शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)/अध्यायः ३९

विकिस्रोतः तः
← अध्यायः ३८ शिवपुराणम्/संहिता ४ (कोटिरुद्रसंहिता)
अध्यायः ३९
वेदव्यासः
अध्यायः ४० →

ऋषय उचुः।।
उद्यापनविधिं ब्रूहि शिवरात्रिव्रतस्य च।।
यत्कृत्वा शंकरस्साक्षात्प्रसन्नो भवति धुवम्।।१।।
सूत उवाच।।
श्रूयतामृषयो भक्त्या तदुद्यापनमादरात्।।
यस्यानुष्ठानतः पूर्णं व्रतं भवति तद्ध्रुवम्।।२।।
चतुर्दशाब्दं कर्तव्यं शिवरात्रिव्रतं शुभम्।।
एकभक्तं त्रयोदश्यां चतुर्दश्यामुपोषणम्।।३।।
शिवरात्रिदिने प्राप्ते नित्यं संपाद्य वै विधिम्।।
शिवालयं ततो गत्वा पूजां कृत्वा यथाविधि।।४।।
ततश्च कारयेद्दिव्यं मण्डलं तत्र यत्नतः।।
गौरीतिलकनाम्ना वै प्रसिद्धं भुवनत्रये।५।।
तन्मध्ये लेखयेद्दिव्यं लिंगतो भद्रमण्डलम्।।
अथवा सर्वतोभद्रं मण्डपान्तः प्रकल्पयेत् ।।६।।
कुंभास्तत्र प्रकर्तव्याः प्राजापत्यविसंज्ञया।।
सवस्त्रास्सफलास्तत्र दक्षिणासहिताः शुभाः ।।७।।
मण्डलस्य च पार्श्वे वै स्थापनीयाः प्रयत्नतः ।।
मध्ये चैकश्च संस्थाप्यः सौवर्णो वापरो घटः ।। ८ ।।
तत्रोमासहितां शंभुमूर्तिन्निर्माय हाटकीम् ।।
पलेन वा तदर्द्धेन यथाशक्त्याथवा व्रती ।। ९ ।।
निधाय वामभागे तु शिवामूर्त्तिमतन्द्रितः ।।
मदीयां दक्षिणे भागे कृत्वा रात्रौ प्रपूजयेत् ।। 4.39.१० ।।
आचार्यं वरयेत्तत्र चर्त्विग्भिस्सहितं शुचिम् ।।
अनुज्ञातश्च तैर्भक्त्या शिवपूजां समाचरेत् ।। ११ ।।
रात्रौ जागरणं कुर्यात्पूजां यामोद्भवां चरन्।।
रात्रिमाक्रमयेत्सर्वां गीतनृत्यादिना व्रती ।। १२ ।।
एवं सम्पूज्य विधिवत्संतोष्य प्रातरेव च ।।
पुनः पूजां ततः कृत्वा होमं कुर्याद्यथाविधि ।। १३ ।।
यथाशक्ति विधानं च प्राजापत्यं समाचरेत् ।।
ब्राह्मणान्भोजयेत्प्रीत्या दद्याद्दानानि भक्तितः ।। १४ ।।
ऋत्विजश्च सपत्नीकान्वस्त्रालङ्कारभूषणैः ।।
अलङ्कृत्य विधानेन दद्याद्दानं पृथक्पृथक् ।। १५ ।।
गां सवत्सां विधानेन यथोपस्करसंयुताम् ।।
उक्त्वाचार्याय वै दद्याच्छिवो मे प्रीयतामिति ।। १६ ।।
तत्तस्सकुम्भां तन्मूर्तिं सवस्त्रां वृषभे स्थिताम् ।।
सर्वालंकारसहितामाचार्याय निवेदयेत् ।। १७ ।।
ततः संप्रार्थयेद्देवं महेशानं महाप्रभुम्।।
कृतांजलिर्नतस्कन्धस्सुप्रीत्या गद्गदाक्षरः ।।१८।।
देवदेव महादेव शरणागतवत्सल ।।
व्रतेनानेन देवेश कृपां कुरु ममोपरि ।। १९ ।।
मया भक्त्यनुसारेण व्रतमेतत्कृतं शिवा ।।
न्यूनं सम्पूर्णतां यातु प्रसादात्तव शङ्कर ।।4.39.२०।।
अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।।
कृतं तदस्तु कृपया सफलं तव शङ्कर ।।२१।।
एवं पुष्पांजलिं दत्त्वा शिवाय परमात्मने ।।
नमस्कारं ततः कुर्यात्प्रार्थनां पुनरेव च ।। २२ ।।
एवं व्रतं कृतं येन न्यूनं तस्य न विद्यते ।।
मनोभीष्टां ततः सिद्धिं लभते नात्र संशयः ।। २३ ।।
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटित्त्वसंहितायां शिवरात्रिव्रतोद्यापनं नामैकोनचत्वारिंशोऽध्यायः ।। ३९ ।।