श्रीदेवीस्तवः (जिनप्रभाचार्यविरचितः)

विकिस्रोतः तः
श्रीदेवीस्तवः
जिनप्रभाचार्यः
१९२६

श्रीजिनप्रभाचार्यविरचितः श्रीवीरस्तवः। कंसारिक्रमनिर्यदापगाधाराशुद्धविराट्छदच्छविम् । छन्दोभिर्विविधैरधीरधीस्तोप्येऽहं चरमं जिनेश्वरम् ॥ १ ॥ त्रैलोक्यनेतस्तव दुर्नयालीनिर्नाशनं शासनमाश्रितो यः । तस्येन्द्रव्रजायुधमाविरस्ति दुष्कर्मशैलेन्द्रभिदाविधाने ॥ २ ॥ किमेकमाश्चर्यकरं न ते यत्पुष्पधंयोऽप्येष विशेषविज्ञः । त्यक्तोपजातिभ्रमणाभिलाषस्त्वदङ्गसौगन्ध्यमनुप्रयाति ॥ ३ ॥ यः सृजत्यजरसौरभसारैरम्बुजैस्तव पदाम्बुजपूजाम् । प्रेत्य तस्य दिवि देवभृगाक्ष्यः खागतानि निगदन्ति सरागम् ॥ १ वाजिवारणरथोद्धता भटैरुद्भटा सुभगभोगमणिभृत् । राज्यऋद्धिरुपनंनमीति तं नमीति तव यः पदौ मुदा ॥ ५॥ नाकिनिकायकराहतानां संप्रसरन्गगने मुरजानाम् । जन्ममहे तव कस्य न जज्ञे दत्तमदो धकधोंकृतिनादः ॥६॥ ये भक्त्यात्तभ्रमरविलसिता जाताः पादाम्बुरुहि तव विभो । तैः श्रेयश्रीर्मधुरमधुरसाखादासादात्समजनि कृतिभिः ॥ ७ ॥ श्रीवीरस्तवः । तत्त्वातत्त्वारोपलोपत्प्रवीणां प्रमाणित्राणसंस्थाधुरीणाम् । आज्ञां धत्ते मौलिना भव्यजन्तुश्रेणिः श्रद्धाशालिनी तावकीनाम् ॥८॥ वसुधाम सुधामय वक्र विधो तव भाषितमाद्रियते भुवि यः । स सुखानि सुखानिरिवोद्धमणी विभृते परितोऽटककीर्तिभरः ॥ ९ ॥ स्रग्विणी कुण्डलम्राजिगण्डस्थला तारहारद्युतिद्योतिवक्षस्तटा । राजिराखण्डलानामखण्डादरा पादपीठेऽलुठत्तावके पावके ॥ १० ॥ क्षणादेव तेषां शिवश्रीभुजंगप्रयातं विवृद्धिं शुभं कर्म पुंसाम् । भवन्नाममन्त्रस्य वर्णानुपूर्वी रसज्ञाप्रवर्तिष्णुरापादिता यैः ॥ ११ ॥ द्रुतविलम्बितमध्यरवध्वनद्विविधतूर्यमनेकमणीमयम् । कुसुमवर्षचितं तव देशनावनितलं क इवैत्य न मोदते ॥ १२ ॥ मुकुरोज्वले गणभृतां हृदये प्रमिताक्षरापि यत वाग्भवतः । अनियत्तया प्रतिपफाल जिन ध्वनितार्थतश्च जगद→धियाम् ॥ १३ ॥ जगत्प्रभो भक्तिभरादनुद्विजाविजातिवंशादपहृत्य कृत्यवित् । नरेन्द्रवंशस्थमचीकरच्छचीपतिर्भवन्तं हरिनैगमेषिणा (१) ॥ १४ ॥ वाचा ते निखिलनयाविरोधिनीनां दुर्योधकुमदलनेकुठारिकाणाम् । माहात्म्यं भुवनमनःप्रहर्षिणीनां निर्वक्तुं क इव यथावदस्तु शक्तः ॥