श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १३

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १२ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १३
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः १४ →



ब्रह्मणो नासारन्ध्रादाविर्भूतस्य भगवतो यज्ञवराहस्य संक्षिप्तचरितम्, ऋषिभिः कृतं भगवतः स्तवनं च -
श्रीशुक उवाच ।
 निशम्य वाचं वदतो मुनेः पुण्यतमां नृप ।
 भूयः पप्रच्छ कौरव्यो वासुदेवकथादृतः ॥ १ ॥
 विदुर उवाच ।
 स वै स्वायम्भुवः सम्राट्‌ प्रियः पुत्रः स्वयम्भुवः ।
 प्रतिलभ्य प्रियां पत्‍नीं किं चकार ततो मुने ॥ २ ॥
 चरितं तस्य राजर्षेः आदिराजस्य सत्तम ।
 ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यसौ ॥ ३ ॥

 श्रुतस्य पुंसां सुचिरश्रमस्य
    नन्वञ्जसा सूरिभिरीडितोऽर्थः ।
 तत्तद्‍गुणानुश्रवणं मुकुन्द
    पादारविन्दं हृदयेषु येषाम् ॥ ४ ॥
 श्रीशुक उवाच ।
 इति ब्रुवाणं विदुरं विनीतं
    सहस्रशीर्ष्णश्चरणोपधानम् ।
 प्रहृष्टरोमा भगवत्कथायां
    प्रणीयमानो मुनिरभ्यचष्ट ॥ ५ ॥
 मैत्रेय उवाच ।
 यदा स्वभार्यया सार्धं जातः स्वायम्भुवो मनुः ।
 प्राञ्जलिः प्रणतश्चेदं वेदगर्भमभाषत ॥ ६ ॥
 त्वमेकः सर्वभूतानां जन्मकृत् वृत्तिदः पिता ।
 तथापि नः प्रजानां ते शुश्रूषा केन वा भवेत् ॥ ७ ॥
 तद्विधेहि नमस्तुभ्यं कर्मस्वीड्यात्मशक्तिषु ।
 यत्कृत्वेह यशो विष्वक् अमुत्र च भवेद्‍गतिः ॥ ८ ॥
 ब्रह्मोवाच
 प्रीतस्तुभ्यमहं तात स्वस्ति स्ताद्वां क्षितीश्वर ।
 यन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम् ॥ ९ ॥
 एतावत्यात्मजैर्वीर कार्या ह्यपचितिर्गुरौ ।
 शक्त्याप्रमत्तैर्गृह्येत सादरं गतमत्सरैः ॥ १० ॥
 स त्वमस्यामपत्यानि सदृशान्यात्मनो गुणैः ।
 उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज ॥ ११ ॥
 परं शुश्रूषणं मह्यं स्यात्प्रजारक्षया नृप ।
 भगवांस्ते प्रजाभर्तुः हृषीकेशोऽनुतुष्यति ॥ १२ ॥
 येषां न तुष्टो भगवान् यज्ञलिङ्गो जनार्दनः ।
 तेषां श्रमो ह्यपार्थाय यदात्मा नादृतः स्वयम् ॥ १३ ॥
 मनुरुवाच ।
 आदेशेऽहं भगवतो वर्तेयामीवसूदन ।
 स्थानं त्विहानुजानीहि प्रजानां मम च प्रभो ॥ १४ ॥
 यदोकः सर्वसत्त्वानां मही मग्ना महाम्भसि ।
 अस्या उद्धरणे यत्‍नो देव देव्या विधीयताम् ॥ १५ ॥
 मैत्रेय उवाच ।
 परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम् ।
 कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम् ॥ १६ ॥
 सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसां गता ।
 अथात्र किमनुष्ठेयं अस्माभिः सर्गयोजितैः ।
