श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ८६

विकिस्रोतः तः
← अध्यायः ८५ श्रीमद्भागवतपुराणम्
स्कन्धः १०/उत्तरार्धः/अध्यायः ८६
[[लेखकः :|]]
अध्यायः ८७ →



सुभद्राहरणं श्रीकृष्णस्य मिथिलागमनं तत्र बहुलाश्वश्रुतदेवयोः सद्मनि सकृदेव प्रवेशः -

श्रीराजोवाच -
( अनुष्टुप् )
ब्रह्मन् वेदितुमिच्छामः स्वसारं रामकृष्णयोः ।
 यथोपयेमे विजयो या ममासीत् पितामही ॥ १ ॥
 श्रीशुक उवाच -
अर्जुनस्तीर्थयात्रायां पर्यटन् अवनीं प्रभुः ।
 गतः प्रभासमश्रृणोन् मातुलेयीं स आत्मनः ॥ २ ॥
 दुर्योधनाय रामस्तां दास्यतीति न चापरे ।
 तल्लिप्सुः स यतिर्भूत्वा त्रिदण्डी द्वारकामगात् ॥ ३ ॥
 तत्र वै वार्षिकान् मासान् अवात्सीत् स्वार्थसाधकः ।
 पौरैः सभाजितोऽभीक्ष्णं रामेणाजानता च सः ॥ ४ ॥
 एकदा गृहमानीय आतिथ्येन निमंत्र्य तम् ।
 श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल ॥ ५ ॥
 सोऽपश्यत्तत्र महतीं कन्यां वीरमनोहराम् ।
 प्रीत्युत्फुल्लेक्षणस्तस्यां भावक्षुब्धं मनो दधे ॥ ६ ॥
 सापि तं चकमे वीक्ष्य नारीणां हृदयंगमम् ।
 हसन्ती व्रीडितापाङ्गी तन्न्यस्तहृदयेक्षणा ॥ ७ ॥
 तां परं समनुध्यायन् नन्तरं प्रेप्सुरर्जुनः ।
 न लेभे शं भ्रमच्चित्तः कामेनातिबलीयसा ॥ ८ ॥
 महत्यां देवयात्रायां रथस्थां दुर्गनिर्गतां ।
 जहारानुमतः पित्रोः कृष्णस्य च महारथः ॥ ९ ॥
 रथस्थो धनुरादाय शूरांश्चारुन्धतो भटान् ।
 विद्राव्य क्रोशतां स्वानां स्वभागं मृगराडिव ॥ १० ॥
 तच्छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः ।
 गृहीतपादः कृष्णेन सुहृद्‌भिश्चानुसाम्यत ॥ ११ ॥
 प्राहिणोत्पारिबर्हाणि वरवध्वोर्मुदा बलः ।
 महाधनोपस्करेभ रथाश्वनरयोषितः ॥ १२ ॥
 श्रीशुक उवाच -
कृष्णस्यासीद् द्विजश्रेष्ठः श्रुतदेव इति श्रुतः ।
 कृष्णैकभक्त्या पूर्णार्थः शान्तः कविरलम्पटः ॥ १३ ॥
 स उवास विदेहेषु मिथिलायां गृहाश्रमी ।
 अनीहयागताहार्य निर्वर्तितनिजक्रियः ॥ १४ ॥
 यात्रामात्रं त्वहरहः दैवाद् उपनमत्युत ।
 नाधिकं तावता तुष्टः क्रिया चक्रे यथोचिताः ॥ १५ ॥
 तथा तद्‌राष्ट्रपालोऽङ्ग बहुलाश्व इति श्रुतः ।
 मैथिलो निरहम्मान उभावप्यच्युतप्रियौ ॥ १६ ॥
 तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम् ।
 आरुह्य साकं मुनिभिः विदेहान् प्रययौ प्रभुः ॥ १७ ॥
 नारदो वामदेवोऽत्रिः कृष्णो रामोऽसितोऽरुणिः ।
 अहं बृहस्पतिः कण्वो मैत्रेयश्च्यवनादयः ॥ १८ ॥
 तत्र तत्र तमायान्तं पौरा जानपदा नृप ।
 उपतस्थुः सार्घ्यहस्ता ग्रहैः सूर्यमिवोदितम् ॥ १९ ॥
( वसंततिलका )
आनर्तधन्वकुरुजाङ्गलकङ्कमत्स्य
     पाञ्चालकुन्तिमधुकेकयकोशलार्णाः ।
