सामग्री पर जाएँ

श्रीभागवतसन्दर्भः/प्रथमः सन्दर्भः

विकिस्रोतः तः
श्रीभागवतसन्दर्भः
प्रथमः सन्दर्भः
[[लेखकः :|]]
द्वितीयः सन्दर्भः →


श्रीभागवतसन्दर्भे प्रथमः

तत्त्वसन्दर्भः

श्रीकृष्णो जयति ।

कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् ।
यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधसः ॥१॥ [भागवतम् ११.५.३२]

बलदेव विद्याभूषण : श्रीकृष्णो जयति ।

भक्त्याभासेनापि तोषं दधाने
धर्माध्यक्षे विश्वनिस्तारिनाम्नि ।
नित्यानन्दाद्वैतचैतन्यरूपे
तत्त्वे तस्मिन्नित्यमास्तां रतिर्नः ॥
मायावादं यस्तमःस्तोमम्
उच्चैर्नाशं निन्ये वेदवाग्अंशुजालैः ।
भक्तिर्विष्णोर्दर्शिता येन लोके
जीयात्सोऽयं भानुरानन्दतीर्थः ॥

गोविन्दाभिधमिन्दिराश्रितपदं हस्तस्थरत्नादिवत् ।
तत्त्वं तत्त्वविदुत्तमौ क्षितितले यौ दर्शयाञ्चक्रतुः ॥

मायावादमहान्धकारपटलीसत्पुष्पवन्तौ सदा
तौ श्रीरूपसनातनौ विरचिताश्चर्यौ सुवर्यौ स्तुमः ॥

यः साङ्ख्यपङ्केन कुतर्कपांशुना
विवर्तगर्तेन च लुप्तदीधितिम् ।
शुद्धं व्यधाद्वाक्सुधया महेश्वरं
कृष्णं स जीवः प्रभुरस्तु नो गतिः ॥

आलस्या अप्रवृत्तिः स्यात्पुंसां यद्ग्रन्थविस्तरे ।
अतोऽत्र गूढे सन्दर्भे टिप्पन्यल्पा प्रकाश्यते ॥
श्रीमज्जीवेन ये पाठाः सन्दर्भेऽस्मिन् परिष्कृताः ।
व्याख्यायन्ते त एवामी नान्ये ये तेन हेलिताः ॥

श्रीबादरायणो भगवान् व्यासो ब्रह्मसूत्राणि प्रकाश्य तद्भाष्यभूतं
श्रीभागवतमाविर्भाव्य शुकं तद्अध्यापितवान् । तद्अर्थं निर्णेतु
कामः श्रीजीवः प्रत्यूहकुलाचलकुलिशं वाञ्छितपीयूषबलाहक
स्वेष्टवस्तुनिर्देशं मङ्गलमाचरति कृष्णेति । निमिनृपतिना पृष्टः कर
भाजनो योगी सत्यादियुगावतारानुक्त्वाऽथ कलावपि तथा शृणु इति तम्
अवधाप्याह कृष्णवर्णमिति । सुमेधसो जनाः कलावपि हरिं भजन्ति ।
कैः । इत्याह सङ्कीर्तनप्रायैर्यज्ञैः अर्चनैरिति । कीदृशं तम् । इत्याह
कृष्णो वर्णो रूपं यस्यान्तरिति शेषः । त्विषा कान्त्या त्वकृष्णम् । शुक्लो
रक्तस्तथा पीतः इदानीं कृष्णतां गतः [भागवतम् १०.८.१३] इति गर्गोक्तिपारिशेष्य
विद्युद्गौरमित्यर्थः । अङ्गे नित्यानन्दाद्वैतौ । उपाङ्गानि
श्रीवासादयः । अस्त्राणि अविद्याच्छेत्तृत्वाद्भगवन्नामानि । पार्षदाङ्
गदाधरगोविन्दायः । तैः सहितमिति महाबलित्वं व्यज्यते । गर्गवाक्ये
पीत इति प्राचीनतद्अवतारापेक्षया । अयमवतारः श्वेतवराहकल्प
गताष्टविंशवैवस्वतमन्वन्तरीयकलौ बोध्यः । तत्रत्ये श्रीचैतन्य
एवोक्तधर्मदर्शनात् । अन्येषु कलिष्क्वचिच्छ्यामत्वेन क्वैच्च्चुक
पत्राभत्वेन व्यक्तेरुक्तेः । छन्नः कलौ यदभवः [भागवतम् ७.९.३८] इति शुक्लो
रक्तस्तथा पीतः [भागवतम् १०.८.१३] इति । कलावपि तथा शृणु [भागवतम् ११.५.३१] इति च ।
ये विमृशन्ति ते सुमेधसः । छन्नत्वं च प्रेयसीत्विषावृतत्वं बोध्यम् ।
अङ्काः पूर्वाङ्कतोऽत्रान्ये टिप्पनीक्रमबोधकाः । द्विबिन्दवस्ते विज्ञेया
विषयाङ्कारस्त्वबिन्दवः । अत्र ग्रन्थे स्कन्धाध्यायसूचका युग्माङ्का
ग्रन्थकृतां सन्ति । तेभ्योऽन्ये ये टिप्पनीक्रमबोधायास्माभिः कल्पितास्
ते द्विबिन्दुमस्तकाः । विषयवाक्येभ्यः परे येऽङ्कास्ते त्वबिन्दुमस्तका
बोध्याः ॥१॥

अन्तःकृष्णं बहिर्गौरं दर्शिताङ्गादिवैभवम् ।
कलौ सङ्कीर्तनाद्यैः स्मः कृष्णचैतन्यमाश्रिताः ॥२॥

बलदेव विद्याभूषण : कृष्णवर्णपद्यव्याख्याव्याजेन तद्अर्थमाश्रयति अन्तरिति ।
स्फुटार्थः ॥२॥

जयतां मथुराभूमौ श्रीलरूपसनातनौ ।
यौ विलेखयतस्तत्त्वं ज्ञापकौ पुस्तिकामिमाम् ॥३॥

बलदेव विद्याभूषण : अथाशीर्नमस्काररूपं मङ्गलमाचरति जयतामिति । श्रीलौ ज्ञान
वैराग्यतपःसम्पत्तिमन्तौ रूपसनातनौ मे गुरुपरमगुरू जयतः
निजोत्कर्षं प्रकटयताम् । मथुराभूमाविति । तत्र तयोरध्यक्षता
व्यज्यते । तयोर्जयोऽस्त्वित्याशास्यते । जयतिर्
अत्र तदितरसर्वसद्वृन्दोत्कर्षवचनः । तद्उत्कर्षाश्रयत्वात्तयोस्तत्
सर्वनमस्यत्वमाक्षिप्यते । तत्सर्वान्तःपातित्वात्स्वस्य तौ नमयाविति
च व्यज्यते । तौ कीदृशावित्याह । याविमां सम्दर्भाख्यां पुस्तिकां
विलेखयतस्तस्या लिखने मां प्रवर्तयतः । बुद्धौ सिद्धत्वातिमामित्य्
उक्तिः । तत्त्वं ज्ञापकौ तत्त्वं वाद्यप्रभेदे स्यात्स्वरूपे परमात्मनि इति
विश्वकोषात् । परेशं सपरिकरं ज्ञापयिष्यन्तावित्यर्थः । कर्तरि
भविष्यति ण्वुल्षष्ठीनिषेधस्तु अकेनोर्भविष्यदाधमर्णयोः (पाणिनि
२.३.७०) इति सूत्रात् ॥३॥

कोऽपि तद्बान्धवो भट्टो दक्षिणद्विजवंशजः ।
विविच्य व्यलिखद्ग्रन्थं लिखिताद्वृद्धवैष्णवैः ॥४॥

बलदेव विद्याभूषण : ग्रन्थस्य पुरातनत्वं स्वपरिष्कृतत्वं चाह कोऽपीति । तद्बान्धवस्
तयो रूप=सनातनयोर्बन्धुर्गोपालभट्ट इत्यर्थः । वृद्धवैष्णवैः
श्रीमध्वादिभिर्लिखिताद्ग्रन्थात्तं विविच्य विचार्य सारं गृहीत्वा
ग्रन्थमिमं व्यलिखत् ॥४॥

तस्याद्यं ग्रन्थनालेखं क्रान्तमुत्क्रान्तखण्डितम् ।
पर्यालोच्याथ पर्यायं कृत्वा लिखति जीवकः ॥५॥

बलदेव विद्याभूषण : तस्य भट्टस्य आद्यं पुरातनं ग्रन्थनालेखं पर्यालोच्य जीवको
मल्लक्षणः पर्यायं कृत्वा क्रमं निबध्य लिखति । ग्रन्थ सन्दर्भे
चौरादिकः । ततो ण्यासश्रन्थ (पाणिनि ३.३.१०७) इति कर्मणि युच्ग्रन्थना
ग्रन्थः । तस्य लेखं लिखनं, भावे घञ् । तं लेखं कीदृशमित्याह
क्रान्तं क्रमेण स्थितम् । व्युत्क्रान्तं व्युत्क्रमेण स्थितम् । खण्डितं
छिन्नमिति स्वश्रमस्य सार्थक्यम् ॥५॥

यः श्रीकृष्णपदाम्भोजभजनैकाभिलाषवान् ।
तेनैव दृश्यतामेतदन्यस्मै शपथोऽर्पितः ॥६॥

बलदेव विद्याभूषण : ग्रन्थस्य रहस्यत्वमाह यः श्रीति । कृष्णपारतम्येऽन्येनानादृते
तस्यामङ्गलं स्यादिति । तन्मङ्गलायैतत् । न तु ग्रन्थावद्यभयात् ।
तस्य सुव्युत्पन्नैर्निरवद्यत्वेन परीक्षितत्वात् ॥६॥

अथ नत्वा मन्त्रगुरून् गुरून् भागवतार्थदान् ।
श्रीभागवतसन्दर्भं सन्दर्भं वश्मि लेखितुम् ॥७॥

बलदेव विद्याभूषण : अथेति गूढस्य प्रकाशश्च सारोक्तिः श्रेस्ठा तथा । नानार्थवत्त्वं
वेद्यत्वं सन्दर्भः कथ्यते बुधैः । इत्यभियुक्तोक्तलक्सणं सन्दर्भं
लेखितुं वश्मि वाञ्छामि । श्रीभागवतं सन्दृभ्यते ग्रथ्यतेऽत्रेति । हलश्
च (पाणिनि ३.३.२१) इत्यधिकरणे घञ् ॥७॥

यस्य ब्रह्मेति संज्ञां क्वचिदपि निगमे याति चिन्मात्रसत्ताप्य्
अंशो यस्यांशकैः स्वैर्विभवति वशयन्नेव मायां पुमांश्च ।
एकं यस्यैव रूपं विलसति परमव्योम्नि नारायणाख्यं
स श्रीकृष्णो विधत्तां स्वयमिह भगवान् प्रेम तत्पादभाजाम् ॥८॥

बलदेव विद्याभूषण : अथ श्रोतृरुच्य्उत्पत्तये ग्रन्थस्य विषयादीननुबन्धान् सङ्क्षेपेण
तावदाह यस्येति । स स्वयं भगवान् श्रीकृष्णः । इह जगति तत्पाद
भाजां तच्चरणपद्मसेविनां स्वविषयकं प्रेम विधत्तामर्पयतु ।
स कः । इत्याह यस्य स्वरूपानुबन्ध्याकृतिगुणविभूतिविशिष्टस्यैव श्री
कृष्णस्य । चिन्मात्रसत्ता अनभिव्यक्ततत्तद्विशेषा ज्ञानरूपा
विद्यमानता । क्वचिदपि निगमे कस्मिंश्चित्सत्यं ज्ञानमनन्तं ब्रह्म
(टैत्तू २.१.१) अस्तीत्येवोपलब्धव्यः (Kअठू २.३.१३) इत्यादिरूपे श्रुति
खण्डे ब्रह्मेति संज्ञां याति । तादृशतया चिन्तयतां तथा प्रतीतमासीदित्य्
अर्थः । भक्तिभावितमनसां तु व्यञ्जिततत्तद्विशेषा सैव पुरुषत्वेन
प्रतीता भवतीति बोध्यम् । सत्यं ज्ञानमित्युपक्रान्तस्यैवानन्दमय
पुरुषत्वेन निरूपणात् । अत एवमुक्तं जितं ते स्तोत्रे

न ते रूपं न चाकारो नायुधानि न चास्पदम् ।
तथापि पुरुषाकारो भक्तानां त्वं प्रकाशते ॥ इति ।
स चैवं प्राचीनाङ्गीकृतमिति वाच्यम् । उक्तरीत्या तस्याप्य्
अनभीष्टत्वाभावात् । यस्य कृष्णस्यांशः पुमान्मायां वशयन्नेव स्वैर्
अंशकैर्विभवति । कारणार्णवशायी सहस्रशीर्षा पुरुषः सङ्कर्षणः
कृष्णांशः प्रकृतेर्भर्ता । तां वशे स्थापयन्नेव स्ववीक्षणक्षुब्धया
तयाण्डानि सृष्ट्वा, तेषां गर्भेष्वम्बुभिरर्धपूर्णेषु सहस्रशीर्षा
प्रद्युम्नः सन् स्वैरंशकैः मत्स्यादिभिः । विभवति विभवसंज्ञकान्
लीलावतारान् प्रकटयतीत्यर्थः । यस्यैव कृष्णस्य नारायणाख्यमेकं
मुख्यं रूपम् । आवरणाष्टकाद्बहिःष्ठे परमव्योम्नि विलसति स
नारायणो यय विलास इत्यर्थः । अनन्यापेक्षिरूपः स्वयं भगवान् प्रायस्
तत्समगुणविभूतिराकृत्यादिभिरन्यादृक्तु विलास इति सर्वमेतच्
चतुर्थसन्दर्भे विस्फुटीभविष्यद्वीक्षणीयम् ॥८॥

अथैवं सूचितानां श्रीकृष्णतद्वाच्यवाचकतालक्षणसम्बन्धतद्
भजनलक्षणविधेयसपर्यायाभिधेयतत्प्रेमलक्षण
प्रयोजनाख्यानामर्थानां निर्णयाय तावत्प्रमाणं निर्णीयते । तत्र
पुरुषस्य भ्रमादिदोषचतुष्टयदुष्टत्वात्सुतरामलौकिकाचिन्त्य
स्वभाववस्तुस्पर्शायोग्यत्वाच्च तत्प्रत्यक्षादीन्यपि सदोषाणि ॥९॥

बलदेव विद्याभूषण :अथैवमिति । सूचितानां व्यञ्जितानां चतुर्णामित्यर्थः । श्रीकृष्णश्च
ग्रन्थस्य विषयः । तद्वाच्यवाचकलक्षणश्च सम्बन्धः । तद्भजनं
तच्छ्रवणकीर्तनादितल्लक्षणं यद्विधेयं तत्सपर्यायां यद्
अभिधेयं तच्च । तत्प्रेमलक्षणं प्रयोजनं च पुरुषार्थस्तद्
आख्यानाम् । एकवाच्यवाचकतवं पर्यायत्वम् । समानः पर्यायोऽस्येति
सपर्यायः । समानार्तह्कसहशब्देन समासादस्वपदविग्रहो बहु
व्रीहिः । वोपसर्जनस्य इति सूत्रात्(पाणिनि ६.३.८२) सहस्य सादेशः ।

सहशब्दस्तु साकल्पयौगपद्यसमृद्धिषु ।
सादृश्ये विद्यमाने च सम्बन्धे च सह स्मृतम् ॥ इति श्रीधरः ।

तत्रेति पुरुषस्य व्यावहारिकस्य व्युत्पन्नस्यापि भ्रमादिदोषग्रस्तत्वात्
तादृक्पारमार्थैकवस्तुस्पर्शानर्हत्वाच्च तत्प्रत्यक्षादीनि च
सदोषाणीइति योज्यम् । भ्रमः प्रमादो विप्रलिप्सा करणापटवं चेति जीवे
चत्वारो दोषाः । तेष्वतस्मिंस्तद्बुद्धिर्भ्रमः । येन स्थाणौ पुरुष
बुद्धिः । अनवधानतान्यचित्ततालक्षणः प्रमादः । येनान्तिके गीयमानं
गानं न गृह्यते । वञ्चनेच्छा विप्रलिप्सा । ययाऽशिष्ये स्वज्ञातोऽप्यर्थो न
प्रकाश्यते । इन्द्रियमान्द्यं करणापटवम् । येन दत्तमनसापि यथावत्
वस्तु न परिचीयते । एते प्रमातृजीवदोषाः । पर्माणेषु सञ्चरन्ति । तेषु
भ्रमादित्रयं प्रत्यक्षे, तन्मूलकेऽनुमाने च । विप्रलिप्सा तु शब्द इति
बोध्यम् । प्रत्यक्षादीन्यष्टौ भवन्ति प्रमाणानि । तत्रार्थसन्निकृष्टं
चक्षुरादीन्द्रियं प्रत्यक्षम् । अनुमितिकरणमनुमानम् (टर्क
सङ्ग्रह) अग्न्यादिज्ञानमनुमितिः, तत्करणं धूमादिज्ञानम् । आप्त
वाक्यं शब्दः (इबिद्.) । उपमितिकरणमुपमानम् (इबिद्.) गोसदृशो गवय
इत्यादौ । संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः (इबिद्.) तत्करणं
सादृश्यज्ञानम् ।

असैध्यद्अर्थदृष्ट्या साधकान्यार्थकल्पनमर्थापत्तिः । यया
दिवाभुञ्जाने पीनत्वं रात्रिभोजनं कल्पयित्वा साध्यते । अभाव
ग्राहिकानुपलब्धिः । भूतले घटानुपलब्ध्या यथा घटाभावो गृह्यते ।
सहस्रे शतं सम्भवेदिति बुद्धौ सम्भावना सम्भवः । अज्ञात
वक्तृकं परम्पराप्रसिद्धमैतिह्यम् । यथेह तरौ यक्षोऽस्ति । इत्येवम्
अष्टौ ॥९॥

ततस्तानि न प्रमाणीत्यनादिसिद्धसर्वपुरुषपरम्परासि सर्व
लौकिकालौकिकज्ञाननिदानत्वाद्अप्राकृतवचनलक्षणो वेद एवास्माकं
सर्वातीतसर्वाश्रयसर्वाचिन्त्याश्चर्यस्वभावं वस्तु विविदिषतां
प्रमाणम् ॥१०॥

बलदेव विद्याभूषण : ततस्तानि च प्रमाणानीति । ततो भ्रमादिदोषयोगात् । तानि
प्रत्यक्षादीनि परमार्थप्रमाकरणानि न भवन्ति । मायामुण्डावलोके
तस्यैवेदं मुण्डमित्यत्र प्रत्यक्षं व्यभिचारि । वृष्ट्या तत्काल
निर्वापितवह्नौ चिरं धूमप्रोद्गारिणि गिरौ वह्मिनान् धूमातित्य्
अनुमानं च व्यभिचारि दृष्टम् । आप्तवाक्यं च तथा, एकेनाप्तेन मुनिआ
सर्थितस्यार्थस्यापरेण तादृशेन दूषितत्वात् । अत उक्तं नासवृषिर्यस्य
मतं न भिन्नमिति ।

एवं मुख्यानामेषां सदोषत्वात्तदुपजीविनामुपमानादीनां तथात्वं
सुसिद्धमेव । किंच्चाप्तवाक्यं लौकिकार्थग्रहे प्रमाणमेव, यथा
हिमाद्रौ हिममित्यादौ । तद्उभयनिरपेक्षं च तत्दशमस्त्वमसि
इत्यादौ । तद्उभयागम्ये साधकतमं च तत् । ग्रहाणां राशिषु सञ्चारे
यथा । किं चाप्तवाक्येनानुगृहीतं तद्उभयं प्रमापकम् । दृष्टचर
मायामुण्डकेन पुंसा सत्येऽप्यविश्वस्ते तस्यैवेदं मुण्डमिति
नभोवाण्यानुगृहीतं प्रत्यक्षं यथा । अरे शीतार्ताः पन्था मास्मिन्न्
अग्निं सम्भावयत, वृष्ट्या निर्वाणोऽत्र स दृष्टः किन्त्वमुष्मिन्
धूमोद्गारिणि गिरौ सोऽस्ति इत्याप्तवाक्येनानुगृहीतमनुमानं च यथेति ।
तदेवं प्रत्यक्षानुमानशब्दाः प्रमाणानीत्याह मनुः

प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥ इति (ंनु १२.१०५) ।

एवमस्मद्वृद्धाश्च । सर्वपरम्परासु ब्रह्मोत्पन्नेषु देव
मानवादिषु सर्वेषु वंशेषु । परम्परा परीपाट्यां सन्तानेऽपि वधे
क्वचितिति विश्वः । लौकिकज्ञानं कर्मविद्या । अलौकिकज्ञानं ब्रह्म
विद्या । अप्राकृतेति वाचा विरूप नित्यया इति मन्त्रवर्णनात्(ऋV ८.७५.६) ।

अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ।
आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥

इति स्मरणाच्(ंभ्१२.२३१.५६५७) च । स्फुटमन्यत् ॥१०॥

तच्चानुगतं तर्काप्रतिष्ठानात्(Vस्. २.१.११) इत्यादौ, अचिन्त्याः खलु ये
भावा न तांस्तर्केण योजयेत्[ंभ्६.५.१२] इत्यादौ शास्त्रयोनित्वात्(Vस्. १.१.३)
इत्यादौ । श्रुतेस्तु शब्दमूलत्वात्(Vस्. २.१.२७) इत्यादौ ।

पितृदेवमनुष्याणां वेदश्चक्षुस्तवेश्वर ।
श्रेयस्त्वनुपलब्धेऽर्थे साधसाधनयोरपि ॥ [भागवतम् ११.२०.४]
बलदेव विद्याभूषण : ननु कोऽयमाग्रहो वेद एवास्माकं प्रमाणमिति चेत्तत्राह तच्
चानुमतमिति । श्रीव्यासाद्यैरिति शेषः । तद्वायान्याह तर्केत्यादीनि
साध्यसाधनयोरपीत्यन्तानि । तर्केति ब्रह्मसूत्रखण्डः । तस्यार्थः
परमार्थनिर्णयस्तर्केण न भवति पुरुषबुद्धिवैविध्येन तस्य
नष्टप्रतिष्ठत्वात् । एवमाह श्रुतिः नैषा तर्केण मतिरापनेया
प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ इति (Kअठऊ १.२.९) । व्याप्यारोपेण
व्यापकारोपस्तर्कः (टर्कसङ्ग्रह), यद्ययं निर्वह्निः स्यात्तदा
निर्धूमः स्यातित्येवं रूपः । स च व्याप्तिशङ्कां निरस्यन्न्
अनुमानाङ्गं भवेदतस्तर्केणानुमानं ग्राह्यमिति । अचिन्त्याः इत्य्
उद्यमपर्वणि दृष्टम् । शास्त्रेति ब्रह्मसूत्रम् । न इत्याकृष्यम् । उपास्यो
हरिरनुमानेनोपनिषदा वा वेद्य इति सन्देहे मन्तव्यः (Bऋहदू ४.५.६) इति
श्रुतेरनुमानेन स वेद्य इति प्राप्ते नानुमानेन वेद्यो हरिः । कुतः ?
शास्त्रमुपनिषद्योनिर्वेदनहेतुर्यस्य तत्त्वात् । औपनिषदं पुरुषं
पृच्छामि (Bऋहदू ३.९.२६) इत्याद्या हि श्रुतिः । श्रुतेस्तु इति ब्रह्मसूत्रम्
(२.१.१७) । न इत्यनुवर्तते । ब्रह्मणि लोकदृष्टाः श्रमादयो दोषा न स्युः ।
कुतः । सोऽकामयत बहु स्यां प्रजायेय (टैत्तू २.६.१) इति सङ्कल्पमात्रेण
निखिलसृष्टिश्रवणात् । ननु श्रुतिर्बाधितं कथं ब्रूयादिति चेत्तत्राह
शब्देति । अविचिन्त्यार्थस्य शब्दैकप्रमाणकत्वात् । दृष्टं चैतन्मणि
मन्त्रादौ । पितृदेव इत्युद्धवोक्तिरेकादेशे । हे ईश्वर, तव वेदः
पित्रादीनां श्रेयः श्रेष्ठं चक्षुः । क्वेत्याह अनुपलब्धेऽर्थ इत्यादि ।
तथा च वेद एवास्माकं प्रमाणमिति मद्वाक्यं सर्वसम्मतिमिति
नापूर्वं मयोक्तम् ॥११॥

