श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४८

विकिस्रोतः तः
← अध्यायः ४७ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ४८
[[लेखकः :|]]
अध्यायः ४९ →




भगवताकुब्जामनोरथपूर्तिः; अक्रूरगृहं गत्वा पाण्डवसमाचारज्ञानाय अक्रूरस्य हस्तिनापुर प्रति प्रस्थानंच -

श्रीशुक उवाच -
( अनुष्टुप् )
अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः ।
 सैरन्ध्र्याः कामतप्तायाः प्रियमिच्छन् गृहं ययौ ॥ १ ॥
 महार्होपस्करैराढ्यं कामोपायोपबृंहितम् ।
 मुक्तादामपताकाभिः वितानशयनासनैः ।
 धूपैः सुरभिभिर्दीपैः स्रग् गन्धैरपि मण्डितम् ॥ २ ॥
( मिश्र )
गृहं तमायान्तमवेक्ष्य सासनात्
     सद्यः समुत्थाय हि जातसम्भ्रमा ।
 यथोपसङ्‌गम्य सखीभिरच्युतं
     सभाजयामास सत्-आसनादिभिः ॥ ३ ॥
 तथोद्धवः साधुतयाभिपूजितो
     न्यषीददुर्व्यामभिमृश्य चासनम् ।
 कृष्णोऽपि तूर्णं शयनं महाधनं
     विवेश लोकाचरितान्यनुव्रतः ॥ ४ ॥
 सा मज्जनालेपदुकूलभूषण
     स्रग्गन्धताम्बूलसुधासवादिभिः ।
 प्रसाधितात्मोपससार माधवं
     सव्रीडलीलोत्स्मितविभ्रमेक्षितैः ॥ ५ ॥
 आहूय कान्तां नवसङ्‌गमह्रिया
     विशङ्‌कितां कङ्‌कणभूषिते करे ।
 प्रगृह्य शय्यामधिवेश्य रामया
     रेमेऽनुलेपार्पणपुण्यलेशया ॥ ६ ॥
( वसंततिलका )
सानङ्‌गतप्तकुचयोरुरसस्तथाक्ष्णोः
     जिघ्रन्त्यनन्तचरणेन रुजो मृजन्ती ।
 दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्तम्
     आनन्दमूर्तिमजहादतिदीर्घतापम् ॥ ७ ॥
( अनुष्टुप् )
सैवं कैवल्यनाथं तं प्राप्य दुष्प्राप्यमीश्वरम् ।
 अङ्‌गरागार्पणेनाहो दुर्भगेदमयाचत ॥ ८ ॥
 आहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया ।
 रमस्व नोत्सहे त्यक्तुं सङ्‌गं तेऽम्बुरुहेक्षण ॥ ९ ॥
 तस्यै कामवरं दत्त्वा मानयित्वा च मानदः ।
 सहोद्धवेन सर्वेशः स्वधामागमदर्चितम् ॥ १० ॥
 दुरार्ध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् ।
 यो वृणीते मनोग्राह्यं असत्त्वात् कुमनीष्यसौ ॥ ११ ॥
 अक्रूरभवनं कृष्णः सहरामोद्धवः प्रभुः ।
 किञ्चित् चिकीर्षयन् प्रागाद् अक्रूरप्रीयकाम्यया ॥ १२ ॥
 स तान् नरवरश्रेष्ठान् आरात् वीक्ष्य स्वबान्धवान् ।
 प्रत्युत्थाय प्रमुदितः परिष्वज्याभिनन्द्य च ॥ १३ ॥
 ननाम कृष्णं रामं च स तैरप्यभिवादितः ।
 पूजयामास विधिवत् कृतासनपरिग्रहान् ॥ १४ ॥
 पादावनेजनीरापो धारयन् शिरसा नृप ।
 अर्हणेनाम्बरैर्दिव्यैः गन्धस्रग् भूषणोत्तमैः ॥ १५ ॥
 अर्चित्वा शिरसानम्य पादावङ्‌कगतौ मृजन् ।
 प्रश्रयावनतोऽक्रूरः कृष्णरामावभाषत ॥ १६ ॥
 दिष्ट्या पापो हतः कंसः सानुगो वामिदं कुलम् ।
 भवद्‍भ्यामुद्‌धृतं कृच्छ्राद् दुरन्ताच्च समेधितम् ॥ १७ ॥
 युवां प्रधानपुरुषौ जगद्‌धेतू जगन्मयौ ।
