श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०६

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०५ श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०६
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः ०७ →



दैत्यबालकेभ्यः प्रह्रादस्य उपदेशः -


प्रह्राद उवाच -
(अनुष्टुप्)
कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह ।
 दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥ १ ॥
 यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् ।
 यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् ॥ २ ॥
 सुखं ऐन्द्रियकं दैत्या देहयोगेन देहिनाम् ।
 सर्वत्र लभ्यते दैवाद् यथा दुःखमयत्‍नतः ॥ ३ ॥
 तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम् ।
 न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥ ४ ॥
 ततो यतेत कुशलः क्षेमाय भवमाश्रितः ।
 शरीरं पौरुषं यावत् न विपद्येत पुष्कलम् ॥ ५ ॥
 पुंसो वर्षशतं ह्यायुः तदर्धं चाजितात्मनः ।
 निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः ॥ ६ ॥
 मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः ।
 जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः ॥ ७ ॥
 दुरापूरेण कामेन मोहेन च बलीयसा ।
 शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥ ८ ॥
 को गृहेषु पुमान्सक्तं आत्मानं अजितेन्द्रियः ।
 स्नेहपाशैर्दृढैर्बद्धं उत्सहेत विमोचितुम् ॥ ९ ॥
 को न्वर्थतृष्णां विसृजेत् प्राणेभ्योऽपि य ईप्सितः ।
 यं क्रीणात्यसुभिः प्रेष्ठैः तस्करः सेवको वणिक् ॥ १० ॥

 कथं प्रियाया अनुकम्पितायाः
     सङ्‌गं रहस्यं रुचिरांश्च मन्त्रान् ।
 सुहृत्सु तत्स्नेहसितः शिशूनां
     कलाक्षराणामनुरक्तचित्तः ॥ ११ ॥
 पुत्रान् स्मरंस्ता दुहितॄर्हृदय्या
     भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ ।
 गृहान् मनोज्ञोः उपरिच्छदांश्च
     वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ॥ १२ ॥
 त्यजेत कोशस्कृदिवेहमानः
     कर्माणि लोभादवितृप्तकामः ।
 औपस्थ्यजैह्वं बहुमन्यमानः
     कथं विरज्येत दुरन्तमोहः ॥ १३ ॥
 कुटुम्बपोषाय वियन् निजायुः
     न बुध्यतेऽर्थं विहतं प्रमत्तः ।
 सर्वत्र तापत्रयदुःखितात्मा
     निर्विद्यते न स्वकुटुम्बरामः ॥ १४ ॥
 वित्तेषु नित्याभिनिविष्टचेता
     विद्वांश्च दोषं परवित्तहर्तुः ।
 प्रेत्येह चाथाप्यजितेन्द्रियस्तद्
     अशान्तकामो हरते कुटुम्बी ॥ १५ ॥
 विद्वानपीत्थं दनुजाः कुटुम्बं
     पुष्णन् स्वलोकाय न कल्पते वै ।
 यः स्वीयपारक्यविभिन्नभावः
     तमः प्रपद्येत यथा विमूढः ॥ १६ ॥
 यतो न कश्चित् क्व च कुत्रचिद् वा
     दीनः स्वमात्मानमलं समर्थः ।
 विमोचितुं कामदृशां विहार
     क्रीडामृगो यन्निगडो विसर्गः ॥ १७ ॥
 ततो विदूरात् परिहृत्य दैत्या
     दैत्येषु सङ्‌गं विषयात्मकेषु ।
 उपेत नारायणमादिदेवं
     स मुक्तसङ्‌गैः इषितोऽपवर्गः ॥ १८ ॥
(अनुष्टुप्)
न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः ।
 आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः ॥ १९ ॥
 परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु ।
 भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥ २० ॥
 गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा ।
 एक एव परो ह्यात्मा भगवान् ईश्वरोऽव्ययः ॥ २१ ॥
 प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् ।
 व्याप्यव्यापकनिर्देश्यो हि, अनिर्देश्योऽविकल्पितः ॥ २२ ॥
 केवलानुभवानन्द स्वरूपः परमेश्वरः ।
 माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ २३ ॥
 तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम् ।
 आसुरं भावमुन्मुच्य यया तुष्यत्यधोक्षजः ॥ २४ ॥
 तुष्टे च तत्र किमलभ्यमनन्त आद्ये
     किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः ।
 धर्मादयः किमगुणेन च काङ्‌क्षितेन
     सारंजुषां चरणयोरुपगायतां नः ॥ २५ ॥
 धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग
     ईक्षा त्रयी नयदमौ विविधा च वार्ता ।
 मन्ये तदेतदखिलं निगमस्य सत्यं
     स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥ २६ ॥
 ज्ञानं तदेतदमलं दुरवापमाह
     नारायणो नरसखः किल नारदाय ।
 एकान्तिनां भगवतः तदकिञ्चनानां
     पादारविन्द रजसाऽऽप्लुतदेहिनां स्यात् ॥ २७ ॥
(अनुष्टुप्)
श्रुतं एतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम् ।
 धर्मं भागवतं शुद्धं नारदाद् देवदर्शनात् ॥ २८ ॥
 श्रीदैत्यपुत्रा ऊचुः -
प्रह्राद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् ।
 एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥ २९ ॥
 बालस्यान्तःपुरस्थस्य महत्सङ्‌गो दुरन्वयः ।
 छिन्धि नः संशयं सौम्य स्यात् चेत् विश्रम्भकारणम् ॥ ३० ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे प्रह्रादचरिते षष्ठोऽध्यायः ॥ ६ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