तत्र च वेदशब्दस्य सम्प्रति दुष्पारत्वाद्दुरधिगमार्थत्वाच्च तद्
अर्थनिर्णायकानां मुनीनामपि परस्परविरोधाद्वेदरूपो वेदार्थ
निर्णायकश्चेतिहासपुराणात्मकः शब्द एव विचारणीयः । तत्र च यो वा
वेदशब्दो नात्मविदितः सोऽपि तद्दृष्ट्यानुमेय एवेति सम्प्रति तस्यैव
प्रमोत्पादकत्वं स्थितम् । तथा हि महाभारते मानवीये च इतिहास
पुराणाभ्यां वेदं समुपबृंहयेतिति [ंभ्१.१.२६७] । पूरणात्पुराणमिति
चान्यत्र । न चावेदेन वेदस्य बृंहणं सम्भवति । न ह्यपरिपूर्णस्य
कनकवलयस्य त्रपुणा पूरणं युज्यते ।

ननु यदि वेदशब्दः पुराणमितिहासं चोपादत्ते । तर्हि पुराणमन्यद्
अन्वेषणीयम् । यदि तु न, न तर्हीतिहासपुराणयोरभेदो वेदेन । उच्यते
विशिष्टैकार्थप्रतिपादकपदकदम्बस्यापौरुषेयत्वादभेदेऽपि
स्वरक्रमभेदाद्भेदनिर्देशोऽप्युपपद्यते । ऋग्आदिभिः सममनयोर्
अपौरुषेयत्वेनाभेदो माध्यन्दिनश्रुतावेव व्यज्यते एवं वा अरेऽस्य
महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः साम
वेदोऽथर्वाङ्गिरस इतिहासः पुराणमित्यादिना [Bऋहदू २.४.१०] ॥१२॥

बलदेव विद्याभूषण : एवं चेदृग्आदिवेदेनास्तु परमार्थविचारः । तत्राह तत्र च वेद
शब्दस्येति । तर्हि न्यायादिशास्त्रैर्वेदार्थनिर्णेतृभिः । सोऽस्तीति चेत्तत्राह
तद्अर्थनिर्णायकानामिति । तस्यैवेति इतिहासपुराणात्मकस्य वेदरूपस्येत्य्
अर्थः । समुपबृंहयेदिति वेदार्थं स्पष्टीकुर्यादित्यर्थः । पुराणादिति
वेदार्थस्येति बोध्यम् । त्रपुणा सीसकेन । पुराणेतिहासयोर्वेदरूपतायां
कश्चिच्छङ्कते नन्वित्यादिना । तत्र समाधत्ते उच्यत इत्यादिना । निखिल
शक्तिविशिष्टभगवद्रूपैकार्थप्रतिपादकं यत्पदकदम्बमृगादि
पुराणान्तं तस्येति । ऋगादिभागे स्वरक्रमोऽस्ति इतिहासपुराणभागे तु स
नास्तीत्येतद्अंशेन भेदः । एवं वा इति मैत्रेयीं पत्नीं प्रति याज्ञवल्क्य
वचनम् । अरे मैत्रेयि अस्येश्वरस्य महतो विभोः पूज्यस्य वा भूतस्य
पूर्वसिद्धस्य । स्फुटार्थमन्यत् ॥१२॥

अतएव स्कान्दप्रभासखण्डे

पुरा तपश्चचारोग्रममराणां पितामहः ।
आविर्भूतास्ततो वेदाः सषड्अङ्गपदक्रमाः ॥
ततः पुराणमखिलं सर्वशास्त्रमयं ध्रुवम् ।
नित्यशब्दमयं पुण्यं शतकोटिप्रविस्तरम् ॥
निर्गतं ब्रह्मणो वक्त्रात्तस्य भेदान्निबोधत ।
ब्राह्म्यं पुराणं प्रथममित्यादि । [ष्कन्दড়् २.३५]

अत्र शतकोटिसङ्ख्या ब्रह्मलोके प्रसिद्धेति तथोक्तम् । तृतीयस्कन्धे
च ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः [भागवतम् ३.१२.३७] इत्य्
आदिप्रकरणे,

इतिहासपुराणानि पञ्चमं वेदमीश्वरः ।
सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ इति । [भागवतम् ३.१२.३९]

अपि चात्र साक्षादेव वेदशब्दः प्रयुक्तः पुराणेतिहासयोः । अन्यत्र च
पुराणं पञ्चमो वेदः । इतिहासः पुराणं च पञ्चमो वेद उच्यते [भागवतम्
१.४.२०] । वेदानध्यापयामास महाभारतपञ्चमान् [ंभ्१२.३४०.११] इत्य्
आदौ । अन्यथा वेदानित्यादावपि पञ्चमत्वं नावकल्पेत समानजातीय
निवेशितत्वात्सङ्ख्यायाः । भविष्यपुराणे कार्ष्णं च पञ्चमं वेदं यन्
महाभारतं स्मृतमिति । तथा च सामकौथुमीयशाखायां
छान्दोग्योपनिषदि च ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदम्
आथर्वणं चतुर्थमितिहासं पुराणं पञ्चमं वेदानां वेदम् [Cहाऊ
७.१.२] इत्यादि । अतएव अस्य महतो भूतस्य [Bऋहदू २.४.१०] इत्यादावितिहास
पुराणयोश्चतुर्णामेवान्तर्भूतत्वकल्पनया प्रसिद्धप्रत्याख्यानं
निरस्तम् । तदुक्तं ब्राह्म्यं पुराणं प्रथममित्यादि ॥१३॥

बलदेव विद्याभूषण : पुरेत्यादौ वेदानां पुराणानां चाविर्भाव उक्तः । ससृजे
आविर्भावयामास । समानेति यज्ञदत्तपञ्चमान् विप्रानामन्त्रयस्व
इतिवत् । कार्ष्णमिति कृष्णेन व्यासेनोक्तमित्यर्थः । अतएवेति पञ्चम
वेदत्वश्रवणादेवेत्यर्थः । चतुर्णामेवान्तर्गते । तेष्वेव यत्
पुरावृत्तं यच्च पञ्चलक्षणमाख्यानम् । ते एव तद्भूते ग्राह्ये । न तु
ये व्यासकृततत्त्वेन भुवि ख्याते शूद्राणामपि श्रव्ये इति कर्मठैर्यत्
कल्पितं तन्निरस्तमित्यर्थः ॥१३॥

पञ्चमत्वे कारणं च वायुपुराणे सूतवाक्यम्

इतिहासपुराणानां वक्तारं सम्यगेव हि ।
मां चैव प्रतिजग्राह भगवानीश्वरः प्रभुः ॥
एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् ।
चातुर्होत्रमभूत्तस्मिंस्तेन यज्ञमकल्पयत् ॥
आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथैव च ।
औद्गात्रं सामभिश्चैव ब्रह्मत्वं चायथर्वभिः ॥ [Vआयुড়् ६०.१६१८]
आख्यानैश्चाप्युपाख्यानैर्गाथाभिर्द्विजसत्तमाः ।
पुराणसंहिताश्चक्रे पुराणार्थविशारदः ॥
यच्छिष्टं तु यजुर्वेद इति शास्त्रार्थनिर्णयः । [Vआयुড়् ६०.२१२२]

इति ब्रह्मयज्ञाध्ययने च विनियोगो दृश्यतेऽमीषां यद्ब्राह्मणानीतिहास
पुराणानि इति । सोऽपि नावेदत्वे सम्भवति । अतो यदाह भगवान्मात्स्ये

कालेनाग्रहणं मत्वा पुराणस्य द्विजोत्तमाः ।
व्यासरूपमहं कृत्वा संहरामि युगे युगे ॥ इति [ंत्स्यড়् ५३.८९]

पूर्वसिद्धमेव पुराणं सुखसङ्ग्रहणाय सङ्कल्पयामीति तत्रार्थः ।
तद्अनन्तरं ह्युक्तम्

चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा ।
तद्अष्टादशधा कृत्वा कृत्वा भूर्लोकेऽस्मिन् प्रभाष्यते ।
अद्याप्यमर्त्यलोके तु शतकोटिप्रविस्तरम् ।
तद्अर्थोऽत्र चतुर्लक्षः सङ्क्षेपेण निवेशितः ॥ [ंत्स्यড়् ५३.९११] इति ।

अत्र तु यच्छिष्टं तु यजुर्वेदे इत्युक्तत्वात्तस्याभिधेयभागश्
चतुर्लक्षस्त्वत्र मर्त्यलोके सङ्क्षेपेण सारसङ्ग्रहेण निवेशितः । न तु
रचनान्तरेण ॥१४॥

बलदेव विद्याभूषण : पञ्चमत्वे कारणं चेति । ऋग्आदिभिश्चतुर्भिश्चातुर्होत्रं चतुर्भिर्
ऋत्विभिर्निस्पाद्यं कर्म भवति इतिहासादिभ्यां तन्न भवतीति तद्
भागस्य पञ्चमत्वमित्यर्थः । आख्यानैः पञ्चलक्षणैः पुराणानि ।
उपाख्यानैः पुरावृत्तैः । गाथाभिश्छन्दोविशेषैश्च । संहिता भारत
रूपाश्चक्रे। ताश्च यच्छिष्टं तु यजुर्वेद तद्रूपा इत्यर्थः । ब्रह्मेति ।
ब्रह्मयज्ञे वेदाध्ययनेऽमीषामितिहासादीनां विनियोगो दृश्यते । सोऽपि
विनियोगस्तेषामवेदत्वे न सम्भवति । कृत्वाऽविर्भाव्य । सङ्कलयामि
सङ्क्षिपामि । अभिधेयभागः सारांशः ॥१४॥

तथैव दर्शितं वेदसहभावेन शिवपुराणस्य वायवीयसंहितायाम्

सङ्क्षिप्य चतुरो वेदांश्चतुर्धा व्यभजत्प्रभुः ।
व्यस्तवेदतया ख्यातो वेदव्यास इति स्मृतः ॥
पुराणमपि सङ्क्षिप्तं चतुर्लक्षप्रमाणतः ।
अद्याप्यमर्त्यलोके तु शतकोटिप्रविस्तरम् ॥ [शिवড়् १.३३३४]

सङ्क्षिप्तमित्यत्र तेनेति शेषः । स्कान्दमाग्नेयमित्यादि समाख्यास्तु
प्रवचननिबन्धनाः काठकादिवत् । आनुपूर्वीर्निर्माणनिबन्धना वा ।
तस्मात्क्वचिदनित्यत्वश्रवणं त्वाविर्भावतिरोभावापेक्षया । तदेवम्
इतिहासपुराणयोर्वेदत्वं सिद्धम् । तथापि सूतादीनामधिकारः । सकल
निगमवल्लीसत्फलश्रीकृष्णनामवत् । यथोक्तम् प्रभासखण्डे

मधुरमधुरमेतन्मङ्गलं मङ्गलानां
सकलनिगमवल्लीसत्फलं चित्स्वरूपम् ।
सकृदपि परिगीतं श्रद्धया हेलया वा
भृगुवर नरमात्रं तारयेत्कृष्णनाम ॥ इति ॥

यथा चोक्तं विष्णुधर्मे
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ।
अधीतास्तेन येनोक्तं हैरित्यक्षरद्वयम् ॥ इति ।

अथ वेदार्थनिर्णायकत्वं च वैष्णवे
भारतव्यपदेशेन ह्याम्नायार्थः प्रदर्शितः ।
वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ॥ इत्यादौ ।

किं च वेदार्थदीपकानां शास्त्राणां मध्यपातिताभ्युपगमेऽप्य्
आविर्भावकवैशिष्ट्यात्तयोरेव वैशिष्ट्यम् । यथा पाद्मे

द्वैपायनेन यद्बुद्धं
ब्रह्माद्यैस्तन्न बुध्यते ।
सर्वबुद्धं स वै वेद
तद्बुद्धं नान्यगोचरः ॥१५॥

बलदेव विद्याभूषण : व्यस्तेति । व्यस्ता विभक्ता वेदा येन ततया वेदव्यासः स्मृतः ।
स्कान्दमित्यादि । स्कन्देन प्रोक्तं न तु कृतमिति वक्तृहेतुका स्कान्दादि
संज्ञा । कठेनाधीतं काठकमित्यादि संज्ञावत् । कठानां वेदः
काढकः । गोत्रवरणाद्वुञ्(पाणिनि ४.३.१२६), चरणाद्धर्माम्नाययोरिति
वक्तव्यमिति सूत्रवार्तिकाभ्याम् । ततश्च कञ्हेनाधीतमिति सुष्ठूक्तम् ।
अन्यथा जनत्वेनानित्यतापत्तिः । आनुपूर्वी क्रमः । ब्राह्यमित्य्
आदिकरमनिर्माणहेतुका वा सा सा स’ज्ञेत्यर्थः । ब्राह्म्यादिक्रमेअ
पुराणभागो बोध्यः । तथापि सूतादीनामिति । इतिहासादेर्वेदत्वेऽपि तत्र
शूद्राधिकारः स्त्रीशूद्रद्विजबन्धूनामित्यादिवाक्यबलाद्बोध्यः ।
भारतव्यपदेशेनेति । दुरूहभागस्य व्याख्यानात्, छिन्नभागार्थ
पूरणाच्चपुराणे वेदाः प्रतिष्ठिताः नैश्चल्येन स्थिता इत्यर्थः । किं चेति ।
वेदार्थदीपकानां मानवीयादीनां मध्ये यद्यपीतिहासपुराणयोः
स्मृतित्वेनाभ्युपगमस्तथापि व्यासयेश्वरस्य तद्आविर्भावकत्वात्तद्
उत्कर्ष इत्यर्थः । तत्र प्रमाणं द्वैपायनेनेत्यादि ॥१५॥

स्कान्दे
व्यासचित्तस्थिताकाशादवच्छिन्नानि कानिचित् ।
अन्ये व्यवहरन्त्येतान्युरीकृत्य गृहादिव ॥ इति ।

तथैव दृष्टं श्रीविष्णुपुराणे पराशरवाक्यम्

ततोऽत्र मत्सुतो व्यास अष्टाविंशतिमेऽन्तरे ।
वेदमेकं चतुष्पादं चतुर्धा व्यभजत्प्रभुः ॥
यथात्र तेन वै व्यस्ता वेदव्यासेन धीमता ।
वेदस्तथा समस्तैस्तैर्व्यासैरन्यैस्तथा मया ॥
तदनेनैव व्यासानां शाखाभेदान् द्विजोत्तम ।
चतुर्युगेषु रचितान् समस्तेष्ववधारय ॥
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ।
कोऽन्यो हि भुवि मैत्रेय महाभारतकृद्भवेत् ॥ [Vइড়् ३.४.२५] इति ।

स्कान्द एव

नारायणाद्विनिष्पन्नं ज्ञानं कृतयुगे स्थितम् ।
किञ्चित्तदन्यथा जातं त्रेतायां द्वापरेऽखिलम् ॥
गौतमस्य ऋषेः शापाज्ज्ञाने त्वज्ञानतां गते ।
सङ्कीर्णबुद्धयो देवा ब्रह्मरुद्रपुरःसराः ॥
शरण्यं शरणं जग्मुर्नारायणमनामयम् ।
तैर्विज्ञापितकार्यस्तु भगवान् पुरुषोत्तमः ॥
अवतीर्णो महायोगी सत्यवत्यां पराशरात् ।
उत्सन्नान् भगवान् वेदानुज्जहार हरिः स्वयम् ॥ इति ।

वेदशब्देनात्र पुराणादिद्वयमपि गृह्यते । तदेवमितिहासपुराण
विचार एव श्रेयानिति सिद्धम् । तत्रापि पुराणस्यैव गरिमा दृश्यते । उक्तं
हि नारदीये

वेदार्थादधिकं मन्ये पुराणार्थं वरानने ।
वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ॥
पुराणमन्यथा कृत्वा तिर्यग्योनिमवाप्नुयात् ।
सुदान्तोऽपि सुशान्तोऽपि न गतिं क्वचिदाप्नुयात् ॥ इति ।१६॥

बलदेव विद्याभूषण : व्यासेति । बादरायणस्य ज्ञानं महाकाशम् । अन्येषां ज्ञानानि तु तद्
अंशभूतानि खण्डाकाशानीति तस्येश्वरत्वात्सार्वज्ञ्यमुक्तम् । ततोऽत्र
मत्सुतः इत्यादौ च व्यासान्तरेभ्यः पाराशर्यस्येश्वरत्वान्महोत्कर्षः ।
नारायणातित्यादौ चेश्वरत्वं प्रस्फुटमुक्तम् । गौतमस्य शापातिति ।
वरोत्पन्ननित्यधान्यराशिर्गौतमो महति दुर्भिक्षे विप्रानभोजयत् ।
अथ सुभिक्षे गन्तुकामांस्तान् हठेन न्यवासयत् । ते च मायानिर्मिताया
गोगौतमस्पर्शेन मृताया हत्यामुक्त्वा गताः । ततः कृतप्रायश्चित्तोऽपि
गौतमस्तन्मायां विज्ञाय शशाप । ततस्तेषां ज्ञानलोप इति वाराहे
कथास्ति । अधिकमिति । निःशन्देहत्वादिति बोध्यम् । अन्यथा कृत्वा
अवज्ञाय ॥१६॥

स्कान्दप्रभासखण्डे

वेदवन्निश्चलं मन्ये पुराणार्थं द्विजोत्तमाः ।
वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ॥
बिभेत्यल्पश्रुताद्वेदी मामयं चालयिष्यति ।
इतिहासपुराणैस्तु निश्चलोऽयं कुतः पुरा ॥
यन्न दृष्टं हि वेदेषु तद्दृष्टं स्मृतिषु द्विजाः ।
उभयोर्यन्न दृष्टं हि तत्पुराणैः प्रगीयते ॥
यो वेद चतुरो वेदान् साङ्गोपनिषदो द्विजाः ।
पुराणं नैव जानाति न च स स्याद्विचक्षणः ॥ (२.९०९३) इति ।

अथ प्रुआणानामेवं प्रामाण्ये स्थितेऽपि तेषामपि सामस्त्येनाप्रचरद्
रूपत्वात्नानादेवताप्रतिपादकप्रायत्वादर्वाचीनैः क्षुद्रर्बुद्धिभिर्
अर्थो दुरधिगम इति तद्अवस्थ एव संशयः । यदुक्तं मात्स्ये

पञ्चाङ्गं च पुराणं स्यादाख्यानमितरत्स्मृतम् ।
सात्त्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः ॥
राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः ।
तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च ।
सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥ इति ।

अत्राग्नेस्तत्तद्अगनु प्रतिपाद्यस्य तत्तद्यज्ञस्येत्यर्थः । शिवस्य चेति
चकाराछ्छिवायाश्च । सङ्कीर्णेषु सत्त्वरजस्तमोमयेषु कल्पेषु बहुषु ।
सरस्वत्याः नानावाण्यात्मकतद्उपलक्षिताया नानादेवताया इत्यर्थः ।
पितॄणां कर्मणा पितृलोकः [Bआऊ १.५.१६] इति । श्रुतेस्तत्प्रापककर्मणाम्
इत्यर्थः ॥१७॥

बलदेव विद्याभूषण : वेदवदिति । पुराणार्थो वेदवत्सर्वसम्मत इत्यर्थः । ननु
पण्डितैः कृताद्वेदभाष्यात्तद्अर्थो ग्राह्य इति चेत्तत्राह बिभेतीति ।
अकृते भाष्ये सिद्धे किं तेन कृत्रिमेणेति भावः । अथेति अस्न्दिग्धार्थतया
पुराणानामेव प्रामाण्ये प्रमाकरणत्व इत्यर्थः । अर्वाचीनैः क्ष्द्र
बुद्धिभिरिति । यस्य विभूतयोऽपीदृश्यः स हरिरेव सर्वश्रेष्ठ इति
तदैकार्थ्यम्

वेद रामायणे चैव पुराणे भारते तथा ।
आदावन्ते च मध्ये च हरिः सर्वत्र गीयते ॥ (ःV १३२.९५)[*Eण्ड्ण्Oट्E ॰१]

इति हरिवंशोक्तमजानद्भिरित्यर्थः ॥१७॥

तदेवं सति तत्तत्कल्पकथामयत्वेनैव मात्स्य एव प्रसिद्धानां तत्तत्
पुराणानां व्यवस्था ज्ञापिता । तारतम्यं तु कथं स्यात्येनेतरनिर्णयः
क्रियेत । सत्त्वादितारतम्येनैवेति चेत्, सत्त्वात्सञ्जायते ज्ञानम् (गीता १४.१७)
इति सत्त्वं यद्ब्रह्मदर्शनमिति च न्यायात्सात्त्विकमेव पुराणादिक
परमार्थज्ञानाय प्रब्लम इत्यायातम् । तथापि परमार्थेऽपि नाना
भङ्ग्या विप्रतिपद्यमानानां समाधानाय किं स्यात् । यदि सर्वस्यापि
वेदस्य पुराणस्य चार्थनिर्णयाय तेनैव श्रीभगवता व्यासेन ब्रह्म
सूत्रं कृतं तद्अवलोकनेनैव सर्वोऽर्थो निर्णये इत्युच्यते । तर्हि नान्य
सूत्रकारमुन्य्अनुगतैर्मन्येत । किं चात्यन्तगूढार्थानाम्
अल्पाक्षराणां तत्सूत्राणामन्यार्थत्वं कश्चिदाचक्षीत । ततः कतरद्
इवात्र समाधानम् । तदेव समाधेयं यद्येकतममेव पुराण
लक्षणमपौरुषेयं शास्त्रं सर्ववेदेतिहासपुराणानामर्थसारं
ब्रह्मसूत्रोपजीव्यं च भवद्भुवि सम्पूर्णं प्रचरद्रूपं स्यात् ।
सत्यमुक्तम्, यत एव च सर्वप्रमाणानां चक्रवर्तिभूतमस्मद्
अभिमतं श्रीमद्भागवतमेवोद्भावितं भवता ॥१८॥

बलदेव विद्याभूषण : तदेवमिति । मात्स्य एवेति । पुराणसङ्ख्यातद्दानफल
कथनाञ्चितेऽध्याय इति बोध्यम् । तारतम्यमिति । अपकर्षोत्कर्षरूपं
येनेतरस्योत्कृष्टस्य पुराणस्य निर्णयः स्यादित्यर्थः । सात्त्विकपुराणम्
एवोत्कृष्टमिति भावेन स्वयमाह सत्त्वादिति । पृच्छति तथापीति,
परमार्थनिर्णयाय सात्त्विकशास्त्राङ्गीकारेऽपीत्यर्थः । नानाभङ्ग्येति
। सगुणं निर्गुणं ज्ञानगुणकं जडमित्यादिकं कुटिलयुक्तिकदम्बैर्
निरूपयतामित्यर्थः । नानासूत्रकारेति । गौतमाद्य्अनुसारिभिरित्य्
अर्थः । ननु ब्रह्मसूत्रशास्त्रे स्थिते कापेक्षा तद्अन्यसूत्राणामिति चेत्
तत्राह किं चात्यन्तेति । पृष्टः प्राह तदेवेति । ब्रह्मसूत्रोपजीव्यमिति ।
येन ब्रह्मसूत्रं स्थिरार्थं स्यादित्यर्थः । पृष्टस्य हृद्गतं
स्फुटयति सत्यमुक्तमित्यादिना ॥१८॥