 भवद्‍भ्यां न विना किञ्चित् परमस्ति न चापरम् ॥ १८ ॥
 आत्मसृष्टमिदं विश्वं अन्वाविश्य स्वशक्तिभिः ।
 ईयते बहुधा ब्रह्मन् श्रुतप्रत्यक्षगोचरम् ॥ १९ ॥
( मिश्र )
यथा हि भूतेषु चराचरेषु
     मह्यादयो योनिषु भान्ति नाना ।
 एवं भवान्केवल आत्मयोनिषु
     आत्मात्मतन्त्रो बहुधा विभाति ॥ २० ॥
 सृजस्यथो लुम्पसि पासि विश्वं
     रजस्तमःसत्त्वगुणैः स्वशक्तिभिः ।
 न बध्यसे तद्‍गुणकर्मभिर्वा
     ज्ञानात्मनस्ते क्व च बन्धहेतुः ॥ २१ ॥
 देहाद्युपाधेरनिरूपितत्वाद्
     भवो न साक्षान्न भिदात्मनः स्यात् ।
 अतो न बन्धस्तव नैव मोक्षः
     स्यातां निकामस्त्वयि नोऽविवेकः ॥ २२ ॥
 त्वयोदितोऽयं जगतो हिताय
     यदा यदा वेदपथः पुराणः ।
 बाध्येत पाषण्डपथैरसद्‌भिः
     तदा भवान् सन्सत्त्वगुणं बिभर्ति ॥ २३ ॥
( वसंततिलका )
स त्वं प्रभोऽद्य वसुदेवगृहेऽवतीर्णः
     स्वांशेन भारमपनेतुमिहासि भूमेः ।
 अक्षौहिणीशतवधेन सुरेतरांश
     राज्ञाममुष्य च कुलस्य यशो वितन्वन् ॥ २४ ॥
 अद्येश नो वसतयः खलु भूरिभागा
     यः सर्वदेवपितृभूतनृदेवमूर्तिः ।
 यत्पादशौचसलिलं त्रिजगय् पुनाति
     स त्वं जगद्‍गुरुरधोक्षज याः प्रविष्टः ॥ २५ ॥
 कः पण्डितस्त्वदपरं शरणं समीयाद्
     भक्तप्रियादृतगिरः सुहृदः कृतज्ञात् ।
 सर्वान् ददाति सुहृदो भजतोऽभिकामान्
 आत्मानमप्युपचयापचयौ न यस्य ॥ २६ ॥
 दिष्ट्या जनार्दन भवानिह नः प्रतीतो
     योगेश्वरैरपि दुरापगतिः सुरेशैः ।
 छिन्ध्याशु नः सुतकलत्रधनाप्तगेह
     देहादिमोहरशनां भवदीयमायाम् ॥ २७ ॥
( अनुष्टुप् )
इत्यर्चितः संस्तुतश्च भक्तेन भगवान्हरिः ।
 अक्रूरं सस्मितं प्राह गीर्भिः सम्मोहयन्निव ॥ २८ ॥
 श्रीभगवानुवाच ।
 त्वं नो गुरुः पितृव्यश्च श्लाघ्यो बन्धुश्च नित्यदा ।
 वयं तु रक्ष्याः पोष्याश्च अनुकम्प्याः प्रजा हि वः ॥ २९ ॥
 भवद्विधा महाभागा निषेव्या अर्हसत्तमाः ।
 श्रेयस्कामैर्नृभिर्नित्यं देवाः स्वार्था न साधवः ॥ ३० ॥
 न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।
 ते पुनन्त्युरुकालेन दर्शनादेव साधवः ॥ ३१ ॥
 स भवान्सुहृदां वै नः श्रेयान् श्रेयश्चिकीर्षया ।
 जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम् ॥ ३२ ॥
 पितर्युपरते बालाः सह मात्रा सुदुःखिताः ।
 आनीताः स्वपुरं राज्ञा वसन्त इति शुश्रुम ॥ ३३ ॥
 तेषु राजाम्बिकापुत्रो भ्रातृपुत्रेषु दीनधीः ।
 समो न वर्तते नूनं दुष्पुत्रवशगोऽन्धदृक् ॥ ३४ ॥
 गच्छ जानीहि तद्‌वृत्तं अधुना साध्वसाधु वा ।
 विज्ञाय तद् विधास्यामो यथा शं सुहृदां भवेत् ॥ ३५ ॥
 इत्यक्रूरं समादिश्य भगवान् हरिरीश्वरः ।
 सङ्‌कर्षणोद्धवाभ्यां वै ततः स्वभवनं ययौ ॥ ३६ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे अष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