शिवपुराणम्/संहिता ६ (कैलाससंहिता)/अध्यायः ०४

विकिस्रोतः तः
← अध्यायः ०३ शिवपुराणम्/संहिता ६ (कैलाससंहिता)
अध्यायः ०४
वेदव्यासः
अध्यायः ०५ →

ईश्वर उवाच ।।
अतः परं प्रवक्ष्यामि संन्यासाह्निककर्म च ।।
तव स्नेहान्महादेवि संप्रदायानुरोधतः ।।१।।
ब्राह्मे मुहूर्त्त उत्थाय शिरसि श्वेतपंकजे ।।
सहस्रारे समासीनं गुरुं संचितयेद्यतिः ।। २ ।।
शुद्धस्फटिकसंकाशं द्विनेत्रं वरदाभये ।।
दधानं शिवसद्भावमेवात्मनि मनोहरम् ।।३।।
भावोपनीतैः संपूज्य गन्धादिभिरनुक्रमात् ।।
बद्धांजलिपुटो भूत्वा नमस्कुर्याद्गुरुं ततः ।।४।।
प्रातःप्रभृति सायान्ते सायादिप्रातरं ततः ।।
यत्करोमि महादेव तदस्तु तव पूजनम् ।।५।।
प्रतिविज्ञाप्य गुरवे लब्धानुज्ञस्ततो गुरोः ।।
निरुद्धप्राण आसीनो विजितात्मा जितेन्द्रियः ।।६।।
मूलादिब्रह्मरंध्रांतं षट्चक्रं परिचिंतयेत् ।।
विद्युत्कोटिसमप्रख्यं सर्वतेजोमयं परम् ।।७।।
तन्मध्ये चिंतयेन्मां च सच्चिदानन्दविग्रहम् ।।
निर्गुणं परमं ब्रह्म सदाशिवमनामयम् ।। ८ ।।
सोहमस्मीति मतिमान्म दैक्यमनुभूय च ।।
बहिर्निर्गत्य च ततो दूरं गच्छेद्यथासुखम् ।। ९ ।।
वस्त्रेणाच्छाद्य मतिमाञ्छिरो नासिकया सह।।
विशोध्य देहं वि धिवत्तृणमाधाय भूतले ।।6.4.१०।।
गृहीतशिश्न उत्थाय ततो गच्छेज्जलाशयम् ।।
उद्धृत्य वार्यथान्यायं शौचं कुर्यादतन्द्रितः ।। ११ ।।
हस्तौ पादौ च संशोध्य द्विराचम्योमिति स्मरन् ।।
उत्तराभिमुखो मौनी दन्तधावनमाचरेत्।।१२।।
तृणपर्णैः सदा कुर्यादमामेकादशी विना ।।
अपां द्वादशगण्डूषैर्मुखं संशोधयेत्ततः ।। १३ ।।
द्विराचम्य मृदा तोयैः कटिशौचं विधाय च ।।
अरुणोदयकाले तु स्नानं कुर्यान्मृदा सह ।। १४ ।।
गुरुं संस्मृत्य मां चैव स्नानसंध्याद्यमाचरेत् ।।
विस्तारभयतो नोक्तमत्र द्रष्टव्यमन्यतः ।। १५ ।।
आबध्य शंखमुद्रां च प्रणवेनाभिषेचयेत् ।।
शिरसि द्वादशावृत्त्या तदर्धं वा तदर्धकम् ।। १६ ।।
तीरमागत्य कौपीनं प्रक्षाल्याचम्य च द्विधा ।।
प्रोक्षयेत्प्रणवेनैव वस्त्रमंगोपमार्जनम् ।। १७ ।।
मुखम्प्रथमतो मृज्य शिर आरभ्य सर्वतः ।।
तेनैव मार्जयेद्देहं स्थित्वा च गुरुसन्निधौ ।। १८ ।।
आबध्याद्वामतः शुद्धं कौपीनं च सडोरकम् ।।
ततः संधारयेद्भस्म तद्विधिः प्रोच्यतेऽद्रिजे ।।१९।।
द्विराचम्य समादाय भस्म सद्यादिमंत्रतः ।।
अग्निरित्यादिभिर्मंत्रैरभिमंत्र्य स्पृशेत्तनुम् ।।6.4.२०।।
आपोवेत्यभिमंत्र्याथ जलं तेनैव सेचयेत् ।।
ओमापोज्योतिरित्युक्त्वा मानस्तोकेति मंत्रतः।।२१।।
समद्य कमलद्वन्द्वं कुर्या केकं तु पंचधा।।
शिरोवदनहृद्गुह्यपादेषु परमेश्वरि।।२२।।
ईशानादिसमारभ्य सद्यान्तं पंचभिः क्रमात्।।
उद्धूल्य कवलं पश्चात्प्रणवेनाभिषेचयेत्।२३।
सर्वांगं च ततो हस्तौ प्रक्षाल्यान्यत्समाहरेत्
समर्च्य पूर्वत्तत्तु त्रिपुण्ड्रांस्तेन धारयेत्।।२४।।
त्रियायुषैस्त्र्यम्बकैश्च प्रणवेन शिवेन च।।
शिरस्यथ ललाटे च वक्षसि स्कन्ध एव च।।२९।।
नाभौ बाह्वौः संधिषु च पृष्ठ चैव यथाक्रमम् ।।
प्रक्षाल्य हस्तौ च ततो द्विराचम्य यथाविधि ।।२६।।
पंचीकरणमुच्चार्य भावयेत्स्वगुरुं बुधः ।।
वक्ष्यमाणप्रकारेण प्राणायामान्षडाचरेत् ।। २७ ।।
दक्षहस्तेन संगृह्य जलं वामेन पाणिना ।।
समाच्छाद्य द्विषड्वारं प्रणवे नाभिमंत्रयेत् ।। २८ ।।
एवं त्रिवारं संप्रोक्ष्य शिरसि त्रिः पिबेत्ततः ।।
समाहितेन मनसा ध्यायन्नोंकारमीश्वरम्।। २९ ।।
सौरमण्डलमध्यस्थं सर्वतेजोमयं परम् ।।
अष्टबाहुं चतुर्वक्त्रमर्द्धनारीकमद्भुतम् ।।6.4.३०।।
सर्वाश्चर्य्यगुणोपेतं सर्वालंकारशोभितम् ।।
एवं ध्यात्वाथ विधिवद्दद्यादर्घ्यत्रयं ततः ।। ३१ ।।
अष्टोत्तरशतं जप्त्वा द्विषड्वारं तु तर्पयेत् ।।
पुनराचम्य विधिवत्प्राणायामत्रयं चरेत् ।। ३२ ।।
पूजासदनमागच्छेन्मनसा संस्मरञ्च्छिवम्।।
द्वारमासाद्य प्रक्षाल्य पादौ मौनी द्विराचमेत्।।३३।।
प्रविशेद्विधिना तत्र दक्षपादपुरस्स रम्।।
मण्डपान्तस्सुधीस्तत्र मण्डलं रचयेत्क्रमात् ।।३४।।
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासाचारवर्णनंनाम चतुर्थोऽध्यायः ।। ४ ।।