श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १४

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १३ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १४
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १५ →




दितिकश्यपसंवादः, दित्यां कश्यपद्वारा गर्भस्थापनं च -

श्रीशुक उवाच ।
 निशम्य कौषारविणोपवर्णितां
    हरेः कथां कारणसूकरात्मनः ।
 पुनः स पप्रच्छ तमुद्यताञ्जलिः
    न चातितृप्तो विदुरो धृतव्रतः ॥ १ ॥
 विदुर उवाच ।
 तेनैव तु मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना ।
 आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम ॥ २ ॥
 तस्य चोद्धरतः क्षौणीं स्वदंष्ट्राग्रेण लीलया ।
 दैत्यराजस्य च ब्रह्मन् कस्माद् हेतोरभून्मृधः ॥ ३ ॥
 मैत्रेय उवाच ।
 साधु वीर त्वया पृष्टं अवतारकथां हरेः ।
 यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम् ॥ ४ ॥
 ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः ।
 मृत्योः कृत्वैव मूर्ध्न्यङ्‌घ्रिं आरुरोह हरेः पदम् ॥ ५ ॥
 अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा ।
 ब्रह्मणा देवदेवेन देवानां अनुपृच्छताम् ॥ ६ ॥
 दितिर्दाक्षायणी क्षत्तः मारीचं कश्यपं पतिम् ।
 अपत्यकामा चकमे सन्ध्यायां हृच्छयार्दिता ॥ ७ ॥
 इष्ट्वाग्निजिह्वं पयसा पुरुषं यजुषां पतिम् ।
 निम्लोचत्यर्क आसीनं अग्न्यगारे समाहितम् ॥ ८ ॥
 दितिरुवाच ।
 एष मां त्वत्कृते विद्वन् काम आत्तशरासनः ।
 दुनोति दीनां विक्रम्य रम्भामिव मतङ्गजः ॥ ९ ॥
 तद्‍भवान् दह्यमानायां सपत्‍नीनां समृद्धिभिः ।
 प्रजावतीनां भद्रं ते मय्यायुङ्क्तामनुग्रहम् ॥ १० ॥
 भर्तर्याप्तोरुमानानां लोकानाविशते यशः ।
 पतिर्भवद्विधो यासां प्रजया ननु जायते ॥ ११ ॥
 पुरा पिता नो भगवान् दक्षो दुहितृवत्सलः ।
 कं वृणीत वरं वत्सा इत्यपृच्छत नः पृथक् ॥ १२ ॥
 स विदित्वात्मजानां नो भावं सन्तानभावनः ।
 त्रयोदशाददात्तासां यास्ते शीलमनुव्रताः ॥ १३ ॥
 अथ मे कुरु कल्याण कामं कञ्जविलोचन ।
 आर्तोपसर्पणं भूमन् अमोघं हि महीयसि ॥ १४ ॥
 इति तां वीर मारीचः कृपणां बहुभाषिणीम् ।
 प्रत्याहानुनयन् वाचा प्रवृद्धानङ्गकश्मलाम् ॥ १५ ॥
 एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि ।
 तस्याः कामं न कः कुर्यात् सिद्धिस्त्रैवर्गिकी यतः ॥ १६ ॥
 सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान् ।
 व्यसनार्णवमत्येति जलयानैर्यथार्णवम् ॥ १७ ॥
 यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य मानिनि ।
 यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वरः ॥ १८ ॥
 यामाश्रित्येन्द्रियारातीन् दुर्जयानितराश्रमैः ।
 वयं जयेम हेलाभिः दस्यून् दुर्गपतिर्यथा ॥ १९ ॥
 न वयं प्रभवस्तां त्वां अनुकर्तुं गृहेश्वरि ।
 अप्यायुषा वा कार्त्स्न्येन ये चान्ये गुणगृध्नवः ॥ २० ॥
 अथापि काममेतं ते प्रजात्यै करवाण्यलम् ।
 यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय ॥ २१ ॥
 एषा घोरतमा वेला घोराणां घोरदर्शना ।
 चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥ २२ ॥
 एतस्यां साध्वि सन्ध्यायां भगवान् भूतभावनः ।
 परीतो भूतपर्षद्‌भिः वृषेणाटति भूतराट् ॥ २३ ॥