यत्खलु पुराणजातमाविर्भाव्य ब्रह्मसूत्रं च प्रणीयाप्य
अपरितुष्टेन तेन भगवता निजसूत्राणामकृत्रिमभाष्यभूतं
समाधिलब्धमाविर्भावितं यस्मिन्नेव सर्वशास्त्रसमन्वयो दृश्यते ।
सर्ववेदार्थलक्षणां गायत्रीमधिकृत्य प्रवर्तितत्वात् । तथा हि तत्
स्वरूपं मात्स्ये

यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः ।
वृत्रासुरवधोपेतं तद्भागवतमिष्यते ॥ (ंत्स्यড়् ५३.२०)
लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् ।
प्रौष्ठपद्यां पौर्णमास्यां स याति परमां गतिम् ।
अष्टादशसहस्राणि पुराणं तत्प्रकीर्तितम् ॥ (ंत्स्यড়् ५३.२२) इति ।

अत्र गायत्रीशब्देन तत्सूचकतद्अव्यभिचारिधीमहिपदसंवलिततद्
अर्थमेवेष्यते । सर्वेषां मन्त्राणामादिरूपायास्तस्याः साक्षात्
कथनानर्हत्वात् । तद्अर्थता च जन्माद्यस्य यतः [भागवतम् १.१.१],

तेन ब्रह्म हृदा इति सर्वलोकाश्रयत्वबुद्धिवृत्तिप्रेरकत्वादिसाम्यात् ।
धर्मविस्तर इत्यत्र धर्मशब्दः परमधर्मपरः । धर्मः
प्रोज्झितकैतवोऽत्र परमः [भागवतम् १.१.२] इत्यत्रैव प्रतिपादितत्वात् । स च
भगवद्ध्यानादिलक्षण एवेति पुरस्ताद्व्यक्तीभविष्यति ॥१९॥

बलदेव विद्याभूषण : श्रीभागवतं स्तौति यत्खल्वित्यादि । अपरितुष्टेनेति । पुराणजाते
ब्रह्मसूत्रे च भगवत्पारमैश्वर्यमाधुर्ययोः सन्दिग्धतया
गूढतया चोक्तेस्तत्र तत्र चापरितोषः । श्रीभागवते तु तयोस्तद्
विलक्षणतयोक्तेस्तत्र परितोष इति बोध्यम् । तद्अर्थता गायत्र्य्अर्थता । स
च भगवद्ध्यानादिलक्षण इति । विशुद्धभक्तिमार्गबोधक इत्य्
अर्थः ॥१९॥

एवं स्कान्दे प्रभासखण्डे च यत्राधिकृत्य गायत्रीमित्यादि ।

सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः ।
सद्वृत्तानोद्भवं लोके तच्च भागवतं स्मृतम् ॥

लिखित्वा तच्च इत्यादि । अष्टादशसहस्राणि पुराणं तत्प्रकीर्तितमिति
पुराणान्तरं च

ग्रन्थोऽष्टादशसाहस्रो द्वादशस्कन्धसम्मितः ।
हयग्रीवब्रह्मविद्या यत्र वृत्रवधस्तथा ।
गायत्र्या च समारम्भस्तद्वै भागवतं विदुः ॥ इति ।

अत्र हयग्रीवब्रह्मविद्या इति वृत्रवधसाहचर्येण नारायण
वर्मैवोच्यते । हयग्रीवशब्देनात्राश्वशिरा दधीचिरेवोच्यते । तेनैव च
प्रवर्तिता नारायणवर्माख्या ब्रह्मविद्या । तस्याश्वशिरस्त्वं च षष्ठे
यद्वा अश्वशिरो नाम [भागवतम् ६.९.५२] इत्यत्र प्रसिद्धं नारायणवर्मणो
ब्रह्मविद्यात्वं च
एतच्छ्रुत्वा तथोवाच दध्यङाथर्वणस्तयोः ।
प्रवर्ग्यं ब्रह्मविद्यां च सत्कृतोऽसत्यशङ्कितः ॥ इति

टीकोत्थापितवचनेन चेति । श्रीमद्भागवतस्य भगवत्प्रियत्वेन
भागवताभीष्टत्वेन च परमसात्त्विकत्वम् । यथा पाद्मे अम्बरीषं
प्रति गौतमप्रश्नः

पुराणं त्वं भागवतं पठसे पुरतो हरेः ।
चरितं दैत्यराजस्य प्रह्लादस्य च भूपते ॥ [ড়द्मড়्]

तत्रैव व्यञ्जुलीमाहात्म्ये तस्य तस्मिन्नुपदेशः

रात्रौ तु जागरः कार्यः श्रोतव्या वैष्णवी कथा ।
गीतानामसहस्रं च पुराणं शुकभाषितम् ।
पठितव्यं प्रयत्नेन हरेः सन्तोषकारणम् ॥ [ড়द्मড়्]

तत्रैवान्यत्र

अम्बरीष शुकप्रोक्तं नित्यं भागवतं शृणु ।
पठस्व स्वमुखेनैव यदीच्छसि भवक्षयम् ॥ [ড়द्मড়्]

स्कान्दे प्रह्लादसंहितायां द्वारकामाहात्म्ये

श्रीमद्भागवतं भक्त्या पठते हरिसन्निधौ ।
जागरे तत्पदं याति कुलवृन्दसमन्वितः ॥२०॥

बलदेव विद्याभूषण : ग्रन्थ इत्यादौ हयग्रीवादिशब्दयोर्भ्रान्तिं निराकुर्वन् व्याचष्टे ।
अत्र हयग्रीवेत्यादिना । एतच्छ्रुत्वेति । दध्यङ्दधीचिः । प्रवर्ग्यमिति
प्राणविद्याम् । ननु पाद्मादीनि सात्त्विकानि पञ्च सन्ति । तैरस्तु विचार इति
चेत्तत्राह श्रीमदिति । एतस्य परमसात्त्विकत्वे पाद्मादिवचनान्य्
उदाहरति पुराणं त्वमित्यादिना । कुलवृन्देति तत्कर्तृकश्रवण
महिम्ना तत्कुलस्य च हरिपदलाभ इत्यर्थः ॥२०॥

गारुडे च

पूर्णः सोऽयमतिशयः ।
अर्थोऽयं ब्रह्मसूत्राणां भारतार्थविनिर्णयः ॥
गायत्रीभाष्यरूपोऽसौ वेदार्थपरिबृंहितः ।
पुराणानां सामरूपः साक्षाद्भगवतोदितः ॥
द्वादशस्कन्धयुक्तोऽयं शतविच्छेदसंयुतः ।
ग्रन्थोऽष्टादशसाहस्रः श्रीमद्भागवताभिधः ॥ इति ।

ब्रह्मसूत्राणामर्थस्तेषामकृत्रिमभाष्यभूत इत्यर्थः । पूर्वं
सूक्ष्मत्वेन मनस्याविर्भूतं तदेव सङ्क्षिप्य सूत्रत्वेन पुनः
प्रकटितं पश्चाद्विस्तीर्णत्वेन साक्षाच्छ्रीभागवतमिति । तस्मात्तद्
भाष्यभूते स्वतःसिद्धे तस्मिन् सत्यर्वचीनमन्यदन्येषां
स्वस्वकपोलकल्पितं तद्अनुगतमेवादरणीयमिति गम्यते ।

भारतार्थविनिर्णयः

निर्णयः सर्वशास्त्राणां भारतं परिकीर्तितम् ।
भारतं सर्ववेदाश्च तुलामारोपिताः पुरा ।
देवैर्ब्रह्मादिभिः सर्वैरृषिभिश्च समन्वितैः ॥
व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम् ।
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते ॥

इत्याद्य्उक्तलक्षणस्य भारतस्यार्थविनिर्णयो यत्र सः । श्रीभगवत्य्
एव तात्पर्यं तस्यापि । तदुक्तं मोक्षधर्मे नारायणीये श्रीवेदव्यासं
प्रति जनमेजयेन

इदं शतसहस्राद्धि भारताख्यान विस्तरात् ।
आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् ॥
नव नीतं यथा दध्नो मलयाच्चन्दनं यथा ।
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा ॥
समुद्धृतमिदं ब्रह्मन् कथामृतमनुत्तमम् ।
तपो निधे त्वयोक्तं हि नारायण कथाश्रयम् ॥ [ंभ्१२.३३१.२४] इति ।२१॥

बलदेव विद्याभूषण : गारुडवचनैश्च परमसात्त्विकत्वं व्यञ्जयन् ब्रह्मसूत्राद्य्अर्थ
निर्णीयकत्वं गुणमाह अर्थोऽयमिति । गारुडवाक्यपदानि व्याचष्टे
ब्रह्मसूत्राणामित्यादिना । तस्मात्तद्भाष्येत्यादि अन्यद्वैष्णवाचार्य
रचितमाधुनिकं भाष्यं तद्अनुगतं श्रीभागवताविरुद्धम्
एवादर्तव्यम् । तद्विरुद्धं शङ्करभट्टभास्करादिरचितं तु हेयम्
इत्यर्थः । भारतार्थेति पदं व्याकुर्वन् भारतवाक्येनैव भारत
स्वरूपं दर्शयति निर्णयः सर्वेति । भारतं किं तात्पर्यकमित्याह
श्रीभगवत्येवेति । तस्य भारतस्यापीत्यर्थः । भारतस्य भगवत्तात्
पर्यकत्वे नारायणीयवाक्यमुदाहरति इदं शतेत्यादि ॥२१॥

तथा च तृतीये

मुनिर्विवक्षुर्भगवद्गुणानां
सखापि ते भारतमाह कृष्णः ।
यस्मिन्नृणां ग्राम्यसुखानुवादैर्
मतिर्गृहीता नु हरेः कथायाम् ॥ इति [भागवतम् ३.५.१२]

तस्माद्गायत्रीभाष्यरूपोऽसौ । तथैव हि विष्णुधर्मोत्तरादौ तद्
व्याख्याने भगवानेव विस्तरेण प्रतिपादितः । अत्र जन्माद्यस्य इत्यस्य
व्याख्यानं च तथा दर्शयिष्यते ।

वेदार्थपरिबृंहितः । वेदार्थस्य परिबृंहणं यस्मात् । तच्चोक्तमितिहास
पुराणाभ्यामित्यादि । पुराणानां सामरूपः । वेदेषु सामवत्स तेषु
श्रेष्ठ इत्यर्थः । अतएव स्कान्दे

शतशोऽथ सहस्रैश्च किमन्यैः शास्त्रसङ्ग्रहैः ।
न यस्य तिष्ठते गेहे शास्त्रं भागवतं कलौ ॥
कथं स वैष्णवो ज्ञेयः शास्त्रं भागवतं कलौ ।
गृहे न तिष्ठते यस्य स विप्रः श्वपचाधमः ॥
यत्र यत्र भवेद्विप्र शास्त्रं भागवतं कलौ ।
तत्र तत्र हरिर्याति त्रिदशैः सह नारद ॥
यः पठेत्प्रयतो नित्यं श्लोकं भागवतं मुने ।
अष्टादशपुराणानां फलं प्राप्नोति मानवः ॥ इति ।

शतविच्छेदसंयुतः । पञ्चत्रिंशद्अधिकशतत्रयाध्यायविशिष्ट इत्य्
अर्थः । स्पष्टार्थमन्यत् । तदेवं परमार्थविवित्सुभिः श्रीभागवतम्
एव साम्प्रतं विचारणीयमिति स्थितम् । हेमाद्रेर्व्रतखण्डे

स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।
कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ।
इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ [भागवतम् १.४.२५]

इति वाक्यं श्रीभागवतीयत्वेनोत्थाप्य भारतस्य वेदार्थतुल्यत्वेन
निर्णयः कृत इति । तन्मतानुसारेण त्वेवं व्याख्येयं भारतार्थस्य
विनिर्णयः । वेदार्थतुल्यत्वेन विशिष्य निर्णयो यत्रेति । यस्मादेव:अ
भगवत्परस्तस्मादेव यत्राधिकृत्य गायत्रीमिति कृतलक्षणश्रीमद्
भागवतनामा ग्रन्थः श्रीभगवत्पराया गायत्र्या भाष्यरूपोऽसौ ।
तदुक्तं यत्राधिकृत्य गायत्रीमित्यादि । तथैव ह्यग्निपुराणे तस्य
व्याख्याने विस्तरेण प्रतिपादितः । तत्र तदीयव्याख्यादिग्दर्शनं यथा


तज्ज्योतिः परमं ब्रह्म भर्गस्तेजो यतः स्मृतः ।

इत्यारभ्य पुनराह

तज्ज्योतिर्भगवान् विष्णुर्जगज्जन्मादिकारणम् ॥
शिवं केचित्पठन्ति स्म शक्तिरूपं पठन्ति च ।
केचित्सूर्यं केचिदग्निं दैवतान्यग्निहोत्रिणः ॥
अग्न्य्आदिरूपो विष्णुर्हि वेदादौ ब्रह्म गीयते ।

अत्र जन्माद्यस्य इत्यस्य व्याख्यानं च तथा दर्शयिष्यते । कस्मै येन
विभासितोऽयम् [भागवतम् १२.१३.१९] इत्युपसंहारवाक्ये च तच्छुद्धम् [भागवतम्
१२.१३.१९] इत्यादिसमानमेवाग्निपुराणे तद्व्याख्यानम् ।

नित्यं शुद्धं परं ब्रह्म नित्यभर्गमधीश्वरम् ।
अहं ज्योतिः परं ब्रह्म ध्यायेम हि विमुक्तये ॥ इति ।

अत्राहं ब्रह्मेति नादेवो देवमर्चयेतिति न्यायेन योग्यत्वाय स्वस्य
ताकृक्त्वभावना दर्शिता । ध्यायेमेति अहं तावत्ध्यायेयं सर्वे च वयं
ध्यायेमेत्यर्थः । तदेतन्मते तु मन्त्रेऽपि भर्गशब्दोऽयमदनत एव
स्यात् । सुपां सुलुकित्य्[पाणिनि ७.१.३९] आदिना छान्दससूत्रेण तु
द्वितीयैकवचनस्यामः सुभावो ज्ञेयः ।

यत्तु द्वादशे ओं नमस्ते इत्यादि [भागवतम् १२.६.६७] गद्येषु तद्अर्थत्वेन सूर्यः
स्तुतः । तत्परमात्मदृष्ट्यैव, न तु स्वातन्त्र्येणेत्यदोषः ।

तथैवाग्रे श्रीशौनकवाक्ये ब्रूहि नः श्रद्दधानानां व्यूहं
सूर्यात्मनो हरेः इति । न चास्य भर्गस्य सूर्यमण्डल
मात्राधिष्ठानत्वम् । मन्त्रे वरेण्यशब्देन । अत्र च ग्रन्थे पर
शब्देन परमैश्वर्यपर्यन्तताया दर्शितत्वात् ।

तदेवमग्निपुराणेऽप्युक्तम्

ध्यानेन पुरुषोऽयं च द्रष्टव्यः सूर्यमण्डले ।
सत्यं सदाशिवं ब्रह्म विष्णोर्यत्परमं पदम् ॥ इति ।

त्रिलोकीजनानामुपासनार्थं प्रलये विनाशिनि सूर्यमण्डले
चान्तर्यामितया प्रादुर्भूतोऽयं पुरुषो ध्यानेन द्रष्टव्य उपासितव्यः ।
यत्तु विष्णोस्तस्य महावैकुण्ठरूपं परमं पदम् । तदेव सत्यं
कालत्रयाव्यभिचारि, सदाशिवमुपद्रवशून्यं यतो ब्रह्मस्वरूपमित्य्
अर्थः । तदेतद्गायत्रीं प्रोच्य पुराणलक्षणप्रकरणे यत्राधिकृत्य
गायत्रीमित्याद्यप्युक्तमग्निपुराणे । तस्मात्

अग्नेः पुराणं गायत्रीं समेत्य भगवत्पराम् ।
भगवन्तं तत्र मत्वा जगज्जन्मादिकारणम् ॥
यत्राधिकृत्य गायत्रीमिति लक्षणपूर्वकम् ।
श्रीमद्भागवतं शश्वत्पृथ्व्यां जयति सर्वतः ॥

तदेवमस्य शास्त्रस्य गायत्रीमधिकृत्य प्रवृत्तिर्दर्शिता ।

यत्तु सारस्वतकल्पमधिकृत्येति पूर्वमुक्तम् । तच्च गायत्र्या भगवत्
प्रतिपादकवाग्विशेषरूपसरस्वतीत्वादुपयुक्तमेव । यदुक्तमग्नि
पुराणे

गायत्र्य्उक्थानि शास्त्राणि भर्गं प्राणांस्तथैव च ॥
ततः स्मृतेयं गायत्री सावित्री यत एव च ।
प्रकाशिनी सा सवितुर्वाग्रूपत्वात्सरस्वती ॥

अथ क्रमप्राप्ता व्याख्या वेदार्थपरिबृंहित इति । वेदार्थानां
परिबृंहणं यस्मात् । तच्चोक्तमितिहासपुराणाभ्यामिति । पुराणानां
सामरूप इति वेदेषु सामवत्पुराणेषु श्रेष्ठ इत्यर्थः । पुराणान्तराणां
केषांचिदापाततो रजस्तमसी जुषमाणैस्तत्परत्वाप्रतीतत्वेऽपि वेदानां
काण्डत्रयवाक्यैकवाक्यतायां यथा साम्ना तथा तेषां श्रीभागवतेन
प्रतिपाद्ये श्रीभगवत्येव पर्यवसानमिति भावः । तदुक्तम्

वेदे रामायणे चैव पुराणे भारते तथा ।
आदावन्ते च मध्ये च हरिः सर्वत्र गीयते ॥ इति । [ःV १३२.९५]

प्रतिपादयिष्यते च तदिदं परमात्मसन्दर्भे । साक्षाद्भगवतोदितम्
इति । कस्मै येन विभासितोऽयम् [भागवतम् १२.१३.१९] इत्युपसंहारवाक्यानुसारेण
ज्ञेयम् । शतविच्छेदसंयुत इति । विस्तारभिया न विविरियते । तदेवं
श्रीमद्भागवतं सर्वशास्त्रचक्रवर्तिपदमाप्तमिति स्थिते हेम
सिंहसमन्वितमित्यत्र हेमसिंहासनमारूढमिति टीकाकारैर्यद्
व्याख्यातं तदेव युक्तम् ।

अतः श्रीमद्भागवतस्यैवाभ्यासावश्यकत्वं श्रेष्ठत्वं च स्कान्दे
निर्णीतम् शतशोऽथ सहस्रैश्च किमन्यैः शास्त्रसङ्ग्रहैः । तदेवं
परमार्थविवित्सुभिः श्रीभागवतमेव साम्प्रतं विचारणीयमिति
स्थितम् ॥२२॥

बलदेव विद्याभूषण : ननु श्रीभागवतस्य भारतार्थनिर्णायकत्वं कथं प्रतीतमिति
चेत्तत्राह तथा तृतीय इति । मुनिरिति मैत्रेयं प्रति विदुरोक्तिः । ते
मैत्रेयस्य गुरुपुत्रत्वात्सखा कृष्णो व्यासः । ग्राम्या
गृहिधर्मकर्तव्यतादिलक्षणा व्यावहारिकी मूषिकविडालगृध्रगोमायु
दृष्टान्तोपेता च कथा । तत्तत्स्वार्थकौतुककथाश्रवणाय भारत
सदसि समागतानां नॄणां श्रीगीतादिश्रवणेन हरौ मतिर्गृहीता स्याद्
इति तत्कथानुवाद एव । वस्तुतो भगवत्परमेव भारतमिति श्री
भागवतेन निर्णीतमित्यर्थः । सामवेदवदस्य श्रैष्ठ्यं स्कान्द
वाक्यं शतशोऽथेत्यादि प्रकटार्थम् । तदेवमिति । उक्तगुणगणे सिद्धे
सतीत्यर्थः ॥२२॥

अतएव सत्स्वपि नानाशास्त्रेष्वेतदेवोक्तम् कलौ नष्टदृशामेष
पुराणार्कोऽधुनोदितः [भागवतम् १.३.४५] इति । अर्कतारूपकेण तद्विना नान्येषां
सम्यग्वस्तुप्रकाशकत्वमिति प्रतिपद्यते । यस्यैव श्रीमद्भागवतस्य
भाष्यभूतं श्रीहयशीर्षपञ्चरात्रे शास्त्रप्रस्तावे गणितं तन्त्र
भागवताभिधं तन्त्रम् । यस्य साक्षाच्छ्रीहनुमद्भाष्य
वासनाभाष्यसम्बन्धोक्तिविद्वत्कामधेनुतत्त्वदीपिका
भावार्थदीपिकापरमहंसप्रियाशुकहृदयादयो व्याख्याग्रन्थाः ।
तथा मुक्ताफलहरिलीलाभक्तिरत्नावल्य्आदयो निबन्धाश्च विविधा एव
तत्तन्मतप्रसिद्धमहानुभावकृता विराजन्ते । यदेव च हेमाद्रि
ग्रन्थस्य दानखण्डे पुराणदानप्रस्तावे मत्स्यपुराणीयतल्लक्षण
धृत्या प्रशस्तम् । हेमाद्रिपरिशेषखण्डस्य कालनिर्णये च कलियुग
धर्मनिर्णये कलिं सभाजयन्त्यार्याः (भागवतम् ११.५.३६) इत्यादिकं यद्
वाक्यत्वेनोत्थाप्य यत्प्रतिपादितधर्म एव कलावङ्गीकृतः ।

अथ यदेव कैवल्यमप्यतिक्रम्य भक्तिसुखव्याहारादिलिङ्गेन निज
मतस्याप्युपरि विराजमानार्थं मत्वा यदपौरुषेयं वेदान्त
व्याख्यानं भयादचालयतैव शङ्करावतारतया प्रसिद्धेन
वक्ष्यमाणस्वगोपनादिहेतुकभगवद्आज्ञाप्रवर्तिताद्वयवादेनापि
तन्मात्रवर्णितविश्वरूपदर्शनकृतव्रजेश्वरीविस्मयश्रीव्रज
कुमारीवसनचौर्यादिकं गोविन्दाष्टकादौ वर्णयता तटस्थीभूय निज
वचःसाफल्याय स्पृष्टमिति ॥२३॥

बलदेव विद्याभूषण : अतएवेति वर्णितलक्षणादुत्कर्षादेव हेतोरित्यर्थः । पुरातनानाम्
ऋषीणामाधुनिकानां च विद्वत्तमानामुपादेयमिदं श्रीभागवतम्
इत्याह यस्यैवेति । विराजन्ते सम्प्रति प्रचरन्तीत्यर्थः । धर्मशास्त्र
कृतां चोपादेयमेतदित्याह यदेव च हेमाद्रीत्यादि । तत्प्रतिपादितो
धर्मः कृष्णसङ्कीर्तनलक्षणः । ननु चेदीदृशं श्रीभागवतं तर्हि
शङ्कराचार्यः कुतस्तन्न व्याचष्टेति चेत्तत्राह । अथ यदेव कैवल्यम्
इत्यादि । अयं भावः प्रलयाधिकारी खलु हरेर्भक्तोऽहमुपनिषद्आदि
व्याख्याय तत्सिद्धान्तं विलाप्य तस्याज्ञां पालितवानेवास्मि । अथ तद्
अतिप्रिये श्रीभागवतेऽपि चालिते स प्रभुर्मयि कुप्येदतो न तच्चाल्यम् ।
एवं सति मे सारज्ञता सुखसम्पच्च न स्यादतः कथञ्चित्तत्
स्पर्शनीयमिति तन्मात्रोक्तं विश्वरूपदर्शनादिस्वकाव्ये निबबन्धेति
तेन चादृत तदिति सर्वमान्यं श्रीभागवतमिति ॥२३॥

