श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३७

विकिस्रोतः तः
← श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३६ श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३७
[[लेखकः :|]]
श्रीमद्भागवतपुराणम्/स्कन्धः १०/पूर्वार्धः/अध्यायः ३८ →



केशिवधः; नारदकृतं भगवतस्तवनं निलायन क्रीडायां व्योमासुरवधश्च


श्रीशुक उवाच -
( मिश्र )
केशी तु कंसप्रहितः खुरैर्महीं
     महाहयो निर्जरयन्मनोजवः ।
 सटावधूताभ्रविमानसङ्‌कुलं
     कुर्वन्नभो हेषितभीषिताखिलः ॥ १ ॥
 विशालनेत्रो विकटास्यकोटरो
     बृहद्‌गलो नीलमहाम्बुदोपमः ।
 दुराशयः कंसहितं चिकीर्षुः
     व्रजं स नम्दस्य जगाम कम्पयन् ॥ २ ॥
 तं त्रासयन्तं भगवान् स्वगोकुलं
     तद्धेषितैर्वालविघूर्णिताम्बुदम् ।
 आत्मानमाजौ मृगयन्तमग्रणीः
     उपाह्वयत् स व्यनदन् मृगेन्द्रवत् ॥ ३ ॥
 स तं निशाम्याभिमुखो मखेन खं
     पिबन्निवाभ्यद्रवदत्यमर्षणः ।
 जघान पद्‍भ्यामरविन्दलोचनं
     दुरासदश्चण्डजवो दुरत्ययः ॥ ४ ॥
 तद् वञ्चयित्वा तमधोक्षजो रुषा
     प्रगृह्य दोर्भ्यां परिविध्य पादयोः ।
 सावज्ञमुत्सृज्य धनुःशतान्तरे
     यथोरगं तार्क्ष्यसुतो व्यवस्थितः ॥ ५ ॥
 सः लब्धसंज्ञः पुनरुत्थितो रुषा
     व्यादाय केशी तरसाऽऽपतद्धरिम् ।
 सोऽप्यस्य वक्त्रे भुजमुत्तरं स्मयन्
     प्रवेशयामास यथोरगं बिले ॥ ६ ॥
 दन्ता निपेतुर्भगवद्‍भुजस्पृशः
     ते केशिनस्तप्तमयस्पृशो यथा ।
 बाहुश्च तद्देहगतो महात्मनो
     यथाऽऽमयः संववृधे उपेक्षितः ॥ ७ ॥
 समेधमानेन स कृष्णबाहुना
     निरुद्धवायुश्चरणांश्च विक्षिपन् ।
 प्रस्विन्नगात्रः परिवृत्तलोचनः
     पपात लेण्डं विसृजन् क्षितौ व्यसुः ॥ ८ ॥
 तद्देहतः कर्कटिकाफलोपमाद्
     व्यसोरपाकृष्य भुजं महाभुजः ।
 अविस्मितोऽयत्‍नहतारिरुत्स्मयैः
     प्रसूनवर्षैर्दिविषद्‌भिरीडितः ॥ ९ ॥
( अनुष्टुप् )
देवर्षिरुपसङ्‌गम्य भागवतप्रवरो नृप ।
 कृष्णमक्लिष्टकर्माणं रहस्येतदभाषत ॥ १० ॥
 कृष्ण कृष्णाप्रमेयात्मन् योगेश जगदीश्वर ।
 वासुदेवाखिलावास सात्वतां प्रवर प्रभो ॥ ११ ॥
 त्वमात्मा सर्वभूतानां एको ज्योतिरिवैधसाम् ।
 गूढो गुहाशयः साक्षी महापुरुष ईश्वरः ॥ १२ ॥
 आत्मनाऽऽत्माश्रयः पूर्वं मायया ससृजे गुणान् ।
 तैरिदं सत्यसङ्‌कल्पः सृजस्यत्स्यवसीश्वरः ॥ १३ ॥
 स त्वं भूधरभूतानां दैत्यप्रमथरक्षसाम् ।
 अवतीर्णो विनाशाय साधुनां रक्षणाय च ॥ १४ ॥
 दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः ।