 यस्याहं हृदयादासं स ईशो विदधातु मे ॥ १७ ॥
 इत्यभिध्यायतो नासा विवरात्सहसानघ ।
 वराहतोको निरगाद् अङ्गुष्ठपरिमाणकः ॥ १८ ॥
 तस्याभिपश्यतः खस्थः क्षणेन किल भारत ।
 गजमात्रः प्रववृधे तदद्‍भुतं अभून्महत् ॥ १९ ॥
 मरीचिप्रमुखैर्विप्रैः कुमारैर्मनुना सह ।
 दृष्ट्वा तत्सौकरं रूपं तर्कयामास चित्रधा ॥ २० ॥
 किमेतत्सौकरव्याजं सत्त्वं दिव्यमवस्थितम् ।
 अहो बताश्चर्यमिदं नासाया मे विनिःसृतम् ॥ २१ ॥
 दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद्‍गण्डशिलासमः ।
 अपि स्विद्‍भगवानेष यज्ञो मे खेदयन्मनः ॥ २२ ॥
 इति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिः ।
 भगवान् यज्ञपुरुषो जगर्जागेन्द्रसन्निभः ॥ २३ ॥
 ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् ।
 स्वगर्जितेन ककुभः प्रतिस्वनयता विभुः ॥ २४ ॥

 निशम्य ते घर्घरितं स्वखेद
    क्षयिष्णु मायामयसूकरस्य ।
 जनस्तपःसत्यनिवासिनस्ते त्रिभिः
    पवित्रैर्मुनयोऽगृणन् स्म ॥ २५ ॥
 तेषां सतां वेदवितानमूर्तिः
    ब्रह्मावधार्यात्मगुणानुवादम् ।
 विनद्य भूयो विबुधोदयाय
    गजेन्द्रलीलो जलमाविवेश ॥ २६ ॥
 उत्क्षिप्तवालः खचरः कठोरः
    सटा विधुन्वन् खररोमशत्वक् ।
 खुराहताभ्रः सितदंष्ट्र ईक्षा
    ज्योतिर्बभासे भगवान्महीध्रः ॥ २७ ॥
 घ्राणेन पृथ्व्याः पदवीं विजिघ्रन्
    क्रोडापदेशः स्वयमध्वराङ्गः ।
 करालदंष्ट्रोऽप्यकरालदृग्भ्याम्
    उद्वीक्ष्य विप्रान् गृणतोऽविशत्कम् ॥ २८ ॥
 स वज्रकूटाङ्गनिपातवेग
    विशीर्णकुक्षिः स्तनयन्नुदन्वान् ।
 उत्सृष्टदीर्घोर्मिभुजैरिवार्तः
    चुक्रोश यज्ञेश्वर पाहि मेति ॥ २९ ॥
 खुरैः क्षुरप्रैर्दरयंस्तदाप
    उत्पारपारं त्रिपरू रसायाम् ।
 ददर्श गां तत्र सुषुप्सुरग्रे
    यां जीवधानीं स्वयमभ्यधत्त ॥ ३० ॥
 स्वदंष्ट्रयोद्धृत्य महीं निमग्नां
    स उत्थितः संरुरुचे रसायाः ।
 तत्रापि दैत्यं गदयापतन्तं
    सुनाभसन्दीपिततीव्रमन्युः ॥ ३१ ॥
 जघान रुन्धानमसह्यविक्रमं
    स लीलयेभं मृगराडिवाम्भसि ।
 तद्रक्तपङ्काङ्‌कितगण्डतुण्डो
    यथा गजेन्द्रो जगतीं विभिन्दन् ॥ ३२ ॥
 तमालनीलं सितदन्तकोट्या
    क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग ।
 प्रज्ञाय बद्धाञ्जलयोऽनुवाकैः
    विरिञ्चिमुख्या उपतस्थुरीशम् ॥ ३३ ॥
 ऋषय ऊचुः
 जितं जितं तेऽजित यज्ञभावन
    त्रयीं तनुं स्वां परिधुन्वते नमः ।
 यद् रोमगर्तेषु निलिल्युरध्वराः
    तस्मै नमः कारणसूकराय ते ॥ ३४ ॥
 रूपं तवैतन्ननु दुष्कृतात्मनां
    दुर्दर्शनं देव यदध्वरात्मकम् ।
 छन्दांसि यस्य त्वचि बर्हिरोम-