यदेव किल दृष्ट्वा श्रीमध्वाचार्यचरणैर्वैष्णवान्तराणां तच्
छिष्यान्तरपुण्यारण्यादिरीतिकव्याख्याप्रवेशशङ्कया तत्र
तात्पर्यान्तरं लिखद्भिर्वर्त्मोपदेशः कृत इति च सात्वता वर्णयन्ति ।
तस्माद्युक्तमुक्तं तत्रैव प्रथमस्कन्धे

तदिदं ग्राहयामास सुतमात्मवतां वरम् ।
सर्ववेदेतिहासानां सारं सारं सुमुद्धृतम् ॥ [भागवतम् १.३.४१४२]

द्वादशे
सर्ववेदान्तसारं हि श्रीभागवतमिष्यते ।
तद्रसामृततृप्तस्य नान्यत्र स्याद्रतिः क्वचित् ॥ [भागवतम् १२.१३.१५]

तथा प्रथमे

निगमकल्पतरोर्गलितं फलं
शुकमुखादमृतद्रवसंयुतम् ।
पिबत भागवतं रसमालयं
मुहुरहो रसिका भुवि भावुकाः ॥ [भागवतम् १.१.३]

अतएव तत्रैव

यः स्वानुभावमखिलश्रुतिसारमेकम्
अध्यात्मदीपमतितितीर्षतां तमोऽन्धम् ।
संसारिणां करुणयाह पुराणगुह्यं
तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ [भागवतम् १.२.३]

श्रीभागवतमतं तु सर्वमतानामधीशरूपमिति सूचकम् । सर्व
मुनीनां सभामध्यमध्यास्योपदेष्टृत्वेन तेषां गुरुत्वमपि तस्य
तत्र सुव्यक्तम् ॥२४॥

बलदेव विद्याभूषण : श्रीमध्वमुनेस्तु परमोपास्यं श्रीभागवतमित्याह यदेव
किलेति । शङ्करेण नैतद्विचालितं किन्त्वादृतमेवेति विभाव्येत्यर्थः किन्तु
तच्छिष्यैः पुण्यारण्यादिभिरेतदन्यथा व्याख्यातं तेन वैष्णवानां
निर्गुणचिन्मात्रपरमिदमिति भ्रान्तिः स्यादिति शङ्कया हेतुना तद्
भ्रान्तिच्छेदाय तत्र तात्पर्यान्तरं भगवत्परतारूपं ततोऽन्यत्
तात्पर्यं लिखद्भिस्तस्य व्याख्यानवर्त्मोपदिष्टं वैष्णवान् प्रतीति ।
मध्वाचार्यचरणैरिति अत्यादरसूचकबहुत्वनिर्देशः । स्व
पूर्वाचार्यत्वादिति बोध्यम् । वायुदेवः खलु मध्वमुनिः
सर्वज्ञोऽतिविक्रमी यो दिग्विजयिनं चतुर्दशविद्यं चतुर्दशभिः क्षणैर्
निर्जित्यासनानि तस्य चतुर्दश जग्राह । स च तच्छिष्यः
पद्मनाभाभिधानो बभूवेति प्रसिद्धम् । तस्मादिति प्रोक्तगुणकत्वाद्
धेतोरित्यर्थः । आलयमिति मोक्षमभिव्याप्येत्यर्थः । य इति अन्धं
तमोऽविद्यामतितितीर्षतां संसारिणां करुणया यः पुराणगुह्यं श्री
भागवतमाहेत्यन्वयः । स्वानुय्भावमसाधारणप्रभावमित्य्
अर्थः ॥२४॥

यतः

तत्रोपजग्मुर्भुवनं पुनाना
महानुभावा मुनयः सशिष्याः ।
प्रायेण तीर्थाभिगमापदेशैः
स्वयं हि तीर्थानि पुनन्ति सन्तः ॥

अत्रिर्वसिष्ठश्च्यवनः शरद्वान्
अरिष्टनेमिर्भृगुरङ्गिराश्च ।
पराशरो गाधिसुतोऽथ राम
उतथ्य इन्द्रप्रमदेध्मवाहौ ॥

मेधातिथिर्देवल आर्ष्टिषेणो
भारद्वाजो गौतमः पिप्पलादः ।
मैत्रेय और्वः कवषः कुम्भयोनिर्
द्वैपायनो भगवान्नारदश्च ॥

अन्ये च देवर्षिब्रह्मर्षिवर्या
राजर्षिवर्या अरुणादयश्च ।
नानार्षेयप्रवरान् समेतान्
अभ्यर्च्य राजा शिरसा ववन्दे ॥

सुखोपविष्टेष्वथ तेषु भूयः
कृतप्रणामः स्वचिकीर्षितं यत् ।
विज्ञापयामास विविक्तचेता
उपस्थितोऽग्रेऽभिगृहीतपाणिः ॥ [भागवतम् १.१९.८१२] इत्याद्य्अनन्तरम्

ततश्च वः पृच्छ्यमिमं विपृच्छे
विश्रभ्य विप्रा इति कृत्यतायाम् ।
सर्वात्मना म्रियमाणैश्च कृत्यं
शुद्धं च तत्रामृशताभियुक्ताः ॥ [भागवतम् १.१९.२४]

इति पृच्छति राज्ञि

तत्राभवद्भगवान् व्यासपुत्रो
यदृच्छया गामटमानोऽनपेक्षः ।
अलक्ष्यलिङ्गो निजलाभतुष्टो
वृतश्च बालैरवधूतवेषः ॥ [भागवतम् १.१९.२५]

ततश्च प्रत्युत्थितास्ते मुनयः स्वासनेभ्यः (भागवतम् १.१९.२८) इत्य्आद्य्अन्ते
स संवृतस्तत्र महान्महीयसां
ब्रह्मर्षिराजर्षिदेवर्षिसङ्घैः ।
व्यरोचतालं भगवान् यथेन्दुर्
ग्रहर्क्षतारानिकरैः परीतः ॥ (भागवतम् १.१९.३०) इत्युक्तम् ॥ २५॥
बलदेव विद्याभूषण : मुनीनां गुरुमित्य् उक्तम् । तत्कथमित्यत्राह यत इति । यत इत्यस्य
इत्युक्तमिति परेण सम्बन्धः । और्व इति विप्रवंशं विनाशयद्भ्यो
दुष्टेभ्यः क्षत्रियेभ्यो भयाद्गर्भादाकृष्योरौ तन्मात्रा स्थापितस्
ततो जातः क्षत्रियांस्तान् स्वेन तेजसा भस्मीचकार इति
भारते[*Eण्ड्ण्Oट्E ॰२] कथास्ति । निगृहीतपाणियोजिताञ्जलिपुटः । एवं
कर्तव्यस्य भाव इतिकर्तव्यता । तस्यां विषये सर्वावस्थायां पुंसः किं
कृत्यम् । तत्रापि म्रियमाणैश्च किं कृत्यम् । तच्च शुद्धं हिंसाशून्यं,
तत्रामृशत यूयम् । गां पृथिवीम् । अनपेक्षो निःस्पृहः । निजस्य शुद्धि
पूर्तिकर्तुः स्वस्वामिनः कृष्णस्य लाभेन तुष्टः । तत्र सभायाम् ॥२५॥

अत्र यद्यपि तत्र श्रीव्यासनारदौ तस्यापि गुरुपरमगुरू, तथापि पुनस्
तन्मुखनिःसृतं श्रीभागवतं तयोरप्यश्रुतचरमिव जातमित्येवं
श्रीशुकस्तावप्युपदिदेश देश्यमित्यभिप्रायः । यदुक्तं शुक
मुखादमृतद्रव्यसंयुतम् (१.१.३) इति । तस्मादेवमपि श्री
भागवतस्यैव सर्वाधिक्यम् । मात्स्यादीनां यत्पुराणाधिक्यं श्रूयते तत्
त्वापेक्षिकमिति । अहो किं बहुना, श्रीकृष्णप्रतिनिधिरूपमेवेदम् । यत
उक्तं प्रथमस्कन्धे

कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ।
कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः ॥ (भागवतम् १.३.४५) इति ।

अतएव सर्वगुणयुक्तत्वमस्यैव दृष्टं धर्मः प्रोज्झितकैतवोऽत्र
(१.१.२) इत्यादिना,

वेदाः पुराणं काव्यं च प्रभुर्मित्रं प्रियेव च ।
बोधयन्तीति हि प्राहुस्त्रिवृद्भागवतं पुनः ॥

इति मुक्ताफले हेमाद्रिकारवचनेन च । तस्मान्मन्यन्तां वा केचित्
पुराणान्तरेषु वेदसापेक्षत्वं श्रीभागवते तु तथा सम्भावना स्वयम्
एव निरस्तैत्यपि स्वयमेव लब्धं भवति । अतएव परमश्रुतिरूपत्वं
तस्य । यथोक्तम्

कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह ।
संवादः समभूत्तात यत्रैषा सात्वती श्रुतिः ॥ (भागवतम् १.४.७) इति ।

अथ यत्खलु सर्वं पुराणजातमाविर्भाव्येत्यादिकं पूर्वमुक्तं तत्
तु प्रथमस्कन्धगतश्रीव्यासनारदसंवादेनैव प्रमेयम् ॥२६॥

बलदेव विद्याभूषण : वक्तव्यं योजयत्यत्र यद्यपीत्य्आदिना । तस्मादेवमिति तद्वक्तुः
श्रीशुकस्य सर्वगुरुत्वेनापीत्यर्थः । आपेक्षिकमिति एतद्अन्य
पुराणापेक्षयेत्यर्थः । अथ परमोत्कर्षमाह अहो किमिति ॰ अतएवेति
कृष्णप्रतिनिधित्वात्कृष्णवत्सर्वगुणयुक्तत्वमित्यर्थः । प्रियेव
कान्तेव । त्रिवृत्वेदादित्रयगुणयुक्तमित्यर्थः । तस्मादिति वेद
सापेक्षत्वं वेदवाक्येन पुराणप्रामाण्यमित्यर्थः । अतएवेति
परमार्थावेदकत्वाद्वेदान्तस्येव भागवतस्य परमश्रुतिरूपत्वमित्य्
अर्थः । यत्र संवादे । सात्वती वैष्णवीत्यर्थः । अर्थेति इदं भगवता
पूर्वमित्यादिद्वादशोक्तेर्ब्रह्मनारायणसंवादरूपमष्टादशसु
मध्ये प्रकटितं, व्यासनारदसंवादरूपं तत्रैव प्रवेशितं, तद्
उभयस्य लक्षणसङ्ख्ये तु मात्स्यादावुक्ते इति बोध्यमित्यर्थः । एवम्
एव भारतोपक्रमेऽपि दृष्टम् । आदावाख्यानैर्विना चतुर्विंशतिसहस्रं
भारतं ततस्तैः सहितं पञ्चाशत्सहस्रं ततस्तैस्ततोऽप्यधिकमितोऽप्य्
अधिकमिति तद्वत् ॥२६॥

तदेवं परमनिःश्रेयसनिश्चयाय श्रीभागवतमेव
पौर्वापर्याविरोधेन विचार्यते । तत्रास्मिन् सन्दर्भषट्कात्मके ग्रन्थे
सूत्रस्थानीयमवतारिकावाक्यं विषयवाक्यं श्रीभागवतवाक्यम् ।
भाष्यरूपा तद्व्याख्या तु सम्प्रति मध्यदेशादौ व्याप्तानद्वैत
वादिनो नूनं भगवन्महिमानमवगाहयितुं तद्वादेन कर्बुरित
लिपीनां परमवैष्णवानां श्रीधरस्वामिचरणानां शुद्धवैष्णव
सिद्धान्तानुगता चेत्तर्हि यथावदेव विलिख्यते । क्वचित्तेषामेवान्यत्र
दृष्टव्याख्यानुसारेण द्रविडादिदेशविख्यातपरमभागवतानां
तेषामेव बाहुल्येन तत्र वैष्णवत्वेन प्रसिद्धत्वात् । श्रीभागवत एव,
क्वचित्क्वचिन्महाराज द्रविडेषु च भूरिशः (भागवतम् ११.५.३९) इत्यनेन
प्रथितमहिम्नां साक्षाच्छ्रीप्रभृतितः प्रवृत्तसम्प्रदायानां श्री
वैष्णवाभिधानां श्रीरामानुजभगवत्पादविरचितश्रीभाष्यादि
दृष्टमतप्रामाण्येन मूलग्रन्थस्वारस्येन चान्यथा च । अद्वैत
व्याख्यानं तु प्रसिद्धत्वान्नातिवितायते ॥२७॥

बलदेव विद्याभूषण : तदेवमिति । ननु वेद एवास्माकं प्रमाणमिति प्रतिज्ञाय पुराणम्
एव तत्स्वीकरोतीति किमिदं कौतुकमिति चेन्मैवं भ्रमितव्यम् । एवं वा
अरेऽस्य महतो भूतस्य (Bऋहदू २.४.१०) इत्यादिश्रुत्यैव पुराणस्य
वेदत्वाभिधानात् । वेदेषु वेदान्तस्यैव पुराणेषु श्रीभागवतस्य
श्रैष्ठ्यनिर्णयाच्च तदेव प्रमाणमिति किमसङ्गतमुक्तमिति । अथ
ब्रह्मसूत्रभाष्यरीत्या सन्दर्भस्यास्य प्रवृत्तिरित्याह तत्रस्मिन्निति ।
विचारार्हवाक्यं विषयवाक्यम् । भाष्यरूपा तद्व्याख्येति । अयमर्थः
श्रीधरस्वामिनो वैष्णवा एव, तट्टीकासु भगवद्विग्रहगुणविभूति
धाम्नां तत्पार्षदतनूनां च नित्यत्वोक्तेः । भगवद्भक्तेः
सर्वोत्कृष्टमोक्षानुवृत्त्योरुक्तेश्च तथापि क्वचित्क्वचिन्मायावादोल्लेखस्
तद्वादिनो भगवद्भक्तौ प्रवेशयितुं बडिशामिषार्पणन्यायेनैवेति
विदितमिति । शुद्धवैष्णवेति यथा साङ्ख्यादिशास्त्राणामविरुद्धांशः
सर्वैः स्वीकृतस्तद्वदिदं बोध्यम् । क्वचित्तेषामेवेति क्वचित्
स्थलान्तरीयस्वामिव्याख्यानुसारेण श्रीभाष्यादिदृष्टमत
प्रामाण्येन मूलश्रीभागवतस्वारस्येन चान्यथा च भाष्यरूपा तद्
व्याख्या मया लिख्यत इति मत्कपोलकल्पनं किञ्चिदपि नास्तीति
प्रमाणोपेतात्र टीकेत्यर्थः । ननु पूर्वपक्षज्ञानायाद्वैतं च
व्याख्येयमिति तत्राह अद्वैतेति ॥२७॥

अत्र च स्वदर्शितार्थविशेषप्रामाण्यायैव, न तु श्रीमद्भागवत
वाक्यप्रामाण्याय, प्रमाणानि श्रुतिपुराणादिवचनानि यथादृष्टम्
एवोदाहरणीयानि । क्वचित्स्वयमदृष्टाकराणि च तत्त्ववादगुरूणाम्
अनाधुनिकानां प्रचुरप्रचारितवैष्णवमतविशेषाणां दक्षिणादिदेश
विख्यातशिष्योपशिष्यीभूतविजयध्वजव्यासतीर्थादिवेदवेदार्थविद्
वराणां श्रीमध्वाचार्यचरणानां भागवततात्पर्यभारततात्पर्य
ब्रह्मसूत्रभाष्यादिभ्यः सङ्गृहीतानि । तैश्चैवमुक्तं भारत
तात्पर्ये

शास्त्रान्तराणि संजानन् वेदान्तस्य प्रसादतः ।
देशे देशे तथा ग्रन्थान् दृष्ट्वा चैव पृथग्विधान् ॥
यथा स भगवान् व्यासः साक्षान्नारायणः प्रभुः ।
जगाद भारताद्येषु तथा वक्ष्ये तद्ईक्षया ॥ इति ।

तत्र तद्उद्धृता श्रुतिश्चतुर्वेदशिखाद्या, पुराणं च गारुडादीनां
सम्प्रति सर्वत्राप्रचरद्रूपमंशादिकम् । संहिता च महासंहितादिका
तन्त्रं च तन्त्रभागवतादिकं ब्रह्मतर्कादिकमिति ज्ञेयम् ॥२८॥

बलदेव विद्याभूषण : अत्रेति । इह ग्रन्थे यानि श्रुतिपुराणादिवचनानि मया ध्रियन्ते तानि
स्वदर्शितार्थविशेषप्रामाण्यैव । न तु श्रीभागवतवाक्यप्रामण्याय,
तस्य स्वतः प्रमाणत्वात् । तानि च यथादृष्टमेवोदाहरणीयानि मूल
ग्रन्थान् विलोक्योत्थापितानीत्यर्थः । कानिचिद्वाक्यानि तु मद्अदृष्टाकराण्य्
अस्मद्आचार्यश्रीमध्वमुनिदृष्टाकराण्येव क्वचिन्मया ध्रियन्त इत्य्
आह क्वचिदिति । मद्व्याख्यानं क्वचिदर्थविशेषे प्रामाण्याय श्री
मध्वाचार्यचरणानां भागवततात्पर्यादिभ्यो ग्रन्थेभ्यः
सङ्गृहीतानि श्रुतिपुराणादिवचनानि ध्रियन्त इत्यनुषङ्गः । अत्रास्य
ग्रन्थकर्तुः सत्यवादित्वं ध्वनितम् । कौमारब्रह्मचर्यवान्
नैष्ठिको यः सत्यतपोनिधिः स्वप्नेऽप्यनृतं नोचे चेति प्रसिद्धम् । तेषां
कीदृशानामित्याह तत्त्वेति । सर्वं वस्तु सत्यमिति वादस्तत्त्ववादस्तद्
उपदेष्टॄणामित्यर्थः । अनाधुनिकानामतिप्राचीनानां केनचिच्
छाङ्करेण सह विवादे मध्वस्य मतं व्यासः स्वीचक्रे । शङ्करस्य तु
तत्याजेत्यैतिह्यमस्ति । प्रचारितेति भक्तानां विप्राणामेव मोक्षः । देवा
भक्तेषु मुख्याः । विरिञ्चस्यैव सायुज्यम् । लक्ष्म्या जीवकोटित्वमित्येवं
मतविशेषः । दक्षिणादिदेशेति तेन गौडेऽपि माधवेन्द्रादयस्तद्
उपशिष्याः कतिचिद्बभूवुरित्यर्थः । शास्त्रान्तराणीति तेन स्वस्य दृष्ट
सर्वाकरता व्यज्यते दिग्विजयित्वं चेत्युपोद्घातो व्याख्यातः ॥२८॥

अथ नमस्कुर्वन्नेव तथाभूतस्य श्रीमद्भागवतस्य तात्पर्यतद्
वक्तुर्हृदयनिष्ठापर्यालोचनया सङ्क्षेपतस्तावन्निर्धारयति

स्वसुखनिभृतचेतास्तद्व्युदस्तान्यभावोऽ
प्यजितरुचिरलीलाकृष्टसारस्तदीयम् ।
व्यतनुत कृपया यस्तत्त्वदीपं पुराणं
तमखिलवृजिनघ्नं व्याससूनुं नतोऽस्मि ॥ [भागवतम् १२.१२.६९]

टीका च श्रीधरस्वामिविरचिता श्रीगुरुं नमस्करोति । स्वसुखेनैव
निभृतं पूर्णं चेतो यस्य सः । तेनैव व्युदस्तोऽन्यस्मिन् भावो भावना
यस्य तथाभूतोऽप्यजितस्य रुचिराभिर्लीलाभिराकृष्टः सारः स्वसुख
गतं धैर्यं यस्य सः । तत्त्वदीपं परमार्थप्रकाशकं श्री
भागवतं यो व्यतनुत तं नतोऽस्मि इत्येषा । एवमेव द्वितीये तद्वाक्यम्
एव प्रायेण मुनयो राजन् (भागवतम् २.१.७) इत्यादिपद्यत्रयमनुसन्धेयम् ।
अत्राखिलवृजिनं तादृशभावस्य प्रत्कूलमुदासीनं च ज्ञेयम् । तदेवम्
इह सम्बन्धितत्त्वं ब्रह्मानन्दादपि प्रकृष्टो रुचिरलीलावशिष्टः
श्रीमानजित एव । स च पूर्णत्वेन मुख्यतया श्रीकृष्णसंज्ञ एवेति श्री
बादरायणसमाधौ व्यक्तीभविष्यति । तथा प्रयोजनाख्यः पुरुषार्थश्
च तादृशतद्आसक्तिजनकं तल्लीलाश्रवणादिलक्षणं तद्भजनमेवेत्य्
आयातम् । अत्र व्याससूनुमिति ब्रह्मवैवर्तानुसारेण श्रीकृष्णवराज्
जन्मत एव मायया तस्यास्पृष्टत्वं सूचितम् ॥ १२.१२ ॥ श्रीसूतः श्री
शौनकम् ॥२९॥

बलदेव विद्याभूषण : अथ यस्य ब्रह्मेति (टत्त्वष्, वेर्से विइइ) पद्योक्तं सम्बन्धिकृष्ण
तत्त्वं, तद्भक्तिलक्षणमभिधेयं, तत्प्रेमलक्षणं पुमर्थं च
निरूपतया पद्येन तावद्ग्रन्थं प्रवर्तयन् ग्रन्थकृदवतारयति अथेति
मङ्गलार्थम् । यस्मिन् शास्त्रवक्तुर्हृदयनिष्ठा प्रतीयते तदेव
शास्त्रप्रतिपाद्यवस्तु, न त्वन्यदित्यर्थः । स्वेति तदीयमजितनिरूपकं
पुराणमित्यर्थः । टीका चेति स्वसुखेनेति । स्वमसाधारणं जीवानान्दाद्
उत्कृष्टम् । गुडादिव मधु, यद्अनभिब्यक्तसंस्थानगुणविभूतिलीलम्
आनन्दरूपं स्वप्रकाशं ब्रह्मशब्दव्यपदेश्यं वस्तु तेनेत्यर्थः ।
रुचिराभिरिति पारमैश्वर्यसमवेतमाधुर्यसम्भिन्नत्वान्
मनोज्ञाभिरानन्दैकरूपाभिः पानकरसन्यायेन स्फुरद्अजिततत्
परिकरादिभिर्लीलाभिरित्यर्थः । अत्राखिलेति । प्रतिकूलं प्रत्याख्यायकम् ।
उदासीनं त्याजकमित्यर्थः । अङ्कयुग्मं स्कन्धाध्याययोर्ज्ञापकम् ।
श्रीसूतः श्रीशौनकं प्रति निर्धारयतीत्यवतारिकावाक्येन सम्बन्धः ।
एवमुत्तरत्र सर्वत्र बोध्यम् ॥२९॥

तादृशमेव तात्पर्यं करिस्यमाणतद्ग्रन्थप्रतिपाद्यतत्त्वनिर्णय
कृते तत्प्रवक्तृश्रीबादरायणकृते समाधावपि सङ्क्षेपत एव
निर्धारयति

भक्तियोगेन मनसि सम्यक्प्रणिहितेऽमले ।
अपश्यत्पुरुषं पूर्णं मायां च तद्अपाश्रयम् ॥
यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम् ।
परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥
अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे ।
लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् ॥
यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे ।
भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा ॥
स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् ।
शुकमध्यापयामास निवृत्तिनिरतं मुनिः ॥ (भागवतम् १.७.४८)