 यस्य हेषितसन्त्रस्ताः त्यजन्त्यनिमिषा दिवम् ॥ १५ ॥
 चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम् ।
 कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो ॥ १६ ॥
 तस्यानु शङ्‌खयवन मुराणां नरकस्य च ।
 पारिजातापहरणं इन्द्रस्य च पराजयम् ॥ १७ ॥
 उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् ।
 नृगस्य मोक्षणं शापाद् द्वारकायां जगत्पते ॥ १८ ॥
 स्यमन्तकस्य च मणेः आदानं सह भार्यया ।
 मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामतः ॥ १९ ॥
 पौण्ड्रकस्य वधं पश्चात् काशिपुर्याश्च दीपनम् ।
 दन्तवक्रस्य निधनं चैद्यस्य च महाक्रतौ ॥ २० ॥
 यानि चान्यानि वीर्याणि द्वारकामावसन् भवान् ।
 कर्ता द्रक्ष्याम्यहं तानि गेयानि कविभिर्भुवि ॥ २१ ॥
 अथ ते कालरूपस्य क्षपयिष्णोरमुष्य वै ।
 अक्षौहिणीनां निधनं द्रक्ष्याम्यर्जुनसारथेः ॥ २२ ॥
( मिश्र )
विशुद्धविज्ञानघनं स्वसंस्थया
     समाप्तसर्वार्थममोघवाञ्छितम् ।
 स्वतेजसा नित्यनिवृत्तमाया
     गुणप्रवाहं भगवन्तमीमहि ॥ २३ ॥
 त्वामीश्वरं स्वाश्रयमात्ममायया
     विनिर्मिताशेषविशेषकल्पनम् ।
 क्रीडार्थमद्यात्तमनुष्यविग्रहं
     नतोऽस्मि धुर्यं यदुवृष्णिसात्वताम् ॥ २४ ॥
 श्रीशुक उवाच -
( अनुष्टुप् )
एवं यदुपतिं कृष्णं भागवतप्रवरो मुनिः ।
 प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सवः ॥ २५ ॥
 भगवानपि गोविन्दो हत्वा केशिनमाहवे ।
 पशूनपालयत् पालैः प्रीतैर्व्रजसुखावहः ॥ २६ ॥
 एकदा ते पशून् पालाःन् चारयन्तोऽद्रिसानुषु ।
 चक्रुर्निलायनक्रीडाः चोरपालापदेशतः ॥ २७ ॥
 तत्रासन्कतिचिच्चोराः पालाश्च कतिचिन्नृप ।
 मेषायिताश्च तत्रैके विजह्रुरकुतोभयाः ॥ २८ ॥
 मयपुत्रो महामायो व्योमो गोपालवेषधृक् ।
 मेषायितानपोवाह प्रायश्चोरायितो बहून् ॥ २९ ॥
 गिरिदर्यां विनिक्षिप्य नीतं नीतं महासुरः ।
 शिलया पिदधे द्वारं चतुःपञ्चावशेषिताः ॥ ३० ॥
 तस्य तत्कर्म विज्ञाय कृष्णः शरणदः सताम् ।
 गोपान् नयन्तं जग्राह वृकं हरिरिवौजसा ॥ ३१ ॥
 स निजं रूपमास्थाय गिरीन्द्रसदृशं बली ।
 इच्छन् विमोक्तुमात्मानं नाशक्नोद् ग्रहणातुरः ॥ ३२ ॥
 तं निगृह्याच्युतो दोर्भ्यां पातयित्वा महीतले ।
 पश्यतां दिवि देवानां पशुमारममारयत् ॥ ३३ ॥
 गुहापिधानं निर्भिद्य गोपान् निःसार्य कृच्छ्रतः ।
 स्तूयमानः सुरैर्गोपैः प्रविवेश स्वगोकुलम् ॥ ३४ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे पूर्वार्धे व्योमासुरवधो नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