ कख्यतकरं तमः ॥ ८२

दर्शयन् भणिनैकेन दक्षिणेन वृषाकपिः ।
पदथों सुराराध्य गतिश्च परमां नृणाम् ॥ ८३

कटिभ्यत करेणापि निजपादाब्ज़गामिनाम् ।
नृणां भवपयोराशिं कटिदन्नं प्रदर्शयन् ॥ ८४

विराजते वेङ्कटेशः सम्प्रत्यपि रमापतिः }
इति ते कथि र अन्! माल्यं वेटेशितुः ।
पवित्रं परमं पुष्य मङ्गलानाञ्च मङ्गलम् ॥ ८५

इति श्रीभविष्योत्तरपुराणे श्रीवेङ्कबलभद्दास्ये श्रीभगवकृत


तोण्ढमान्नु तिनितिनवीनमन्दरप्रवेशादिवर्णनं नाम


त्रयोदशेऽध्यायः



अथ चतुवंशोऽध्यायः ।



झकारितवेषारोपण भगघदुत्सवप्रशंसा

शतानदः

सर्वाभ्युदयकामोऽथ भूतानां हितकाम्यया ।
तद। वै भगवान् ब्रह्म । दीपयन्नपश्यत् ॥ १

प्रार्थयामास गोविन्दं वमेकमनामयम् ।
यावकलियुगं तिष्ठेत् तावद्वीपोऽभिवर्धताम् ॥ २

४३६
श्रीवेङ्कटाचलमाहात्म्यम्


‘यद। विमानक्षनं यदा दीपविनाशनम् ।
तदाऽवसरः सभूर्ण इति मे निश्चितोऽवधिः ॥ ३

इति तस्मै वरं दत् ब्रह्माणमवदद्धरः ।
श्रीनिवासः-धूयतां वचनं तात! भुजमुद्य चोच्यते ॥ ४

उत्सवं कुरु मे पुण्यं प्रभु! लोकपितामह ।
ध्वजारोहणमभ्य रथान्तश्च सवाहनम् ॥ ५

नैवेधे बहुचित्रश्च ब्राह्मणैर्वेदपारगैः।
कर्तव्यं मम कल्याणं त्रिकाले भयभक्तिः ॥ ६

तदेतद्वचनं श्रुत्वा पितुः स च पितामहः ।
तोरडमन समाहूय वचन व्याहरत ॥ ७

बाह्य- ‘वाहनानि विचित्राणि कुरु शीतं रमापतेः ।
रथो दमयतात ! बहुचित्रविचित्रितः ॥ ८

अतद्रेण महीपल ! कर्तृकयो विश्वकर्मणा। ।
छत्र िचमरे पुण्ये यजनं राजसत्तम ! ॥ ९

इयुक्त विश्वकर्माणं आहूय नृपतेर्वंशम् ।
विधसा विदधे सोऽपि यथा राजानुशासनम् ॥ १०

वाहनानि रथच्छन्नचामरव्यजनानि च ।
कृतघान् क्षणमात्रेण प्रीतये मधुघातिनः ॥ ११

मत्सवर्थ वेङ्कटाद्रि प्रति नानादेशीयनृपागमनम्

उवाच वचनं देवो रजने सपितामहम् ।
सर्वदेशजनाकीर्ण उत्सवश्चोत्तमं विदुः ॥ १२

आनयस्व नृषन् सर्वान्नानादेशगत निति ।
शासितो वासुदेवेन भृत्यान् सम्प्रेषयन्नृपः ॥ १३

४३७
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः


आवङ्गकलिङ्गायाः पौगण्डाः काशिकस्ततः।
काम्भोजः केरलद्रुपा विराट्कुरुजाङ्गलाः ॥ १४

बर्बराः पाण्ड्यदेशीया:चैश्च माःस्याः ससैन्धवाः।
आगतास्ते महीपालाः सकुटुम्बः सवाहनः ॥ १५

केचिद्यानगताः केचित् गजस्थाः केचिदश्वगाः।
केचिच्च शिबिकारूढः केचित्पद्यां समाययुः ॥ १६

छतैः सचामरैर्दिव्यैः मयूरशुकपिञ्छकैः ।
आराधनं प्रकुर्वाण। विप्राणाश्चैत्र भोजनैः ॥ १७

ब्रह्मक्षत्रियविट्शूद्रः ये चान्ये नवजातिः ।
चण्डालयवनांस्त्यक्ता सर्व एव समNगतः ॥ १८

समागमे मार्गमध्ये सीजनमण्डले ।
अश्नन्तः केचिदायान्ति केचिदन्नविवर्जितः ॥ १९

केचित् क्षीरम्रपानाश्च केचिद्धरणपाणैिः।
सर्वेऽभवन् हरेर्भक्ताः श्रीनिवासस्य भूमिप ! ॥ २०

धनानि वस्त्राणि च भूषणानि कायान्नसजीवनि मुखानि संवें ।
श्रीवेङ्कटेशस्य पदातािनि चक्रर्जन । भागवतः कलौ युगे ॥ २१

तत्राऽह्य मुनीन् सर्वान् महीतलन् यथाक्रमम् ।
कन्यामासं गते भानौ द्वितीयायां जगपतेः ॥ २२

ध्वजारोहणमधाय सङ्कर्षणमेव च ।
वैखानसमुनिश्रेतैः । भन्नैः प्रकल्पिता ॥ २३

नयनं रनमयं निधाय पुरतो हरेः।
वासुदेवं बभाषेऽथ ब्रह्मा लोकपितामहः॥ २४

'नरयनं समाक्ष कुरु चैत्यप्रदक्षिणम् ।
एवमुक्तः प्रत्युवाच श्रीनिवासः पितामहम् ॥ २५

४३८
श्रीवेङ्कटाचलमाहात्म्यम्


भगवदाज्ञया अकृतभगन्धृतिंचतुष्टयनिर्माणप्रकारः

श्रीनिवासः

भः पुत्र बालभावोऽसि शासितो वेदनिर्णयः।
स चाद्य विस्मृतस्तात ! परीक्षा दीयों मम ॥ २६

स तद्वनमा कार्य कियचिन्तासमाकुलः ।
परीक्षश्व ददौ विष्णो: वेदनं वेदवितमः ॥ २७

स्खलियमभकिञ्चित् परीक्षायां विधेतदा।।
ततोऽदओघि-ः सम्यक् वेधाः वेदानुशासनम् ॥ २८

निर्ममे क्षणमात्रेण श्रीनिवासरिमकाः शुभाः ।
मूर्ताश्चतस्रो भन्दैतु चतुर्वेदसमुद्भवैः ॥ २९

पृथङ्नामानि तसं वै चकार स महतिः ।
उरसवः श्रीनिवासाच्या ऍवद्याऽन्या चोग्रनामिका। ॥ ३०

सर्वाघि स स्यान्या लेखकाच्या तदाऽपरा ।
मृलमृतिरभूत्तासां मूर्तानां चतुरमनम् ॥ ३१

त्रयं श्रीवेष्टयधीशः सर्वास्त्र/ जगदीश्वरः ।
देवानां कल्पयामास तEन्मूर्यभिमानिनम् ॥ ३२

असङ्कीर्णानि कार्याणि तानि तानि विधिस्ततः ।
पञ्चानामपि देवानां तन्मूत्र्यभिभनिनाम् ॥ ३३

चतुर्मुखेषु चतुरो मनस्येकं विधिस्तदा।।
अनुदध्यौ तदा तेन सर्वकर्म महम्मवे ॥ ३४

असवे श्रोनिबासस्य यानकर्मणि दीक्षितः ।
तेन निर्वर्तयामास यात्रामसवे विधिः ॥ ३५

नैवेद्य बहुध चित्रं चक्रे ब्रनोसवे शुभे ।
गुडौदनं तिलान्निश्च रमान्नं पयःश्रुतम् ॥ ३६

५३९
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः


मुद्गान्न माषकत्रञ्च दध्योदनमतः परम् । ।
षधाित्रञ्च सापूर्य सपायससुशर्करम् ॥ ३७

गुडापूपांस्तिलापूषान् माषापूपान् मनोहरान् ।
मोदकांश्च अतच्छिद्रप्रमुखान् कारयन् विधिः ॥ ३८

ब्रह्मकारितश्रीनिवासमहोत्सववैभवप्रकारवर्णनम्

अर्पयामास देवाय श्रीनिव|विष्णवे ।
उसवं श्रीनिवासस्य विधियां महोत्सवे ॥ ३९

वरयामास वै वेधाः ध्वजारोहणपूर्वकम् ।
सायङ्काले च पूर्वेद्युः ध्वजःरोहणघसरत् ॥ ४०

अनन्तगरुडाश्च ब्रह्माद्यश्च तथाऽमरः ।
सर्वे चान्ये महद्यः त्रिष्वक्सेनपुरःसराः ॥ ४१

वल्मीझादिभत्रां मृत्स्नां पवित्रां नगराद्वहिः।
खानितां विधिवन्मन्त्रैः हस्तमस्तकरोपितम् । ४२

सर्वमङ्गलवाचैश्च सह९६परिच्छदैः।
समम्भ्रमं समानीय प्रादक्षिण्येन वीथिषु ॥ ४३

ॐकुरार्पणमातेनुः सहर्षपुलकः ।
ततोऽपरेद्यरुक्षसि ध्वजारोहमहोसवम् ॥ ४४

आरभ्यवभृथान्तश्च पुष्पयान्तमेव च ।
उपवं श्रीनिवासस्य चकार विधिवद्विधिः ॥ ४५

तस्मिन् महोत्सवे विष्णोः वजारोहणवासरे ।
प्रथमे प्रथमं यानं मनुष्यान्दोलिक ऽभवत् ॥ ४६

द्वितीयश्च तथा रात्रौ अभवच्छेषवाहनम् ।
शेषे शयनशीलस्य शेषाचलनिनसिनः ॥ ४७

४४०
श्रीवेङ्कटाचलमाहात्म्यम्


संद। शेषप्रियस्यस्य श्रीनिवासस्य शार्जिणः ।
द्वितीयदिवसे चर्चा भूयोऽभूच्छेषवाहनम् ॥ ४८

द्वितीयश्च तथा रात्रौ अभवद्वंसवाहनम् ।
तृतीयदिवसे चवें अंभवसिंहवाहनम् ॥ ४९

द्वितीयश्च तथा यानं रात्र मौक्तिकमण्डप१ ॥
चतुर्थदिवसे याने अदिमं वरुपभूरुहः ॥ ५०

द्वितीयमभवद्रात्रौ सर्वभूगलवाहनम् ।
पञ्चमे दिवसे चर्चा यानमदोलिकाऽभवत् ॥ ५१

इमृतसभ्दयिमोहिनीवेषधारिणः ।
द्वितीयं रजनी यादं वेदवेद्याय वै हरेः ॥ ५२

बभूव च स्वयं साक्षात् छन्दोमूर्तिः खगेश्वरः ।
आद्ये यानं षष्ठदिने हनूमानभवद्धरेः ॥ ५३

द्वितीयं सङ्गरगिरिः kयं यानमभूद्धरेः ।
महिषीसंयुभस्यास्य वसन्तोत्सवसगिणः ॥ ५४

तृतीयं रक्षनैौ यानं आप्तवैशकतो गजः। ।
सप्तमेऽभूद्दिने याने आधे भाकरमण्डलम् ॥ ५५

द्वितीयं मङ्गलगिरिः मायमासीद्मपतेः ।
रमणीयतमोद्याननिहारौरसवरागिणः । ५६

कुसुमापचयध्यममहिषीजनशालिनः ।
तृतीयं रजनैौ यानं अभवच्चन्द्रमण्डलम् ॥ ५७

अष्टमे दिवसे चा|चें अभवद्वाहनं ३रेः ।
नानाविधैरळरैः भण्डितः सुमहान् रथः ॥ ५८

द्वितीयं रजननैौ यानं अभूदुचैःश्रवा हयः ।
नवमे दिवसे चर्च यानमदोलिकाऽभवत् ॥ ५९

४४१
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः


द्वितीये मलगिरिः यानमासीद्रमापतेः।
हारिदैः पिङ्गलैश्चूर्णः अभिषिक्तस्य मञ्जलैः ॥ ६०

समुद्युक्तस्यावभृथस्नानमाङ्गलिकोत्सवे ।
स इथं मङ्गलैश्चूर्णं हरिदैरभिषेचितः ॥ ६१

सुन्दरं मङ्गलगिरिं समरुद्य सभां गतिः ।
चैत्यं प्रदक्षिणीकृत्य सह सवैर्महाजनैः ॥ ६२

जपद्भिर्वेदिकान् मन्वन् सहितश्च द्विजोत्तमैः ।
चकरावभृथस्नानं भगवानादिपूरुषः ॥ ६३