तत्र
स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः ।
कस्य वा बृहतीमेतामात्मारामः समभ्यसत् ॥ (भागवतम् १.७.९)

इति शौनकप्रश्नानन्तरं च
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।
कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः ॥
हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणिः ।
अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रियः ॥ (भागवतम् १.७.१०११)

भक्तियोगेन प्रेम्णा ।

अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ (भागवतम् ५.६.१८)
इत्यत्र प्रसिद्धेः । प्रणिहिते समाहिते समाधिनानुस्मर तद्विचेष्टितम्
(भागवतम् १.५.१३) इति तं प्रति श्रीनारदोपदेशात् । पूर्णदस्य मुक्तप्रग्रहया
वृत्त्या

भगवानिति शब्दोऽयं तथा पुरुष इत्यपि ।
वर्तते निरुपाधिश्च वासुदेवेऽखिलात्मनि ॥

इति पाद्मोत्तरखण्डवचनावष्टम्भेन, तथा

कामकामो यजेत्सोममकामः पुरुषं परम् ॥
अकामः सर्वकामो वा मोक्षकाम उदारधीः ।
तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ (भागवतम् २.३.९१०)

इत्यस्य वाक्यद्वयस्य पूर्ववाक्ये पुरुषं परमात्मानं प्रकृत्य्
एकोपाधिमुत्तरवाक्ये पुरुषं पूर्णं निरुपाधिमिति टीकानुसारेण च
पूर्णः पुरुषोऽत्र स्वयं भगवानुच्यते ॥३०॥

बलदेव विद्याभूषण : ग्रन्थवक्तुः शुकस्य यत्र निष्ठावधारिता । तत्रैव ग्रन्थकर्तुर्
व्यासस्यापि निष्ठामवधारयितुमवतारयति तादृशमेवेति । निवृत्तिनिरतं
ब्रह्मानन्दादन्यस्मिन् स्पृहाविरहितम् । कस्येति संहिताभ्यासस्य किं
फलमित्यर्थः । अध्यगादधीतवान् । मुक्तप्रग्रहयेति यथाश्वः
प्रग्रहे मुक्ते बलावधि धावत्येवं पूर्णशब्दः प्रवृत्तः
पूर्णत्वावधि प्रवर्तेतेति वक्तुं तद्अवधिश्च स्वयंभगवत्येवेति
तथोच्यत इत्यर्थः ॥३०॥

पूर्वमिति पाठे पूर्वमेवाहमिहासम्, इति तत्पुरुषस्य पुरुषत्वमिति
श्रौतनिर्वचनविशेषपुरस्कारेण च स एवोच्यते । तमपश्यत्श्रीवेद
व्यास इति स्वरूपशक्तिमन्तमेवेत्येतत्स्वयमेव लब्धं पूर्णं
चन्द्रमपश्यदित्युक्ते कान्तिमन्तमपश्यदिति लभ्यते । अतएव

त्वमाद्यः पुरुषः साक्षाद्
ईश्वरः प्रकृतेः परः
मायां व्युदस्य चिच्छक्त्या
कैवल्ये स्थित आत्मनि ॥ [भागवतम् १.७.२३] इत्युक्तम् ।

अतएव मायां च तद्अपाश्रयमित्यनेन तस्मिनप अपकृष्ट आश्रयो
यस्याः । निलीय स्थितत्वादिति मायाया न तत्स्वरूपभूतत्वमित्यपि
लभ्यते । वक्ष्यते च माया परैत्यभिमुखे च विलज्जमाना इति [भागवतम्
२.७.४७] । स्वरूपशक्तिरियमत्रैव व्यक्तीभविष्यति अनर्थोपशमं साक्षाद्
भक्तियोगमधोक्षजे [भागवतम् १.७.६] इत्यनेन आत्मारामाश्च [भागवतम् १.७.१०] इत्य्
अनेन च । पूर्वत्र हि भक्तियोगप्रभावः खल्वसौ मायाभिभावकतया
स्वरूपशक्तिवृत्तित्वेनैव गम्यते । परत्र च ते गुणा ब्रह्मानन्दस्याप्य्
उपरिचरतया स्वरूपशक्तेः परमवृत्तितामेवार्हन्तीति । मायाधिष्ठातृ
पुरुषस्तु तद्अंशत्वेन, ब्रह्म च तदीयनिर्विशेषाविर्भावत्वेन, तद्
अन्तर्भावविवक्षया पृथङ्नोक्ते इति ज्ञेयम् । अतोऽत्र पूर्ववदेव
सम्बन्धितत्त्वं निर्धारितम् ॥३१॥

बलदेव विद्याभूषण : पाठान्तरेणापि स एवार्थ इति व्याख्यातुमाह पूर्वमिति । ईश्वरस्यैव
पूर्ववर्तित्वात्पुरुषत्वमित्यर्थः । स एवेति स्वयं भगवानेव ।
स्वरूपशक्तिमत्त्वे प्रमाणमाह त्वमिति । श्रुतिश्चात्रास्ति । परास्य शक्तिर्
विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इति (श्वेतू ६.८) । एषैव
ह्लादिनी सन्धिनीत्यादिना स्मर्यते । इत्युक्तमिति कण्ठतः पाठितम्
अर्जुनेनेत्यर्थः । मायातोऽन्येयं बोध्येत्याह अतएवेत्यादिना । मूल
वाक्येन स्वरूपभूता चिच्छक्तिरियं बोधितास्तीयाह अतएवेत्यादिना ।
पट्टमहिषीव स्वरूपशक्तिः, बहिर्द्वारसेविकेव मायाशक्तिरित्य्
उभयोर्महद्अन्तरं बोध्यम् । भगवद्भक्तेर्भगवद्गुणानां च
स्वरूपशक्तिसारांशत्वं सयुक्तिकमाह पूर्वत्र हीत्यादिना ।
ब्रह्मानन्दस्येति अनभिव्यक्तसंस्थानादिविशेषस्येति बोध्यम् । ननु
परमात्मरूपस्तादृशब्रह्मरूपश्चाविर्भावः कुतो व्यासेन न दृष्ट
इति चेत्तत्राह मायाधिष्ठात्रिति ॥३१॥

अथ प्राक्प्रतिपादितस्यैवाभेध्येअस्य प्रयोजनस्य च स्थापकं जीवस्य
स्वरूपत एव परमेश्वराद्वैलक्षण्यमपश्यदित्याह यया मायया
सम्मोहितो जीवः स्वयं चिद्रूपत्वेन त्रिगुणात्मकाज्जडात्परोऽप्यात्मानं
त्रिगुणात्मकं जडं देहादिसङ्घातं मनुते । तन्मननकृतमनर्थं
संसारव्यसनं चाभिपद्यते । तदेवं जीवस्य चिद्रूपत्वेऽपि यया
सम्मोहित इति मनुते इति च स्वरूपभूतज्ञानशालित्वं व्यनक्ति
प्रकाशैकरूपस्य तेजसः स्वपरप्रकाशनशक्तिवत् । अज्ञानेनावृतं
ज्ञानं तेन मुह्यन्ति जन्तवः (गीता ५.२५) इति श्रीगीताभ्यः । तदेवं
उपाधेरेव जीवत्वं तन्नाशस्यैव मोक्षत्वमिति मतान्तरं परिहृतवान् ।
अत्र यया सम्मोहितः इत्यनेन तस्या एव तत्र कर्तृत्वं भगवतस्
तत्रोदासीनत्वं मतम् । वक्ष्यते च

विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया
विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ [भागवतम् २.५.१३] इति ।

अत्र विलज्जमानया इत्यनेनेदमायाति तस्या जीवसम्म्होहनं कर्म श्री
भगवते न रोचत इति यद्यपि सा स्वयं जानाति, तथापि भयं
द्वितीयाभिनिवेशतः स्यादीशादपेतस्य (भागवतम् ११.२.३७) इति दिशा जीवानाम्
अनादिभगवद्अज्ञानमयवैमुख्यमसहमाना स्वरूपावरणम्
अस्वरूपावेशं च करोति ॥३२॥

जीवो येन्श्वरं भजेत्भक्त्या च तस्मिन् प्रेमाणं विन्देत्ततो मायया
विमुक्तः स्यात्तमीश्वराज्जीवस्य वास्तवं भेदमपश्यदिति व्याचष्टे,
अथ प्रागित्यादिना । जीवस्येति वैलक्षण्यमिति सेवकत्वसेव्यत्वाणुत्व
विभुत्वरूपनित्यधर्महेतुकं भेदमित्यर्थः । ननु चिन्मात्रो
जीवः यो विज्ञाने तिष्ठन् (Bऋहदू ३.७.२२), विज्ञानं यज्ञं तनुते (टैत्तू
२.५.१) इत्यादौ चिद्धातुत्वश्रवणात्, न तस्य धर्मभूतं नित्यं ज्ञानम्
अस्ति येन मोहमनने वर्णनीये । तस्मात्सत्त्वा सञ्जायते ज्ञानम् (गीता
१४.१७) इत्यादिवाक्यात्, सत्त्वे या चैतन्यस्य च्छाया, तदेव सत्त्वोपहितस्य
तस्य ज्ञानं येन मोहमनने व्यासेन दृष्टे स्यातामिति चेत्तत्राह तद्
एवमित्यादिना । छायाभावाच्च न तत्कल्पनं युक्तमिति भावः । ननु
स्वरूपभूतं ज्ञानं कथमिति चेत्तत्राह पर्काशैकेति । अहि
कुण्डलाधिकरणे (Vस्. ३.२.२८) भाषितमेतद्द्रष्टव्यम् । तृतीयसन्दर्भे
विस्तरीष्याम एतत् । तदेवमुपाधेरिति अन्तःकरणं जीवः अन्तःकरण
नाशो जीवस्य मोक्ष इति शङ्करमतं दूसितम् । तथा सति परोऽपीत्यादि
व्याकोपादिति भावः । अत्रेति तत्र जीवमोहने कर्मणि । तस्या मायायाः ।
विलज्जेति ब्रह्मवाक्यम् । अमुया मायया । असहमानेति दास्या उचितमेतत्
कर्म यत्स्वामिविमुखान् दुःखाकरोतीति । ईशवैमुख्येन पिहितं जीवं
माया पिधत्ते, घटेनावृतं दीपं यथा तम आवृणोतीति ॥३२॥

श्रीभगवांश्चानादित एव भक्तायां प्रपञ्चाधिकारिण्यां तस्यां
दाक्षिण्यं लङ्घितुं न शक्नोति । तथा तद्भयेनापि जीवानां स्व
साम्मुख्यं वाञ्छन्नुपदिशति

दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ इति [गीता ७.१४]

सतां प्रसङ्गान्मम वीर्यसंविदो
भवन्ति हृत्कर्णरसायनाः कथाः ।
तज्जोषणादाश्वपवर्गवर्त्मनि
श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ (३.२५.२५)

लीलया श्रीमद्व्यासरूपेण तु विशिष्टया तद्उपदिष्टवानित्यनन्तरम्
एवायास्यति । अनर्थोपशमं साक्षादिति । तस्माद्द्वयोरपि तत्तत्समञ्जसं
ज्ञेयम् ।

ननु माया खलु शक्तिः शक्तिश्च कार्यक्षमत्वम् । तच्च धर्मविशेषः ।
तस्याः कथं लज्जादिकम् । उच्यते एवं सत्यपि भगवति तासां शक्तीनाम्
अधिष्ठातृदेव्यः श्रूयन्ते, यथा केनोपनिषदि महेन्द्रमाययोः
संवादः । तदास्तां, प्रस्तुतं प्रस्तूयते ॥३३॥

बलदेव विद्याभूषण : नन्वीश्वरः कथं तन्मोहनं सहते । तत्राह भगवांश्चेति । तर्हि
कृपालुताक्सिः । तत्राह तथेति । तद्भयेनापीति मायातो यज्जीवानां भयं
तेनापि हेतुनेत्यर्थः । ततश्च न तत्क्सतिरित्यर्थः । दैवीति प्रपत्तिश्
चेयं सत्प्रसङ्गहेतुकैव तद्उपदिष्टा यया साम्मुख्यं स्यात्तद्विद्धि
प्रणिपातेन (गीता ४.३४) इत्यादि तद्वाक्यात् । सतां प्रसङ्गातित्याद्य्अग्रिम
वाक्याच्च । लीलयेति लीलावतारेण । विशिष्टतयेति आचार्यरूपेणेत्यर्थः ।
तस्मादिति द्वयोर्मायाभगवतोरपि । तत्तदिति । मोहनं साम्मुख्य
वाञ्छा चेत्यर्थः । ननु मायाया मोहनलज्जनकर्तृत्वमुक्तं तत्कथं
जडायास्तस्याः सम्भवेदिति शङ्कते ननु मायेति । धर्मविशेष
उत्साहादिवदित्यर्थः । सिद्धान्तयति उच्यत इति । अधिष्ठातृदेव्य इति ।
विन्ध्यादिगिरीणां यथाधिष्ठातृमूर्तयस्तद्वत् । केनेति तस्यां ब्रह्म
ह देवेभ्यो विजिग्ये (Kएनऊ ३.१) इत्यादिवाक्यमस्ति । तत्राग्निवायु
मघोनः सगर्वान् वीक्ष्य तद्गर्वमपनेतुं परमात्माविरभूत् । तम्
अजानन्तस्ते जिज्ञासयामासुः । तेषां वीर्यं परीक्षमाणः स तृणं
निदधौ । सर्वं दहेयमित्यग्निः । सर्वमाददीयेति वायुश्च ब्रुवंस्तन्
निर्दग्धुमादयेतुं च नाशकत् । ज्ञातुं प्रवृत्तान्मधोनस्तु स
तिरोऽधत्त । तद्आकाशे मघवा हैमवतीमुमामाजगाम । किमेतदिति
पप्रच्छ । सा च ब्रह्मैतदित्युवाचेति निष्कृष्टम् ॥३३॥

तत्र जीवस्य तादृशचिद्रूपत्वेऽपि परमेश्वरतो वैलक्षण्यं तद्अपाश्रयम्
इति, यथा सम्मोहित इति च दर्शयति ॥३४॥
बलदेव विद्याभूषण : तत्र जीवस्येति मायां च तद्अपाश्रयामितीश्वरस्य मायानियन्तृत्वं
यया सम्मोहितो जीव इति जीवस्य मायानियम्यत्वं च । तेन स्वरूपत ईशाज्
जीवस्य भेदपर्यायं वैलक्षण्यं दृष्टवानिति प्रस्फुटम् । अपश्यतित्य्
अनेन कालोऽप्यानीतः । तदेवमीश्वरजीवमायाकालाख्यानि चत्वारि
तत्त्वानि समाधौ श्रीव्यासेन दृष्टानि । तानि नित्यान्येव । अथ ह वाव
नित्यानि पुरुषः प्रकृतिरात्मा कालः इत्येवं भाल्लवेयश्रुतेः । नित्यो
नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् (Kअठऊ
२.२.१३) इति काठकात् ।

अजामेकां लोहितशुक्लकृष्णां
बह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्येको जुषमाणोऽनुशेते
जहात्येनां भुक्तभोगामजोऽन्यः ॥ इति श्वेताश्वतराणां मन्त्राच्च
(श्वेतू ४.५) ।

अविकाराय शुद्धाय नित्याय पर्मात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ (Vइড়् १.२.१)
प्रधानं पुरुषं चापि प्रविश्यात्मेच्छया हरिः ।
क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ ॥ (Vइড়् १.२.२९)
अव्यक्तं कारणं यत्तत्प्रधान ऋषिसत्तमैः ।
प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सद्असद्आत्मकम् ॥ (Vइড়् १.२.१९)
अनादिर्भगवान् कालो नान्तोऽस्य द्विज विद्यते ।
अव्युच्छिन्नास्ततस्त्वेते सर्गस्थित्य्अन्तसंयमाः ॥ (Vइড়् १.२.२६)

इति श्रीवैष्णवाच्च । तेष्वीश्वरः शक्तिमान् स्वतन्त्रः जीवादयस्तु तच्
छक्तयोऽस्वतन्त्राः ।

विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा ।
अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥ (Vइড়् ६.७.६१)

इति श्रीवैष्णवात् । स यावदुर्व्या भरमीश्वरेश्वरः स्वकालशक्त्या
क्षपयंश्चरेद्भुवि (भागवतम् १०.१.२२) इति श्रीभागवताच्च । तत्र
विभुविज्ञानमीश्वरः, अणुविज्ञानं जीवः । उभयं नित्यज्ञानगुणकम् ।
सत्त्वादिगुणत्रयविशिष्टं जडं द्रव्यं माया । गुणत्रयशून्यं भूत
वर्तमानादिव्यवहारकारणं जडं द्रव्यं तु कालः । कर्माप्यनादि
विनाशि चास्ति न कर्माविभागादिति चेन्नानादित्वातिति (Vस्२.१.३५) इति सूत्रादिति
वस्तुस्थितिः श्रुतिस्मृतिसिद्धा वेदितव्या ॥३४॥

यर्ह्येव यदेकं चिद्रूपं ब्रह्म मायाश्रयतावलितं विद्यामयं तर्ह्य्
एव तन्मायाविषयतापन्नमविद्यापरिभूतं चेत्युक्तमिति जीवेश्वर
विभागो ‘वगतः । ततश्च स्वरूपसामर्थ्यवैलक्षण्येन तद्द्वितयं
मिथो विलक्षणस्वरूपमेवेत्यागतम् ॥३५॥

बलदेव विद्याभूषण : यत्तु एकमेवाद्वितीयम् (Cहाऊ ६.२.१), विज्ञानमानन्दं ब्रह्म
(Bऋहदू ३.९.२८), नेह नानास्ति किञ्चन (Bऋहदू ४.४.१९) इत्यादिश्रुतिभ्यो
निर्विशेषचिन्मात्राद्वैतं ब्रह्म वास्तव्यम् । अथ सदसद्विलक्षणत्वाद्
अनिर्वचनीयेन विद्याविद्यावृत्तिकेनाज्ञानेन सम्बन्धात्तस्माद्
विद्योपहितमीश्वरचैतन्यमविद्योपहितं जीवचैतन्यं चाभूत् । स्वरूप
ज्ञानेन निवृत्ते त्वज्ञाने न तत्रेश्वरजीवभावः, किन्तु निर्विशेषाद्वितीय
चिन्मात्ररूपावस्थितिर्भवेदित्याह मायी शङ्करः । तत्राह यर्ह्येव यद्
एकमिति विस्फुटार्थम् । इत्युक्तमिति । युगपदेवाकस्मादेवाज्ञानयोगाद्
एकस्य भागस्य विद्याश्रयत्वमन्यस्याविद्यापराभूतिरिति । किम्
अपराद्धं तेन ब्रह्मणा येन विविधविक्षेप
क्लेशानुभवभाजनताभूत् । पुनरप्याकस्मिकाज्ञान
सम्बन्धस्याशक्यत्वाद्वक्तुमिति न तदुक्तरीत्या तद्विभागो वाच्यः
किन्तु श्रीव्यासदृष्टरीत्यैव सोऽस्माभिरवगत इत्यर्थः ॥३५॥

न चोपाधितारतम्यमयपरिच्छेदप्रतिबिम्बत्वादिव्यवस्थया तयोर्
विभागः स्यात् ॥३६॥

बलदेव विद्याभूषण : यत्तु इन्द्रो मायाभिः पुरुरूप ईयते (ऋV ६.४७.१८, Bऋहदू २.५.१९) इत्य्
आदिश्रुतेस्तस्याद्वितीयस्य ब्रह्मणो मायया परिच्छेदादीश्वरजीव
विभागः स्यात् । तत्र विद्यया परिच्छिन्नो महान् खण्ड ईश्वरः । अविद्यया
परिच्छिन्नः कनीयान् खण्डस्तु जीवः । यथा घटेनावच्छिन्नः
शरावेणावच्छिन्नश्चाकाशखण्डो महद्अल्पताव्यपदेशं भजति ।

यथा ह्ययं ज्योतिरात्मा विवस्वान्
अपो भित्त्वा बहुधैकोऽनुगच्छन् ।
उपाधिना क्रियते भेदरूपो
देवः क्षेत्रेष्वेवमजोऽयमात्मा ॥ (श्रुति?)

