श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः १२

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ११ श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः १२
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः १३ →



ब्रह्मचर्यवानप्रस्थाश्रमयोर्धर्माः -


नारद उवाच -
ब्रह्मचारी गुरुकुले वसन्दान्तो गुरोर्हितम् ।
 आचरन् दासवत् नीचो गुरौ सुदृढसौहृदः ॥ १ ॥
 सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान् ।
 सन्ध्ये उभे च यतवाग् जपन्ब्रह्म समाहितः ॥ २ ॥
 छन्दांस्यधीयीत गुरोः आहूतश्चेत् सुयन्त्रितः ।
 उपक्रमेऽवसाने च चरणौ शिरसा नमेत् ॥ ३ ॥
 मेखलाजिनवासांसि जटादण्डकमण्डलून् ।
 बिभृयाद् उपवीतं च दर्भपाणिर्यथोदितम् ॥ ४ ॥
 सायं प्रातश्चरेद्‍भैक्ष्यं गुरवे तन्निवेदयेत् ।
 भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्वचित् ॥ ५ ॥
 सुशीलो मितभुग् दक्षः श्रद्दधानो जितेन्द्रियः ।
 यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च ॥ ६ ॥
 वर्जयेत्प्रमदागाथां अगृहस्थो बृहद्व्रतः ।
 इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः ॥ ७ ॥
 केशप्रसाधनोन्मर्द स्नपनाभ्यञ्जनादिकम् ।
 गुरुस्त्रीभिर्युवतिभिः कारयेन्नात्मनो युवा ॥ ८ ॥
 नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् ।
 सुतामपि रहो जह्याद् अन्यदा यावदर्थकृत् ॥ ९ ॥
 कल्पयित्वाऽऽत्मना यावद् आभासमिदमीश्वरः ।
 द्वैतं तावन्न विरमेत् ततो ह्यस्य विपर्ययः ॥ १० ॥
 एतत् सर्वं गृहस्थस्य समाम्नातं यतेरपि ।
 गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः ॥ ११ ॥
 अञ्जनाभ्यञ्जनोन्मर्द त्र्यवलेखामिषं मधु ।
 स्रग् गन्धलेपालंकारान् त्यजेयुर्ये बृहद्व्रताः ॥ १२ ॥
 उषित्वैवं गुरुकुले द्विजोऽधीत्यावबुध्य च ।
 त्रयीं साङ्‌गोपनिषदं यावदर्थं यथाबलम् ॥ १३ ॥
 दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः ।
 गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् ॥ १४ ॥
 अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् ।
 भूतैः स्वधामभिः पश्येद् अप्रविष्टं प्रविष्टवत् ॥ १५ ॥
 एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही ।
 चरन्विदितविज्ञानः परं ब्रह्माधिगच्छति ॥ १६ ॥
 वानप्रस्थस्य वक्ष्यामि नियमान् मुनिसम्मतान् ।
 यानास्थाय मुनिर्गच्छेद् ऋषिलोकमुहाञ्जसा ॥ १७ ॥
 न कृष्टपच्यमश्नीयाद् अकृष्टं चाप्यकालतः ।
 अग्निपक्वमथामं वा अर्कपक्वमुताहरेत् ॥ १८ ॥
 वन्यैश्चरुपुरोडाशान् निर्वपेत्कालचोदितान् ।
 लब्धे नवे नवेऽन्नाद्ये पुराणं च परित्यजेत् ॥ १९ ॥
 अग्न्यर्थमेव शरणं उटजं वाद्रिकन्दरम् ।
 श्रयेत हिमवाय्वग्नि वर्षार्कातपषाट् स्वयम् ॥ २० ॥
 केशरोमनखश्मश्रु मलानि जटिलो दधत् ।
 कमण्डल्वजिने दण्ड वल्कलाग्निपरिच्छदान् ॥ २१ ॥
 चरेद् वने द्वादशाब्दान् अष्टौ वा चतुरो मुनिः ।
 द्वावेकं वा यथा बुद्धिः न विपद्येत कृच्छ्रतः ॥ २२ ॥
 यदाकल्पः स्वक्रियायां व्याधिभिर्जरयाथवा ।
 आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् ॥ २३ ॥
 आत्मन्यग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम् ।
 कारणेषु न्यसेत् सम्यक् संघातं तु यथार्हतः ॥ २४ ॥
 खे खानि वायौ निश्वासान् तजःसूष्माणमात्मवान् ।
 अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद्‍भवम् ॥ २५ ॥
 वाचमग्नौ सवक्तव्यां इन्द्रे शिल्पं करावपि ।
 पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥ २६ ॥
 मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत् ।
 दिक्षु श्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम् ॥ २७ ॥
 रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् ।
 अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥ २८ ॥
 मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे ।
 कर्माण्यध्यात्मना रुद्रे यदहं ममताक्रिया ।
 सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ २९ ॥
 अप्सु क्षितिमपो ज्योतिषि अदो वायौ नभस्यमुम् ।
 कूटस्थे तच्च महति तदव्यक्तेऽक्षरे च तत् ॥ ३० ॥
 इत्यक्षरतयाऽऽत्मानं चिन्मात्रमवशेषितम् ।
 ज्ञात्वाद्वयोऽथ विरमेद् दग्धयोनिरिवानलः ॥ ३१ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम द्वादशोऽध्यायः ॥ १२ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