स्वामिपुष्करिणीतीथे सर्वलोकैकपावने ।
अवतरदिने तस्मिन् नक्षत्रे श्रवणे प्रगे ॥ ६४

तृतीयं मङ्गलगिरिः यानं रखवभूत्ततः ।
ध्वजारोहणभिख्यः उत्सवोऽभूतद हरेः ॥ ६५

ततोऽपरेद्युरभवत् पुष्पयागमहोत्सवः ।
देशान्तरात् आगतनां सपर्थऽसीतो नृष्णम् ॥ ६६

देव जग्मुः स्वकं धाम राजानो राजसत्तम!।
जग्मुः स्वनगरं दिव्यं दृष्टं देवमहोरात्रम् ॥ ६७

ब्रह्म जगाम स्वं लोकं नस्व। वेङ्कटसुलभम् ।
समाप्य चोसवं सबै स राजा ताण्डमान् नृपः ॥ ६८

वायुदेवं नमस्कृत्य च|ऽज्ञामादाय मौलिना ।
स्वपुरं प्राध्य धर्मारमा कृचाऽब्रु वेङ्कटेशितुः ॥ ६९

संस्थाप्य पूजयामास स्वपुरे निजमन्दिरे ।
२ज्यं चकार धर्मात्मा सस्येन पृथिवीपतिः ॥ ७०

गोब्रामणहितार्थाय वातिथीनां हिताय च ।
सद्धर्मनिरतः शान्तो जितमन्युर्जितेनेद्रयः ॥ ७१

४४२
श्रीवेङ्कटाचलमाहात्म्यम्


नित्यमाराधयन कृष्णे बिलमार्गेण चागतः ।
४स्थं कुर्वति राजेन्द्र! राजराजकुलोद्भवे ॥ ७२

गङ्गास्नानगन्तुकूमरल्यद्विजथुनान्तः

कार्तिके भसि सञ्जभते दैवयोगेन भूपते!।
समाययौ द्विजश्रेष्ठः कूर्मो वासिष्ठगोत्रजः ॥ ७३

पितुरस्थ समागृह्य गननसमुत्सुकः ।
अकसाद्राजनगरं विपक्षस्नियमळुरुम् ॥ ७४

समन्ततः सनकथं तेण्डमान्कीर्तिसम्भ्रमम् ।
राघवण्यटुतैर्नेत्र महालक्ष्म्यास्यभार्यया ॥ ७५

पुराद्वहिर्विनिक्षिप्य भार्या पुत्रश्च स द्विजः।
सम|सदद्राजगृहं २ाजदशेनलल: ॥ ७६

सिंहासनगतः कान्तं विद्रभट्टलमण्डलम् ।
तमाशीर्भिविशेषेण संतुत्य पृथिवीपतिम् ॥ ७७

राजानमब्रवीद्विप्रः कूर्मो वेदप्तपारगः ।
कूर्म- ‘श्रुता। बहुमुखकीर्ति: तत्र भू१ ! विशां पते ! ॥ ७८

तच्छूवाऽथ समीपं ते समाप्तोऽहं नृपोतम !!
इति विप्रधचः श्रुत्वा पूरयामास स द्विजम् ॥ ७९

तोण्डमान्- 'किमागमनकार्यं ते तन्ममाचक्ष्व भो द्विज ।।
इस्थमुक्तोऽब्रवीद्राजन् ! कूर्मो वेदविदां वरः ॥ ८०

कर्मः - 'मत्ति प्रेतसां प्राप्तः कालेन पृथिवीपते !।
तस्यास्थिनिचयं नीव गन्नमज्ञानहेतवे ॥ ८१

काशीं गच्छामि राजेन्द्र! मनसा कृतनिश्चयः ।
दैवज्ञ गर्भिणी जता मन भाषा पतिव्रता ॥ ८२

४४३
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः



पञ्चवर्षश्च मे पुत्रो न शक्तो गन्तुमात्मना ।
तस्मात्स्वया महाराज ! रक्षणीयौ च तावुभौ ॥ ८३

अशक्तोऽहं तया गन्तुं गर्मिण्या तु द्विजप्रिय!।
स्त्रीणां पत्युगृहे वसो नियतश्चोदितोऽन्यथा ॥ ८४

पित्रोः समीपे वासस्तु तदभावे स्वसुगृहे । ।
अथवा मातुलगृहे १Fथवा रजमन्दिरे ॥ ८५

षडेते पितरः स्त्रीणां इति जनमि तस्थितिम् ।
तस्मात्त्वं रक्ष राजेन्द्र! सुतं भार्याश्च गर्भिणीम् ॥ ८६

इत्येवमुक्तो विप्रेण कूर्मसंज्ञेन तोण्डमान् ।
‘बाढमित्युक्तवान् राजन्! तम्य देवा धनं बहु ॥ ८७

तन्न संस्थाप्य तौ विप्रो बधसन्दिग्धलोचनः ।
अब्रवीत्समुत पत्नीं वाष्पपर्याकुलेक्षणाम् ॥ ८८

भगच्छथ्यहं वरारोहे! गन्नां भागीरथीं म्रिये! ।
मा रोदीत्वं वरारोहे ! पश्य पुत्रं भयाऽकुलम् ॥ ८९

इयेवमुक्ता सा विपपत्री भर्तारमब्रवीत् ।
निफनाथस्य वदनं पश्यन्ती दुःखभागिनी ॥ ९०

'शीघ्रमागच्छ भोः स्वामेिन! कृत्व। गङ्गावगाहनम् ।
पुत्रोऽपि ते महाप्राज्ञः! त्वामेवमनुमन्यते ’॥ ९१

इत्थं वदन्तीं वां भार्यां पश्यन्नालिय चर्भजम् ।
जगाम विमो राजेन्द्र! पश्यन्वै पृष्ठनः पुन: ॥ ९२

सा पतिमात्मनः जगाम गृहं राज्ञः पादयन्ती
परिमृष्याक्षिजं तोयं समवयव सुतं तथा ॥ ९३

राजपत्र समासद्य पुत्रेण सहसा स्थिता ।
गते बिने स राजर्षिः तस्य भार्याञ्च सुन्दरीम् ॥ ९४

४४४
श्रीवेङ्कटाचलमाहात्म्यम्

दृष्ट चिन्ताकुलो भूत्वा मनसीत्थमचिभश्चत् ।
ॐ त्रिविधाः पुरुषः प्रोक्ताः धियस्तेषं पृथदिथाः ॥ ९५

तसमयाऽतियलेन स्थापनीया द्विजपिया’।
इति सञ्चिन्त्य धर्मरमा तोण्डमान् राजसत्तमः ॥ ९६

एकान्ते भवनं कृत्वा स्थापयामास तत्र ताम् ।
अन्नं षण्मासपर्धातं सकृत्सोपस्फ ददौ॥ ९७

तण्डुलचै कष्ठन्तैः सदोपकरणैः समम् ।
तद्गृहे शुद्धचैवळु। स राजा। तोरडमन् नृपः ॥ ९८

दूतान् विधाय वै दूरे चर्चक्रोशायते निजे । ।
गृह एव कचिरकोणे निगूढं तां तदा। यधात् ॥ ९९

धूर्तानान्तु यथा सेय न गच्छेद्चरं दृशए ।
ते राज्ये समासक्तो राजा कार्यवशे गतः ॥ १००

२इयभारेण राजेन्द्र ! व्यस्सरद्राक्षणप्रियाम् ।
द्विवसन्ते विप्रेन्द्रः च। गवऽाहनम् ॥ १०१

गयां गा गयश्राद्धं कृत्वा निजपितुस्तथा ।
गतया त्रिवधे चोद्भ। स्कन्धदेशे द्विजोत्तमः ॥ १०२

तोरडमन्पुरं प्राप्य प्रविवेश नृपालयम् ।
राजानमत्रवीद्राजन्! आशीर्भिरभिनन्द्य च ॥ १०३

दीर्घायुर्भव राजेन्द्र ! पुत्रवन् ज्ञानवान् भव ।
स्वरप्रसादेन राजेन्द्र! कृतं गङ्गावगाहनम् ॥ १०४

गावगाहनं राजन् ! कुरुष्वेतजलैः शुभैः।
एवमुक्तः स राजर्षिः विस्मृतां त्र|भणीं स्मरन्॥ १०५

स्तब्धो बभूव चॉकलत् दण्डाहत इवोरगः ।
पद्मव्यूहे पथिकैः द्रोणकर्णपुरोगमैः ॥ १०६

४४५
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः


निरुद्धानां सैन्धवेन बालर्जुननन्दनम् ।
निहतं श्यतां राजन्! पण्डवानां महात्मनाम् ॥ १०७

वासुदेवमुखाच्छूव चीनस्य मनो यथा ।
रामबाणेन विद्रस्य रक्णस्य मनो यथा॥ १०८

तथैव तण्डमानस्य हृदये पर्यकग्पत ।
वैयेण मनसः स्त्रास्त्रं प्राप्तवान् स प्रजापतिः ॥ १०९

तदाह भारतीं विपः किञ्चिद्दुःखसमन्वितः ।
राजानं राजशार्दूलं पप्रच्छ कुशलं तदा।। ११०

भार्या मे गर्भिणी पूर्वं प्रसूता किं सुते सुतम् ।
न श्रयते तयोर्वनी मम चितप्रतोषिणी ॥ १११

पुले मे निर्गुणो राजन् ! सर्वद्र। क्रीडने रतः ।
तटाके पुष्करिण्य व कूपे वा विपुलाग्भमि ॥ ११२

तस्मान्मे मनसो दुखे सदा भावि विशांपते।
भार्या मे राजशार्दूल! मम दर्शनकारणात् ॥ ११३

न चऽगन/ वरारोहा कृतो मे भ्रमते मनः ।
सुते भार्यां चिन्तयामि दिवा नक्व गर्भिणीम् ॥ ११४

तस्य विप्रस्य स श्रुत्वा राजा धैर्येण भारतीम् ।
व्याहरतोण्डमानोऽपि यथा धीरे धर्तन ॥ ११५

तण्डमान-'भो भूसुकुलोत्पन्न ! मा मैवीः पुत्रक ।
क्षेमं प्रस्त। ते भार्या पुत्र्या पुत्रेण तिष्ठति ॥ ११६

बहवो योषितो विप्र! मया दृष्ट इतः पुरा ।
न मुतो न च ते भार्या मम दृष्टिपथं गता। ॥ ११७

अथ तवृतमस्खिञ्च भूयां भूसुरोत्तम!।
पूर्वदेवगुरोर्वोरः सप्राप्तस्तु गते दिने ॥ ११८

४४६
श्रीवेङ्कटाचलमाहात्म्यम्


तद्दिने वेटेशस्य प्रसक्तमभिषेचनम् ।
तद्दर्शनार्थं मे न्याः सर्व जग्मुर्महीसुर ! ॥ ११९

ताभिः समेत ते भर्था पुत्नीपुत्रसमन्विता ।
जगाम वेटे शैले देवद्र्धनकारणात् ॥ १२०

अद्य श्वो वा पथो वा
सऽऽगमिष्यतितेऽन्तिकम् ।
इति ते सान्वयि।
गूढ पुत्रमभाषत ॥ १२१

‘गच्छ|ञ्च पुत्र भवनं विधपन्यास्तु शोभनम् ।
अव्यग्रः शूद्रों छिन्धि प्रविश्यान्तगृहे पुनः ॥ १२२

तां दृष्ट पुत्रमहितां शीघ्रमानय भूसुरीम् ’ ।
स च गवऽतिवेगेन कृतवान् जनकेरितम् ॥ १२३

ददर्श तत्रास्थिमत्र रुदन् गद्दकश्रुवन् ।
‘ध्रुवं ने वंशनालन्तु च्छिन्नमूलं भविष्यति ॥ १२१

इति सञ्चितयझनेय पितरं वाक्यमब्रवीत् ।
'भोस्तान ! राजवंशस्य नशक (ल: समागतः ॥ १२५

यतः सा ब्राह्मणी पूर्णगर्भा सहयुता मृता।।
अस्थिभूता निजे गेहे तदन्नाद्यविचारणात् ’ ॥ १२६

इयुको विप्रधर्याय पाकार्थं तमुडुलादिकम् ।
ददौ धैर्येण राजेन्द्र! स जगाम जनान्तिकम् ॥ १२७

तस्मिन् गते विप्रमुख्ये राजा। शेषाचलं ययौ ।
पुत्रेण सहितो राजा । शरणार्थ रमापतेः ॥ १२८

पदद्वयं प्रपन्नस्तु रुदनसी-महीपतिः।
रुदन्तश्च नृपं दृष्ट। श्रीनिवासस्तदाऽब्रवीत् ॥ १२९