इत्यादिषु ब्रह्मणस्तस्य प्रतिबिम्बश्रवणात्तद्विभागः स्यात् । विद्यायां
प्रतिबिम्ब ईश्वरः । अविद्यायां प्रतिबिम्बस्तु जीवः । यथा सरसि रवेः
प्रतिबिम्बः यथा च घटे प्रतिबिम्बो महद्अल्पत्वव्यपदेशं भजते
तद्वदित्याह शङ्करः । तदिदं निरसनाय दर्शयति न चेति । अनया रीत्या
तयोर्विभागो न च स्यादित्यन्वयः ॥३६॥

तत्र यद्युपाधेरनाविद्यकत्वेन वास्तवत्वं तर्ह्यविषयस्य तस्य
परिच्छेदविषयत्वासम्भवः । निर्धर्मकस्य व्यापकस्य निरवयवस्य
च प्रतिबिम्बत्वायोगोऽपि । उपाधिसम्बन्धाभावात्बिम्बप्रतिबिम्ब
भेदाभावात्, दृश्यत्वाभावाच्च । उपाधिपरिच्छिन्नाकाशस्थज्योतिर्
अंशस्येव प्रतिबिम्बो दृश्यते, न त्वाकाशस्य दृश्यत्वाभावादेव ॥३७॥

बलदेव विद्याभूषण : कुतो न वाच्य इति तद्अनुपपत्तेरेवेत्याह तत्र यद्युपाधेरिति ।
परिच्छेदपक्षं निराकरोति अनाविद्यकत्वेन रज्जुभुजङ्गवद्अज्ञान
रचितत्वाभावेन वस्तुभूतत्वे सतीत्यर्थः । अविषयस्येति अगृह्यो न हि
गृह्यते इति (Bऋहदू ३.९.२६) श्रुतेः सर्वास्पृश्यस्य तस्य ब्रह्मण इत्यर्थः ।
इदमत्र बोध्यम् न च टङ्कच्छिन्नपाषाणखण्डवद्वास्तवोपाधि
च्छिन्नो ब्रह्मखण्डविशेष ईश्वरो जीवश्च । ब्रह्मणोऽच्छेद्यत्वाद्
अखण्डत्वाभ्युपगमाच्च । आदिमत्त्वापत्तैश्चेश्वरजीवयोः । यत एकस्य
द्विधा त्रिधा विधानं छेदः । नाप्यच्छिन्न एवोपाधिसंयुक्तो ब्रह्म
प्रदेशविशेष एव स सः । उपाधौ चलत्युपाधिसंयुक्तिब्रह्मप्रदेश
चलनायोगात्प्रतिक्षणमुपाधिसंयुक्तब्रह्मप्रदेशभेदाद्
अनुक्षणमुपहितत्वानुपहितत्वापत्तेः । न च कृत्स्नं ब्रह्मैवोपहितं स
सः । अनुपहितब्रह्मव्यपदेशासिद्धेः । नापि ब्रह्माधिष्ठानम् ।
उपाधिरेव स सः । मुक्तावीशजीवाभावापत्तेरिति तुच्छः परिच्छेद
वादः ।

अथ प्रतिबिम्बपक्षं निराकरोति निर्धर्मकस्येत्यादिना ।
निर्धर्मकस्योपादिसम्बन्धाभावात् । व्यापकस्य बिम्बप्रतिबिम्ब
भेदाभावात् । निरवयवस्य दृश्यत्वाभावाच्च ब्रह्मणङ्प्रतिबिम्ब
ईश्वरो जीवश्च नेत्यर्थः । रूपादिधर्मविशिष्टस्य परिच्छिन्नस्य
सावयवस्य च सूर्यादेस्तद्विदूरे जलाद्य्उपाधौ प्रतिबिम्बो दृष्टः तद्
विलक्षणस्य ब्रह्मणः स न शक्यो वक्तुमित्यर्थः । नन्वाकाशस्य
तादृशस्यापि प्रतिबिम्बदर्शनाद्ब्रह्मणः स भविष्यतीति चेत्तत्राह
उपाधीति ग्रहनक्षत्रप्रभामण्डलस्येत्यर्थः । अन्यथा वायुकाल
दिशामपि स दर्शनीयः । यत्तु ध्वनेः पर्तिध्वनिरिव ब्रह्मणः
प्रतिबिम्बः स्यादित्याह तन्न चारु । अर्थान्तरत्वादिति प्रतिबिम्बवादोऽप्य्
अतितुच्छः ॥३७॥

तथा वास्तवपरिच्छेदादौ सति सामानाधिकरण्यज्ञानमात्रेण न तत्
त्यागश्च भवेत् । तत्पदार्थप्रभावस्तत्र कारणमिति चेदस्माकमेव
मतसम्मतम् ॥३८॥

बलदेव विद्याभूषण : ब्रह्मैवाहमिति ज्ञानमात्रेण तद्रूपावस्थितिः स्यादिति यद्
अभिमतं तत्कह्लूपाधेर्वास्तवत्वपक्षे न सम्भवतीत्याह तथा
वास्तवेति । आदिना प्रतिबिम्बो ग्राह्यः । न खलु निगडितः कश्चिद्दीनो
राजैवाहमिति ज्ञानमात्राद्राजा भवन् दृष्ट इति भावः । ननु
ब्रह्मानुसन्धिसामर्थ्याद्भवेदिति चेत्तत्राह तत्पदार्थेति । तथा च
त्वन्मतक्षतिरिति ॥३८॥

उपाधेराविद्यकत्वे तु तत्र तत्परिच्छिन्नत्वादेरप्यघटमानत्वाद्
आविद्यकत्वमेवेति घटाकाशादिषु वास्तवोपाधिमयतद्दर्शनया न
तेषामवास्तवस्वप्नदृष्टान्तोपजीविनां सिद्धान्तः सिध्यति,
घटमानाघटमानयोः सङ्गतेः कर्तुमशक्यत्वात् । ततश्च तेषां तत्
तत्सर्वमविद्याविलसितमेवेति स्वरूपमप्राप्तेन तेन तेन तत्तद्
व्यवस्थापयितुमशक्यम् ॥३९॥

बलदेव विद्याभूषण : अथोपाधेराविद्यकत्वपक्षे परिच्चेह्दादिवादद्वयं निराकरोति
उपाधेरिति । आविद्यकत्वे रज्जुभुजङ्गादिवन्मिथ्यात्वे सतीत्यर्थः ।
तत्रोपाधिपरिच्छिन्नत्वतत्प्रतिबिम्बत्वयोरप्यनुपपद्यमानत्वान्
मिथ्यात्वमेवेति हेतोः । घटाकाशादिष्घटपरिच्छिन्नाकाशे घटाम्बु
प्रतिबिम्बाकाशे च वास्तवोओपाधिमयतद्उभयदृष्टान्तदर्शनया तेषां
चिन्मात्राद्वैत्नामेकजीववादपरिनिष्ठत्वादवास्तवस्वप्न
दृष्टान्तोपजीविनां सिद्धान्तो न सिध्यति ।

उपाधेर्मिथ्यात्वे तेन परिच्छेदः प्रतिबिम्बश्च ब्रह्मणो मिथैव स्यात् ।
अतो मिथ्योपाधिदृष्टान्तत्वेन सत्यघटघटाम्बुनोः प्रदर्शनम्
असमञ्जसमेव । घटघटाम्बुदृष्टान्तप्रदर्शनं घटमानं,
विद्याविधावृत्तिरूपदार्ष्टान्तिकप्रदर्शनं स्वघटमानम् । तयोः
सङ्गतिः सादृश्यविलक्षणा कर्तुमशक्यैव सादृश्याभावात् । ततश्चेति तत्
तत्सर्वं परिच्छेदप्रतिबिम्बकल्पनमविद्याविलसितमज्ञान
विजृम्भितमेव । इति एवम्उक्तरीत्या । स्वरूपमप्राप्तेन असिद्धेन । तेन
परिच्छेदवादेन । तेन प्रतिबिम्बवादेन च । तत्तद्व्यवस्थापयितुं
प्रतिपादयितुमशक्यम् । ततश्च हन्तृहतन्यायेन व्यासदृष्ट
प्रकारकस्तद्विभागो ध्रुवः ॥३९॥

इति ब्रह्माविद्ययोः पर्यवसाने सति यदेव ब्रह्म चिन्
मात्रत्वेनाविद्यायोगस्यात्यन्ताभावास्पदत्वाच्छुद्धं तदेव तद्योगाद्
अशुद्ध्या जीवः । पुनस्तदेव जीवाविद्याकल्पितमायाश्रयत्वादीश्वरस्तद्
एव च तन्मायाविषयत्वाज्जीव इति विरोधस्तद्अवस्थ एव स्यात् । तत्र च
शुद्धायां चित्यविद्या । तद्अविद्याकल्पितोपाधौ तस्यामीश्वराख्यायां
विद्येति, तथा विद्यावत्त्वेऽपि मायिकत्वमित्यसमञ्जसा च कल्पना स्यादित्य्
आद्यनुसन्धेयम् ॥४०॥

बलदेव विद्याभूषण : ननु परिच्छेदादिवादद्वये नास्माकं तात्पर्यं तस्याज्ञबोधनाय
कल्पितत्वात् । किन्त्वेकजीववाद एव तदस्ति ।

स एव माया परिमोहितात्मा
शरीरमास्थाय करोति सर्वम् ।
स्त्रियन्नपानादिविचित्रभोगैः
स एव जाग्रत्परितुष्टिमेति ॥ (Kऐवल्यऊ १२)

इत्यादि कैवल्योपनिषदि तस्यिअवोपपादितत्वात् । तद्वादश्चेत्थमेकम्
एवाद्वितीयमित्याद्युक्तश्रुतिभ्योऽद्वितीयचिन्मात्रो ह्यात्मा । स चात्मन्य्
अविद्यया गुणमयीं मायां तद्वैषम्यजां कार्यसंहितं च कल्पन्यन्न्
अस्मद्अर्थमेकं युष्मद्अर्थांश्च बहून् कल्पयति । तत्रास्मद्अर्थः
स्वस्वरूपः पुरुषः । युष्मद्अर्थश्च महद्आदीनि भूम्य्अन्तानि जडानि ।
स्वतुल्यानि पुरुषान्तराणि, सवश्वराख्यः पुरुषविशेषश्चेत्येवं
त्रिविधः । जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति इति
(ण्टू २.९) इति श्रुत्य्अन्तराच्च । गुणयोगादेव कर्तृत्वभोक्तृत्वे
तत्रात्मन्यध्यस्ते । यथा स्वप्ने कश्चिद्राजधानीं राजानं तत्प्रजाश्च
कल्पयति, तन्नियम्यमात्मानं च मन्यते, तद्वत् । जाते च ज्ञाने, जागरे
च सति, ततोऽन्यन्न किञ्चिदस्तीति चिन्मात्रमेकमात्मस्वस्त्विति ।

तमिमं वादं निराकर्तुमाह इति ब्रह्मेति । इति एवं पूर्वोक्तरीत्या
परिच्छेदादिवादद्वयस्य प्रत्याख्याने जाते, ब्रह्म चाविद्या चेति द्वयोः
पर्यवसाने सतीत्यर्थः । अत्यन्ताभावास्पदत्वादिति अगृह्यो न हि गृह्यते
(Bऋहदू ३.९.२६) इत्यादि श्रुतेरेवेत्यर्थः । विरोधस्तद्अवस्थ इति
वोरोधत्वादेवाशक्यव्यवस्थापन इत्यर्थः । तव च शुद्धायामिति
शुद्धे ब्रह्मण्यकस्मादविद्यासम्बन्धस्तत्सम्बन्धात्तस्य
जीवत्वम् । तेन जीवेन कल्पिताया मायाया आश्रयो भूत्वा तद्
ब्रह्मैवेश्वरः । तस्येश्वरस्य मायया परिभूतं ब्रह्मैव तज्जीवः । इत्य्
आदि विप्रलापोऽयमविदुषामेव, न तु विदुषामिति भावः । मायिकत्वं
प्रतारकत्वमित्यर्थः । स एव माया इति श्रुतिस्तु ब्रह्मायत्तवृत्तिकत्व
ब्रह्मव्याप्यत्वाभ्यां ब्रह्मणोऽनतिरिक्तो जीव इत्येव निवेदयन्ती
गतार्था । जीवेशौ इति श्रुतिस्तु मायाविमोहिततार्किकादिपरिकल्पितजीवेश
परतया गतार्थेति न किञ्चिदनुपपन्नम् ॥ ४० ॥

किं च, यद्यत्राभेद एव तात्पर्यमभविष्यत्तर्ह्येकमेव
ब्रह्माज्ञानेन भिन्नं, ज्ञानेन तु तस्य भेदमयं दुःखं विलीयत इत्य्
अपश्यदित्येवावक्ष्यत् । तथा श्रीभगवल्लीलादीनां वास्तवत्वाभावे सति
श्रीशुकहृदयविरोधश्च जायते ॥४२॥

बलदेव विद्याभूषण : अनुपपत्त्य्अन्तरमाह किं चेति । अत्र श्रीभागवते शास्त्रे । इत्येवेति
पूर्णः पुरुषः कश्चिदस्ति तद्आश्रितया मायया जीवो विमोहितोऽनर्थं
भजति । तद्अनर्थोपशमनी च पूर्णस्य तस्य भक्तिः इत्यपश्यत् । इत्येवं
नावक्ष्यदित्यर्थः ॥४१॥

तस्मात्परिच्छेदप्रतिबिम्बत्वादिप्रतिपादकशास्त्राण्यपि कथञ्चित्तत्
सादृश्येन गौण्यैव वृत्त्या प्रवर्तेरन् । अम्बुवदग्रहणात्तु न तथात्वम्
(Vस्. ३.२.१९), वृद्धिह्रासभाक्त्वमन्तर् (पगे ९८) भावादुभय
सामञ्जस्योदेवम् (Vस्३.२.२०) इति पूर्वोत्तरपक्षमयन्यायाभ्याम् ॥४२॥

बलदेव विद्याभूषण : तस्मादिति । तत्सादृश्येन परिच्छिन्नप्रतिबिम्बतुल्यत्वेनेत्यर्थः ।
सिंहो देवदत्तः इत्यत्र यथा गौण्या वृत्त्या सिंहतुल्यत्वं
देवदत्तस्योच्यते, न तु सिंहत्वं तद्वदित्यर्थः । नन्वेवं केन निर्णीतम्
इति चेत् । सूत्रकृता श्रीव्यासेनैवेति तत्सूत्रद्वयं दर्शयति ।

तत्रैकेन तद्वादद्वयमसम्भवान्निरस्यति अम्बुवदिति । यथाम्बुना
भूखण्डस्य परिच्छेदः, एवमुपाधिना ब्रह्मप्रदेशस्य स स्यात् । न,
अम्बुना भूखण्डस्येवोपाधिना ब्रह्मप्रदेशस्य ग्रहणाभावात् । अगृह्यो
न हि गृह्यते (Bऋहदू ३.९.२६) इति हि श्रुतिः । अतो न तथात्वं ब्रह्मण
उपाधिपरिच्छिन्नत्वं नेत्यर्थः ।

यद्वा, अम्बुनि यथा रवेः पर्तिबिम्बः परिच्छिन्नस्य गृह्यते, एवम्
उपाधौ ब्रह्मणः प्रतिबिम्बो व्यापकस्य न गृह्यते । अतो न तथात्वम्
तस्य प्रतिबिम्बो नेत्यर्थः । तर्हि शास्त्रद्वयं कथं सङ्गच्छते ।
तत्राह, वृद्धीति द्वितीयेन । तद्द्वयं न मुख्यवृत्त्या प्रवर्तते । किन्तु
वृद्धिह्रासभाक्त्वं गुणांशमादायैव । यथा महद्अल्पौ भू
खण्डौ, यथा च रवितत्प्रतिबिम्बौ वृद्धिह्रासभाजौ, तथा परेश
जीवौ स्याताम् । कुतः? अन्तर्भावात् । एतस्मिन्नंशे शास्त्रतात्पर्यपूर्तेः ।
एवं सत्युभयोर्दृष्टान्तान्तिकयोः सामञ्जस्यात्सङ्गतेरित्यर्थः । पूर्व
न्यायेन परिच्छेदादिवादद्वयस्य खण्डनम्, उत्तरन्यायेन तु गौण
वृत्त्या तस्य व्यवस्थापनमिति । ब्रह्मणः खण्डःय्प्रतिबिम्बो वा जीव
एवेति सूत्रकृतां मतम् । ईशोऽपि ब्रह्मणः खण्डः प्रतिबिम्बो वेति
मायिनामीशविमुखानां मतमिति बोधव्यम् ॥४२॥

तत एवाभेदशास्त्राण्युभयोश्चिद्रूपत्वे जीवसमूहस्य दुर्घट
घटनापटीयस्या स्वाभाविकतद्अचिन्त्यशक्त्या स्वभावत एव तद्रश्मि
परमाणुगुणस्थानीयत्वात्तद्व्यतिरेकेणाव्यतिरेकेण च विरोधं
परिहृत्याग्रे मुहुरपि तदेतद्व्याससमाधिलब्धसिद्धान्तयोजनाय
योजनीयानि ॥४३॥

बलदेव विद्याभूषण : तत इति परिच्छेदादिशास्त्रद्वयस्य तत्सादृश्यार्थकत्वेन नीतत्वादेव
हेतोः । त्वं वा अहमस्मि भगवो देव, अहं वै त्वमसि तत्त्वमसि इत्य्
आदीन्यभेदशास्त्राणि । तदेतद्व्याससमाधिसिद्धान्तयोजनाय मुहुर्
अप्यग्रे योजनीयानीति सम्बन्धः । केन हेतुनेत्याह उभयोरीशजीवयोश्
चिद्रूपत्वेन हेतुना । यथा गौरश्यामयोस्तरुणकुमारयोर्वा विप्रयोर्
विप्रत्वेनैक्यम् । ततश्च जात्यैवाभेदो, नतु व्यक्तोरित्यर्थः । तथा जीव
समूहस्य दुर्घटघटनापटीयस्या तद्अचिन्त्यशक्त्या स्वभावत एव
तद्रश्मिपरमाणुगुणस्थानीयत्वात्तद्व्यतिरेकेण, अव्यतिरेकेण च
हेतुना विरोधं परिहृत्येति । परेशस्य कह्लु स्वरूपानुबन्धिनी पराख्या
शक्तिरुष्णतेव रवेरस्ति । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी
ज्ञानबलक्रिया च (श्वेतू ६.८) इति मन्त्रवर्णात् । विष्णुशक्तिः परा प्रोक्ता
(Vइড়् ६.७.६१) इति स्मरणाच्च । सा हि तद्इतरान्निखिलान्नियमयति । यस्मात्तद्
अन्ये सर्वेऽर्थाः स्वस्वभावमत्यजन्तो वर्तन्ते । प्रकृतिः कालः कर्म च
स्वान्तःस्थितमपीश्वरं स्पर्ष्टुं न शक्नोति । किन्तु ततो बिभ्येदेव
स्वस्वभावे तिष्ठति । जीवगणाश्च तत्सजातीयोऽपि न तेन सम्पर्चितुं
शक्नोति किन्तु तमाश्रयन्नेव वृत्तिं लभते । मुख्यप्राणमिव श्रोत्रादिर्
इन्द्रियगण इति । तथा यद्अत्तिर्यद्अधीना स तद्रूपः इत्यभेद
शास्त्रस्यापि भेदशास्त्रेण सार्धमविरोधोऽयं श्रीव्याससमाधिलब्ध
सिद्धान्तसव्यपेक्ष इति । तथा चात्रेशजीवयोः स्वरुऊपाभेदो नास्तीति
सिद्धम् ॥४३॥

तदेवं मायाश्रयत्वमायामोहितत्वाभ्यां स्थिते द्वयोर्भेदे तद्
भजनस्यैवाभिधेयत्वमायातम् ॥४४॥

तदेवमिति स्फुटार्थम् । तद्भजनस्य मायानिवारकस्येत्यर्थः ॥४४॥

अतः श्रीभगवत एव सर्वहितोपदेष्टृत्वात्, सर्वधुःखहरत्वात्,
रश्मीनां सूर्यवत्सर्वेषां परमस्वरूपत्वात्सर्वाधिकगुणशालित्वात्,
परमप्रेमयोगत्वमिति प्रयोजनं च स्थापितम् ॥४५॥

बलदेव विद्याभूषण : मायामोहनिवारकत्वाद्यस्य भजनमभिधेयं, स भगवानेव
भजतां प्रेमयोग्य इत्यर्थादागतमित्याह अत इति । अतो मायामोह
निवारकभजनत्वाद्भगवत एव परमप्रेमयोग्यत्वमिति
सम्बन्धः । जीवात्मा प्रेमयोग्यः, परमात्मा भगवांस्तु परम
प्रेमयोग्य इत्यर्थः । कुत इत्यपेक्षायां हेतुचतुष्टयमाह सर्वेति ।
रश्मीनामित्यादि सूर्यो यथा रश्मीनां स्वरूपं न, किन्तु परम
स्वरूपमेव भवत्येवं जीवानां भगवानिति स्वरूपैक्यं निरस्तम् ।
अन्तर्यामिब्राह्मणात्सौबालब्राहमणाच्च जीवात्मनः परमात्मनः
शरीराणि भवन्ति, स तु तेषां शरीरी इति भेदः प्रस्फुटो ज्ञातः । अतः
सर्वाधिकेति ॥४५॥

तत्राभिधेयं च तादृशत्वेन दृष्टवानपि, यतस्तत्प्रवृत्त्य्अर्थं श्री
भागवताख्यामिमां सात्वतसंहितां प्रवर्तितवानित्याह अनर्थेति ।
भक्तियोगः श्रवणकीर्तनादिलक्षणः साधनभक्तिः, न तु प्रेम
लक्षणः । अनुष्ठानं ह्युपदेशापेक्षं प्रेम तु तत्प्रसादापेक्षमिति
तथापि तस्य तत्प्रसादहेतोस्तत्प्रेमफलगर्भत्वात्साक्षाद्
एवानर्थोपशमनत्वं, न त्वन्यसापेक्षत्वेन । यत्कर्मभिर्यत्तपसा
ज्ञानवैराग्यतश्च यतित्यादौ (भागवतम् ११.२०.३२), सर्वं मद्भक्तियोगेन
मद्भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं (भागवतम् ११.२०.३३) इत्यादेः । ज्ञानादेस्
तु भक्तिसापेक्षत्वमेव श्रेयःसृतिं भक्तिम् (भागवतम् १०.१४.४) इत्यादेः ।

अथवा अनर्थस्य संसारव्यसनस्य तावत्साक्षाद्अव्यवधानेनोपशमनं
सम्मोहादिद्वयस्य तु प्रेमाख्यस्वीयफलद्वारेत्यर्थः । अतः
पूर्ववदेवात्राभिधेयं दर्शितम् ॥४६॥

बलदेव विद्याभूषण : तत्राभीति । तादृशत्वेन मायानिवारकत्वेन । दृष्टवानपि श्रीव्यासः ।
अनुष्ठानं कृतिसाध्यम् । तत्प्रसादेति भगवद्अनुग्रहेत्यर्थः । तस्य
श्रवणादिलक्षणस्य । अन्यसापेक्षत्वेन कर्मादिपरिकरत्वेन । ज्ञानादेस्
त्विति ज्ञानमत्र यस्य ब्रह्म (पगे ६) इत्युक्तब्रह्मविषयकम् ।
सम्मोहादीयादिपदादात्मनो जडदेहादिरूपतामननं ग्राह्यम् । अत
इति । अत्र अनर्थेति वाक्ये ॥४६॥

अथ पूर्वदेव प्रयोजनं च स्पष्टयितुं पूर्वोक्तस्य पूर्णपुरुषस्य च
श्रीकृष्णस्वरूपत्वं व्यञ्जयितुं, ग्रन्थफलनिर्देशद्वारा तत्र तद्
अनुभवान्तरं प्रतिपादयन्नाह यस्यामिति । भक्तिः प्रेमा श्रवण
रूपया (पगे १०९) साधनभक्त्या साध्यत्वात् । उत्पद्यते आविर्भवति ।
तस्यानुषङ्गिकं गुणमाह शोकेति । अत्रैषां संस्कारोऽपि नश्यतीति भावः ।
(पगे ११०) प्रीतिर्न यावन्मयि वासुदेव न मुच्यते देहयोगेन तावतिति
(भागवतम् ५.५.६) श्र्यृषभदेववाक्यात् । परमपुरुषे पूर्वोक्तपूर्णपुरुषे ।
किमाकार इत्यपेक्षायामाह कृष्णे । कृष्णस्तु भगवान् स्वयमित्यादि
शास्त्रसहस्रभावितान्तःकरणानां परम्परया तत्प्रसिद्दिमध्य
पातिनां चासाङ्ख्यलोकानां तन्नामश्रवणमात्रेण यः प्रथम
प्रतीतिविषयः स्यात्, तथा तन्नाम्नः प्रथमाक्षरमात्रं मन्त्राय
कल्पमानं यस्याभिमुख्याय स्यात्तद्आकार इत्यर्थः । आहुश्च नाम
कौमुदीकाराः । कृष्णशब्दस्य तमालश्यामलत्विषि यशोदायाः
स्तनन्धये परब्रह्मणि रूढिः इति ॥४७॥

बलदेव विद्याभूषण : अथेति । प्रयोजनं भगवत्प्रेमलक्षणम् । तत्रेति तत्र समाधौ श्री
व्यासस्यान्यमनुभवमित्यर्थः । आविर्भवतीति प्रेम्णः
परासारांशत्वेनोत्पत्त्य्असम्भवादित्यर्थः । तस्येति प्रेम्णः । अत्र प्रेम्णि
सति । कृष्णस्तु भगवान् स्वयमिति श्रीसूतादीनां श्रीजयदेवादीनां
चासङ्ख्यलोकानामित्यर्थः । तन्नाम इति तन्नाम्नः इति चोभयत्र
कृष्णेति नाम बोध्यम् । रूढिरिति प्रकृतिप्रत्ययसम्बन्धं विनैव
यशोदासुते प्रसिद्धिर्मण्डपशब्दस्येव गृहविशेष इत्यर्थः ॥४७॥

अथ तस्यैव प्रयोजनस्य ब्रह्मानन्दानुभवादपि परमत्वम्
अनुभूतवान् । यतस्तादृशं शुकमपि तद्आनन्दवैशिष्ट्यलम्भनाय
तामध्यापयामासेत्याह स संहितामिति । कृत्वानुक्रम्य चेति प्रथमतः
स्वयं सङ्क्षेपेण कृत्वा पश्चात्तु श्रीनारदोपदेशादनुक्रमेण विवृत्येत्य्
अर्थः । अतएव श्रीमद्भागवतं भारतानन्तरं यदत्र श्रूयते, यच्
चान्यत्राष्टादशपुराणानन्तरं भारतमिति तद्द्वयमपि समाहितं
स्यात् । ब्रह्मानन्दानुभवनिमग्नत्वात्निवृत्तिनिरतं सर्वतो निवृत्तौ
निरतं, तत्राव्यभिचारिणमपीत्यर्थः ॥४८॥

