शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः १७

विकिस्रोतः तः
← अध्यायः १६ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः १७
वेदव्यासः
अध्यायः १८ →

शृण्वथो गिरिशस्याद्यावतारान् दशसंख्यकान् ।।
महाकलमुखान् भक्त्योपासनाकाण्डसेवितान् ।। १ ।।
तत्राद्यो हि महाकालो भुक्तिमुक्तिप्रदस्सताम् ।।
शक्तिस्तत्र महाकाली भक्तेप्सितफलप्रदा ।।२।।
तारनामा द्वितीयश्च तारा शक्तिस्तथैव सा ।।
भुक्तिमुक्तिप्रदौ चोभौ स्वसेवकसुखप्रदौ ।।३।।
भुवनेशो हि बालाह्वस्तृतीयः परिकीर्तितः ।।
भुवनेशी शिवा तत्र बालाह्वा सुखदा सताम् ।। ४ ।।
श्रीविद्येशः षोडशाह्वः श्रीर्विद्या षोडशी शिवा ।।
चतुर्थो भक्त सुखदो भुक्तिमुक्तिफलप्रदः ।। ५ ।।
पञ्चमो भैरवः ख्यातः सर्वदा भक्तकामदः ।।
भैरवी गिरिजा तत्र सदुपासककामदा ।। ६ ।।
छिन्नमस्तकनामासौ शिवः षष्ठः प्रकीर्तितः ।।
भक्तकामप्रदा चैव गिरिजा छिन्नमस्तका ।। ७ ।।
धूमवान् सप्तमः शम्भुस्सर्वकामफलप्रदः ।।
धूमवती शिवा तत्र सदुपासककामदा ।। ८ ।।
शिवावतारः सुखदो ह्यष्टमो बगलामुखः ।।
शक्तिस्तत्र महानन्दा विख्याता बगलामुखी ।। ९ ।।
शिवावतारो मातङ्गो नवमः परिकीर्तितः ।।
मातंगी तत्र शर्वाणी सर्वकामफलप्रदा ।। 3.17.१० ।।
दशमः कमलः शम्भुर्भुक्तिमुक्तिफलप्रदः ।।
कमला गिरिजा तत्र स्वभक्तपरिपालिनी ।। ११ ।।
एते दशमिताः शैवा अवतारास्सुखप्रदाः ।।
भुक्तिमुक्तिप्रदाश्चैव भक्तानां सर्वदास्सताम् ।। १२।।
एते दशावतारा हि शंकरस्य महात्मनः ।।
नानासुखप्रदा नित्यं सेवतां निर्विकारतः ।। १ ३।।
एतद्दशावताराणां माहात्म्यं वर्णितं मुने ।।
सर्वकामप्रदं ज्ञेयं तंत्रशास्त्रादिगर्भितम् ।। १४।।
एतासामादिशक्तीनामद्भुतो महिमा मुने ।।
सर्वकामप्रदो ज्ञेयस्तत्रंशास्त्रादिगर्भितः ।। १५।।
शत्रुमारणकार्य्यादौ तत्तच्छक्तिः परा मता ।।
खल दण्डकरी नित्यम्ब्रह्मतेजोविवर्द्धिनी।। १६।।
इत्युक्तास्ते मया ब्रह्मन्नवतारा महेशितुः।।
सशक्तिका दशमिता महाकालमुखाश्शुभाः।। १७।।
शैवपर्वसु सर्वेषु योऽधीते भक्तितत्परः ।।
एतदाख्यानममलं सोतिशम्भुप्रियो भवेत् ।। १८।।
ब्रह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत ।।
धनाधिपो हि वैश्यः स्याच्छूद्रः सुखमवाप्नुयात् ।। १९।।
शांकरा निजधर्मस्थाः शृण्वन्तश्चरितन्त्विदम्।।
सुखिनः स्युर्विशेषेण शिवभक्ता भवन्तु च ।।3.17.२०।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवदशावतारवर्णनं नाम सप्तदशोऽध्यायः ।।१७।