४४७
श्रीभविष्योतपुराणे चतुर्दशोऽध्यायः


तोण्डमनप्रार्थनया भगवंस्कृतकूर्मद्वजपुत्रद्युज्जीवनक्रमः

श्रीभगवान् -

 अकाले च किमर्थं वे अगलों नृपसतम!।
राजराज ! किमर्थं वै रोदनं कुरुमेऽधुना ॥ १३०

धीरस्वश्च धनुष्मत्रं असिद्धं भूतले तव ।
अद्य किं कारणे तात ! रोदने वद मम ॥ १३१

युक्तः श्रीनिवसेन नत्रयीत स च किञ्चन ।
विदित्वा हृदयं तस्य नगद वचनं तथेः ॥ १३२

श्रीभगवान्-'विदितं हृदयं राजन्! आतु(स्य तवाधुना ।
स्त्रया कॅमिदं पापं मयैवाचरितं नृप! ॥ १३३

निवर्तत्र च पापामन् ! किं करोमि नृपात्मज्ञ!।
अकार्यं कर्म भूपाल ! वपा कृतमरिन्दम ॥ १३४

अहं पापो दुशचरो नित्यदुःखभमन्त्रतः ।
होऽकाले कालमेष्यामि क्रूरं वा नरकं नृप! ॥ १३५

आदतव्यं हि दौर्भाग्यं स्वभक्तम्य दुरात्मनः ।
दरिद्रत्वं तथा भक्तयैवं धर्मविदो विदुः ॥ १३६

मयि ते भक्तिभावे च लोपो नैत्र त्वया कृतः ।
किं करोमि क गच्छामि नूरं पापं त्वया कृतम्॥ १३७

तथाऽपि तत्र सौहार्दीत करिथ्ये जीवितान मृतान् ।
कलैौ वेष्टनाथेन नृधस्यास्य विमोक्षणम् ॥ १३८

कृतं महापातकिन इति कीर्तिर्भविष्यति ।
पुत्रं प्रेषय भूपाल ! शापभीरुमरिन्दम! ॥ १३९

तेषं मृतानामानेतुं सर्वाण्यथीनि सम्प्रति ।
इति श्रीवेष्टपतेः वाक्यं श्रुत्र स चाऽतुरः ॥ १४०

४४८
श्रीवेङ्कटाचलमाहात्म्यम्


प्रेषयामास पुत्रं तन्यस्थीन्यानेतुमत्मनः ।
स जगामातिवेगेन मृतानां भवनं नृप! ॥ १४१

बद्धं तदस्थिनेचयं वस्त्रेणच्छय भूपते ।।
नयाने विनिक्षिप्य स्वच्छाद्य नृपनन्दनः ॥ १४२

तद। शेषगिरिं प्राप्य पितरं वाक्यमब्रवीत् ।

  • तदस्थमण्डलं तात सम्प्रतं विद्धि भूपते !॥ १४३


श्रीनिवासाय शान्ताय तदऽनीतं बदधुना ।
स पुत्रवचनं श्रुत्वा श्रीनिवासमभाषत ॥ १४४

राजा- ‘समनीतः पुत्रकेण मृगस्थिनिचयो हरे !
यथा ते जीवितं कृष्ण ! प्राप्नुवन्ति तथा कुरु ॥ १४५

एवमुक्तः श्रीनिवासः तदशिनचय नृप! {
कराभ्यां प्रतिगृह्याथ स्वोत्तरीये बंबन्धे है ॥ १४६

स्वामिपुष्करिणी यत्र तस्य पूर्वदिशि स्थितम् ।
पाण्डुतीर्थ समासाद्य तस्य तीमुषगनः ॥ १४७

तत्र किञ्चिद्दैवतं आसञ्च मधुसूदनः ।
तोण्डमानश्च तयुत्त्रं त्यक्ता तीर्थमुपागतः ॥ १४८

आकट्ठलमध्ये च निमभज जनार्दनः ।
अस्थीनि तत्र निक्षिप्य शिलायां तीर्थसन्निधी ॥ १४९

प्रक्षाल्य विष्णुः पस्पर्श स्वञ्जलिक्षिप्तवारिणा।
जीवनं सन्निपतितं तदथािनेचये तदा ॥ १५०

इति ते जीविभा विष्णोः पाणिर्थीप्रभवतः ।
ववृषुः पुष्पवर्षाणि तत्तीर्थं वासवादयः ॥ १५१

विस्मेरचिताः सर्वेऽपि दृष्टततीर्थवैभवाः।
यदा तीर्थप्रभावेण जीविता मृतकाभ ते ॥ १५२

४४९
श्रीभविष्योतपुराणे चतुर्दशोऽध्यायः


तदा सर्वे सुरा राजन् ! ब्रह्मसूत्रेन्द्रपूर्वकः ।
अस्थितीर्थमिति ख्यातं नस्य नाम ददुता ॥ १५३

येषनस्थ निपतेत् नरके चममामपि ।
ते सर्वे स्वर्गमृच्छन्तु सद्य' इत्यपि तेऽवदन् ॥ १५४

जीवग्रन् सोऽथ मृतां सपुत्रां
तां कूर्मभार्यां निजधर्भवसिनम् ।
ददौ नृणयातिविमूढचेतसे
दक्षlऽथ त पार्थिवमाबभाषे ॥ १५५

श्रीभगवान्-'कृनोपकरस्य कूना / पृथक्रिया
गतमधिका ते नृपते! मयाऽधुना।
तवप्रज्ञस्य|प्तनय कृत। म५
टुपक्रयेयं धरणीपते ! तत्र ॥ १५६

इतः परं मनमहं प्रपथे
नात्यन्तमेन्तजनापरेण ।
केनापि कुर्ये मह वर्षवयसं
साक्षान् कलावंन्यमुखद्धि भाषी ॥ १५७

गच्छ बदीयं पुरमद्य रजन् ।
तस्यै द्विजायाखिललोकपक्षिणीम् ।
भार्या सधूममतिभक्तियुक्तां
प्रदाय राज्यं स्वमकष्टकं कुरु ॥ १५८

कोण्डमानम्या स्वाभासं प्रति सकुटुम्बकूर्मद्विजगमनम् ।

इयुक्तो वायुदेवेन तपत्नीसहिनो नृपः ।
गवा च नगरं पुत्रमहितः कूर्ममब्रवीत् ॥ १५९

29

४५०
श्रीवेङ्कटाचलमाहात्म्यम्


‘भूदेन तत्र भटीयं सुत्री पुत्रसंयुता ।
सम्प्राप्त। दैवयोगेन तां गृहीष्म द्विजोत्तम!॥ १६०

इयुक्तू समृनां पलीं स विप्रय श्यवेदयत् ।
वृत्तान्तमखिलं ज्ञात्वा पल्या रघमुखद्धिबः ॥ १६१

राज्ञः समक्ष प्रच्छ पलीं शिशुमुताभ्याम् ।
' क गनऽसि महाभद्रे! यथावकथ्यतामिति ॥ १६२

महालक्ष्मीः-'कं वदिष्यामि हे स्फामिन्! देवमाय दुरस्ययाम् ।
तस्योदरे मया दृष्टो विचित्रो लोकविस्तरः ॥ १६३

लोकालोके मथा। दृष्टं दृष्ट। ब्रह्ममुखः मुः ।
सात्विका राजधायैौत्र तमकृतथातथा ॥ १६४

राघवः- ‘तानाहुतं मया दृष्टं विणेत्राणां गणस्तथा । ।
शिशः -“ ’सागर' सप्त मे तR ! दृष्टिमार्गमुपागताः ॥ १६५

हगिर्यटवीवृक्षाः देवदनभराक्षसः।
इयुक्तो जजितोऽवादी पत्नीमुशिन् द्विजः।
धिङ्मे जन्म तपो घोरं धिग्वेदाध्ययनं तथा ॥ १६६

नारायणस्यखिललोकथानां निवायाभूत चराचराणाम् ।
दृष्टं भवद्भिर्जठरे विचित्रं भूगोल्मुख्यखिललोकजा४म् ।
लियोननुयैः सह चीर्णपूर्णपुण्यैपदं मनुजैर्न लभ्यम् ॥१६७

?येवं संचिन् स्वीयान् पत्नीमुमशिशन् द्विजः ।
रामश्वषि संस्तुत्य देशं गन्तुं प्रचक्रमे ॥ १६८

राजा- ‘अहो भामहो भयं स्वथनीसुतयोः शिशोः ।
यट्टं श्रीनिवासस्य जठरे सर्वमङ्गनम् ' ॥ १६९

इयुक्तो नृपवर्येण सद्भर्यः सुमक्षिः ।
जगाम विण्मुख्योऽसौ रक्तक्षेत्रं काश्रमम् ॥ १७०

४५१
श्रीभविष्योतरपुराणे चतुर्दशोऽध्यायः


श्रीनिवासप्रसादेन तोण्डमान्भक्तिसम्भ्रमत् ।
स विपः सहितः पुत्रभार्थाश्थां भवनं ययै ॥ १७१

विसृथ विषं भूथा|लः सकुटुम्बं सपुत्रकम् ।
दध्यैौ चित्रं हरेः कर्म निग्रहं तस्य चात्मनि ॥ १७२

व्यचिन्तयत्रैकटनाथवैभवं
तीर्थानुभवं द्विजदेवभक्तः ।
कोमि किं वेङ्कटनाथपृष्टये
दास्यामि किं तस्य हरेः प्रमत्तये ॥ १७३

आङ्गिरसोत या । श्रीनि प्राप्तए तुलसीमर्षयन्तं तोण्डमानं



प्रति भगवदुक्तिः



इति चतपरो भूत्र विप्रान् वेदविदोऽब्रवीत् ।



तण्डैमानः

‘भूदेव! देतुष्ट्यर्थं क उपायो ह्यनामयः।
कथं तुष्यति गोविन्दो वद मे गुरुसतम ! ॥ १७४

राज्ञश्च वचनं श्रुखा नृपमरिसो गुरुः ।
अब्रवीच्ीनिवासस्य निग्रहीतमातुभम् ॥ १७५

तदनुग्रहसिद्धार्थ तत्पूजां कुरु भो नृप!।
सहस्रनामभिर्दिव्यैः सहसैनुलसीदलैः ॥ १७६

तस्फीतिहेतुस्तुळसी तस्मात्स्वं पूजयाच्युतम् ।
तेनापरोक्षमायाति तत्र वेङ्कटवल्लभः ॥ १७७

ततस्तद्वचन श्रस्य तकार तथा नृपः ।
तुळसीदलसाइन स्वर्णरतविनिर्मितम् ॥ १७८

४५२
श्रीवेङ्कटाचलमाहात्म्यम्


वेदशास्त्रकैर्नामसहत्रैस्तपदेऽर्थयन् ।
क्रमेण मासत्रिनय पूजां तस्य चकार सः ॥ १७९

एवं पूजां कृतवति भूपाले मूरिविक्रमे ।
त्यक्तवान् न च वैमुख्ये नारायणगिरीश्वरः ॥ १८९

तदा स । दुःखेन सर्वज्ञ बक्यमब्रवीत् ।
तोण्डमनः भक्तानामपशधान् न गणथत गुणाधिकः ॥ १८१

क्षमत्र मम दौख्यं भक्तस्य पुरुषोत्तम!।
वरदने वासुदेव! भवान् श्रेष्ठतमो मतः ॥ १८२

दयां कुॐ दयासिन्धो ! भक्तो रि भयहा ।
इत्युक्तोण्डमानेन भगवन् वेङ्कटेश्वः ॥ १८३

तदऽह गतीं राजन्! आकाशपथमश्रतः।
'भक्ताश्च बहवः सन्ति नास्ति तसदृशो भुवि ॥ १८४

कर्म कृधसुवरस्तु द्रीपुत्रघातुकम् ।
प्रपित्सईस कथं पारं दुःखgजकुक ॥ १८५

तथाप्रज्ञोधकरेण जीवितम्तु मया कृतः' ।
एवमाकाशगां वाणीं श्रवन् राजसतमः ॥ १८६

तदऽऽहं देवदेवेनं रज मोहवश गत ।

राजा
कृषकाराः पुरुषाः न वदन्ति कृतं हरे! ॥ १८७

को वदेद्वि कृशं सेवां मृतोऽपि गुणवर्जितः।
मां विन न हि ते भक्त. त्रिषु लोकेषु विद्यते ॥ १८८

को वा युगपुरुभ ! स्वध्येन्तरतः सदा ।
भक्तानामप्रणीधाई दयघ्नां त्वमग्रणीः ॥ १८९

४५३
श्रीभविष्योतपुराणे चतुर्दशोऽध्यायः


एवं गर्वोक्तिम/कष्टं तूष्णीमासीद्रमा क्षतिः।
ततो भूयोऽतिभक्त्यऽयं पूजयामास म|घवम् ।
सौवर्णरनखचिनतुलसीकुसुभव्रजैः ॥ १९०

