श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २९

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २८ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः २९
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ३० →


भक्तियोगरहस्यं कालप्रभाववर्णनं च -

देवहूतिरुवाच -
लक्षणं महदादीनां प्रकृतेः पुरुषस्य च ।
 स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् ॥ १ ॥
 यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते ।
 भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ॥ २ ॥
 विरागो येन पुरुषो भगवन् सर्वतो भवेत् ।
 आचक्ष्व जीवलोकस्य विविधा मम संसृतीः ॥ ३ ॥
 कालस्येश्वररूपस्य परेषां च परस्य ते ।
 स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः ॥ ४ ॥
 लोकस्य मिथ्याभिमतेरचक्षुषः
     चिरं प्रसुप्तस्य तमस्यनाश्रये ।
 श्रान्तस्य कर्मस्वनुविद्धया धिया
     त्वमाविरासीः किल योगभास्करः ॥ ५ ॥
 मैत्रेय उवाच ।
(अनुष्टुप्)
इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः ।
 आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः ॥ ६ ॥
 श्रीभगवानुवाच -
भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते ।
 स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥ ७ ॥
 अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा ।
 संरम्भी भिन्नदृग्भावं मयि कुर्यात्स तामसः ॥ ८ ॥
 विषयान् अभिसन्धाय यश ऐश्वर्यमेव वा ।
 अर्चादौ अर्चयेद्यो मां पृथग्भावः स राजसः ॥ ९ ॥
 कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् ।
 यजेद् यष्टव्यमिति वा पृथग्भावः स सात्त्विकः ॥ १० ॥
 मद्‍गुणश्रुतिमात्रेण मयि सर्वगुहाशये ।
 मनोगतिः अविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥ ११ ॥
 लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् ।
 अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥ १२ ॥
 सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत ।
 दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ १३ ॥
 स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः ।
 येनातिव्रज्य त्रिगुणं मद्‍भावायोपपद्यते ॥ १४ ॥
 निषेवितेनानिमित्तेन स्वधर्मेण महीयसा ।
 क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥ १५ ॥
 मद्धिष्ण्य दर्शनस्पर्श पूजास्तुति अभिवन्दनैः ।
 भूतेषु मद्‍भावनया सत्त्वेनासङ्गमेन च ॥ १६ ॥
 महतां बहुमानेन दीनानां अनुकम्पया ।
 मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ॥ १७ ॥
 आध्यात्मिकानुश्रवणात् नामसङ्कीर्तनाच्च मे ।
 आर्जवेनार्यसङ्गेन निरहङ्‌क्रियया तथा ॥ १८ ॥
 मद् धर्मणो गुणैः एतैः परिसंशुद्ध आशयः ।
 पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम् ॥ १९ ॥
 यथा वातरथो घ्राणं आवृङ्क्ते गन्ध आशयात् ।
 एवं योगरतं चेत आत्मानं अविकारि यत् ॥ २० ॥
 अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा ।
 तं अवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम् ॥ २१ ॥
 यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् ।
 हित्वार्चां भजते मौढ्याद् भस्मन्येव जुहोति सः ॥ २२ ॥
 द्विषतः परकाये मां मानिनो भिन्नदर्शिनः ।
 भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति ॥ २३ ॥
 अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयानघे ।
 नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः ॥ २४ ॥
 अर्चादौ अर्चयेत्तावद् ईश्वरं मां स्वकर्मकृत् ।
 यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २५ ॥
 आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् ।
 तस्य भिन्नदृशो मृत्युः विदधे भयमुल्बणम् ॥ २६ ॥
 अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् ।
 अर्हयेद् दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ २७ ॥
 जीवाः श्रेष्ठा हि अजीवानां ततः प्राणभृतः शुभे ।
 ततः सचित्ताः प्रवराः ततश्चेन्द्रियवृत्तयः ॥ २८ ॥
 तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः ।
 तेभ्यो गन्धविदः श्रेष्ठाः ततः शब्दविदो वराः ॥ २९ ॥
 रूपभेदविदस्तत्र ततश्चोभयतोदतः ।
 तेषां बहुपदाः श्रेष्ठाः चतुष्पादस्ततो द्विपात् ॥ ३० ॥
 ततो वर्णाश्च चत्वारः तेषां ब्राह्मण उत्तमः ।
 ब्राह्मणेष्वपि वेदज्ञो हि, अर्थज्ञोऽभ्यधिकस्ततः ॥ ३१ ॥
 अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् ।
 मुक्तसङ्गस्ततो भूयात् अदोग्धा धर्ममात्मनः ॥ ३२ ॥
 तस्मान्मय्यर्पिताशेष क्रियार्थात्मा निरन्तरः ।
 मय्यर्पितात्मनः पुंसो मयि सन्न्यस्तकर्मणः ।
 न पश्यामि परं भूतं अकर्तुः समदर्शनात् ॥ ३३ ॥
 मनसैतानि भूतानि प्रणमेद्‍बहुमानयन् ।
 ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ ३४ ॥
 भक्तियोगश्च योगश्च मया मानव्युदीरितः ।
 ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत् ॥ ३५ ॥
 एतद्‍भगवतो रूपं ब्रह्मणः परमात्मनः ।
 परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम् ॥ ३६ ॥
 रूपभेदास्पदं दिव्यं काल इत्यभिधीयते ।
 भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥ ३७ ॥
 योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः ।
 स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः ॥ ३८ ॥
 न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः ।
 आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥ ३९ ॥
 यद्‍भयाद् वाति वातोऽयं सूर्यस्तपति यद्‍भयात् ।
 यद्‍भयाद् वर्षते देवो भगणो भाति यद्‍भयात् ॥ ४० ॥
 यद् वनस्पतयो भीता लताश्चौषधिभिः सह ।
 स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥ ४१ ॥
 स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः ।
 अग्निरिन्धे सगिरिभिः भूर्न मज्जति यद्‍भयात् ॥ ४२ ॥
 नभो ददाति श्वसतां पदं यन्नियमाददः ।
 लोकं स्वदेहं तनुते महान् सप्तभिरावृतम् ॥ ४३ ॥
 गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्‍भयात् ।
 वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम् ॥ ४४ ॥
 सोऽनन्तोऽन्तकरः कालो अनादिरादिकृदव्ययः ।
 जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ ४५ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे एकोनत्रिंशोऽध्यायः ॥ २९ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