    स्वाज्यं दृशि त्वङ्‌घ्रिषु चातुर्होत्रम् ॥ ३५ ॥
 स्रक्तुण्ड आसीत्स्रुव ईश नासयोः
    इडोदरे चमसाः कर्णरन्ध्रे ।
 प्राशित्रमास्ये ग्रसने ग्रहास्तु ते
    यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ ३६ ॥
 दीक्षानुजन्मोपसदः शिरोधरं
    त्वं प्रायणीयोदयनीयदंष्ट्रः ।
 जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः
    सत्यावसथ्यं चितयोऽसवो हि ते ॥ ३७ ॥
 सोमस्तु रेतः सवनान्यवस्थितिः
    संस्थाविभेदास्तव देव धातवः ।
 सत्राणि सर्वाणि शरीरसन्धि-
    स्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ॥ ३८ ॥
 नमो नमस्तेऽखिलमन्त्रदेवता
    द्रव्याय सर्वक्रतवे क्रियात्मने ।
 वैराग्यभक्त्यात्मजयानुभावित
    ज्ञानाय विद्यागुरवे नमो नमः ॥ ३९ ॥
 दंष्ट्राग्रकोट्या भगवंस्त्वया धृता
    विराजते भूधर भूः सभूधरा ।
 यथा वनान्निःसरतो दता धृता
    मतङ्गजेन्द्रस्य सपत्रपद्मिनी ॥ ४० ॥
 त्रयीमयं रूपमिदं च सौकरं
    भूमण्डलेनाथ दता धृतेन ते ।
 चकास्ति शृङ्गोढघनेन भूयसा
    कुलाचलेन्द्रस्य यथैव विभ्रमः ॥ ४१ ॥
 संस्थापयैनां जगतां सतस्थुषां
    लोकाय पत्‍नीमसि मातरं पिता ।
 विधेम चास्यै नमसा सह त्वया
    यस्यां स्वतेजोऽग्निमिवारणावधाः ॥ ४२ ॥
 कः श्रद्दधीतान्यतमस्तव प्रभो
    रसां गताया भुव उद्विबर्हणम् ।
 न विस्मयोऽसौ त्वयि विश्वविस्मये
    यो माययेदं ससृजेऽतिविस्मयम् ॥ ४३ ॥
 विधुन्वता वेदमयं निजं वपुः
    जनस्तपःसत्यनिवासिनो वयम् ।
 सटाशिखोद्धूत शिवाम्बुबिन्दुभिः
    विमृज्यमाना भृशमीश पाविताः ॥ ४४ ॥
 स वै बत भ्रष्टमतिस्तवैष ते
    यः कर्मणां पारमपारकर्मणः ।
 यद्योगमायागुणयोगमोहितं
    विश्वं समस्तं भगवन्विधेहि शम् ॥ ४५ ॥
 मैत्रेय उवाच ।
 इत्युपस्थीयमानस्तैः मुनिभिर्ब्रह्मवादिभिः ।
    सलिले स्वखुराक्रान्त उपाधत्तावितावनिम् ॥ ४६ ॥
 स इत्थं भगवानुर्वीं विष्वक्सेनः प्रजापतिः ।
    रसाया लीलयोन्नीतां अप्सु न्यस्य ययौ हरिः ॥ ४७ ॥
 य एवमेतां हरिमेधसो हरेः
    कथां सुभद्रां कथनीयमायिनः ।
 शृण्वीत भक्त्या श्रवयेत वोशतीं
    जनार्दनोऽस्याशु हृदि प्रसीदति ॥ ४८ ॥
 तस्मिन्प्रसन्ने सकलाशिषां प्रभौ
    किं दुर्लभं ताभिरलं लवात्मभिः ।
 अनन्यदृष्ट्या भजतां गुहाशयः
    स्वयं विधत्ते स्वगतिं परः पराम् ॥ ४९ ॥
 को नाम लोके पुरुषार्थसारवित्
    पुराकथानां भगवत्कथासुधाम् ।
 आपीय कर्णाञ्जलिभिर्भवापहा-
    महो विरज्येत विना नरेतरम् ॥ ५० ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे वराहप्रादुर्भावानुवर्णनं त्रयोदशोऽध्यायः ॥ १३ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