शिवपुराणम्/संहिता ५ (उमासंहिता)/अध्यायः ०८

विकिस्रोतः तः
← अध्यायः ०७ शिवपुराणम्/संहिता ५ (उमासंहिता)
अध्यायः ०८
वेदव्यासः
अध्यायः ०९ →

चित्रगुप्त उवाच ।।
भो भो दुष्कृतकर्म्माणः पर द्रव्यापहारकाः ।।
गर्विता रूपवीर्येण परदारावमर्द्दकाः ।।१।।
यस्त्वयं क्रियते कर्म तदिदं भुज्यते पुनः ।।
तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम् ।। २ ।।
इदानीं किं प्रलप्यध्वे पीड्यमानास्स्वकर्मभिः ।।
भुज्यंतां स्वानि कर्म्माणि नास्ति दोषो हि कस्यचित् ।। ३ ।।
सनत्कुमार उवाच ।।
एवं ते पृथिवीपालास्संप्राप्तास्तत्समीपतः ।।
स्वकीयैः कर्म्मभिघौरैर्दुष्कर्म्मबलदर्पिणः ।। ४ ।।
तानपि क्रोधसंयुक्तश्चित्रगुप्तो महाप्रभुः ।।
संशिक्षयति धर्मज्ञो यमराजानुशिक्षया ।। ५ ।।
चित्रगुप्त उवाच।।
भो भो नृपा दुराचाराः प्रजा विध्वंसकारिणः ।।
अल्पकालस्य राज्यस्य कृते किं दुष्कृतं कृतम् ।। ६ ।।
राज्यभोगेन मोहेन बलादन्यायतः प्रजाः ।।
यद्दण्डिताः फलं तस्य भुज्यतामधुना नृपाः ।।७।।
क्व तद्राज्यं कलत्रं च यदर्थमशुभं कृतम् ।।
तत्सर्वं संपरित्यज्य यूयमेकाकिनः स्थिताः ।।८।।
पश्यामि तद्बलं नष्टं येन विध्वंसिताः प्रजाः ।।
यमदूतैर्योज्यमाना अधुना कीदृशं भवेत् ।। ९ ।।
सनत्कुमार उवाच ।।
एवं बहुविधैर्वाक्यैरुपलब्धा यमेन ते ।।
स्वानि कर्माणि शोचंति तूष्णीं तिष्ठंति पार्थिवाः ।।5.8.१०।।
इति कर्म्म समुद्दिश्य नृपाणां धर्म्मराड्यमः।।
तत्पापपंकशुद्ध्यर्थमिदं दूतान्ब्रवीति च ।। ११ ।।
यमराज उवाच ।।
भोभोश्चण्ड महाचंड गृहीत्वा नृपतीन्बलात् ।।
नियमेन विशुद्यध्वं क्रमेण नरकाग्निषु ।।१२।।
सनत्कुमार उवाच ।।
ततश्शीघ्रं समादाय नृपान्संगृह्य पादयोः।।
भ्रामयित्वा तु वेगेन निक्षिप्योर्ध्वं प्रगृह्य च ।।।
सर्वप्रायेण महतातीव तप्ते शिलातले।।
आस्फालयंति तरसा वज्रेणेव महाद्रुमान्।।१४।।
ततस्सरक्तं श्रोत्रेण स्रवते जर्जरीकृतः।।
निस्संज्ञस्स सदा देही निश्चेष्टस्संप्रजायते।।१५।।
ततस्स वायुना स्पृष्टस्सतैरुज्जीवितः पुनः।।
ततः पापविशुद्ध्यर्थं क्षिपंति नरकार्णवे।।१६।।
अष्टाविंशतिसंख्याभिः क्षित्यधस्सप्तकोटयः।।
सप्तमस्य तलस्यांते घोरे तमसि संस्थितः।।१७।।
घोराख्या प्रथमा कोटिः सुघोरा तदधः स्थिता ।।
अतिघोरा महाघोरा घोररूपा च पंचमी ।।१८।।
षष्ठी तलातलाख्या च सप्तमी च भयानका।।
अष्टमी कालरात्रिश्च नवमी च भयोत्कटा।।१९।।
दशमी तदधश्चण्डा महाचण्डा ततोऽप्यधः ।।
चण्डकोलाहला चान्या प्रचण्डा चण्डनायिका ।। 5.8.२० ।।
पद्मा पद्मावती भीता भीमा भीषणनायिका ।।
कराला विकराला च वज्राविंशतिमा स्मृता ।।२१।।