कुर्वग्रामस्थभीमरूपकुललोदन्तः

ततः कदाचिदद्राक्षीत तोण्डमान् नृपसत्तमः ।
सौवर्णरत्रखचि तुलसीकुसुमोपरि ॥ १९१

संस्थितां मृण्मयीं याभां तुल्सीकुसुमावलिम् ।
तत कदाचिन्नृपतिः निरताञ्च सुदूरतः ॥ १९२

सौवर्णनखचिनतुलसीकुङमालिम् ।
ददर्श मृ0भधीचैव सुलां हरिपादयोः ! ॥ १९३

श्याम सुरुचिरामाद्र तुलसी कुसुमवलिम् ।
दृथैव श्रीपतेः बसिन् निग्रहं चितयन्नृपः ॥ १९४

मुक्तकण्ठ रुदन्नृचे तोंडमान् भृशदुःखिखः ।
भगवन्! कृपापं मां अनाथं किमुपेक्षसे ॥ १२५

केन भक्ताप्रगण्येन स्वीकरे थि समर्पितम् ।
मृण्मयीमेव सम्प्रीत्या तुर्सीकृसुमातलिम् ॥ १९६

इत्येवमुक्तो भगवान् तोण्डमानेन वै हरिः।
राजानं मणीगर्ने प्रत्यभाषन भूपते । ॥ १९७

तोडमानं प्रति भगव ज्ञापितभीमरूकुलालोऽन्नः

श्रीभगवान् भक्तश्च बहवः सन्ति त्रिगुणस्त्रिविधास्मकाः ।
तेषां मध्ये दरिद्रोऽत कुलालो भीमनामकः ॥ १९८

४५४
श्रीवेङ्कटाचलमाहात्म्यम्


अत्रैवोत्तरदिग्भागे राजन्! योजनदूरतः ।
स कुलेऽतिभक्चैव भितिकाबिलमध्यतः ॥ १९९

दारुभूतव मां शूद्रः प्रत्यहं पूजयत्यसौ ।
स्वस्थः शान्तः स्वीकृत्यश्च प्रसमाप्य हरिप्रियः ॥ २००

स्नात्वा विधिदामज्ञो मृण्मयैस्तुलसीमुमैः ।
तद्भया परितुष्टेन तदीक्रियते मया ॥ २०१

तन्न गधा प्रतिदिनं तं दृष्ट। तत्प्रियं तथा ।
राजन्! बहुविधाः सन्ति मद्भक्तो विशगिणः ॥ २०२

यदुक्तन्तु त्वया पूर्व एकोऽहं भक्तिमानिति ।
तद्वर्वदहरमहेन्झायविज़म्भितम् ॥ २०३

तदुकथं विन्नमस्तकः
सन्त्यज्य चैक्यं तदनु प्रजापतिः ।
एह्य जगामोज्झितजगौरवः
तदास्य मार्ग प्रणमन् मुहुर्मुहुः ॥ २०४

भीमख्यकुलालनगरं प्रति सेकेण्डमानगमनम् ।

तं चकवर्तिन दृष्ट। पद्यां धावन्तमातुरम् ।
पृच्छन्तं तस्य भवनं परितो घटककारिणः ॥ २०५

प्रहुस्तं भगवद्भक्तं कुला मार्गदर्त्तिनः ।
'बसत्यतैव राजन्! स कुलालो भीमनामकः ॥ २०६

भक्तिर्यस्य हरौ कृष्णसेवं नियं च रोति यः ।
एवमुक्तः स लेहैश्च पथिकैः पृथिवीपतिः ॥ २०७

जगाम तस्य भवनं तोण्डमान् राजसत्तमः ।।
तद्गृहाद्वहिरास्थाय स्तुतवांस्तद्गृहं नृपः ॥ २०८

४५५
श्रीभविष्योत्तरपुराणे चतुर्दशोऽध्यायः


द्वरतोरणमासाद्य पplत गतविभ्रमः ।
ततः कुलालो अमितो जनैर्विज्ञापितस्ततः ।
ददर्श राजशार्दूलं पतितं प्रणे तदा ॥ २०९

किमिदं भ: महक राजऽसौ पतितः चुनः ।
ममापराधो नास्य तथाऽपि यमदण्डने ॥ २१०

शक्तोऽसौ राजशार्दूलः सज्ञोऽहं तस्य कर्मणि ।
नैवेद्यार्थं हरेस्तस्य घटनां शतकं मम । ॥ २११

कथितं तेन भूपेन तदद्य प्रददामि तन् ।
एवं शूद्रे चोक्तवति रजा। संज्ञामुपेयिवान् ॥ २१२

कोऽसौ भीमो हरेर्भक्तः कुलालः कृष्णतोयणः? ।
तपादयुगलं वन्दे सततं साधुसम्मतम् ॥ २१३

एवं वदति राजर्षे भगवान भक्तवत्सलः ।
आविर्बभूव पुरसः कुलालस्य महात्मनः ॥ २१४

आविर्भूतं हरिं दृष्ट कुशलो भक्तिसंयुतः ।
तुष्टब हर्षपुष्टः श्रीनिवासं निरामयम् ॥ २१५

खपुरस्तात्प्रादुर्भूतं भगधनां प्रति कुलालस्तुतिः

स्वद्धाम वैकुण्ठपुरं महात्मन् ! वद्वञ्भ सागरनन्दिनी च।
त्वन्नभिजातो हि पितामहोऽपि किं त्वां स्मरामीश ! कुललजन्मा ॥ २१६

पदसव देवी साक्षाद्भागीरथी शुभा ।
तत्र पुत्रीं वदति तां चतुर्वेदमयो विधिः ॥ २१७

तवkनं सददेवः वदन्ति फणेिनं विभो!।
सहस्रवदनं शेषं सुषणं वाहूने विदुः ॥ २१८

४५6
श्रीवेङ्कटाचलमाहात्म्यम्


नक्षत्रमया तव दन्तपक्तिः विद्यप्रकाशस्तव देहकान्तिः ।
महीधरा मेरुहिमाद्विमुख्यः बदस्थिभूतः पुरुोतमश्च ।
तथक्षिणी भानुवधं च विष्णो! विशदं त्वां शरणं प्रपद्ये॥

एवं स्तुवति शूद्रे तं प्रसन्न कमलालया ।
जगद्धात्री जगादैवें पुरुषं परमेश्वरम् ॥ २२०

‘ कायं कुलालः पुरुषोत्तमस्य
कथं बभूव वयि भक्तिरीदृक् ।
का जातिस्थ के च सद्गुणास्ते
किमङ्कनं भोः करुणाबुराशे ॥ २२१

युक्ततु जगद्धा गरुड प्रत्यभाषत ।
भगवान्- 'तमानयातिवेगेन मसमीपं कुशलजम् ।
इयुक्तो गरुडो वेगदानिमय च शूद्रजम् ।। २२२

हैं। एही' ति सम्भाष्य समीपं परमात्मनः ।
स नत्वा शिरसा देवं प्रत्यभाषR म|धत्रम् ॥ २२३

कुलालः- ‘किमर्थमगमो देव ! गृहं मे शूद्रजन्मनः ।
न चाहं विदुरो देवो न चाहं शबरी प्रभो ! ॥ २२४

न चाहं गजराजेद्रो न चोद्धवविभीषणैौ ।
किं देयमस्ति मद्गेहे तदर्थ पुरुगोतम ॥ २२५

वदस्येवं .ले तु तस्य पत्नी तमालिनी ।।
प्रसादयच्च गोविन्दं द्रौपदीव जनार्दनम् ॥ २२६

तमालिनी- अनाथनाथ गोविन्द! बुद्धिस्त्रध्येव वर्तते ।
न जाने मन्त्रमार्गन्तु न जाने कर्मनिर्णयम् ॥ २२७

अशौचवुलजनानां कुतो वेदः कुतस्तपः ।
भमय मे परितुष्टः सन् मद्भर्तुश्च विशेषतः ॥ २२८

४५७
श्रीभविष्यतरपुराणे चतुर्दशोऽध्यायः


मया पाचितमन्नव यावनलकुलोद्भवम् ।
यथेष्टं भुङ् मद्दते सहामोदरसादरम् ॥ २२९

भगधकृतभीमस्य मुक्तोपचाराभ्युपगमः

इत्थमुक्तो जगद्योनिः तया भय तमाज्ञया ।
कमलामुखमालोक्य हस जगदीश्वरः ॥ २३०

सुप्रसन्नोऽथ भगवन् तामुवाच तमालिनीभ ।
‘अवश्यमने भोज्ये ते भक्ष्या दत्ते तमालिनि!।
इत्येवमुक्। भगवान् भक्तवसत्यवारिधिः ॥ २३१

रमसमेतो रमणीयविग्रहः
कुललपर्येण कुलालनयया ।
अभुञ्जतं दतश्च तदन्नमुत्तम
भुक्तू । तयोश्च प्रददौ पदं स्वकम् ॥ २३२

एतकीौतुकमलेवथ ब्रजेशनपुरोगमाः।
तुष्टुवुहृष्टमनसः स्रष्टारं सर्वदेहिनः । २३३

देवदुन्दुभयो नेदुः खापेतुः पुष्पवृष्टयः ।
एतस्मिन्नेव समये विमनं प्राप्त-तमम् ॥ २३४

विमानं प्रप्तमालोक्य श्रीनिवःसः सतां गतिः।
स्वकिरीटं ददौ तस्य शङ्कचक्रे च कौस्तुभम् ।
पीतम्बरमलकरं कुलालस्य महात्मनः । २३५


भगवदनुग्रहेण कुल|लदम्पत्योः सारूप्यप्र प्तिः

रमया भूषण तावत् तमालायाश्च सन्ददौ ।
दिव्यं विमानमारूढौ विष्णुना दत्तवैभवौ ॥ २३६

४५८
श्रीवेङ्कटाचलमाहात्म्यम्


खुलालपती भक्ती पश्तस्तस्य भूपतेः ।
जग्मतुर्विष्णुभधनं सायुज्यपदवीं गतौ ॥ २३७

कुलालपदवीं दृष्ट। तोण्डमन् नृप- तमः ।
वीडितः पुण्डरीकाक्ष श्रीनिवासमभाषत ॥ २३८

तोण्डमानस्य भगवद्दत्तसारूप्यप्राप्तिप्रकारः

' मद्रपूगशूद्रस्य सर्वदा पापकारिणः ।
सङ्गतिस् त्वया दत्ता का गतिर्मम बाँधत्र ॥ २३९

श्रीनिवासः -* एतद्देहं परित्यज्य चयं देहमुश्रय ।
न्नराश्य हृषीकेशं गच्छ सारुष्यमुत्तमम् । ॥ २४०

शतानन्दः- इत्युक्तो नृपतिः सः स्नात्वा स्वामिसरोजलेः ।
कलेवरं परित्यज्य पुनर्देहसरं गतः ॥ २४१

तत्रISाथ हृषीकेशं श्रीनिवापं निरामयम् ।
सारूप्यं गतवान् राजा स्वामिना पूर्वकल्पितम् ॥ २४२

एवं हरितत्र चरित्रमद्भुतं कुर्वन जन्मातृसमन्वितो गिरौ ।
आते जगत्याध सुरौघपूजितो दद्यथेष्टध मनोरथात्सतम् ॥ २४३

इत्येवं कथितं राजन् ! महयं वेङ्कटेशितुः ।
यः शृणोतीदमास्यानं मनोरथफलप्रदम् ।
इह लोके सुखं भुक् से ऽथ याति हरेः परम् ॥ २४४

इति श्रीभविष्योतपुराणे श्रीवेङ्कटाचलमाहात्म्ये कुलप्रशंसनं


नाम चतुर्दशोऽध्यायः ।।


श्रीवेङ्कटेशचरणारविन्दर्पणमस्तु ।



श्रीमते विष्वक्सेनाय नम


औरौपद्मायै नमः


श्री श्रीनिवासपत्रव्रणे नमः


श्रीभविष्योत्तरपुराणान्तर्गतरहस्यऽऽश्याग


श्रियःकान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।



श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥


श्रीवेङ्कटाचलाधीशं श्रियाऽयासितवक्षसम् ।


श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥


हरि. ७४ ।।



श्रीसूत:-

शृणुध्वं मुनयः सर्वे शौनकाधास्तपोधनाः ।
तद्विष्णोवेंकटेशस्य रहनुभवं परम् ॥ १

ब्रह्मण्डे यानि तीर्थानि वयव्यक्तेन यानि च ।
चिन्तनानि क्षेत्राणि पुष्य१०पानि पर्वताः ॥ २

पूर्व भूतानि सर्वाणि पुराणानि द्विजोत्तमाः । ।
सामान्यानि च मुख्यानि रहस्यं मुख्यमुत्तमम् ॥ ३