बलदेव विद्याभूषण : अथेति ब्रह्मानन्दाद्यस्य ब्रह्मेत्युक्तवस्तुसुखादपि ।
परमत्वमुत्कृष्टत्वमनुभूतवान् श्रीव्यासः । तादृशं तद्
आनन्दानुभवैनमपि । तद्आनन्देति कृष्णप्रेमानन्दप्रापणायेत्य्
अर्थः । अत एवेति । यदत्रेति अत्र श्रीभागवते । अयत्र मात्स्यादौ अष्टाद्श
पुराणानि कृत्वा सत्यवतीसुतः । चक्रे भारतमाख्यानं वेदार्थैर्
उपबृंहितमित्यनेनेत्यर्थः । तत्रेति निवृत्तावित्यर्थः ॥४८॥

तमेतं श्रीवेदव्यासस्य समाधिजातानुभवं श्रीशौनक
प्रश्नोत्तरत्वेन विशदयन् सर्वात्मारामानुभवेन सहेतुकं संवादयति
आत्मारामाश्चेति । निर्ग्रन्था विधिनिषेधातीता निर्गताहङ्कारग्रन्थयो
वा । अहैतुकीं फलानुसन्धिरहिताम् । अत्र सर्वाक्षेपपरिहारार्थमाह
इत्थम्भूत आत्मारामाणामप्याकर्षणस्वभावो गुणो यस्य स इति । तम्
एवार्थं श्रीशुकस्याप्यनुभवेन संवादयति हरेर्गुणेति । श्री
व्यासदेवाद्यत्किञ्चिच्छ्रुतेन गुणेन पूर्वमाक्षिप्ता मतिर्यस्य सः ।
पश्चादध्यगात्महद्विस्तीर्णमपि । ततश्च तत्सङ्कथासौहार्देन
नित्यं विष्णुजनाः प्रिया यस्य तथाभूतो वा, तेषां प्रियो वा स्वयमभवद्
इत्यर्थः ।

अयं भावः ब्रह्मवैवर्तानुसारेण पूर्वं तावदयं गर्भमारभ्य
श्रीकृष्णस्य स्वरितया मायानिवारकत्वं ज्ञातवान् । तत्र श्रीव्येदव्यासस्
तु तं वशीकर्तुं तद्अनन्यसाधनं श्रीभागवतमेव ज्ञात्वा, तद्
गुणातिशयप्रकाशमयांस्तदीयपद्यविशेषान् कथञ्च्च्छ्रावयित्वा तेन
तमाक्षिप्तमतिं कृत्वा, तदेव पूर्णं तमध्यापयामासेति श्री
भागवतमहिमातिशयः प्रोक्तः । तदेवं दर्शितं वक्तुः श्रीशुकस्य
वेदव्यासस्य च समानहृदयम् । तस्माद्वक्तुर्हृदयानुरूपमेव
सर्वत्र तात्पर्यं पर्यालोचनीयं नान्यथा । यद्यत्तदन्यथा
पर्यालोचनं, तत्र तत्र कुपथगामितैवेति निष्टङ्कितम् ॥ १.७ ॥ श्रीसूतः ॥
४९ ॥

बलदेव विद्याभूषण : समाधिदृष्टस्यार्थस्य सर्वतत्त्वज्ञसम्मतत्वमाह तमित्य्
आदिना । निर्गताहङ्कारेति । महत्तत्त्वाज्जातोऽयमहङ्कारः । न तु
स्वरूपानुबन्धीति बोध्यं, द्वितीये सन्दर्भे एवमेव निर्णेष्यमाणत्वात् ।
तदीयपद्यविशेषानिति पूतनाधात्रीगतिदानपाण्डवसारथ्य
प्रतीहारत्वादिप्रदर्शकान् कतिचिच्छ्लोकानित्यर्थः । ब्रह्मवैवर्ते शुको
योनिजातः, भारते त्वयोनिजातः कथ्यते । दारग्रहणं कन्यासन्ततिश्
चेति । तदेतत्सर्वं कल्पभेदेन सङ्गमनीयम् ॥४९॥

अथ क्रमेण विस्तरतस्तथैव तात्पर्यं निर्णेतुं सम्बन्धाभिधेय
प्रयोजनेषु षड्भिः सन्दर्भैर्निर्णेष्यमाणेषु प्रथमं यस्य वाच्य
वाचकतासम्बन्धीदं शास्त्रं तदेव धर्मः प्रोज्झितकैतवः इत्यादि
पद्ये सामान्याकारतस्तावदाह वेद्यं वास्तवमत्र वस्तु (भागवतम् १.१.२) इति ॥
टीका च अत्र श्रीमति सुन्दरे भागवते वास्तवं परमार्थभूतं वस्तु
वेद्यं, न तु वैशेषिकादिवद्द्रव्यगुणादिरूपमित्येषा ॥१.१॥ वेद
व्यासः ॥५०॥

बलदेव विद्याभूषण : सङ्क्षेपेणोक्तं सम्बन्धादिकं विस्तरेण दर्शयितुमुपक्रमते
अथेत्यादि । तथैवेति श्रीशुकादिहृदयानुसारेणेत्यर्थः । सामान्यत इति
अनिर्दिष्टस्वरूपगुणविभूतिकथनायेत्यर्थः । वैशेषिकादिवदिति
कणादगौतमोक्तशास्त्रवदित्यर्थः ॥५०॥

अथ किं रूपं तद्वस्तुतत्त्वमित्यत्राह वदन्ति तत्तत्त्वविदस्तत्त्वं यज्
ज्ञानमद्वयमिति (भागवतम् १.२.११) । ज्ञानं चिद्एकरूपम् । अद्वयत्वं चास्य
स्वयंसिद्धतादृशातादृशतत्त्वान्तराभावआत्स्वशक्त्येकसहायत्वात् ।
परमाश्रयं तं विना तासामसिद्धत्वाच्च । तत्त्वमिति परम
पुरुषार्थताद्योतनया परमसुखरूपत्वं तस्य बोध्यते । अतएव तस्य
नित्यत्वं च दर्शितम् ॥१.२॥ श्रीसुतः ॥५२॥

बलदेव विद्याभूषण : स्वरूपनिदेशपूर्वकं तत्त्वं वक्तुमवतारयति अथ किमिति । स्वयं
सिद्धेति आत्मनैव सिद्धं खलु स्वयं सिद्धमुच्यते । स्वयं दासास्
तपस्विनः इत्यत्र तपस्व्दास्यमात्मना तपस्विनैव सिद्धं प्रतीयते
तद्वत् । तादृशं च परेशवस्त्वेव, न तु तादृशमपि जीवचैतन्यं, न त्व्
अतादृशं प्रकृतिकाललक्षणं जडवस्तु । तद्अभावादद्वयत्वम् । तयोः
स्वयंसिद्धत्वाभावः कुतः । इत्यत्राह परमाश्रयं तं विनेति । स्व
शक्त्येकसहायेऽप्यद्वयपदं प्रयुज्यते धनुर्द्वितीयः पाण्डुरिति ।

ननु वेदान्ते व्ज्ञानमानन्दं ब्रह्म इति । विज्ञानानदस्वरूपं ब्रह्म
पठ्यते, इह ज्ञानमिति कथम् । तत्राह तत्त्वमिति । इदमत्र तत्त्वमित्य्
उक्ते सारे वस्तुनि तत्त्वशब्दो नीयते । सारं च सुखमेव सर्वेषाम्
उपायानां तद्अर्थत्वात् । तथा च सुखरूपत्वमपि तस्यागतम् । ननु
ज्ञानं सुखं चानित्यं दृष्टं तत्राह अतएवेति । स्वयंसिद्धत्वेन
व्याख्यानान्नित्यं तदित्यर्थः । सद्अकारणं यत्तन्नित्यमिति हि
तीर्थकाराः । एवं च तादृशब्रह्मसम्बन्धीदं शास्त्रमित्युक्तम् ॥५१॥

ननु नीलपीताद्य्आकारं क्षणिकमेव ज्ञानं दृष्टम्, तत्पुनरद्वयं
नित्यं ज्ञानं कथं लक्ष्यते यन्निष्ठमिदं शास्त्रम् । इत्य् अत्राह सर्व
वेदान्तसारं यद्ब्रह्मात्वेकत्वलक्षणम् । वस्त्वद्वितीयं तन्निष्ठम्
इति (भागवतम् १२.१३.१२) सत्यं ज्ञानमनन्तं ब्रह्म इति यस्य स्वरूपमुक्तम्,
येनाश्रुतं श्रुतं भवति (Cहा ६.१.३) इति यद्विज्ञानेन सर्वविज्ञानं
प्रतिज्ञातम् । सदेव सौम्येदमग्र आसीत्(Cहा ऊ ६.२.१) इत्यादिना निखिल
जगद्एककारणता । तदैक्षत बहु स्याम् (Cहाऊ ६.२.३) इत्यनेन सत्य
सङ्कल्पता च यस्य प्रतिपादिता, तेन ब्रह्मणा स्वरूपशक्तिभ्यां सर्व
बृहत्तमेन सार्धम् । अनेन जीवेनात्मना (Cहा ऊ ६.३.२) इति
तदीयोक्ताविदन्तानिर्देशेन ततो भिन्नत्वेऽप्यात्मतानिर्देशेन तद्आत्मांश
विशेषत्वेन लब्धस्य बादरायणसमाधिदृष्टयुक्तेरत्यभिन्नता
रहितस्य जीवात्मनो यदेकत्वं तत्त्वमसि (Cहाऊ ६.८.७) इत्यादौ जात्या तद्
अंशभूतचिद्रूपत्वेन समानाकारता । तदेव लक्षणं प्रथमतो ज्ञाने
साधकतमं यस्य तथाभूतं यत्सर्ववेदान्तसारमद्वितीयं वस्तु तन्
निष्ठं तद्एकविषयमिदं श्रीभागवतमिति प्राक्तन
पद्यस्थेनानुषङ्गः । यथा जन्मप्रभृति कश्चिद्गृहगुहावरुद्धः
सूर्यं विविदिषुः कथङ्चिद्गवाक्षपतितं सूर्यांशुकणं दर्शयित्वा
केनचिदुपदिश्यते एष स इति । एतत्तद्अंशज्योतिःसमानाकारतया तन्महा
ज्योतिर्मण्डलमनुसन्धीयतामित्यर्थस्तद्वत् । जीवस्य तथा तद्
अंशत्वं च तच्छक्तिविशेषसिद्धत्वेनैव परमात्मसन्दर्भे
स्थापयिष्यामः । तदेतज्जीवादिलक्षणांशविशिष्टतयैवोपनिषदस्तस्य
सांशत्वमपि क्वचिदुपदिशन्ति । निरंशत्वोपदेशिका श्रुतिस्तु केवलतन्
निष्ठा । अत्र कैवल्यैकप्रयोजनमिति चतुर्थपादश्च कैवल्यपदस्य
शुद्धत्वमात्रवचनत्वेन शुद्धत्वस्य च शुद्धभक्तित्वेन
पर्यवसानेन प्रीतिसन्दर्भे व्याख्यास्यते ॥१२।१३॥ श्रीसूतः ॥५२॥

बलदेव विद्याभूषण : आर्थिकं नित्यत्वं स्थिरं कुर्वन्, शास्त्रस्य विशिष्टब्रह्म
सम्बन्धित्वमाह ननु नीलेत्यादिना । अनेन जीवेनेत्यादि । तदीयोक्तौ
परदेवतावाक्ये । तद्आत्मांशविशेषत्वेन तद्विभिन्नांशत्वेन, न तु
मत्स्यादिवत् स्वांशत्वेनेत्यर्थः । जीवात्मनो यदेकत्वमिति जीवस्य चिद्
रूपत्वेन जात्या यद्ब्रह्मसमानाकारत्वं तदेव तस्य ब्रह्मणा
सहैक्यमिति व्यक्तिभेदः प्रस्फुटः । एवमेव यथेत्यादिदृष्टान्तेनापि
दर्शितः । तदेतदिति उपनिषदः सोऽकामयत बहु स्यामित्याद्याः ।
निरंशत्वोपदेशिकेति सत्यं ज्ञानमनन्तम् (टैत्तू २.१), निष्कलं निष्रियं
शान्तं निरवद्यं निरञ्जनम् (श्वेतू ६.१९) इत्याद्या श्रुतिस्तु केवलतन्
निष्ठा विशेष्यमात्रपरेत्यर्थः । अनभिव्यक्तसंस्थानगुणकं ब्रह्म
वदतीति यावत् ॥५२॥

तत्र यदि त्वम्पदार्थय्स जीवात्मनो ज्ञानत्वं नित्यत्वं च प्रथमतो
विचारगोचरः स्यात्तदैव तत्पदार्थस्य तादृशत्वं सुबोधं स्यादिति । तद्
बोधयितुमन्यार्थश्च परामर्शः (Vस्. १.३.२०) इति न्यायेन जीवात्मनस्तद्
रूपत्वमाह ।

नात्मा जजान न मरिष्यति नैधतेऽसौ
न क्षीयते सवनविद्व्यभिचारिणां हि ।
सर्वत्र शश्वदनपाय्युपलब्धिमात्रं
प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ (भागवतम् ११.३.३८)

आत्मा शुद्धो जीवः । न जजान न जातः । जन्माभावादेव तद्अनन्तरास्तिता
लक्षणो विकारोऽपि नास्ति । नैधते न वर्धते । वृद्ध्य्अभावादेव
विपरिणामोऽपि निरस्तः । हि यस्मात् । व्यभिचारिणामागमापायिनां बाल
युवादिदेहानां देवमनुष्याद्य्आकारदेहानां वा । सवनवित्तत्तत्काल
द्रष्टा । नह्यवस्थावतां द्रष्टा तद्अवस्थो भवतीत्यर्थः । निरवस्थः
कोऽसावात्मा । अत आह उपलब्धिमात्रं ज्ञानैकरूपम् । कथम्भूतम् ।
सर्वत्र देहे, शश्वत्सर्वदा अनुवर्तमानमिति ।

ननु नीलज्ञानं नष्टं पीतज्ञानं जातमिति प्रतीतेर्न
ज्ञानस्यानपायित्वम् । तत्राह इन्द्रियबलेनेति । सदेव ज्ञानमेकमिन्द्रिय
बलेन विविधं कल्पितम् । नीलाद्य्आकारा वृत्तय एव जायन्ते नश्यन्ति च न
ज्ञानमिति भावः । अयमागमापायितदवधिभेदेन प्रथमस्तर्कः ।
द्रष्टृदृश्यभेदेन द्वितीयोऽपि तर्को ज्ञेयः । व्यभिचारिष्ववस्था
व्यभिचारे दृष्टान्तः प्राणो यथेति ।

बलदेव विद्याभूषण : जीवात्मनि ज्ञाते परमात्मा सुज्ञातः स्यादित्युक्तम् । तदर्थं
जीवात्मानं निरूपयिष्यन्नवतारयति तत्र यदीत्यादिना । अन्यार्थश्चेति
ब्रह्मसूत्रम् । दहरविद्या छान्दोग्ये पठ्यते यदिदमस्मिन् ब्रह्म
पुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर्आकाशस्तस्मिन् यद्अन्तस्
तदन्वेष्टव्यम् (Cहाऊ ८.१.१) इति । अत्रोपासकस्य शरीरं ब्रह्मपुरं, तत्र
हृत्पुण्डरीकस्थो दहरः परमात्मा ध्येयः कथ्यते । तत्रापहत
पाप्मत्वादिगुणाष्टकमन्वेष्टव्यमुपदिश्यत इति सिद्धान्तितम् । तद्
वाक्यमध्ये स एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिर्
उपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः (Cहा ८.१२.३) इति
वाक्यं पठितम् । अत्र सम्प्रसादो लब्धविज्ञानो जीवस्तेन यत्परं ज्योतिर्
उपपन्नं स एव पुरुषोत्तम इत्यर्थः । दहरवाक्यान्तराले जीव
परामर्शः किमर्थमिति चेत्तत्राह अन्यार्थ इति । तत्र जीव
परामर्शोऽन्यार्थः । यं प्राप्य जीवः स्वस्वरूपेणाभिनिष्पद्यते स
परमात्मेति परमात्मज्ञानार्थ इत्यर्थः । न जजानेति जायतेऽस्ति वर्धते
विपरिणमतेऽपक्षीयते नश्यति च इति भावविकाराः षट्पठिताः । ते जीवस्य
न सन्ति इति समुदायार्थः । ननु नीलज्ञानमित्यादि ज्ञानरूपम्
आत्मवस्तु ज्ञातृ भवति । प्रकाशवस्तु सूर्यः प्रकाशयिता यथा । ततश्च
स्वरूपानुबन्धित्वाज्ज्ञानं तस्य नित्यं, तस्येन्द्रियप्रणाल्या नीलादिनिष्ठा
या विषयता वृत्तिपदवाच्या सैव नीलाद्यपगमे नश्यतीति ॥५३॥


दृष्टान्तं विवृण्वन्निन्द्रियादिलयेन निर्विकारात्मोपलब्धिं दर्शयति

अण्डेषु पेशिषु तरुष्वविनिश्चितेषु
प्राणो हि जीवमुपधावति तत्र तत्र ।
सन्ने यदिन्द्रियगणेऽहमि च प्रसुप्ते
कूटस्थ आशयमृते तदनुस्मृतिर्नः ॥ [भागवतम् ११.३.३९]

अण्डेषु अण्डजेषु । पेशिषु जरायुजेषु । तरुषु उद्भिज्जेषु । अविनिश्चितेषु
स्वेदजेषु । उपधावति अनुवर्तते । एवं दृष्टान्ते निर्विकारत्वं प्रदर्श्य
दार्ष्टान्तिकेऽपि दर्शयति । कथम् । तदैवात्मा सविकार इव प्रतीयते यदा
जागरे इन्द्रियगणः । यदा च स्वप्ने तत्संस्कारवानहङ्कारः । यदा तु
प्रसुप्तं तदा तस्मिन् प्रसुप्त इन्द्रियगणे सन्ने लीने । अहमि अनङ्कारे च
सन्ने लीने । कूटस्थो निर्विकार एवात्मा । कुतः । आशयमृते लिङ्गशरीरम्
उपाधिं विना । विकारहेतोरुपाधेरभावातित्यर्थः ।

नन्वहङ्कारपर्यन्तस्य सर्वस्य लये शून्यमेवावशिष्यते । क्व तदा
कूटस्थ आत्मा । अत आह तद्अनुस्मृतिर्नः । तस्याखण्डात्मनः सुष्प्ति
साक्षिणः स्मृतिः नः अस्माकं जाग्रद्द्रष्टॄणां जायते एतावन्तं कालं
सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति । अतोऽननुभूतस्य
तस्यास्मरणादस्त्येव सुष्प्तौ ताद्र्ग्आत्मानुभवः । विषय
सम्बन्धाभावाच्च न स्पष्ट इति भावः । अतः स्वप्रकाशमात्रवस्तुनः
सूर्यादेः प्रकाशवदुपलभ्दिमात्रस्याप्यात्मन उपलभ्दिः स्वाश्रयेऽस्त्य्
एवेत्यायातम् । तथा च श्रुतिः यद्वै तन्न पश्यति पश्यन् वै
द्रष्टव्यान्न पश्यति, न हि द्रष्टुर्दृष्टोर्विपरिलोपो विद्यते (Bऋहदू
४.३.२३) इति ।

अयं साक्षिसाक्ष्यविभागेन तृतीयस्तर्कः । दुःखिप्रेमास्पदत्व
विभागेन चतुर्थोऽपि तर्कोऽवगन्तव्यः ॥५५॥

बलदेव विद्याभूषण : दृष्टान्तमिति प्राणस्य नानादेहेष्वैकरूप्यान्निर्विकारत्वमित्य्
अर्थः । तस्मिन्नात्मनि । उपाधेर्लिङ्गशरीरस्य । अभावाद्विश्लेषादित्य्
अर्थः । तदाप्यतिसूक्ष्माया वासनायाः सत्त्वान्मुक्तेरभाव इति ज्ञेयम् ।
प्राकृताहङ्कारे लीनेऽपि स्वरूपानुबन्धिनोऽहमर्थस्य सत्त्वात्तेन सुखम्
अहमस्वाप्समिति विमर्शो भवतीति प्रतिपादयितुमाह नन्वित्यादि ।
शून्यमेवेति अहंप्रत्यय्ं विनात्मनोऽप्रतीतेरिति भावः । अखण्डात्मन
इति । अणुरूपत्वाद्विभागानर्हस्येत्यर्थः ।

ननु स्वापादुत्थितस्यात्मनो,हङ्कारेण योगात्सुखमहमस्वाप्समिति
विमर्शो जागरे सिध्यति । सुषुप्तौ तु चिन्मात्रः स इति चेत्तत्राह
अतोऽननुभूतस्येति । अनुभवस्मरणयोः सामानाधिकरण्यादित्यर्थः ।
तस्मात्तस्यामप्यनुभवितैवात्मेति सिद्धम् । ननूपलब्धिमात्रमित्य्
उक्तम् । तस्योपलब्धृत्वं कथम् । तत्राह अत इत्यादि । यद्वै इति । तद्आत्म
चैतन्यं कर्तृ । सुषुप्तौ न पश्यतीति यदुच्यते तत्खलु द्रष्टव्य
विषयाभावादेव, न तु द्रष्टृत्वाभावादित्यर्थः । स्फुटमन्यत् ॥५४॥

तदुक्तं

अन्वयव्यतिरेकाख्यस्तर्कः स्याच्चतुरात्मकः ।
आगमापायितदवधिभेदेन प्रथमो मतः ॥
द्रष्टृदृश्यविभागेन द्वितीयोऽपि मतस्तथा ।
साक्षिसाक्ष्यविभागेन तृतीयः सम्मतः सताम् ॥
दुःखिप्रेमास्पदत्वेन चतुर्थः सुखबोधकः ॥

॥११.३॥ इति श्रीपिप्पलायनो निमिम् ॥५५॥

बलदेव विद्याभूषण : पद्ययोर्व्याख्याने चत्वारस्तर्का योजितास्तानभियुक्तोक्ताभ्यां
सार्धकारिकाभ्यां निर्दिशति अन्वयेति । तर्कशब्देन तर्काङ्गकम्
अनुमानं बोध्यम् । आगमापायिनो दृश्यात्साक्ष्याद्दुःखास्पदाच्च
देहादेरात्मा भिद्यते । तद्अवधित्वात्, तद्द्रष्टृत्वात्, तत्साक्षित्वात्,
प्रेमास्पदत्वाच्चेति क्रमेण हेतवो नेयाः । व्यतिरेकश्चोह्यः ॥५५॥

एवम्भूतानां जीवानां चिन्मात्रं यत्स्वरूपं तयैवाकृत्या तद्अंशित्वेन
च तद्अभिन्नं यत्तत्त्वं तदत्र वाच्यमिति व्यष्टिनिर्देशद्वारा
प्रोक्तम् । तदेव ह्याश्रयसंज्ञकं महापुराणलक्षणरूपैः
सर्गादिभिरर्थैः समष्टिनिर्देशद्वारापि लक्ष्यत इत्यत्राह द्वाभ्याम्


अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः ।
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥
दशमस्य विशुद्ध्य्अर्थं नवानामिह लक्षणम् ।
वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥ (भागवतम् २.१०.१२)

मन्वन्तराणि चेशानुकथाश्च मन्वन्तरेशानुकथाः । अत्र सर्गादयो
दशार्था लक्ष्यन्त इत्यर्थः । तत्र च दशमस्य विशुद्ध्य्अर्थं तत्त्व
ज्ञानार्थं नवानां लक्षणं स्वरूपं वर्णयन्ति । नन्वत्र नैवं
प्रतीयते । अत आह श्रुतेन श्रुत्या कण्ठोक्त्यैव स्तुतयादिस्थानेषु, अञ्जसा
साक्षाद्वर्णयन्ति । अर्थेन तात्पर्यवृत्त्या च तत्तद्आख्यानेषु ॥५६॥