१५॥ सिद्धार्थराजकुलनन्दनपारिजात न भ्राम्यति क्व तव कीर्तिरपारिजात । वर्णेन दुग्धमधुरेण मनोजनाग- सिंहोद्धता स्थिरतया सुमनोजनाग ।। १६ ।। अतिमहति भवोर्मामालिनीह भ्रमन्तो जननमरणवीच्याघातदोध्यमानाः । कथमपि पृथुपुण्याः प्राणिनः प्राप्नुवन्ति प्रवहणमिव केचिच्छासनं तावकीनम् ॥ १७ ॥ लवणिमतर्जितस्मरपुरंनिरूपदर्पा घटितकटाक्षलक्षशरविद्धकामिमर्मा। १. बसन्ततिलकेति नामान्तरम्. काव्यमाला। कनकमणिमयाभरणरश्मिरञ्जिताङ्गी व्यजयत वाणिनी न भवतः समाधिमुद्राम् ॥ १८ ॥ प्रबोधं भव्याम्भोरुहवनमधीशाभिगमय- न्हरन्मोहध्वान्तं परसमयताराः कवलयन् । निविष्टः सिंहासन्यलममलमामण्डलयुतो भवानाभाति मोदयशिखरिणीव झुतिपतिः ॥ १९ ॥ अमित दमितस्रोतोमाद्यत्तुरंगमसंगम त्रिदशहरिणीनेत्रा नेत्रत्रिभागविलोकितैः । तव जिन मनः शेके कर्तुं मनागपि न खसा- चलयितुमलं किं हेमाद्रिं युगान्तमहाबलाः ॥ २० ॥ दारिद्यापत्परिभवजनुर्विखसामृत्युदुःखै- रार्ताः के के न तव बलवदेव सेवां प्रपन्नाः । किं स्याद्दोषप्रशमनपटोरोषधस्योपयुक्ती मन्दाक्रान्ता जगति जनता दुःसहेनामयेन ॥ २१ ।। शरदुदितनिशाकरांशुममात्रकीर्तिच्छटा- धवलितनिखिलत्रिलोकीतलं श्रद्धयोपासते । सरभसविनमत्सुराधीशचूडामणिज्योतिषा- मरुणितपदपीठमूर्मीभिरेध्यच्छिवास्त्वां प्रभो ॥ २२ ॥ विभ्राणो नखविक्रियां भयंकरी धूतोल्लसद्वालपी रौद्रं शब्दमनीचकैः प्रकटयन्भूपोऽवनीपाहतः । त्वद्भक्त्या मृतकोऽप्यवाप्य नृपतां मांसादरं वर्धय- न्धतेऽनेकपराजिदर्पदलने शार्दूलविक्रीडितम् ॥ २३ ॥ विद्यामन्त्रैर्न कार्यं सुरतरुभिरलं वित्तेन च मृतं पर्याप्तं राज्यलक्ष्म्या कृतममरतया वास्तां सुवदना ।

-१. आसनशब्दस्यासनादेश इति काशिका.

नामान्तरम. २. वाता: ३. महामालिकति चतुर्विंशतिजिनस्तवः । स्फूर्जत्वेका तु भक्तिस्तव मम मनसि ध्वस्ताखिलमला कैवल्यश्रीर्यया स्यात्करतलनिलया साहाय भगवन् ॥ २४ ॥ श्रीवीरः सर्वदिक्कैः कनकरुचितनूरोचिरुद्दीप्तदीपै- र्मङ्गल्यः सोऽस्तु दीपोत्सव इव जगदानन्दसंदर्भकन्दः । सूक्तिर्जैनप्रभीयं मृदुविशदपदा स्रग्धराधीयमाना भव्यानां भव्यभूत्यै भवतु भवतुदे भावनाभावितानाम् ॥ २५ ॥ इति श्रीजिनप्रभसूरिविरचितो वीरस्तवः ।