अष्टादशपुराणानां साश्वान्ते मया श्रुतम् ।
व्यासप्रसादकरुयत् परिप्रश्नेन सेवया॥ ४

वैकुण्ठपदसायुज्यं परमानन्ददं परम् ।
भविष्योतसारांशः सर्ववेदान्तसङ्गः ॥ ५

तत्रापि चोतोरे खण्डे साक्षात्संसारमोचकः ।
उमामहेशसंवादे हस्यानुभक्षो द्विजाः! ॥ ६

४६०
श्रीवेङ्कटाचलमाहात्म्यम्


आनन्दनिलयश्चैव क्षेत्रमहस्यमुत्तमम ।
मन्त्राणां मन्त्राने दो द्विविधं ध्यानमुत्तमम् ॥ ७

शृणुध्वं परमानन्दपदवाप्यै च दुर्लभम् ।
देवानामपि सिद्धानां महतां योगिनां नृणम् ॥ ८

अचिकिर्यग्रहग्रस्तविलविरूपिणम् । ।
रोगिणामचिकिर नां दुष्कर्मपरिपकिनाम् ॥ ९

आद्रिनिवद्याभिः आवृताश्च दुःविनम् !
मम ।१तकेऽभूतकुष्ठरोगकुरूपिणाम् ॥ १०

कणाधबधिरगणाश्च मूकनां कुकुजयोः ।
प्रायतिविहीनानां पापिनां दुःखदुःखिनाम् ॥ ११

कथनिर्गतिकानक्ष्व सर्वदा कर्मणाम् ।
भवेप्रतिविधिः सद्यः प्रत्यक्षो वेष्टचलत् ॥ १२

भक्त भवन्तानां गतिश्चन्यत्र नास्ति भोः!।
स परः सर्वलोकनं सर्वव्याधीन् कृपानिधिः॥ १३

निकृन्तन्नस्ति चक्रेण यत्र तस्माद्धि वेङ्कटत्।
तस्मस्स एव गतभ्यो भोगमोक्षरतैर्जनैः ॥ १४

विशेफः कूकलैौ नरा पाप राणां परिपीडितानाम्।
भूगोलमध्ये द्रविड़े च पुण्ये श्रीवेङ्कटाद्रिगतेरेव नान्या ॥ १५

कलै युगे मनुष्याणां सङ्गणन३ रक्षिता ।
श्रीवेङ्कटेशानन्योऽस्ति सर्वानिष्टनिवणात् ॥ १६

यं दृष्ट नारं स्थानं ये धृ। नापरो गिरिः ।
यं दृष्ट्। नापरं तीर्थं ये दृष्ट । नषरं तपः ॥ १७

यं दृष्ट नपरो देव ये दृष्ट । नापरो मनुः ।।
यं दृष्ट। नNषर भत्त: यं दृष्टा नापरा गतिः॥ १८

४६१
श्रीभविष्योत्तरपुराणान्तर्गतम् हस्याऽध्यायनामकम्


यं दृषु नाभर ज्ञान ये दृष्णू | नापरं पदम् ।।
यं दृष्ट नापरो लाभो ये दृष्टःनाधरः प्रियः ॥ १९

य दृष्ट नमरं थम साक्षादनन्दसान्द्रकम् ।
यं दृष्ट। नापरं ध्यानं समाधिरपि नपरः ॥ २०

ये दृष्टा नाना मुक्ति सेवेंद्रथमनोहरा।
ये दृष्टु| नारो नियो यस्य कालभयं न हि। ॥ २१

यं दृष्ट नपरे। विष्णुः भक या सर्वं जगदमयः ।
ये इष्ट। त्रिविधं कृयं कृतवन् नन्न संशयः ॥ २२

यं दृष्ट न दाता रमेशन्नत व मदः ।
यं दृष्ट्। नापरं ब्रह्मन्न मचिदनदत्रिमात् ॥ २३

ये दृष्ट। नापरो योगः साष्टाः सर्वसिद्धदात् ।
ये दृष्टा नपरः पूर्णः सर्वगो वेङ्कटेश्वरात् ॥ २४

न वेदतार्परं शानं न देवो वेङ्कटेश्वरात् ।
न वैद्युथपरं धाम न गिरिधेङ्कटशरः ॥ २५

सत्यं सत्यं पुनः सत्यं न देवे वेङ्कटेश्वरात् ।
बनण्डे नास्ति यरितञ्चित् न भूतं न भविष्यति ॥ २६

वेङ्कटेशसमें देव नेति वेदान्तनिर्णयः ।
तद्रहस्यसुसंवादं रचितस्थमुमेशयोः ॥ २७

शृणुध्मवधानेन सिद्धान्तं मुनिपुङ्गवः!।
औसूतः- कैलासेऽनतशिम्बरे पर्वते निर्मलेऽमले ॥ २८

ज्ञाननिर्मलचितद्ययोगिमण्डलसेवितम् ।
सुखासीनं महादेवं रजसिंहासनोतमे ॥ २९

प्रणिपत्य कृसिन्धु पार्वती पर्यपृच्छत ।
श्रीपार्वती-देवदेव! विरूपाक्षमैलवयातमिरपह! ॥ ३०

४६२
श्रीवेङ्कटाचलमाहात्म्यम्


तवन्त.1णनन्दरहस्यlनुभवं परम् ।
भुक्षेित्रेषु सिद्धानां मुक्ताभं कर्मबन्धनात् ॥ ३१

तेषामनन्दसान्द्राब्धेः अग्निर्यत्र शङ्कर!।
तद्धाम गीष्ये स्वदयनवैभवानन्दमीश्वर ! ॥ ३२

पूर्णानन्दभादृष्ट- अस्ति चेतव मे बद ’।
ईश्वर- 'सधु पृष्ट वया देवि! भवानां हितकाम्ययः ॥ ३३

प्रियाप्रियतरं मेऽत तद्रहस्यं वदामि ते ।
जनlण्डमण्डले पुष्ये द्रविड़े वेङ्कटाचले ॥ ३४

रहस्यं सर्वलोकानां पवनं परमाङ्कनम् ।
स्वामिपुष्करिणीतीर्थ भक्तिज्ञानमुखप्रदम् ॥ ३५

दर्शनासर्वजतूनां आश्चर्ये भुवि राजते ।
आजन्ममश्चत पापं दर्शनादेव नश्यति ॥ ३६

तक्षणशनसम्पन्नाः मुक्ताः संसारबन्धनम् ।
परागदपदे स्थिच मोदते वेङ्कटाचले ॥ ३७

खानपानपर्शनैस्तु किमु वक्तव्यमीश्वरि ।
वामिपुष्करिणीतीर्थमहि । केन वर्धते ॥ ३८

मया वक्तुं विरिञ्चवैः न शक्यो लोकदुर्लभः।
किं पुनः सिद्धयोगी-. ससुरासुरमश्वैः ॥ ३९

सार्धत्रिकोटितीर्थानां पातकनी सुपवन }
वेङ्कटेश्वरसद्भन्नः समताघोजनत्रयम् ॥ ४०

मुक्तिभूमिश्चिदनन्दघनसन्दोहमण्डलम् ।
तत्र स्थितानां जन्तूनां भाग्यं भग्धमहो नृणाम् ॥ ४१

यद्दर्शनं भदादि सच्चिदानन्दसम्भृतम् ।
अहो चित्रमहो चित्र अस्सिन्वैकुष्ठमण्डले ॥ ४२

४६३
श्रीभविष्योतपुराणान्तर्गतम् रहस्याऽध्यायनामकम्


निद्रसमाधिसः पतिः निवसः केवलं तपः ।
छैनकृयमभूज्य में शेषाचलनिअसिनः ॥ ४३

प्रार्थयामो वयं निरये तं निवासं नृणां किमु । ।
तथsपि भक्तिसंयुक्तं कर्मचव्रतादिकम् ॥ ४४

मन:प्रमदनं शक्त्या स्वमिपीतिकरं चरेत् ।
अन्नदने भहापूजोपववैभवमुत्तमम् ॥ ४५

स्वामिप्रसादिकैथं आनन्यायोपकल्प्यते ।
यस्कञ्चिद्वर्णदनन्नपितृश्राद्धादिकर्म च ॥ ४६

अन्न थाने कृतं सर्वं अनःफलदं स्मृतम् ।
ज्ञानिनोऽज्ञानिनो वापि समानं भक्तिपूर्वकम् ॥ ४७

कालक्षेपार्थमुत्सहे र्मणा बन्धनं न हि ।
चिरन्तनेषु क्षेत्रेषु मुक्तिपात्रमुदाहृतम् ॥ ४८

सायुज्यमुक्तिरानन्दप्रसिः श्रीशैलमस्तके ।
मुक्तिक्षेत्रेषु मुक्तानां नदनुभवगमः ॥ ४९

तद्विष्णोर्वीटेशस्य परानन्दपदे स्थितिः ।
चद्विचित्रभवैत्र वेङ्कटेश्वरमण्डले ॥ ५०

वस्सुखभाववैचि59त् परमानन्द करणम् ।
मुक्तानां योगिनां मध्ये कश्चिस्परमयोगिरा ॥ ५१

एनरं रहस्यन्तु लोकं जानाति नापरः ।।
सर्ववेदासिद्धतसारम्यानुभवं प्रिये! ॥ ५२

ब्रआनन्दपदप्राप्तिकारणभन्मम प्रियम् ।
नैतद्रहस्यभारूयनं वक्तव्ये यस्य कस्यचित् ॥ ५३

भक्तियुक्ताय शान्ताय वक्तव्ये बेटेश्वरे ।
सच्चिदानन्दसन्मूर्तेः कल्याणगुणवारिधेः ॥ ५४

४६४
श्रीवेङ्कटाचलमाहात्म्यम्


वेङ्कटेशहरेर्यानवैभवं शृणु पार्वति !।
अनन्नकशसज्ञानपापराशिविनाशनम् ॥ ५५

बैभन:श्रवणानन्दमकरन्दफलप्रदम् ।
ध्यानश्रणमात्रेण ब्रानंदपद्मदम् ॥ ५६

न शक्यते मया वक्तुं तद्धामध्यजं फलम् ।।
तद्धमभवाभिनश्चित्रं अज्मनसगोचरम् ॥ ५७

किमु गीर्वाणसिद्धेर्वैः ब्रह्मवैर्मुनिमण्डलैः ।
अत एव इत्यादयः “अननुभव उनमः ॥ ५८

क्षेत्रे चादिवराहस्य साक्षात् ज्ञानमये शुभे ।।
स्वामिपुष्करिणीतीरे निर्मळामभिरीडिते ॥ ५९

सार्धत्रिकोटिसंस्थानैः पुण्यतीर्थेः समवृते ।
पुण्यवृक्षमपुष्श्रीगन्धतनसिते ॥ ६०

पारिजातद्वनोद्यानरत्नमण्डलमण्डिते ।
नानाद्रुभतासम्पुष्पवर्षीभिरावृते ॥ ६१

निर्लरीदेवभपक्षिमृगाणां धनिपूरिते ।
समस्तदेवतासिद्धयोगिमण्डलसेविते ॥ ६२

रम्ये मनोहरानन्दे भक्तिसमहोत्सवे ।
वैकुण्ठे विरलानद्याः तटे बधाविवर्जिते ॥ ६३

नवरत्नमयंट्ससस्रतम्भमण्डपे ।
जाम्बूनदभशक्लमर्लप्राकारभस्त्ररे ॥ ६४

रतप्रभलपदैर्भावैचिपचित्रिधोऽबले ।
चतुर्दिक्षु चतुर्धाम चतुर्मुक्तफलप्रदम् ॥ ६५

अनन्तार्कटिचन्द्रमश्डलोपरि मण्डलम् ।
दुर्निरीकं दुधपे दुःसहं देवतादृशम् ॥ ६६

४६५
श्रीभविष्योसपुराणार्गतरहस्याऽध्यायः


अचिन्त्यं तेजसा व्याप्तं अप्रमेयमगोचरम् ।
छादितं मधया विष्णो: ज्वलितं सर्वतोमुखम् ॥ ६७

मध्ये तुरीयब्रलाख्यं स्वप्रकाशे तदेव सत् ।
स्वशक्तिगुणवैचित्र्यात् विसृजद्विश्वमध्ययम् ॥ ६८

उपदन निमित्तञ्च कारणं जगतः सतः ।
ऊर्णनाभेस्तन्तुनेव विहस्तस्य मायया ॥ ६९

मूलप्रकृतिमत् तत् कार्यस्वेनापि सन्नतम् ।
ततद्रा बहिर्युक्तं ततस्तत्रिविधं कृतम् ॥ ७०