 अन्ये च तन्मुखसरोजमुदारहास
     स्निग्धेक्षणं नृप पपुर्दृशिभिर्नृनार्यः ॥ २० ॥
 तेभ्यः स्ववीक्षणविनष्टतमिस्रदृग्भ्यः
     क्षेमं त्रिलोकगुरुरर्थदृशं च यच्छन् ।
 श्रृणवन् दिगन्तधवलं स्वयशोऽशुभघ्नं
     गीतं सुरैर्नृभिरगात् शनकैर्विदेहान् ॥ २१ ॥
( अनुष्टुप् )
तेऽच्युतं प्राप्तमाकर्ण्य पौरा जानपदा नृप ।
 अभीयुर्मुदितास्तस्मै गृहीतार्हणपाणयः ॥ २२ ॥
 दृष्ट्वा त उत्तमःश्लोकं प्रीत्युत्फुलाननाशयाः ।
 कैर्धृताञ्जलिभिर्नेमुः श्रुतपूर्वान् तथा मुनीन् ॥ २३ ॥
 स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्‌गुरुम् ।
 मैथिलः श्रुतदेवश्च पादयोः पेततुः प्रभोः ॥ २४ ॥
 न्यमन्त्रयेतां दाशार्हं आतिथ्येन सह द्विजैः ।
 मैथिलः श्रुतदेवश्च युगपत् संहताञ्जली ॥ २५ ॥
 भगवान् तदभिप्रेत्य द्वयोः प्रियचिकीर्षया ।
 उभयोराविशद्‌ गेहं उभाभ्यां तदलक्षितः ॥ २६ ॥
 श्रोतुमप्यसतां दूरान् जनकः स्वगृहागतान् ।
 आनीतेष्वासनाग्र्येषु सुखासीनान् महामनाः ॥ २७ ॥
 प्रवृद्धभक्त्या उद्धर्ष हृदयास्राविलेक्षणः ।
 नत्वा तदङ्‌घ्रीन् प्रक्षाल्य तदपो लोकपावनीः ॥ २८ ॥
 सकुटुम्बो वहन्मूर्ध्ना पूजयां चक्र ईश्वरान् ।
 गन्धमाल्याम्बराकल्प धूपदीपार्घ्यगोवृषैः ॥ २९ ॥
 वाचा मधुरया प्रीणन् इदमाहान्नतर्पितान् ।
 पादावङ्कगतौ विष्णोः संस्पृशञ्छनकैर्मुदा ॥ ३० ॥
 श्रीबहुलाश्व उवाच -
भवान्हि सर्वभूतानां आत्मा साक्षी स्वदृग् विभो ।
 अथ नस्त्वत्पदाम्भोजं स्मरतां दर्शनं गतः ॥ ३१ ॥
 स्ववचस्तदृतं कर्तुं अस्मद्‌दृग्गोचरो भवान् ।
 यदात्थैकान्तभक्तान् मे नानन्तः श्रीरजः प्रियः ॥ ३२ ॥
 को नु त्वच्चरणाम्भोजं एवंविद् विसृजेत् पुमान् ।
 निष्किञ्चनानां शान्तानां मुनीनां यस्त्वमात्मदः ॥ ३३ ॥
 योऽवतीर्य यदोर्वंशे नृणां संसरतामिह ।
 यशो वितेने तच्छान्त्यै त्रैलोक्यवृजिनापहम् ॥ ३४ ॥
 नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे ।
 नारायणाय ऋषये सुशान्तं तप ईयुषे ॥ ३५ ॥
 दिनानि कतिचिद्‌ भूमन् गृहान् नो निवस द्विजैः ।
 समेतः पादरजसा पुनीहीदं निमेः कुलम् ॥ ३६ ॥
 इत्युपामन्त्रितो राज्ञा भगवान् लोकभावनः ।
 उवास कुर्वन् कल्याणं मिथिलानरयोषिताम् ॥ ३७ ॥
 श्रुतदेवोऽच्युतं प्राप्तं स्वगृहाञ्जनको यथा ।
 नत्वा मुनीन् सुसंहृष्टो धुन्वन् वासो ननर्त ह ॥ ३८ ॥
 तृणपीठबृषीष्वेतान् आनीतेषूपवेश्य सः ।
 स्वागतेनाभिनन्द्याङ्घ्रीन् सभार्योऽवनिजे मुदा ॥ ३९ ॥
 तदम्भसा महाभाग आत्मानं सगृहान्वयम् ।
 स्नापयां चक्र उद्धर्षो लब्धसर्वमनोरथः ॥ ४० ॥
( मिश्र )
फलार्हणोशीरशिवामृताम्बुभिः
     मृदा सुरभ्या तुलसीकुशाम्बुजैः ।
 आराधयामास यथोपपन्नया
