श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १३

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १२ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १३
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १४ →


ध्रुवस्य वंशः, तत्रोत्पन्नस्य अंगस्य स्वतनयवेनकृत दुराचारेण निर्वेदाधिक्यात् गृहत्यागश्च -

सूत उवाच -
निशम्य कौषारविणोपवर्णितं
     ध्रुवस्य वैकुण्ठपदाधिरोहणम् ।
 प्ररूढभावो भगवत्यधोक्षजे
     प्रष्टुं पुनस्तं विदुरः प्रचक्रमे ॥ १ ॥
 विदुर उवाच -
(अनुष्टुप्)
के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत ।
 कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमासत ॥ २ ॥
 मन्ये महाभागवतं नारदं देवदर्शनम् ।
 येन प्रोक्तः क्रियायोगः परिचर्याविधिर्हरेः ॥ ३ ॥
 स्वधर्मशीलैः पुरुषैः भगवान् यज्ञपूरुषः ।
 इज्यमानो भक्तिमता नारदेनेरितः किल ॥ ४ ॥
 यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथाः ।
 मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुमर्हसि ॥ ५ ॥
 मैत्रेय उवाच -
ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् ।
 सार्वभौमश्रियं नैच्छद् अधिराजासनं पितुः ॥ ६ ॥
 स जन्मनोपशान्तात्मा निःसङ्‌गः समदर्शनः ।
 ददर्श लोके विततं आत्मानं लोकमात्मनि ॥ ७ ॥
 आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमितविग्रहम् ।
 अवबोधरसैकात्म्यं आनन्दं अनुसन्ततम् ॥ ८ ॥
 अव्यवच्छिन्नयोगाग्नि दग्धकर्ममलाशयः ।
 स्वरूपमवरुन्धानो नात्मनोऽन्यं तदैक्षत ॥ ९ ॥
 जडान्धबधिरोन्मत्त मूकाकृतिरतन्मतिः ।
 लक्षितः पथि बालानां प्रशान्तार्चिः इवानलः ॥ १० ॥
 मत्वा तं जडमुन्मत्तं कुलवृद्धाः समंत्रिणः ।
 वत्सरं भूपतिं चक्रुः यवीयांसं भ्रमेः सुतम् ॥ ११ ॥
 स्वर्वीथिर्वत्सरस्येष्टा भार्यासूत षडात्मजान् ।
 पुष्पार्णं तिग्मकेतुं च इषमूर्जं वसुं जयम् ॥ १२ ॥
 पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः ।
 प्रातर्मध्यन्दिनं सायं इति ह्यासन् प्रन्प्रभासुताः ॥ १३ ॥
 प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः ।
 व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे ॥ १४ ॥
 स चक्षुः सुतमाकूत्यां पत्‍न्यां मनुं अवाप ह ।
 मनोरसूत महिषी विरजान्नड्वला सुतान् ॥ १५ ॥
 पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम् ।
 अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम् ॥ १६ ॥
 उल्मुकोऽजनयत् पुत्रान् पुष्करिण्यां षडुत्तमान् ।
 अङ्‌गं सुमनसं ख्यातिं क्रतुं अङ्‌गिरसं गयम् ॥ १७ ॥
 सुनीथाङ्‌गस्य या पत्‍नी सुषुवे वेनमुल्बणम् ।
 यद्दौःशील्यात्स राजर्षिः निर्विण्णो निरगात्पुरात् ॥ १८ ॥
 यमङ्‌ग शेपुः कुपिता वाग्वज्रा मुनयः किल ।
 गतासोस्तस्य भूयस्ते ममन्थुर्दक्षिणं करम् ॥ १९ ॥
 अराजके तदा लोके दस्युभिः पीडिताः प्रजाः ।
 जातो नारायणांशेन पृथुराद्यः क्षितीश्वरः ॥ २० ॥
 विदुर उवाच -
तस्य शीलनिधेः साधोः ब्रह्मण्यस्य महात्मनः ।
 राज्ञः कथमभूद् दुष्टा प्रजा यद्विमना ययौ ॥ २१ ॥
 किं वांहो वेन उद्दिश्य ब्रह्मदण्डं अयूयुजन् ।
 दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः ॥ २२ ॥
 नावध्येयः प्रजापालः प्रजाभिरघवानपि ।
 यदसौ लोकपालानां बिभर्त्योजः स्वतेजसा ॥ २३ ॥