ततस्कर्मानुगुण्येन भाति स्थूलं महकृशम् ।
विषयमहणे पूर्व दृश्यते हि तदेव सत् ॥ ७१

विदुषामहमुश्लेखपरामर्शावभासकम् ।
तदुपाधिभिरच्छिन्नं महत् स्थूलं तथा कृशम् ॥ ७२

स्थूलसूक्ष्मच्छिद्रघटात् यथोद्भच्छति दीपभाः ।
तथैव ब्रह्मणस्तेजो भाति भिन्नमुपाधिभिः ॥ ७३

उपाधित्रयमेतत् छिचा भक्तिमतां नृणाम् ।
एकमेवाद्वितीयं तत् त्रिशूये भाति भितम् ॥ ७४

मेघच्छिद्राणि सच्छिद्य भानुतेज इवोस्थितम् ।
नानास्वकल्पनायुक्तं विश्वप्रकृतिवर्जितम् ॥ ७५

नेति नेतीति च भृत्या। वोधितं यत्परं पदम् । ।
परिच्छेतुमशक्यत्वात् स्वप्रकाशे तदेव सत् ॥ ७६

सत्यं ज्ञानमनाद्यन्तं आनन्दममृतोस्थितम् ।
नित्यशुद्धप्रबुद्धामस्वरूपं वागगोचरम् ॥ ६७

सर्वतो व्याप्तमात्मानं निर्मलं निष्कलं शिवम् ।
शून्याशून्यफलं हित्वा प्रज्ञानं ब्रह्म गृम्भितम् ॥ ७८

30

४६६
श्रीवेङ्कटाचलमाहात्म्यम्


भावाभावविनिर्मुक्तं द्वैताद्वैतविवर्जितम् ।
सच्चिदानन्दसान्द्राब्धिपरिपूर्णमनामयम् ॥ ७९

सस्यचिद्धनसूक्ष्मघ्थं अखण्डमकुतोभयम् ।
कैवल्यपदसायुज्यमानन्दपदप्रदम् ॥ ८०

निर्गुणं चेन्द्रियातीतं निराकारं निरञ्जनम् ।
स्वभक्तदरीनर्थाय लोकानां रक्षणाय च ॥ ८१

कृपया सर्वदेवानां सिद्धानां योगिनां हितम् ।
काल्प/हुगभीरमायावर्तभवबुधैः ॥ ८२

तारणाय वरं दातुं भक्तिज्ञ/नपुरस्सरम् ।
भजतां वाञ्छतां सपदायुरारोग्यवर्धनम् ॥ ८३

अणिमयष्टसिद्धिव योगसिद्धिश्च सन्दिशत् ।
अष्ट-युक्तां सद्विद्यासिद्धिश्च विजयान्वितम् ॥ ८४

मन्त्रयन्त्रम्हातन्त्रदेवसभसिद्धिकारणम् ।
स्वांशावतारसूतीनां सर्वशक्तिफलप्रदम् ॥ ८५

निकाध्योभयं रक्षार्थं स्वमसिद्धयर्थकारणम् ।
स्वीकुर्ववगुणं ब्रन्न मूर्तिमसदनमयम् ॥ ८६

वैकुण्ठेन सहगतं परमिदं श्रीवेङ्कटाद्रिस्खलं
पूर्व ज्ञानवरहर्तिहरिण/ भूया सहर्षिति ।
रक्ष्यालिङ्गितरूपमथ सगुणं कश्यणमास्ते दधत्
शुद्धे बन्न तदेव विश्व जननस्थे यथानां प्रभुम् ॥ ८७

सर्वाध्यक्षी महाविष्णै सर्वलोकैकनायकम् ।
कालियानन्दबाहुल्यात् सर्वाश्चर्यमयं विभुम् ॥ ८८

आनन्दमूर्तिमानन्दं अचिन्यैश्वर्थसंयुतम् ।
कोटिघाटार्कसको तड़कोटिसमप्रभम् ॥ ८९

४६७
श्रीभविष्योत्तरपुराणन्तर्गतरहस्याऽध्ययः




चन्द्रकोटिप्रभे रस्रजम्बूनदपरिष्कृतम् ।
विमानदेवतामूर्तितेजोमण्डलसंयुतम् ॥ ९०

दिव्यं विमानमारूढं स्थितं परमशोभनम् ।
सर्वोतमं महाप्रस्थं सर्वाल£रभूषितम् ॥ ९१

नीलजीमूतसङ्काशे पीतधरतडिट्टनम् ।
रजतोरणविद्योतमनद्वारप्रभान्वितम् ॥ ९२

पञ्चायुधवरैर्दि-यैः मुर्तिमद्भिरुपासितम् ।
चण्डपचण्डप्रभुवैः सारपालैरभिष्टुभम् ॥ ९३

सुनन्दनदप्रमुखैः पारिषचैः समन्वितम् ।
रविकोटिपकेशाढ्यं चन्द्रकोटिपुशीतकम् ॥ ९४

अनर्घरत्रखचितदिव्याभरणभूषितम् ।
अच्युतानन्तगोविन्दप्रमुखानन्त विग्रहम् ॥ ९५

पूर्णत्रकाननुप्रयकृष्णरामावतारकम् ।
आद्यन्तरहितं सत्यज्ञानविज्ञानविग्रहम् ॥ ९६

निखिलोपनिषरसघनसंवेद्यविग्रहम् ।
श्रीभूमिसहितं श्यामं सुन्दरं वेङ्कटेश्वरम् ॥ ९७
 
अनेककोटिकन्दर्पलावणप्रमथगोरिथतम् ।
जगन्मोहनगोपाललीयवैचिपकारणम् ॥ ९८

नानगमसाभिरैः वैखानसमहर्षिभिः।
ब्रह्मगस्यभरद्वाजसनकव्यासनन्दनैः ॥ ९९
वामदेवशतानन्दभृग्वधैश्च प्रपूजिम् ।
जनकचैन्नृपश्रेटैः अर्चित पुरुषोतमम् ॥ १००

मयाऽप्यङ्गिरस देवि लोकपालैः समर्चितम् ।
बहुवर्षसहस्राणि स्वामिपुष्करिणीतटे ॥ १०१

४६८
श्रीवेङ्कटाचलमाहात्म्यम्



ममस्तयोध्यानसमाधिकुसुमानृशम् ।
कुमारं परमानन्दपरं नित्यभिषेचितम् ॥ १०२

ममन्तःकरणानन्दस्वानुभूतिसालयम् ।
शत्रचक्रभयोद्युक्तनितम्बस्थचतुभुजम् ॥ १०३

दर्शनीयतमं लोके प्रसन्नवदनम्बुधम् ।
अकर्णानविशालश्शीटाक्षाब्धितरङ्गिनम् ॥ १०४

मन्दसितं सुनासाग्रं सुश्रुवे फशिोभितम् ।
जावूनदेन्दुकस्तूरीकुङ्माधुर्धर्जुपुङ्गकम् ॥ १०५

पादनूपुरमरभ्य किरीटान्तैः समर्चितम् ।
वाशध्वजाब्जादिरेखपादललमयोः ॥ १०६

नखमण्डलचन्द्राणां ज्योतया जितमाययोः ।
बिल्सकुचकाठिन्यकुङ्कमतिरेखयोः ।
कमलाकरकान्यिभावित्रदिमशालिनोः ॥१०७

भजतां परमानन्दमकरन्दवदान्ययोः ।
लसन्माणिक्यमत्रीरवियुपुञ्जप्रभङ्करैः ॥ १०८

मणिकिणिकाजालघोषेः वेदन्तरूपिभिः ।
पदारविन्दसौन्दर्ययोग्धर्षसुभूषणैः ॥ १०९

चारुजानूरुल्लवग्यप्रभाञ्जितभूषणैः।
नितम्बबिलसत्पीतक्लेशयाम्बरमेखलैः ॥ ११०

अनर्घरत्नखचितैः जाम्बूनदपरिष्कृतैः ।
विचित्रतेजसां पुत्रैः काञ्चीवैडूर्यमण्डलैः ॥ १११

नाभीपुढळसपीतपझकोशश्रियोऽग्रक्तैः ।
ऊध्र्वरोसक्लीभाभिः जितेन्द्रमणिकान्तिभिः ॥ ११२

४६९
श्रीभविष्योत्तरपुराणान्तर्गतरहस्याऽध्यायः


मुक्तादामलसद्वक्षःस्थलमझातडित्कः ।
ज्योतिर्मयैर्जसस्यैः तपनीयमयोज्ज्वलैः ॥ ११३

कबुग्रीवाळसकष्ठमालारलप्रभागैः ।
पदकेषु लसश्नानामणिदीपावलीचैः ॥ ११४

सुरङ्गदकेयूरकङ्गैडुलीयकैः ।
इन्द्रनीलमणिश्यामरमणीयाहिभूषणैः ॥ ११५

शङ्कचक्रभयादिश्रीभूषितैश्च भुजोत्तमैः ।
सुचारुचुबुकश्चासिपवाधरपाटलैः ॥ ११६

वत्रपतिलसद्दन्तकान्तिचन्द्रातपस्मितैः ।
पूर्णचन्द्रमुखभोजरम्यनासासमोन्नतैः ॥ ११७

सुवर्णमकरप्रख्यकुण्डलभ्यिां कपोलयोः ।
जितबालकबिम्बाभ्यां सौन्दर्याकरसीमयोः ॥ ११८

दयाम्बुधियुधानानकमाक्षिद्वयोसवैः ।
मणिचापरताचारुढसङ्कल्पट्टकैः ॥ ११९

आनीलचिकुरान्तःस्थमुक्ताराजिविराजितैः।
रमणीयसुकर्णाक्षिनिटिललककुन्तलैः ॥ १२०

राजकिरीटसौन्दर्यजितकदर्पको टिभिः ।
त्रितेजोऽधिकसीशैनानारतैर्मह।श्रयै; ॥ १२१

तप्तहाटकसंक्रमैः नानावैचित्र्यरश्मिभिः ।
अलते किरीटेन स्कन्ददतेन तेन च ॥ १२२

राजमानं दयाम्भोधिं सुधधाराभिवर्षिणम् ।
सर्वा भूषणैस्सर्वजगन्मोहनविग्रहम् ।
रूपलवपसवभूषणावैरतिप्रियम् ॥ १२३

४७०
श्रीवेङ्कटाचलमाहात्म्यम्


आपादकेशक्लरन्मणिमन्महाहे
नेपथ्यजारमणिकान्तितडिकुलानाम् ।
जाम्बूननग्रखचितामलम् यभ
सोपानपालिभिरतीव भृशाभिरामम् ॥ १२४

तारागणेन्दुरविमण्डलमण्डितोघ
सौदामिनीतियथाग प्रहराशियुक्तम् ।
तथ्र्योदयादिकनकाचलशृङ्गनिष्ठ
कलाप्रवृदमिव कान्तियुलभिरामम् ॥ १२५

श्रीवेङ्कटेशमतिसुन्दरमोहनानं
श्रीभूमिकनमरक्दिदायताक्षम् ।
प्रणप्रियं प्रविल्सकरणाबुराशिं ।
नलेशक्यममृत वरद भजामि ॥ १२६

सततं हृदयाम्भोजमध्ये श्रीवेङ्कटेश्वरम् ।
प्रणवार्थस्वरूपं तं त्रिमण्डय्सुसंस्थितम् ॥ १२७

चन्द्रसूर्याग्निविम्यानां प्रकाशकरमच्युम् ।
ध्यानस्वरुपं देवेशं सर्वदानन्ददं मम ॥ १२८

आपदमस्तकान्तं वै श्रीमदूषणभूषितम् ।
बन्दनागरीक्तुरीमृगलन्छनैः ॥ १२९

ॐ भैर्वनसौरभ्यखुवासितदिगन्तरैः।
मिश्रितैर्दिव्यगन्धैश्च सुलिप्ततं मनोहरैः ॥ १३०

नानावर्णल्सयुदिव्यसौरभ्यमलया।
हिमाम्बुसिक्तय दिव्यवैजयन्या विराजितम् ॥ १३१

कुमारस्वामिना निस्यं भक्त्या निर्मलचेतसा।
दिव्यसवैर्दिव्यरसप्रवाहमृतपायसैः ॥ १३२

४७१
श्रीभविष्योतरपुराणन्तर्गतरहस्योऽध्यायः


दधिक्षीरघृतैर्दिव्यमूषन्नमधुशर्करैः ।
दिव्यसौरभनैवेयैः षड्रसामृतपायसैः ॥ १३३

दिव्योपचौरैः कल्याणवैभवैः षोडशभिर्युः ।
दिव्यसौरभताम्बूलैः मुक्ताचूर्णविमिश्रितैः ॥ १३४