बलदेव विद्याभूषण : ईश्वरज्ञानार्थं जीवस्वरूपज्ञानं निर्णीतम् । अथ तत्
सादृश्येनेश्वरस्वरूपं निर्णेतुं पूर्वोक्तं योजयति एवम्भूतानामित्य्
आदिना । चिन्मात्रं यत्स्वरूपमिति चेतयितृ चेति बोध्यं पूर्वनिरूपणात् ।
ततहिवाकृत्येति चिन्मात्रत्वे सति चेतयितृत्वं याकृतिर्जातिस्तयेत्यर्थः । आकृतिस्
तु स्त्रियां रूपे सामान्यवपुषोरपि इति मेदिनी । तद्अंशित्वेन जीवांशित्वेन
चेत्यर्थः । तद्अभिन्नं जीवाभिन्नं यद्ब्रह्मतत्त्वम् । अंशः खल्व्
अंशिनो न भिद्यते व्यष्टिरित्यर्थः । जीवादिशक्तिमद्ब्रह्म समष्टिः ।
जीवस्तु व्यष्टिः । तादृशसमष्टिब्रह्मनिरूपणेन तस्य तथात्वं
वक्तव्यमित्यर्थः । दशमस्य चेश्वरस्य । अवशिष्टः स्फुटार्थः ॥५६॥

तमेव दशमं विस्पष्टयितुं तेषां दशानां व्युत्पादिकां सप्तश्लोकीम्
आह

भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः
ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः ॥ (भागवतम् २.१०.३)

भूतानि खादीनि । मात्राणि च शब्दादीनि इन्द्रियाणि च । धीशब्देन महद्
अहङ्कारौ । गुणानां वैषम्यात्परिणामात् । ब्रह्मणः परमेश्वरात्
कर्तृभूतादीनां जन्म सर्गः । पुरुषो वैराजो ब्रह्मा, तत्कृतः पौरुषश्
चराचरसर्गो विसर्ग इत्यर्थः ।

स्थितिर्वैकुण्ठविजयः पोषणं तद्अनुग्रहः
मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः
अवतारानुचरितं हरेश्चास्यानुवर्तिनाम्
पुंसामीशकथाः प्रोक्ता नानाख्यानोपबृंहिताः ॥ (भागवतम् २.१०.४५)

वैकुण्ठस्य भगवतो विजयः सृष्टानां तत्तन्मर्यादापालनेनोत्कर्षः ।
स्थितिः स्थानम् । ततः स्थितेषु स्वभक्तेषु तस्यानुग्रहः पोषणम् ।
मन्वन्तराणि तत्तन्मन्वन्तरस्थितानां मन्वादीनां तद्अनुगृहीतानां
सतां चरितानि, तान्येव धर्मस्तद्उपासनाख्यः सद्धर्मः । तत्रैव
स्थितौ नानाकर्मवासना ऊतयः । स्थितावेव हरेरवतारानुचरितम्
अस्यानुवर्तिनां च कथा ईशानुकथाः प्रोक्ता इत्यर्थः ।

निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः ।
मुक्तिर्हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः ॥ (भागवतम् २.१०.६)

स्थित्य्अनन्तरं चात्मनो जीवस्य शक्तिभिः स्वोपाधिभिः सहास्य हरेर्
अनुशयनं, हरिशयनानुगतत्वेन शयनं निरोध इत्यर्थः । तत्र हरेः
शयनं प्रपञ्चं प्रति दृष्टिनिमीलनम् । जीवानां शयनं तत्र लय इति
ज्ञेयम् । तत्रैव निरोधेऽन्यथारूपमविद्याध्यस्तमज्ञत्वादिकं हित्वा
स्वरूपेण व्यवस्थितिर्मुक्तिः ॥५७॥

बलदेव विद्याभूषण : सर्गादीन् दश व्युत्पादयति तदेवमित्यादिना । ब्रह्मणः
परमेश्वरादिति । कारणसृष्टिः पारमेश्वरी । कार्यसृष्टिस्तु वैरिञ्चीत्य्
अर्थः । मुक्तिरिति भगवद्वैमुख्यानुगतयाऽविद्यया रचितमन्यथा
रूपं देवमानवादिभावं हित्वा तत्साम्मुख्यानुप्रवृत्तया तद्भक्त्या
विनाश्य, स्वरूपेणापहतपाप्मत्वादिगुणाष्टकविशिष्टेन जीवस्वरूपेण
जीवस्य व्यवस्थितिर्विशिष्टा पुनरावृत्तिशून्या पुनरावृत्तिशून्या भगवत्
सन्निधौ स्थितिर्मुक्तिरित्यर्थः ॥५७॥

आभासश्च निरोधश्च यतोऽस्त्यध्यवसीयते
स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते । [भागवतम् २.१०.७]

आभासः सृष्टिः । निरोधो लयश्च यतो भवति । अध्यवसीयत उपलभ्यते
जीवानां ज्ञानेन्द्रियेषु प्रकाशते च । स ब्रह्मेति परमात्मेति प्रसिद्ध
आश्रयः कथ्यते । इति शब्दः प्रकारार्थः । तेन भगवानिति च । अस्य विवृतिर्
अग्रे विधेया ॥५८॥

बलदेव विद्याभूषण : अथ नवभिः सर्गादिभिर्लक्षणीयमाश्रयतत्त्वमाह आभासश्चेति ।
यत इति हेतौ पञ्चमी ॥५८॥

स्थितौ च तत्राश्रयस्वरूपमपरोक्षानुभवेन व्यष्टिद्वारापि स्पष्टं
दर्शयितुमध्यात्मादिविभागमाह

योऽध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः ।
यस्तत्रोभयविच्छेदः पुरुषो ह्याधिभौतिकः ॥
एकमेकतराभावे यदा नोपलभामहे ।
त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ [भागवतम् २.१०.८९]

योऽयमाध्यात्मिकः पुरुषश्चक्षुर्आदिकरणाभिमानी द्रष्टा जीवः । स
एवाधिदैविकश्चक्षुराद्य्अधिष्ठाता सूर्यादिः । देहसृष्टेः पूर्वं
करणानाआमधिष्ठानाभावेनाक्षमतया करणप्रकाश
कर्तृत्वाभिमानितत्सहाययोरुभयोरपि तयोर्वृत्तिभेदानुदयेन जीवत्व
मात्राविशेषात् । ततश्चोभयः करणाभिमानितद्अधिष्ठातृदेवतारूपो
द्विरूपो विच्छेदो यस्मात् । स आधिभौतिकश्चक्षुर्गोलकाद्य्उपलक्षितो दृश्यो
देहः पुरुष इति पुरुषस्य जीवस्योपाधिः । स वा एष पुरुषोऽन्नरसमयः
[टैत्तऊ २.१] इत्यादि श्रुतेः ॥५९॥

बलदेव विद्याभूषण : ननु करणाभिमानिनो जीवस्य करणप्रवर्तकसूर्यादित्वमत्र
कथम् । तत्राह देहसृष्टेः पूर्वमिति करणानामिति । अधिष्ठानाभावेन
चक्ष्र्गोलकाद्यभावेनेत्यर्थः । उभयोरपि तयोर्वृत्तिभेदानुदयेनेति
करणानां विषयग्रहणं वृत्तिः । देवतानां तु तत्र प्रवर्तकत्वं वृत्तिः ।
अयमत्र निष्कर्षः देहोत्पत्तेः पूर्वमपि जीवेन सार्धमिन्द्रियाणि तद्
देवताश्च सन्त्येव । तदा तेषां वृत्त्य्अभावाज्जीवेऽन्तर्भावो विवक्षितः ।
उत्पन्ने तु देहे तयोर्विभागो यद्भवतीत्याह ततश्चोभय इति ॥५९॥

एकमेकतराभाव इत्येषामन्योन्यसापेक्षसिद्धत्वे नानाश्रयत्वं
दर्शयति । तथा हि दृश्यं विना तत्प्रतीत्य्अनुमेयं करणं न सिध्यति ।
नापि द्रष्टा न च तद्विना करणप्रवृत्त्य्अनुमेयस्तद्अधिष्ठाता
सूर्यादिः । न च तं विना करणं प्रवर्तते । न च तद्विना दृयमित्य्
एकतरस्याभाव एकं नोपलभामहे । तत्र तदा तत्त्रितयम्
आलोचनात्मकेन प्रत्ययेन । यो वेद साक्षितया पश्यति स परमात्मा
आश्रयः । तेषामपि परस्परमाश्रयत्वमस्तीति तद्व्यवच्छेदार्थं
विशेषणं स्वाश्रयोऽनन्याश्रयः । स चासावन्येषामाश्रयश्चेति ।
तत्रांशांशिनोः शुद्धजीवपरमात्मनोरभेदांशस्वीकारेणैवाश्रय
उक्तः । अतः परोऽपि मनुतेऽनर्थम् [भागवतम् १.७.५] इति ।

जाग्रत्स्वप्नसुषुप्तं च गुणतो बुद्धिवृत्तयः ।
तासां विलक्षणो जीवः साक्षित्वेन विवक्षितः ॥ [भागवतम् ११.१३.२७] इति ।

शुद्धो विचष्टे ह्यविशुद्धकर्तुः [भागवतम् ५.११.१२] इत्याद्युक्तस्य साक्षि
संज्ञिनः शुद्धजीवस्याश्रयत्वं न शङ्कनीयम् । अथवा नन्व्
आध्यात्मिकादीनामप्याश्रयत्वमस्त्येव । सत्यम् । तथापि
परस्पराश्रयत्वान्न तत्राश्रयताकैवल्यमिति ते त्वाश्रयशब्देन
मुख्यतया नोच्यन्त इत्याह एकमिति । तर्हि साक्षिण एवास्तामाश्रयत्वम् ।
तत्राह त्रितयमिति । स आत्मा साक्षी जीवस्तु यः स्वाश्रयोऽनन्याश्रयः
परमात्मा स एवाश्रयो यस्य तथाभूत इति । वक्ष्यते च हंसगुह्यस्तवे
सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्तमीडे इति [भागवतम्
६.४.२५] । तस्माताभासश्च इत्यादिनोक्तः परमात्मैवाश्रय इति ॥२.१०॥ श्री
शुकः ॥६०॥

बलदेव विद्याभूषण : आध्यात्मिकादीनां त्रयाणां मिथः सापेक्षत्वेन सिद्धेस्तेषाम्
आश्रयत्वं नास्तीति व्याचष्टे एकमेकतरेत्यादिना । त्रितयमाध्यात्मिकादि
त्रितयम् । ननु शुद्धस्य जीवस्य देहेन्द्रियादिसाक्षित्वाभिधानेनान्यान्
अपेक्षत्वसिद्धेस्तस्याश्रयत्वं कुतो न ब्रूस तत्राह अत्रांशांशिनोरिति ।
अंशिनांशोऽपीह गृहीत इत्यर्थः । असन्तोषाद्व्याख्यान्तरमथवेति । तर्हीति
साक्षिणः शुद्धजीवस्य । सर्वमिति पुमान् जीवः ॥६०॥

अस्य श्रीभागवतस्य महापुराणत्वव्यञ्जकलक्षणं प्रकारान्तरेण च
वदन्नपि तस्यैवाश्रयत्वमाह द्वयेन

सर्गोऽस्याथ विसर्गश्च वृत्ती रक्षान्तराणि च ।
वंशो वंशानुचरितं संस्था हेतुरपाश्रयः ॥
दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः ।
केचित्पञ्चविधं ब्रह्मन्महद्अल्पव्यवस्थया ॥[भागवतम् १२.७.९१०]

अन्तराणि मन्वन्तराणि । पञ्चविधम्

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ॥ इति केचिद्वदन्ति ।

स च मतभेदो महद्अल्पव्यवस्थया महापुराणमल्पपुराणमिति
भिन्नाधिकरणत्वेन । यद्यपि विष्णुपुराणादावपि दशापि तानि लक्ष्यन्ते ।
तथापि पञ्चानामेव प्राधान्येनोक्तत्वादल्पत्वम् । अत्र दशानाम्
अर्थानां स्कन्धेषु यथाक्रमं प्रवेशो न विवक्षितः । तेषां द्वादश
सङ्ख्यत्वात् । द्वितीयस्कन्धोक्तानां तेषां तृतीयादिष्यथासङ्ख्यं न
समावेशः । निरोधादीनां दशमादिष्वष्टमवर्जम् । अन्येषामप्य्
अन्येषु यथोक्तलक्षणतया समावेशनाशक्यत्वादेव । तदुक्तं श्री
स्वामिभिरेव

दशमे कृष्णसत्कीर्तिवितानायोपवर्ण्यते ।
धर्मग्लानिनिमित्तस्तु निरोधो दुष्टभूभुजाम् ॥ इति ।

प्राकृतादिचतुर्धा यो निरोधः स तु वर्णितः । इति ।

अतोऽत्र स्कन्धे श्रीकृष्णरूपस्याश्रयस्यैव वर्णनप्राधान्यं तैर्
विवक्षितम् । उक्तं च स्वयमेव दशमे दशमं लक्ष्यमाश्रिताश्रय
विग्रहमिति । एवमन्यत्राप्युन्नेयम् । अतः प्रायशः सर्वेऽर्थाः सर्वेष्व्
एव स्कन्धेषु गुणत्वेन वा मुख्यत्वेन वा निरूप्यन्त इत्येव तेषाम्
अभिमतम् । श्रुतेनार्थेन चाञ्जसा इत्यत्र च तथैव प्रतिपन्नं सर्वत्र
तत्तत्सम्भवात् । ततश्च पर्थमद्वितीययोरपि महापुराणतायां
प्रवेशः स्यात् । तस्मात्क्रमो न गृहीतः ॥६१॥

बलदेव विद्याभूषण : अस्येति । प्रकारान्तरेणेति क्वचिन्नामान्तरत्वादर्थान्तरत्वाच्चेत्य्
अर्थः । एतानि दशलक्षणानि केचित्तृतीयादिषु क्रमेण स्थूलधियो
योजयन्ति । तान्निराकुर्वन्नाह द्वितीयस्कन्धोक्तानामिति । अष्टादश
सहस्रित्वं द्वादशस्कन्धित्वं च भागवतलक्षणं व्याकुप्येत ।
अध्यायपूर्तौ भागवतत्वोक्तिश्च न सम्भवेदिति च बोध्यम् । शुक
भाषितं चेद्भागवतं तर्हि प्रथमस्य द्वादशशेषस्य च
तत्त्वानापत्तिः । तस्मादष्टादशसहस्रि तत्पितुराचार्याच्छुकेनाधीतं
कथितं चेति साम्प्रतं संवादास्तु तथैवानादिसिद्धा इति साम्प्रतम् ॥६१॥

अथ सर्गादीनां लक्षणमाह

अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः ।
भूतमात्रेन्द्रियार्थानां सम्भवः सर्ग उच्यते ॥ (भागवतम् १२.७.११)

प्रधानगुणक्षोभान्महान्, तस्मात्त्रिगुणोऽहङ्कारः । तस्माद्भूत
मात्राणां भूतसूक्ष्माणामिन्द्रियाणां च । स्थूलभूतानां च । तद्
उपलक्षिततद्देवतानां च सम्भवः सर्गः । कारणसृष्टिः सर्ग इत्य्
अर्थः ।

पुरुषानुगृहीतानामेतेषां वासनामयः ।
विसर्गोऽयं समाहारो बीजाद्बीजं चराचरम् ॥ (भागवतम् १२.७.१२)

पुरुषः परमात्मा । एतेषां महद्आदीनां, जीवस्य पूर्वकर्मवासना
प्रधानोऽयं समाहारः । कार्यभूतश्चराचरप्राणिरूपो बीजाद्बीजम्
इव प्रवाहापन्नो विसर्ग उच्यते । व्यष्टिसृष्टिविसर्ग इत्यर्थः । अनेनोतिरय्
उक्ता

वृत्तिर्भूतानि भूतानां चराणामचराणि च ।
कृता स्वेन नॄणां तत्र कामाच्चोदनयापि वा ॥ (भागवतम् १२.७.१३)

चराणां भूतानां सामान्यतोऽचराणि, चकाराच्चराणि च कामाद्वृत्तिः । तत्र
तु नॄणां स्वेन स्वभावेन कामाच्चोदनयापि वा या नियता वृत्तिर्
जीविकाकृता, सा वृत्तिरुच्यत इत्यर्थः ।

रक्षाच्युतावतारेहा विश्वस्यानुयुगे युगे ।
तिर्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः ॥ (भागवतम् १२.७.१४)

यैरवतारैः । अनेनेशकथा । स्थानं पोषणं चेति त्रयमुक्तम् ।

मन्वन्तरं मनुर्देवा मनुपुत्राः सुरेश्वराः ।
ऋषयोऽंशावताराश्च हरेः षड्विधमुच्यते ॥ (भागवतम् १२.७.१५)

मन्वाद्याचरणकथनेन सद्धर्म एवात्र विवक्षित इत्यर्थः । ततश्च
प्राक्तनग्रन्थेनैकार्थ्यम् ।

राज्ञां ब्रह्मप्रसूतानां वंशस्त्रैकालिकोऽन्वयः ।
वंश्यानुचरितं तेषां वृत्तं वंशधराश्च ये ॥ (भागवतम् १२.७.१६)

तेषां राज्ञां ये च वंशधरास्तेषां वृत्तं वंश्यानुचरितम् ॥ ६२ ॥

बलदेव विद्याभूषण : उद्दिष्टानां सर्गादीनां क्रमेण लक्षणानि दर्शयितुमाह
अथेत्यादि । अव्याकृतेति त्रिवृत्पदं महतोऽपि विशेषणं बोध्यम् । सात्त्विकी
राजसश्चैव तामसश्च त्रिधा महान् (Vइড়् १.२.३४) इति श्रीवैष्णवात् ।
पुरुषः परमात्मा विरिञ्चान्तःस्थ इति बोध्यम् । स्फुटार्थानि शिष्टानि ॥६२॥

नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः ।
संस्थेति कविभिः प्रोक्तश्चतुर्धास्य स्वभावतः ॥ (भागवतम् १२.७.१७)

अस्य परमेश्वरस्य । स्वभावतः शक्तितः । आत्यन्तिक इत्यनेन मुक्तिरप्य्
अत्र प्रवेशिता ।

हेतुर्जीवोऽस्य सर्गादेरविद्याकर्मकारकः ।
यं चानुशयिनं प्राहुरव्याकृतमुतापरे ॥ (भागवतम् १२.७.१८)

हेतुर्निमित्तम् । अस्य विश्वस्य । यतोऽयमविद्यया कर्मकारकः । यमेव
हेतुं केचिच्चैतन्यप्राधानेनानुशयिनं प्राहुः । अपर उपाधि
प्राधान्येनाव्याकृतमिति ।

व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु ।
मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः ॥ (भागवतम् १२.७.१९)

श्रीबादरायणसमाधिलब्धार्थविरोधादत्र च जीवशुद्धस्वरूपम्
एवाश्रयत्वेन न व्याख्यायते किन्त्वयमेवार्थः । जाग्रद्आदिष्ववस्थासु,
मायामयेषु मायाशक्तिकल्पितेषु महद्आदिद्रव्येषु च । केवल
स्वरूपेण व्यतिरेकः परमसाक्षितयान्वयश्च यस्य तद्ब्रह्म जीवानां
वृत्तिषु शुद्दस्वरूपतया सोपाधितया च वर्तनेषु स्थितिष्वपाश्रयः ।
सर्वमत्यतिक्रम्याश्रय इत्यर्थः । अप इत्येतत्कह्लु वर्जने, वर्जनं
चातिक्रमे पर्यवस्यतीति । तदेवमपाश्रयाभिव्यक्तिद्वारभूतं हेतु
शब्दव्यपदिष्टस्य जीवस्य शुद्धस्वरूपज्ञानमाह द्वाभ्याम् ।

पदार्थेषु यथा द्रव्यं तन्मात्रं रूपनामसु ।
बीजादिपञ्चतां तासु ह्यवस्थासु युतायुतम् ॥
विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम् ।
योगेन वा तद्आत्मानं वेदेहाया निवर्तते ॥ (भागवतम् १२.७.२०२१)

रूपनामात्मकेषु पदार्थेषु घटादिषु यथा द्रव्यं पृथिव्यादि युतम्
अयुतं च भवति । कार्यदृष्टिं विनाप्युपलम्भात् । तथा तन्मात्रं
शुद्धं जीवचैतन्यमात्रं वस्तु गर्भाधानादिपञ्चतान्तासु नवस्वप्य्
अवस्थास्वविद्यया युतं स्वतस्त्वयुतमिति शुद्धमात्मानमित्थं
ज्ञात्वा निर्विण्णः सन्नपाश्रयानुसन्धानयोग्यो भवतीत्याह विरमेतेति ।
वृत्तित्रयं जाग्रत्स्वप्नसुषुप्तिरूपम् । आत्मानं परमात्मानम् । स्वयं
वासुदेवादेरिव मायामयत्वानुसन्धानेन देव त्यादेरिवानिष्ठितेन
योगेन वा । ततश्चेहायास्तद्अनुशीलनव्यतिरिक्तचेष्टायाः ॥ १.७ ॥ श्री
सूतः ॥ उद्दिष्टः सम्बन्धः ॥६३॥

बलदेव विद्याभूषण : पूर्वोक्तायां दशलक्षण्यां मुक्तिरेकलक्षणम् । अस्यां तु
चतुर्विधानां संस्थायामात्यन्तिकलयशब्दिता मुक्तिरानीतेति । यं
चानुशयिनमिति भुक्तशिष्टकर्मविशिष्टो जीवोनुशयीत्युच्यते । रूपेति
मूर्त्या संज्ञया चोपेतेष्वित्यर्थः । कार्यदृष्टिमिति घटादिभ्यः पृथग्
अपि पृथ्व्यादेः प्राप्तेरित्यर्थः । अपाश्रयेति ईश्वरध्यानयोग्यो भवतीत्य्
अर्थः । स्वयमिति वामदेवः खलु गर्भस्य एव परमात्मानं बुबुधे,
योगेन देवहूतीत्यर्थः ॥६३॥

इति श्रीकलियुगपावनस्वभजनविभाजनप्रयोजनावतारश्रीश्री
भगवत्कृष्णचैतन्यदेवचरणानुचरविश्ववैष्णवराजसभाजन
भाजनश्रीरूपसनातनानुशासनभारतीगर्भे श्रीभागवतसन्दर्भे
तत्त्वसन्दर्भो नाम प्रथमः सन्दर्भः ॥

बलदेव विद्याभूषण : इति कलीति कलियुगपावनं यत्स्वभजनं तस्य विभजनं विस्तरणं
प्रयोजनं यस्य तादृशोऽवतारः प्रादुर्भावो यस्य, तस्य श्रीभगवत्
कृष्णचैतन्यदेवस्य चरणयोरनुचरौ, विश्वस्मिन् ये वैष्णवराजास्तेषां
सभासु यत्सभाजनं सत्कारस्तस्य भाजने पात्रे च यौ श्रीरूप
सनातनौ तयोरनुशासनभारत्य उपदेशवाक्यानि गर्भे मध्ये यस्य
तस्मिन् ॥

टिप्पणी तत्त्वसन्दर्भे विद्याभूषणनिर्मिता ।
श्रीजीवपाठसंपृक्ता सद्भिरेषा विशोध्यताम् ॥

इति श्रीमद्बलदेवविद्याभूषणविरचिता तत्त्वसन्दर्भटिप्पणी
समाप्ता ॥