     सपर्यया सत्त्वविवर्धनान्धसा ॥ ४१ ॥
 स तर्कयामास कुतो ममान्वभूद्
     गृहान्धकुपे पतितस्य सङ्गमः ।
 यः सर्वतीर्थास्पदपादरेणुभिः
     कृष्णेन चास्यात्मनिकेतभूसुरैः ॥ ४२ ॥
( अनुष्टुप् )
सूपविष्टान् कृतातिथ्यान् श्रुतदेव उपस्थितः ।
 सभार्यस्वजनापत्य उवाचाङ्‌घ्र्यभिमर्शनः ॥ ४३ ॥
 श्रुतदेव उवाच -
नाद्य नो दर्शनं प्राप्तः परं परमपूरुषः ।
 यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्यात्मसत्तया ॥ ४४ ॥
 यथा शयानः पुरुषो मनसैवात्ममायया ।
 सृष्ट्वा लोकं परं स्वाप्नं अनुविश्यावभासते ॥ ४५ ॥
 श्रृण्वतां गदतां शश्वद् अर्चतां त्वाभिवन्दताम् ।
 नृणां संवदतामन्तः हृदि भास्यमलात्मनाम् ॥ ४६ ॥
 हृदिस्थोऽप्यतिदूरस्थः कर्मविक्षिप्तचेतसाम् ।
 आत्मशक्तिभिरग्राह्योऽपि अन्त्युपेतगुणात्मनाम् ॥ ४७ ॥
( वंशस्था )
नमोऽस्तु तेऽध्यात्मविदां परात्मने
     अनात्मने स्वात्मविभक्तमृत्यवे ।
 सकारणाकारणलिङ्गमीयुषे
     स्वमाययासंवृतरुद्धदृष्टये ॥ ४८ ॥
( अनुष्टुप् )
स त्वं शाधि स्वभृत्यान् नः किं देव करवामहे ।
 एतदन्तो नृणां क्लेशो यद्‌भवानक्षिगोचरः ॥ ४९ ॥
 श्रीशुक उवाच -
तदुक्तमित्युपाकर्ण्य भगवान् प्रणतार्तिहा ।
 गृहीत्वा पाणिना पाणिं प्रहसन् तमुवाच ह ॥ ५० ॥
 श्रीभगवानुवाच -
ब्रह्मंस्तेऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्यमून् मुनीन् ।
 सञ्चरन्ति मया लोकान् पुनन्तः पादरेणुभिः ॥ ५१ ॥
 देवाः क्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः ।
 शनैः पुनन्ति कालेन तदप्यर्हत्तमेक्षया ॥ ५२ ॥
 ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनामिह ।
 तपसा विद्यया तुष्ट्या किमु मत्कलया युतः ॥ ५३ ॥
 न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम् ।
 सर्ववेदमयो विप्रः सर्वदेवमयो ह्यहम् ॥ ५४ ॥
 दुष्प्रज्ञा अविदित्वैवं अवजानन्त्यसूयवः ।
 गुरुं मां विप्रमात्मानं अर्चादाविज्यदृष्टयः ॥ ५५ ॥
 चराचरमिदं विश्वं भावा ये चास्य हेतवः ।
 मद् रूपाणीति चेतस्य आधत्ते विप्रो मदीक्षया ॥ ५६ ॥
 तस्माद्‌ ब्रह्मऋषीनेतान् ब्रह्मन् मच्छ्रद्धयार्चय ।
 एवं चेदर्चितोऽस्म्यद्धा नान्यथा भूरिभूतिभिः ॥ ५७ ॥
 श्रीशुक उवाच -
स इत्थं प्रभुनादिष्टः सहकृष्णान् द्विजोत्तमान् ।
 आराध्यैकात्मभावेन मैथिलश्चाप सद्‌गतिम् ॥ ५८ ॥
 एवं स्वभक्तयो राजन् भगवान् भक्तभक्तिमान् ।
 उषित्वाऽऽदिश्य सन्मार्गं पुनर्द्वारवतीमगात् ॥ ५९ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां दशमस्कन्धे उत्तरार्धे
 श्रुतदेवानुग्रहो नाम षडशीतितमोऽध्यायः ॥ ८६ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