करवीटिकभिध दिव्यभोगैः सुपूजितम् ।
सर्वान्नभूषणाधिक्यलसकमलया सह ॥ १३५

धूपदीपमहादीपराजन्नीराजनोत्तमैः ।
सुन्दरेश्वभरैस्छनैः व्यजनैर्दपणोत्तमैः ॥ १३६

गीतवादित्रनृत्यैश्च मृदङ्गपटहानकैः ।
वीणावेणुसुतालयैः गोमुखस्त्ररमण्डलैः ॥ १३७

तुर्यभेरीसुशद्ददिव्यघोबैर्दिवौकसाम् ।
सिद्धकिन्नरगन्धर्वाप्सरः किम्पुरुषत्रजैः ॥ १३८

सतुम्बुरुहाहाहूहूनारदादिसुरर्षिभिः । ।
गरुडोरगयक्षाणां विद्याधरविनोदिनाम् ॥ १३९

सनतमधुरालापैः स्कन्दस्तोत्रैः सुतोषितम् ।
शुद्धसत्त्वमयाकारं अपि स्वामिसरस्तटे ॥ १४०

रमन्तं रमया साथै अनन्दकरमानसम् ।
वसन्तममलानन्दं आत्मारामं मुदान्वितम् ॥ १४१

समस्तदेवतावधं सार्वभौमशिखामणिम् ।
कर्तारं सृष्टिकाले च भर्तारं पलने जगत् ॥ १४२

हर्तारं प्रलये कले इंटेश्वरमव्ययम् ।
सर्वदेवनियन्तारं सर्वदेवेश्वरेश्वरम् ॥ १४३

चराचरात्मकं विश्वं रक्षितारं कृपानिधिम् ।
क्रीिडाङ्गदसंराजद्दीर्घबाहुमरिन्दमम् ॥ १४४

४७२
श्रीवेङ्कटाचलमाहात्म्यम्


सर्वान्नलक्षणानन्दं दर्शयन्तं पदाम्बुजम् ।
सत्यं विशुद्धविज्ञानं घनप्रज्ञमदं हरिम् ॥ १४५

कर्म्यविग्रहं देवं सर्वजीवदयापरम् ।
उपास्महे वयं नित्यं हृदयेऽष्टदाम्बुजे ॥ १४६

अष्टाक्षरपदानन्दं रमेशं कर्णिकोपरि ।
एवं ध्येयं पुरस्कृत्य पधाद्धयानमिदं वदेत् ॥ १४७

यन्नामश्रतिसरसान्द्रजलधिस्थाने लसकौस्तुभं
स्वाज्ञानान्धतमिस्रदुःखहरणं मदुत्रसीवनम् ।
विधाभीष्टवरप्रदानफलदं भोगीन्द्रसङ्कषणं
सर्वैश्वर्यनिदानमामक्रदं श्रीवेङ्कटेशं भजे ॥ १४८

सन्तोषो मम वेङ्कटेशनिकटे श्रीस्वर्णमुख्यास्तटे
स्वावासो भवतीति दिव्यसरितः स्वर्गापवर्गप्रदे ।
कैलासे विधिकुम्भसम्भवनुते श्रीकालहस्तिस्थले
कैवल्ये वसतामनन्तमहिमा योगीधरो दुर्दभ: ॥ १४९

तारं नतिं समुद्धृत्य श्रीपूर्वं मन्त्रमुचरेत् ।।
नवाक्षरमिदं देवि सर्वगोप्यं हृदि स्थितम् ।
त्वयि नेहाममाख्यातं परानन्दपदप्रदम् ॥ १५०

नमः श्रीवेङ्कटेशाय शुद्धज्ञानस्वरूपिणे।
वासुदेवाय शन्ताय श्रीनिवासाय मङ्गलम् ॥ १५१

मत्रध्यानमिदं कृत्वा पधामत्रमिदं वदेत् ।
नमः श्रीवेटेशाय नमोऽतं वा समुच्चरेत् ॥ १५२

अष्टाक्षरमिदं स्यातं भुक्तिमुक्तिफलप्रदम् ।
रहस्यं सर्वमन्त्राणां गोपनीयं प्रयततः ॥ १५३

४७३
श्रीभविष्योत्तरपुराणान्तर्गतरहस्याऽध्यायः


स्वामिपुष्करिणीसने वेङ्कटेश्वरदर्शनम् ।
महाप्रसादस्वीकरः त्रयं त्रैलोक्यदुर्लभम् ॥ १५४

सर्वत्र कीर्तयेत्प्राज्ञः स्वामिपुष्करिणीं पराम् ।
सुवर्णमुखरीं दिव्यां वेङ्कटेश्वरमव्ययम् ॥ १५५

अज्ञानान्धतम:सूर्यं पापिनान्तु न रोचते ।
एतत्सूक्ष्मतरं पुण्यं योगिनामपि दुर्लभम् ॥ १५६

स्वामिपुष्करिणीं गां सुवर्णमुखी पराम् ।
वेङ्कटेशं हरिं सेतुं सर्वतीर्थेषु संस्मरन् ॥ १५७

महापातकसबैभ्यो मुक्तः प्रज्ञानवान् भवेत् ।
एतत् स्थूलं महापुण्यं पपिनान्तु न रोचते ॥ १५८

स्वामिपुष्करिणीतीर्थ दिव्यौषधरसायनम् ।
वैद्यः श्रीवेङ्कटेशोऽये मृत्युरोगनिकृन्तनः ॥ १५९

यावकटनायकस्य शिखरप्राप्तिर्न वै योगिनां
तावज्जन्मजरादिदुःखनिलयः संसारकोपहलः ।
ब्रझाण्डान्तपरिभ्रमकृतमहापुण्यौघचन्द्रोदये
सस्सन्नामृतसेवनाद्धरिमये प्रीतिर्भवेङ्कटे ॥ १६०

यावन्नस्ति समस्तलोकमणः श्रीवेङ्कटेशाभिधः
स्वानन्दानुभवस्थिरोऽमलधियां योगीश्वराणां नृणाम्।
नानायोनिषु गर्भवासमसुखे विण्मूत्रशोकाकुलं
सम्प्राप्याऽशु विनाशदुःखम्रकांस्ताद्भवाब्धौ स्थितिः॥१६१

आख्याने देवतागोप्ये ब्रह्मगोप्य समासतः ।
इदमेव ममानन्द ध्यान हृदयगोचरम् ॥ १६२

अस्य श्रीवेङ्कटेशस्य सीमायां यात्रिके जने ।
वायनःकायवर्गेण ये कुर्वन्ति नराधमाः ॥ १६३

४७४
श्रीवेङ्कटाचलमाहात्म्यम्


उपद्रवश्च धातच द्रव्यवहरन्ति ते ।
रौरवादिषु सर्वेषु नरकेषु च दारुणम् ॥ १६४

ब्रहकल्पसहस्रन्तं पच्यन्ते नात्र संशयः ।
भक्त्या श्रोवेङ्कटेशस्य सीमारक्षां करोति यः ॥ १६५

स एव राज्यकर्ता स्यात् देहान्ते मुक्तिमाप्नुयत् ।
परमानन्दद ध्यान कृत्वऽन्नं भुज्यते मया ॥ १६६

त्वया समो नैव नैव ध्येयो ब्रह्माण्डगोलके ।
सत्यं श्रीवेङ्कटेशस्य समः कालत्रयेऽपि वा ॥ १६७

एतं रहस्यमध्यायं श्रीवेङ्कटपतेः प्रियम् ।
जपित्वा भुज्यते येन प्रत्यहं परमात्मनः ॥ १६८

नृत्यन्ति पितरः सर्वे सन्तुष्टास्तस्य वंशजः।
देवाश्च ऋषयस्तृप्तः प्रयान्ति परमं पदम् ॥ १६९


ऋषयः

आश्चर्यमतुलं ध्रुव परमानन्दांनवृताः।
आनन्दाश्रुपरिप्लक्षा रोमाञ्जितवृषुर्धराः ॥ १७०

विसिमः शौनकाद्यास्तु भक्त्याऽऽनन्दं पुनर्गताः।
पुनर्यानं समासाद्य पुनर्नार्गद्गदया गिरा ॥ १७१

ऊचुः शनैर्महात्मानं सुतं पैौराणिकोतमम् ।
व्यासशिष्यं महाभागं लसिद्धान्तकोविद ॥ १७२

अथ श्रुत श्रुत मुख्यं अद्यनन्दं गता वयम् ।
अचैव जन्म सफलं साक्षात्संसारमोचकम् ॥ १७३

त्वत्प्रसादाद्रमिष्यामो वयं शेषाचलं प्रति ।
श्रीसूतः
अष्टादशपुराणेतिहासानामुपधर्मिणाम् ॥ १७४

४७५
भविष्योत्तरपुराणान्तर्गतरहस्यऽध्यायः


पुराणानां स्मृतीनाञ्च सर्वेषां श्रुतिसारिणाम् ।
अखिलोपनिषत्सारवेदांतानां मुनीश्वराः ! ॥ १७५

श्रवणैश्च कूनैयगैः भक्तिज्ञानविरागदैः।
यज्ञदानतपःकर्मत्रतमन्त्रजर्चनैः ॥ १७६

आजन्म नैमिषारण्यकृतपुष्पैरनेकशः ।
भवतामागतं हस्ते साक्षात्संसारमोचकम् ॥ १७७

वैकुण्ठस्थानशेषाद्रिप्राप्तिरूपं महत्फलम् ।
अहं गोप्यमिदं वेद्मि शुको वेति न चापरः ॥ १७८

मद्गुरोः कृपयाऽधीतं उक्तञ्च भवतां द्विजाः।।
गच्छध्वं मुनयः सर्वे सस्त्रीवृद्धः सबालकाः ॥ १७९

समाप्य सत्त्रं सकलं विलम्यो मास्तु शीघ्रसः ।
तत्र गत्वोपवासेन ज्ञात्वा स्वाभिसरोवरे ॥ १८०

नत्वाSSधं भूमिवाराहं ज्ञानक्षेत्रनिवासिनम् ।
दिव्यं विमानमाश्चर्यं नत्वा श्रीवेङ्कटेश्वरम् ॥ १८१

प्रदक्षिणनमस्करैः स्तुत्वा स्तोत्रैः प्रणम्य च।
नैवेद्यदानधर्मीश्च पूजां कृत्वा च भक्तितः ॥ १८२

मौनव्रतमथ त्यक्तुं क्षमापूर्व वरप्रदम् ।
सम्प्रायं निवसामोऽत्र भूयतेऽनुमहो महान् ॥ १८३

इत्येवं कयवाक्चतैः निवासं सत्यमीरितम् ।
कुरुध्वं त्वरया भक्या यूयं वैकुण्ठवेङ्कटे ॥ १८४

परमानन्दसान्द्राब्धौ क्रीडध्वं मुनिपुङ्गवाः ।
समस्तदेवतासिद्धसन्निधावारमवेकटे ॥ १८५

स्वामिना क्षेत्रपालेन सुप्रसन्नेन रक्षिते ।
निवासमपि निर्विघ्नं कुरुध्वमविशङ्कया ॥ १८६

४७६
श्रीवेङ्कटाचलमाहात्म्यम्


तयोरनुग्रहेणैव वैकुष्टक्षेत्रपालयोः ।
भद्रं वो वसतां नित्यं शाश्वतं भवति द्विजाः! ॥ १८७

अस्मिन् क्षेत्रे कृतानचे महतां पापकर्मणाम् ।
क्षेत्रपाठ्य शूलाने यातना चकवद्भवेत् ॥ १८८

युगान्तं क्षणमात्रेण तेषां कालतु गच्छति ।
पापान्ते मुक्तिरस्येव वेइटौ न संशयः ॥ १८९

सत्यं सत्यं पुनः सस्यं मद्गुरोर्वचनं द्विजाः ।।
भवतां पुण्यशीथनां नैमिशारण्यवासिनाम् ॥ १९०

कृपयाऽनुग्रहं लब्ध्वा कशीं गत्वा प्रणम्य च ।
गुरोः पादमूल्व व्यासयामिततेजसः ॥ १९१

अनुज्ञया गमिष्यामि वेदयवैि द्विजोत्तमाः!।
स्तवाक्यं तदा श्रुत्वा शौनकश्च ऋषीश्वराः ॥ १९२

समष्य सत्रमगत्य वेङ्कटाद्रिमनूष्य च ।
स्तवाक्यप्रवणेन तत्रानन्दपदाम्बुधैौ ॥ १९३

देहान्तं प्राप्य मोदन्ते ससुताः शौनकादयः ।
इमं पवित्रमध्यायं साक्षात्संसारमोचकम् ॥ १९४

सर्ववेदान्तसिद्धान्तं यः श्रवयति नित्यशः ।
वेङ्कटेश्वरभक्तेभ्यो ब्राझणेभ्यश्च योगिनाम् ॥ १९५

यः शृणोति सदा भक्त्या रहस्यानुभवोतमम् ।
याः स्थापयति लोकेऽस्मिन् सिद्धान्तमिममदूतम् ॥ १९६

