श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १७

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १६ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १७
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १८ →



कैलासे पार्वतीसहितस्य शिवस्योपहासकरणात्
पार्वतीशापेन चित्रकेतोर्वृत्रजन्म प्राप्तिश्च -


श्रीशुक उवाच -
यतश्चान्तर्हितोऽनन्तः तस्यै कृत्वा दिशे नमः ।
 विद्याधरश्चित्रकेतुः चचार गगने चरः ॥ १ ॥
 स लक्षं वर्षलक्षाणां अव्याहतबलेन्द्रियः ।
 स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः ॥ २ ॥
 कुलाचलेन्द्रद्रोणीषु नानासङ्‌कल्पसिद्धिषु ।
 रेमे विद्याधरस्त्रीभिः गापयन् हरिमीश्वरम् ॥ ३ ॥
 एकदा स विमानेन विष्णुदत्तेन भास्वता ।
 गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः ॥ ४ ॥
 आलिङ्‌ग्याङ्‌कीकृतां देवीं बाहुना मुनिसंसदि ।
 उवाच देव्याः श्रृण्वन्त्या जहासोच्चैस्तदन्तिके ॥ ५ ॥
 चित्रकेतुरुवाच -
एष लोकगुरुः साक्षात् धर्मं वक्ता शरीरिणाम् ।
 आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया ॥ ६ ॥
 जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः ।
 अङ्‌कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा ॥ ७ ॥
 प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति ।
 अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् ॥ ८ ॥
 श्रीशुक उवाच -
भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप ।
 तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः ॥ ९ ॥
 इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् ।
 रुषाऽऽह देवी धृष्टाय निर्जितात्माभिमानिने ॥ १० ॥
 श्रीपार्वति उवाच -
अयं किमधुना लोके शास्ता दण्डधरः प्रभुः ।
 अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् ॥ ११ ॥
 न वेद धर्मं किल पद्मयोनिः
     न ब्रह्मपुत्रा भृगुनारदाद्याः ।
 न वै कुमारः कपिलो मनुश्च
     ये नो निषेधन्त्यतिवर्तिनं हरम् ॥ १२ ॥
 एषामनुध्येयपदाब्जयुग्मं
     जगद्‍गुरुं मङ्‌गलमङ्‌गलं स्वयम् ।
 यः क्षत्रबन्धुः परिभूय सूरीन्
     प्रशास्ति धृष्टस्तदयं हि दण्ड्यः ॥ १३ ॥
 नायमर्हति वैकुण्ठ पादमूलोपसर्पणम् ।
 सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम् ॥ १४ ॥
 अतः पापीयसीं योनिं आसुरीं याहि दुर्मते ।
 यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥ १५ ॥
 श्रीशुक उवाच -
एवं शप्तश्चित्रकेतुः विमानाद् अवरुह्य सः ।
 प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥ १६ ॥
 चित्रकेतुरुवाच -
प्रतिगृह्णामि ते शापं आत्मनोऽञ्जलिनाम्बिके ।
 देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत् ॥ १७ ॥
 संसारचक्र एतस्मिन् जन्तुरज्ञानमोहितः ।
 भ्राम्यन् सुखं च दुःखं च भुङ्‌क्ते सर्वत्र सर्वदा ॥ १८ ॥
 नैवात्मा न परश्चापि कर्ता स्यात् सुखदुःखयोः ।
 कर्तारं मन्यतेऽप्राज्ञ आत्मानं परमेव च ॥ १९ ॥
 गुणप्रवाह एतस्मिन्कः शापः को न्वनुग्रहः ।
 कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा ॥ २० ॥
 एकः सृजति भूतानि भगवान् आत्ममायया ।
 एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥ २१ ॥
 न तस्य कश्चिद् दयितः प्रतीपो
     न ज्ञातिबन्धुर्न परो न च स्वः ।
 समस्य सर्वत्र निरञ्जनस्य
     सुखे न रागः कुत एव रोषः ॥ २२ ॥
 तथापि तच्छक्तिविसर्ग एषां
     सुखाय दुःखाय हिताहिताय ।
 बन्धाय मोक्षाय च मृत्युजन्मनोः
     शरीरिणां संसृतयेऽवकल्पते ॥ २३ ॥
 अथ प्रसादये न त्वां शापमोक्षाय भामिनि ।
 यन्मन्यसे ह्यसाधूक्तं मम तत्क्षम्यतां सति ॥ २४ ॥
 श्रीशुक उवाच -
इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम ।
 जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः ॥ २५ ॥
 ततस्तु भगवान्रुद्रो रुद्राणीं इदमब्रवीत् ।
 देवर्षिदैत्यसिद्धानां पार्षदानां च श्रृण्वताम् ॥ २६ ॥
 श्रीरुद्र उवाच -
दृष्टवत्यसि सुश्रोणि हरेरद्‍भुतकर्मणः ।
 माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् ॥ २७ ॥
 नारायणपराः सर्वे न कुतश्चन बिभ्यति ।
 स्वर्गापवर्गनरकेषु अपि तुल्यार्थदर्शिनः ॥ २८ ॥
 देहिनां देहसंयोगाद् द्वन्द्वान् ईश्वरलीलया ।
 सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च ॥ २९ ॥
 अविवेककृतः पुंसो ह्यर्थभेद इवात्मनि ।
 गुणदोषविकल्पश्च भिदेव स्रजिवत्कृतः ॥ ३० ॥
 वासुदेवे भगवति भक्तिं उद्वहतां नृणाम् ।
 ज्ञानवैराग्यवीर्याणां न हि कश्चिद्व्यपाश्रयः ॥ ३१ ॥
 नाहं विरिञ्चो न कुमारनारदौ
     न ब्रह्मपुत्रा मुनयः सुरेशाः ।
 विदाम यस्येहितमंशकांशका
     न तत्स्वरूपं पृथगीशमानिनः ॥ ३२ ॥
 न ह्यस्यास्ति प्रियः कश्चित् नाप्रियः स्वः परोऽपि वा ।
 आत्मत्वात् सर्वभूतानां सर्वभूतप्रियो हरिः ॥ ३३ ॥
 तस्य चायं महाभागः चित्रकेतुः प्रियोऽनुगः ।
 सर्वत्र समदृक् शान्तो ह्यहं चैवाच्युतप्रियः ॥ ३४ ॥
 तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु ।
 महापुरुषभक्तेषु शान्तेषु समदर्शिषु ॥ ३५ ॥
 श्रीशुक उवाच -
इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् ।
 बभूव शान्तधी राजन् देवी विगतविस्मया ॥ ३६ ॥
 इति भागवतो देव्याः प्रतिशप्तुमलन्तमः ।
 मूर्ध्ना स जगृहे शापं एतावत् साधुलक्षणम् ॥ ३७ ॥
 जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः ।
 वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुतः ॥ ३८ ॥
 एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
 वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः ॥ ३९ ॥
 इतिहासं इमं पुण्यं चित्रकेतोर्महात्मनः ।
 माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद् विमुच्यते ॥ ४० ॥
 य एतत् प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् ।
 इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ ४१ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे चित्रकेतुशापो नाम सप्तदशोऽध्या‍यः ॥ १७ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