 एतदाख्याहि मे ब्रह्मन् सुनीथात्मज चेष्टितम् ।
 श्रद्दधानाय भक्ताय त्वं परावरवित्तमः ॥ २४ ॥
 मैत्रेय उवाच -
अङ्‌गोऽश्वमेधं राजर्षिः आजहार महाक्रतुम् ।
 नाजग्मुर्देवतास्तस्मिन् आहूता ब्रह्मवादिभिः ॥ २५ ॥
 तं ऊचुः विस्मितास्तत्र यजमानमथर्त्विजः ।
 हवींषि हूयमानानि न ते गृह्णन्ति देवताः ॥ २६ ॥
 राजन्हवींष्यदुष्टानि श्रद्धयाऽऽसादितानि ते ।
 छन्दांस्ययातयामानि योजितानि धृतव्रतैः ॥ २७ ॥
 न विदामेह देवानां हेलनं वयमण्वपि ।
 यन्न गृह्णन्ति भागान् स्वान् ये देवाः कर्मसाक्षिणः ॥ २८ ॥
 मैत्रेय उवाच -
अङ्‌गो द्विजवचः श्रुत्वा यजमानः सुदुर्मनाः ।
 तत्प्रष्टुं व्यसृजद् वाचं सदस्यान् तदनुज्ञया ॥ २९ ॥
 नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह ।
 सदसस्पतयो ब्रूत किमवद्यं मया कृतम् ॥ ३० ॥
 सदसस्पतय ऊचुः -
नरदेवेह भवतो नाघं तावन् मनाक् स्थितम् ।
 अस्त्येकं प्राक्तनमघं यदिहेदृक् त्वमप्रजः ॥ ३१ ॥
 तथा साधय भद्रं ते आत्मानं सुप्रजं नृप ।
 इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ॥ ३२ ॥
 तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः ।
 यद् यज्ञपुरुषः साक्षाद् अपत्याय हरिर्वृतः ॥ ३३ ॥
 तांस्तान् कामान् गरिर्दद्यान् यान् कामयते जनः ।
 आराधितो यथैवैष तथा पुंसां फलोदयः ॥ ३४ ॥
 इति व्यवसिता विप्राः तस्य राज्ञः प्रजातये ।
 पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे ॥ ३५ ॥
 तस्मात्पुरुष उत्तस्थौ हेममाल्यमलाम्बरः ।
 हिरण्मयेन पात्रेण सिद्धमादाय पायसम् ॥ ३६ ॥
 स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् ।
 अवघ्राय मुदा युक्तः प्रादात्पत्‍न्या उदारधीः ॥ ३७ ॥
 सा तत्पुंसवनं राज्ञी प्राश्य वै पत्युरादधे ।
 गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा ॥ ३८ ॥
 स बाल एव पुरुषो मातामहमनुव्रतः ।
 अधर्मांशोद्‌भवं मृत्युं तेनाभवद् अधार्मिकः ॥ ३९ ॥
 स शरासनमुद्यम्य मृगयुर्वनगोचरः ।
 हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जनः ॥ ४० ॥
 आक्रीडे क्रीडतो बालान् वयस्यान् अतिदारुणः ।
 प्रसह्य निरनुक्रोशः पशुमारममारयत् ॥ ४१ ॥
 तं विचक्ष्य खलं पुत्रं शासनैः विविधैर्नृपः ।
 यदा न शासितुं कल्पो भृशं आसीत् सुदुर्मनाः ॥ ४२ ॥
 प्रायेणाभ्यर्चितो देवो येऽप्रजा गृहमेधिनः ।
 कदपत्यभृतं दुःखं ये न विन्दन्ति दुर्भरम् ॥ ४३ ॥
 यतः पापीयसी कीर्तिः अधर्मश्च महान् नृणाम् ।
 यतो विरोधः सर्वेषां यत आधिरनन्तकः ॥ ४४ ॥
 कस्तं प्रजापदेशं वै मोहबन्धनमात्मनः ।
 पण्डितो बहु मन्येत यदर्थाः क्लेशदा गृहाः ॥ ४५ ॥
 कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात् ।
 निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः ॥ ४६ ॥
 एवं स निर्विण्णमना नृपो गृहात्
     निशीथ उत्थाय महोदयोदयात् ।
 अलब्धनिद्रोऽनुपलक्षितो नृभिः
     हित्वा गतो वेनसुवं प्रसुप्ताम् ॥ ४७ ॥
 विज्ञाय निर्विद्य गतं पतिं प्रजाः
     पुरोहितामात्यसुहृद्‍गणादयः ।
 विचिक्युरुर्व्यामतिशोककातरा
     यथा निगूढं पुरुषं कुयोगिनः ॥ ४८ ॥
 अलक्षयन्तः पदवीं प्रजापतेः
     हतोद्यमाः प्रत्युपसृत्य ते पुरीम् ।
 ऋषीन् समेतान् अभिवन्द्य साश्रवो
     न्यवेदयन् पौरव भर्तृविप्लवम् ॥ ४९ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