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुनार्थी लभते पुत्रान् कन्यार्थी लभते वधम् ॥ १९७

वक्ष्यार्थी क्यमाप्नोति जयार्था जयमाप्नुयात् ।
मोक्षार्थं मोक्षमाप्नोति ज्ञानर्थं शनमाप्नुवंत्॥ १९८

४७७
श्रीभविष्योलपुराणान्तर्गततयाऽयायः


यो यां कमपते सिद्धिं तां तमाप्नोति स द्विजः।
वेटेशे परां प्रीतिं लभते सोऽतिभक्तिमान् ॥ १९९

इति श्रीभविष्यपुराणे श्रीवेष्टयसम्हस्ये उमामहेश्वरसंवादे


सकलोपनिषसिद्धतश्रीवेटेवरहयानुभवे नाम


अशीतितमोऽध्यायः ।


हरिः ॐ तत्सत् ॥



कल्याणादृतगात्रय कामितार्थप्रदायिने ।
श्रीमद्भटनाथाय श्रीनिवासाय मङ्गळम् ॥ ४ ॥

।। श्रीरस्तु ।।


मयकान्तरे उपलब्धः टिप्पणीभगः


प्रथमसपुटे

९० प्रवर्तकास्त्राणि = विरोधिनिरसनहेतुव्यापारप्रवर्तकास्त्राणि - ३७

   निवर्तकास्त्राणि, विरोधिनिरसने निष्पन्ने तदितरनाशपरिहाराय
   प्रवर्तकास्त्राणां तादृशव्यापारनिवर्तनफलान्युपसंहारास्त्राणि

१३७ निवसामि = प्रतिकल्प वासं करोमि - ४७

१३७ आस्ते = प्रतिकल्पं निवासं करोति । स्वामिपुष्करिण्याः परिचमे- ४८

   तीरे श्रीवराहभगवतः दक्षिणतीरे श्रीश्रीनिवासभगवतश्च वासः
   प्रतिकल्पनियतभावीति भावः- ईदृशवासस्य प्रतिकल्पनियत
   भावित्वादेव-पूर्वश्लोके निवसामीति अत्र श्लोके आस्त इति
   वर्तमाननिर्देशः कृतः- एवमतरत्राप्ययं न्ययो बोद्धवः-सा
   स्वामिपुष्करिणी सकलैस्तोयैस्समा समुदितानांसकलपुण्यतीर्थानां
   यावती पावनवशक्तिरस्यमेकस्यामेवास्ति अतः सवॉतरेय
   मिति भाव

१४० मद्दिव्यालयवायव्य इति 'इदानी मेरुशिखराद्वराहभगवदागमन- ७२

   स्यात्र इतः परमेव भावित्वेपि पूर्वपूर्व कल्पतादृशभगवदागमन-
   निबन्धनाप्तत्क्षेत्रालयादिसमाख्यासमाराधनादिविशेषव्यवहरा
   अविच्छिन्ना एव - श्रीरामेणास्मिन् कल्पे सेतुबन्धनाना
   गपि । पूर्वकल्पकृततत्कार्यमूलसेतुतीर्थव्यबहारप्रसिद्धिवत् -अस
   मद्दिव्यालयवायव्य इत्युक्तिः न दोषाय-वराहक्षेत्र श्रीवराह
   भगवत्स्थानादिप्रसिद्धस्सम्भवात्-अत एव हि वासुदेवालयो महा-
   निति गिरेर्वासुदेवालयत्वेन प्रसिद्धिसद्भावः प्राक् दर्शितः

१४३ र्ववस्वतेन्तरे = वर्तमानश्वेतवराहकल्पीयवैवस्वतमन्वन्तरे -पुण्य- १

   तमे कृतयुगे -प्रथमप्रवृत्तकृतयुगे

१४५ सभविष्यं=अस्मिन् कल्पे वतिष्यमाणवृत्तान्तसहितं - सहोत्तरं १

   इतउत्तरस्मिन्नपिकल्पे तिष्यमाणवृत्तान्तसहितंपुरावृत्तंपूर्व-
   कल्पे निर्दूतं वरिॉकथयिष्यामिअयं भावःलोकरक्षार्थं भुवन
   मध्यभगवदाविर्भावादिरूपचरित्रस्य प्रतिकल्पमेकरूपतया वृत्त
   वर्तमानवर्तध्यमणकल्पबत्तान्तेष्वेकतराभिधाने तस्मिन्नेवान्त
   भूतमितस्तत् सरूपतयैवोलतुं शक्यमिति मतृकान्तारे उपलब्ध टिप्पणीभागः

१७९ १५ पूर्वं वैवस्वतेन्तरे = पूर्वकल्पीयवैवस्वतमन्वन्तरे कृतयुगेन्तरे- २ आदिकृतयुगकाले पूर्वकल्पवैवस्वतमन्वन्तरेपि तथाविधवृत्तान्तस्य भावित्यभिधीयते - वराहभगवता धरणीं प्रति १४६ पुरा=पूर्वकये १४६ आसिता च तयोत्तरमिति-पूर्वकल्पागस्यवृत्तान्ततुल्यागस्त्यवृ- १० तस्यास्मिन्नपि कल्पे भावित्वमुच्यते १४७ भविष्यतीत्याद्वर्ध= एतत्कल्पभविवृत्तान्तपरम्. तस्मिन् शास- १५ तीत्याद्युपरितनग्रन्थः पूर्वकल्पवृत्तान्तपरः- तस्मिन् उक्कराज समाननामनि पृचिवोपतौ पूर्वकल्पयनुषे धर्मेण भूलोकं शासति सतीत्यय बोद्वषः १४० अक्ष्यामीत्यधं भविष्यद्वृत्तान्तकथनप्रतिज्ञापरम् अस्मिन् मही- ३ भर इत्याद्युपरितनग्रन्थः पूर्वकल्पवृत्तान्तपरः-एवंभूत एव वृत्तान्तो भविष्यतीत्यभिप्रायेण प्रवृत्त-तदिदं दशमाध्यायान्ते एतद्भविष्यं देवेशि मयोक्तं वरवणिनीत्यनेन व्यक्तीभविष्यति यदा भाविवृत्तान्त एव भूतबदुज्यते. भाविवृत्तान्तं भूतवत् साक्षा त्कृत्य तत्कालानुसंहितसाक्षात्कृतवृत्तान्तोत्तरदशापन्नेन वक्त्रा यावत्साक्षात्कारपाटवातिशयेन भूतवत्साक्षात्कृतस्य श्रोतृमनो- रुजनाय भूतवदेवाभिधानस्यास्मिन् प्रकरणेभिमतत्वादिति वा बद्धपम् २२¥ सुधाभिलाघवः = सुधायां स्वस्वयोग्यसर्वविधभगवदनुभव- ६९ लक्षणायां-अभिलषो येषां तेषां-देवानां सर्वेन्द्रियाणां भूःस्थान भूत:-सुधाभिपूरितेक्षण इति पाठे तु भगवत्साक्षात्कारजानन्द- पूरितलोचन इति सुगमोर्थः ३३४ कसौ शोभनूप इत्यारभ्य पूर्वकल्पवृत्तान्त उच्यते-तस्मिन् कथिते ५ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयदिति श्रुतिन्यायेनात्रापि कल्पे तथैव भविष्यतीति श्रोतुस्समाधानार्थमिति बोद्धवम् अन्यथा भविवृत्तान्तप्रश्ने भूतवृत्तान्तकथनकारणाभावात् - धरणीवहसंवादेप्येवमेव भूतवृत्तान्ताभिधानेन भाविवृत्तान्तं निदर्शनाच-यद्वा भाविवृत्तान्त एव तदुच्यते भाविवृत्तान्तं भूतवत्साक्षात्कृत्य तत्कालानुसंहित साक्षात्कृतवृत्तान्तोसरदशा- एलेन वक्त्रा ययावत्साक्षात्कारपाटवातिशयेन भूतबत्साक्षा ३८० श्रीवेश्वचमाहाय्यम् कृतस्थ श्रोतृभनोरञ्जनाय भूतबदेवाभिधानस्यास्मिन् प्रकरणे- भिहितत्वादिति बोद्धएम्. ४४४ श्वालाकेशमिश्थायि-त्वयि नित्यशो वसन्तं ज्वालाकेगं त्रिनयनं १३६ भां लोके केचन जनाः विष्णुशिवात्मकं ब्रह्मर्चयन्ति. विष्णुशिवा मक ब्रह्मत्वेनार्चयिष्यन्ति -विष्णुवंशशिवांशसम्मिश्र परत्रह बुद्धघर्चयिष्यन्तीति यावत्-अत्र विष्ण्यात्मकत्वं विष्णुस म्बन्धिसुदर्शनांशसम्मिश्रचतुर्मुखनिमितकालास्थचत्रशरीरव्रत • तया परम्परया विष्णुसम्बन्धित्वरूपम्. न तु साक्षात्तत्सम्बन्धित्व रूपम् पूर्वमस्मिन् प्रकरणे साक्षात्तत्सम्बन्धानहंत्वाभिधानात् त्वयि वसन्तमित्यत्रैव श्लोके चक्रसम्बन्धित्वस्य विष्ण्वात्मकत्व- बीजतायाः स्पष्टतरं प्रर्दाशतत्वाच्चेत्येवघेयम्-अत्र ब्रह्मविष्णु- शिवात्मकमिति च नकं पदम् -अत्र चतुर्मुखसम्बन्धप्रसक्तेर- भावात् - उत्तरश्लोके-पीठे शैवे च वैष्णव इति शिवसम्बन्ध माशापनाश्च द्वितीयसपुटे ६ वायोरावेशनावस्थाई= 'अज्यते अधिगम्यते-आविश्यत इत्य- ५१ जन'इतिव्युत्पत्या व्याप्तिकर्मवाची झज्जनशब्दो वायूव्याप्ति मूल इत्यभिप्रायः अञ्जू व्यक्तिलक्षणकान्तिगतिष्विति गत्यर्थ कत्वाद्धातोर्नातिव्याप्तिरूपा भवितुमर्हति - चकारेण प्रागुक्ता ञ्जनादेवीप्रसवनिमित्तकत्वमञ्जनसंज्ञा समुच्चीयते ९ गुणसामान्यभावेपोति गुणानां सामान्य भावेपि उभयोस्तुल्यत्वेर्षि २२ २९४ अरायि काले विकटे = अरायि काणे विकटे गिरिं गच्छ-सदान्वे २१ शिरिबिठस्य सत्वभिः-तेभिष्टा चातयामसीत्येषा ऋक् - ऋग्वेदे अष्टमाष्टके अष्टमाध्याये त्रयोदशे वर्गे प्रथमा ३७७ स्वपुत्रस्येत्यादि = स्वपुत्रस्य जगदीशतुः अह्मणः पौत्रं -क्षुबेरं ५८ = तोण्डं तन्नामकदेशं मानयति स्वयत्बेन २४१ तोण्डमानःतोण्डमनिति शन्दोष्युतार्थे एव Ter ८५

  1. वाणीदेवीत्यादि । जलनिधेर्भोगपत्न्या कृष्णवेण्या यमुनया च या समा सा पाचिका वकुलमालिका भूमिरूप तीर्थभूम्याधिपत्यवरलाभेन तीर्थभूम्यभिमानितया तीर्थभूमिशरीरिणी । अत्र वकुलमालिकायास्तीर्थभूमिरूपतया स्वमिपुष्करिणीरूपेण परिणतया सरस्वत्या संगतत्ववर्णनं यमुनानदीतुल्यवर्णनञ्च सकलतीर्थाधिरोध......न्याः स्वामिपुष्करिणीतीर्थरूपेण परिणतायाः सरस्वत्याः यमुनान............स्तीति प्रतिपादनाय कृतमित्यवगम्यते ।
  2. धानाङ्गत्वमित्यादि । प्रधानाङ्गत्वमि सर्वप्राणिनां स्वेतरदेहेन्द्रियादिसकलोपकरणससानिर्वाहकत्वलक्षणप्राधान्यविशिष्टप्राणाख्याङ्गत्वरूपम् अमिततेजसो विष्णोः सकाशदाकाङ्क्षन् तपस्तेपे इत्यन्वयः छान्दोग्यवजसनेयकयोः प्राणविद्यायां
    'यो ह वै ज्येष्ठं च श्रेष्ठ च बेद ज्येष्ठश्च ह वै श्रेष्टध भवति प्राणो ह वा च ज्येष्ठश्च श्रेष्ठश्च' इत्यदिनोक्तं स्वेतरदेहेन्द्रियासिकलोपकरणससाकाय....... ज्यैष्ठश्च श्रैष्ठयादिरूपं प्राणवायुगतं प्राधान्यमेवेह प्रधानङ्गत्वमि.......गम्यते ।