त्रिकोणा पञ्चकोणा च सुदीर्घा चाखिलार्तिदा।।
समा भीमबला भोग्रा दीप्तप्रायेति चान्तिमी।।२२।।
इति ते नामतः प्रोक्ता घोरा नरककोटयः।।
अष्टाविंशतिरेवैताः पापानां यातनात्मिकाः।।२३।।
तासां क्रमेण विज्ञेयाः पंच पञ्चैव नायकाः।।
प्रत्येकं सर्वकोटीनां नामतस्संनिबोधत ।।२४।।
रौरवः प्रथमस्तेषां रुवंते यत्र देहिनः ।।
महारौरवपीडाभिर्महांतोऽपि रुदंति च ।। २५ ।।
ततश्शीतं तथा चोष्णं पंचाद्या नायकास्स्मृताः ।।
सुघोरस्तु महातीक्ष्णस्तथा संजीवनः स्मृतः ।।२६।।
महातमो विलोमश्च विलोपश्चापि कंटक।।
तीव्रवेगः करालश्च विकरालः प्रकंपनः ।।२७।।
महावक्रश्च कालश्च कालसूत्रः प्रगर्जनः ।।
सूचीमुखस्सुनेतिश्च खादकस्सुप्रपीडनः ।। २८ ।।
कुम्भीपाकसुपाकौ च क्रकचश्चातिदारुणः ।।
अंगारराशिभवनं मेरुरसृक्प्रहितस्ततः ।।२९।।
तीक्ष्णतुण्डश्च शकुनिर्महासंवर्तकः क्रतुः।।
तप्तजंतुः पंकलेपः प्रतिमांसस्त्रपूद्भवः।।5.8.३०।।
उच्छ्वासस्सुनिरुच्छ्वासो सुदीर्घः कूटशाल्मलिः।।
दुरिष्टस्सुमहावादः प्रवादस्सुप्रतापनः ।।३१।।
ततो मेघो वृषः शाल्मस्सिंहव्याघ्रगजाननाः।।
श्वसूकराजमहिषघूककोकवृकाननाः।।३२।।
ग्राहकुंभीननक्राख्या स्सर्पकूर्माख्यवायसाः।।
गृध्रोलूकहलोकाख्याः शार्दूलक्रथकर्कटाः।।३३।।
मंडूकाः पूतिवक्त्राश्च रक्ताक्षः पूतिमृत्तिकाः।।
कणधूम्रस्तथाग्निश्च कृमिगन्धिवपुस्तथा ।।३४।।
अग्नीध्रश्चाप्रतिष्ठश्च रुधिराभश्श्वभोजनः ।।
लाला भेक्षांत्रभक्षौ च सर्वभक्षः सुदारुणः।।३५।।
कंटकस्सुविशालश्च विकटः कटपूतनः।।
अंबरीषः कटाहश्च कष्टा वैतरणी नदी।।३६।।
सुतप्तलोहशयन एकपादः प्रपूरणः ।।
असितालवनं घोरमस्थिभंगः सुपूरणः।।३७।।
विलातसोऽसुयंत्रोऽपि कूटपाशः प्रमर्दनः ।।
महाचूर्ण्णो सुचूर्ण्णोऽपि तप्तलोहमयं तथा ।।३८।।
पर्वतः क्षुरधारा च तथा यमलपर्वतः ।।
मूत्रविष्ठाश्रुकूपश्च क्षारकूपश्च शीतलः ।।३९।।
मुसलोलूखलं यन्त्रं शिलाशकटलांगलम्।।
तालपत्रासिगहनं महाशकटमण्डपम्।।5.8.४०।।
संमोहमस्थिभंगश्च तप्तश्चलमयो गुडम्।।
बहुदुखं महाक्लेशः कश्मलं समलं मलात् ।।४१।।
हालाहलो विरूपश्च स्वरूपश्च यमानुगः ।। ,
एकपादस्त्रिपादश्च तीव्रश्चाचीवरं तमः ।। ४२ ।।
अष्टाविंशतिरित्येते क्रमशः पंचपंचकम् ।।
कोटीनामानुपूर्व्येण पंच पंचैव नायकाः ।।।४३।।
रौरवाय प्रबोध्यंते नरकाणां शतं स्मृतम्।।
चत्वारिंशच्छतं प्रोक्तं महानरकमण्डलम् ।। ४४ ।।
इति ते व्यास संप्रोक्ता नरकस्य स्थितिर्मया ।।
प्रसंख्यानाच्च वैराग्यं शृणु पापगतिं च ताम् ।। ४५ ।।
इति श्रीशिवमहापुराणे पञ्चम्यामुमासंहितायां नरकलोकवर्णनं नामाष्टमोऽध्यायः ।। ८