श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १४

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १३ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १४
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १५ →


पितू् राज्येभिषिक्तस्य वेनस्य अधर्मवर्त्तित्वात् ऋषिभिर्वधः, तद् उरूमथनान् निषादोत्पत्तिश्च -

मैत्रेय उवाच -
(अनुष्टुप्)
भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिनः ।
 गोप्तर्यसति वै नॄणां पश्यन्तः पशुसाम्यताम् ॥ १ ॥
 वीरमातरमाहूय सुनीथां ब्रह्मवादिनः ।
 प्रकृत्यसम्मतं वेनं अभ्यषिञ्चन् पतिं भुवः ॥ २ ॥
 श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम् ।
 निलिल्युर्दस्यवः सद्यः सर्पत्रस्ता इवाखवः ॥ ३ ॥
 स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभिः ।
 अवमेने महाभागान्स्तब्धः सम्भावितः स्वतः ॥ ४ ॥
 एवं मदान्ध उत्सिक्तो निरङ्‌कुश इव द्विपः ।
 पर्यटन् रथमास्थाय कम्पयन् इव रोदसी ॥ ५ ॥
 न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् ।
 इति न्यवारयद् धर्मं भेरीघोषेण सर्वशः ॥ ६ ॥
 वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् ।
 विमृश्य लोकव्यसनं कृपयोचुः स्म सत्रिणः ॥ ७ ॥
 अहो उभयतः प्राप्तं लोकस्य व्यसनं महत् ।
 दारुणि उभयतो दीप्ते इव तस्करपालयोः ॥ ८ ॥
 अराजकभयादेष कृतो राजातदर्हणः ।
 ततोऽप्यासीद्‌भयं त्वद्य कथं स्यात् स्वस्ति देहिनाम् ॥ ९ ॥
 अहेरिव पयःपोषः पोषकस्याप्यनर्थभृत् ।
 वेनः प्रकृत्यैव खलः सुनीथागर्भसम्भवः ॥ १० ॥
 निरूपितः प्रजापालः स जिघांसति वै प्रजाः ।
 तथापि सान्त्वयेमामुं नास्मान् तत्पातकं स्पृशेत् ॥ ११ ॥
 तद् विद्वद्‌भिः असद्‌वृत्तो वेनोऽस्माभिः कृतो नृपः ।
 सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ॥ १२ ॥
 लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा ।
 एवं अध्यवसायैनं मुनयो गूढमन्यवः ॥ १३ ॥
 उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभिः ॥ १३ ॥
 मुनय ऊचुः -
नृपवर्य निबोधैतद् यत्ते विज्ञापयाम भोः ।
 आयुःश्रीबलकीर्तीनां तव तात विवर्धनम् ॥ १४ ॥
 धर्म आचरितः पुंसां वाङ्‌मनःकायबुद्धिभिः ।
 लोकान् विशोकान् वितरति अथ अनन्त्यमसङ्‌गिनाम् ॥ १५ ॥
 स ते मा विनशेद्वीर प्रजानां क्षेमलक्षणः ।
 यस्मिन् विनष्टे नृपतिः ऐश्वर्यादवरोहति ॥ १६ ॥
 राजन् असाध्वमात्येभ्यः चोरादिभ्यः प्रजा नृपः ।
 रक्षन् यथा बलिं गृह्णन् इह प्रेत्य च मोदते ॥ १७ ॥
 यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपूरुषः ।
 इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितैः ॥ १८ ॥
 तस्य राज्ञो महाभाग भगवान् भूतभावनः ।
 परितुष्यति विश्वात्मा तिष्ठतो निजशासने ॥ १९ ॥
 तस्मिन् तुष्टे किमप्राप्यं जगतां ईश्वरेश्वरे ।
 लोकाः सपाला ह्येतस्मै हरन्ति बलिमादृताः ॥ २० ॥
 तं सर्वलोकामरयज्ञसङ्‌ग्रहं
     त्रयीमयं द्रव्यमयं तपोमयम् ।
 यज्ञैर्विचित्रैर्यजतो भवाय ते
     राजन् स्वदेशान् अनुरोद्धुमर्हसि ॥ २१ ॥
 यज्ञेन युष्मद्विषये द्विजातिभिः
     वितायमानेन सुराः कला हरेः ।
 स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं
     तद्धेलनं नार्हसि वीर चेष्टितुम् ॥ २२ ॥
 वेन उवाच -
(अनुष्टुप्)
बालिशा बत यूयं वा अधर्मे धर्ममानिनः ।
 ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते ॥ २३ ॥
 अवजानन्त्यमी मूढा नृपरूपिणमीश्वरम् ।
 नानुविन्दन्ति ते भद्रं इह लोके परत्र च ॥ २४ ॥
 को यज्ञपुरुषो नाम यत्र वो भक्तिरीदृशी ।
 भर्तृस्नेहविदूराणां यथा जारे कुयोषिताम् ॥ २५ ॥
 विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रविः ।
 पर्जन्यो धनदः सोमः क्षितिरग्निरपाम्पतिः ॥ २६ ॥
 एते चान्ये च विबुधाः प्रभवो वरशापयोः ।
 देहे भवन्ति नृपतेः सर्वदेवमयो नृपः ॥ २७ ॥
 तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः ।
 बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक् पुमान् ॥ २८ ॥
 मैत्रेय उवाच -
इत्थं विपर्ययमतिः पापीयानुत्पथं गतः ।
 अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्‌गलः ॥ २९ ॥
 इति तेऽसत्कृतास्तेन द्विजाः पण्डितमानिना ।
 भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधुः ॥ ३० ॥
 हन्यतां हन्यतामेष पापः प्रकृतिदारुणः ।
 जीवन् जगदसावाशु कुरुते भस्मसाद् ध्रुवम् ॥ ३१ ॥
 नायमर्हत्यसद्‌वृत्तो नरदेववरासनम् ।
 योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रपः ॥ ३२ ॥
 को वैनं परिचक्षीत वेनमेकमृतेऽशुभम् ।
 प्राप्त ईदृशमैश्वर्यं यदनुग्रहभाजनः ॥ ३३ ॥
 इत्थं व्यवसिता हन्तुं हृषयो रूढमन्यवः ।
 निजघ्नुर्हुङ्‌कृतैर्वेनं हतमच्युतनिन्दया ॥ ३४ ॥
 ऋषिभिः स्वाश्रमपदं गते पुत्रकलेवरम् ।
 सुनीथा पालयामास विद्यायोगेन शोचती ॥ ३५ ॥
 एकदा मुनयस्ते तु सरस्वत् सलिलाप्लुताः ।
 हुत्वाग्नीन् सत्कथाश्चक्रुः उपविष्टाः सरित्तटे ॥ ३६ ॥
 वीक्ष्योत्थितान् तदोत्पातान् आहुर्लोक भयङ्‌करान् ।
 अप्यभद्रमनाथाया दस्युभ्यो न भवेद्‌भुवः ॥ ३७ ॥
 एवं मृशन्त ऋषयो धावतां सर्वतोदिशम् ।
 पांसुः समुत्थितो भूरिः चोराणामभिलुम्पताम् ॥ ३८ ॥
 तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम् ।
 भर्तर्युपरते तस्मिन् अन्योन्यं च जिघांसताम् ॥ ३९ ॥
 चोरप्रायं जनपदं हीनसत्त्वमराजकम् ।
 लोकान् आवारयञ्छक्ता अपि तद्दोषदर्शिनः ॥ ४० ॥
 ब्राह्मणः समदृक् शान्तो दीनानां समुपेक्षकः ।
 स्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा ॥ ४१ ॥
 नाङ्‌गस्य वंशो राजर्षेः एष संस्थातुमर्हति ।
 अमोघवीर्या हि नृपा वंशेऽस्मिन् केशवाश्रयाः ॥ ४२ ॥
 विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः ।
 ममन्थुरूरुं तरसा तत्रासीद्‍बाहुको नरः ॥ ४३ ॥
 काककृष्णोऽतिह्रस्वाङ्‌गो ह्रस्वबाहुर्महाहनुः ।
 ह्रस्वपान् निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धजः ॥ ४४ ॥
 तं तु तेऽवनतं दीनं किं करोमीति वादिनम् ।
 निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४५ ॥
 तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः ।
 येनाहरत् जायमानो वेनकल्मषमुल्बणम् ॥ ४६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे पृथुचरिते निषादोत्पत्तिर्नाम चतुर्दशोऽध्यायः ॥ १४ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