 श्मशानचक्रानिलधूलिधूम्र
    विकीर्णविद्योतजटाकलापः ।
 भस्मावगुण्ठामलरुक्मदेहो
    देवस्त्रिभिः पश्यति देवरस्ते ॥ २४ ॥
 न यस्य लोके स्वजनः परो वा
    नात्यादृतो नोत कश्चिद्विगर्ह्यः ।
 वयं व्रतैर्यत् चरणापविद्धां
    आशास्महेऽजां बत भुक्तभोगाम् ॥ २५ ॥
 यस्यानवद्याचरितं मनीषिणो
    गृणन्त्यविद्यापटलं बिभित्सवः ।
 निरस्तसाम्यातिशयोऽपि यत्स्वयं
    पिशाचचर्यामचरद्‍गतिः सताम् ॥ २६ ॥
 हसन्ति यस्याचरितं हि दुर्भगाः
    स्वात्मन् रतस्याविदुषः समीहितम् ।
 यैर्वस्त्रमाल्याभरणानुलेपनैः
    श्वभोजनं स्वात्मतयोपलालितम् ॥ २७ ॥
 ब्रह्मादयो यत्कृतसेतुपाला
    यत्कारणं विश्वमिदं च माया ।
 आज्ञाकरी यस्य पिशाचचर्या
    अहो विभूम्नश्चरितं विडम्बनम् ॥ २८ ॥
 मैत्रेय उवाच ।
 सैवं संविदिते भर्त्रा मन्मथोन् मथितेन्द्रिया ।
 जग्राह वासो ब्रह्मर्षेः वृषलीव गतत्रपा ॥ २९ ॥
 स विदित्वाथ भार्यायाः तं निर्बन्धं विकर्मणि ।
 नत्वा दिष्टाय रहसि तयाथोपविवेश हि ॥ ३० ॥
 अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यतः ।
 ध्यायन् जजाप विरजं ब्रह्म ज्योतिः सनातनम् ॥ ३१ ॥
 दितिस्तु व्रीडिता तेन कर्मावद्येन भारत ।
 उपसङ्गम्य विप्रर्षिं अधोमुख्यभ्यभाषत ॥ ३२ ॥
 दितिरुवाच ।
 न मे गर्भमिमं ब्रह्मन् भूतानां ऋषभोऽवधीत् ।
 रुद्रः पतिर्हि भूतानां यस्याकरवमंहसम् ॥ ३३ ॥
 नमो रुद्राय महते देवायोग्राय मीढुषे ।
 शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे ॥ ३४ ॥
 स नः प्रसीदतां भामो भगवानुर्वनुग्रहः ।
 व्याधस्याप्यनुकम्प्यानां स्त्रीणां देवः सतीपतिः ॥ ३५ ॥
 मैत्रेय उवाच ।
 स्वसर्गस्याशिषं लोक्यां आशासानां प्रवेपतीम् ।
 निवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः ॥ ३६ ॥
 कश्यप उवाच ।
 अप्रायत्यादात्मनस्ते दोषान्मौहूर्तिकादुत ।
 मन्निदेशातिचारेण देवानां चातिहेलनात् ॥ ३७ ॥
 भविष्यतस्तवाभद्रौ अभद्रे जाठराधमौ ।
 लोकान्सपालांस्त्रींश्चण्डि मुहुराक्रन्दयिष्यतः ॥ ३८ ॥
 प्राणिनां हन्यमानानां दीनानां अकृतागसाम् ।
 स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु ॥ ३९ ॥
 तदा विश्वेश्वरः क्रुद्धो भगवान् लोकभावनः ।
 हनिष्यत्यवतीर्यासौ यथाद्रीन् शतपर्वधृक् ॥ ४० ॥
 दितिरुवाच ।
 वधं भगवता साक्षान् सुनाभोदारबाहुना ।
 आशासे पुत्रयोर्मह्यं मा क्रुद्धाद्‍ब्राह्मणाद् विभो ॥ ४१ ॥
 न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च ।
 नारकाश्चानुगृह्णन्ति यां यां योनिमसौ गतः ॥ ४२ ॥
 कश्यप उवाच ।
 कृतशोकानुतापेन सद्यः प्रत्यवमर्शनात् ।
 भगवत्युरुमानाच्च भवे मय्यपि चादरात् ॥ ४३ ॥
 पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः ।
 गास्यन्ति यद्यशः शुद्धं भगवद्यशसा समम् ॥ ४४ ॥
 योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः ।
 निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम् ॥ ४५ ॥
 यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् ।
 स स्वदृग्भगवान् यस्य तोष्यतेऽनन्यया दृशा ॥ ४६ ॥
 स वै महाभागवतो महात्मा
    महानुभावो महतां महिष्ठः ।
 प्रवृद्धभक्त्या ह्यनुभाविताशये
    निवेश्य वैकुण्ठमिमं विहास्यति ॥ ४७ ॥
 अलम्पटः शीलधरो गुणाकरो
    हृष्टः परर्ध्या व्यथितो दुःखितेषु ।
 अभूतशत्रुर्जगतः शोकहर्ता
    नैदाघिकं तापमिवोडुराजः ॥ ४८ ॥
 अन्तर्बहिश्चामलमब्जनेत्रं
    स्वपूरुषेच्छानुगृहीतरूपम् ।
 पौत्रस्तव श्रीललनाललामं
    द्रष्टा स्फुरत्कुण्डलमण्डिताननम् ॥ ४९ ॥
 मैत्रेय उवाच ।
 श्रुत्वा भागवतं पौत्रं अमोदत दितिर्भृशम् ।
 पुत्रयोश्च वधं कृष्णाद् विदित्वाऽऽसीन् महामनाः ॥ ५० ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे दितिकश्यपसंवादे चतुर्दशोऽध्यायः ॥ १४ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