शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः ०२

विकिस्रोतः तः
← अध्यायः ०१ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः ०२
वेदव्यासः
अध्यायः ०३ →

।। नन्दीश्वर उवाच ।।
शृणु तात महेशस्यावतारान्परमान्प्रभो ।।
सर्वकार्यकराँल्लोके सर्वस्य सुखदान्मुने ।।१।।
तस्य शंभोः परेशस्य मूर्त्यष्टकमयं जगत् ।।
तस्मिन्व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव ।।२।।
शर्वो भवस्तथा रुद्र उग्रो भीमः पशो पतिः ।।
ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः ।। ३ ।।
भूम्यंभोग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ।।
अधिष्ठिताश्च शर्वाद्यैरष्टरूपैः शिवस्य हि ।।४।।
धत्ते चराचरं विश्वं रूपं विश्वंभरात्मकम् ।।
शंकरस्य महेशस्य शास्त्रस्यैवेति निश्चयः ।। ५ ।।
संजीवनं समस्तस्य जगतः सलिलात्मकम् ।।
भव इत्युच्यते रूपं भवस्य परमात्मनः ।।६।।
बहिरंतर्जगद्विश्वं बिभर्ति स्पन्दतेस्य यम् ।।
उग्र इत्युच्यते सद्भी रूपमुग्रस्य सत्प्रभो ।।७।।
सर्वावकाशदं सर्वव्यापकं गगनात्मकम् ।।
रूपं भीमस्य भीमाख्यं भूपवृन्दस्व भेदकम् ।। ८ ।।
सर्वात्मनामधिष्ठानं सर्वक्षेत्रनिवासकम् ।।
रूपं पशुपतेर्ज्ञेयं पशुपाशनिकृन्तनम् ।।९।।
सन्दीपयञ्जगत्सर्वं दिवाकरसमाह्वयम् ।।
ईशानाख्यं महेशस्य रूपं दिवि विसर्पति ।।3.2.१०।।
आप्याययति यो विश्वममृतांशुर्निशाकरः ।।
महादेवस्य तद्रूपं महादेवस्य चाह्वयम् ।। ११ ।।
आत्मा तस्याष्टमं रूपं शिवस्य परमात्मनः ।।
व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मकम् ।। १२ ।।
शाखाः पुष्यन्ति वृक्षस्य वृक्षमूलस्य सेचनात् ।।
तद्वदस्य वपुर्विश्वं पुष्यते च शिवार्चनात ।।१३।।
यथेह पुत्रपौत्रादेः प्रीत्या प्रीतो भवेत्पिता ।।
तथा विश्वस्य सम्प्रीत्या प्रीतो भवति शंकरः ।। १४ ।।
क्रियते यस्य कस्यापि देहिनो यदि निग्रहः ।।
अष्टमूर्त्तेरनिष्टं तत्कृतमेव न संशयः ।। १५ ।।
अष्टमूर्त्यात्मना विश्वमधिष्ठायास्थितं शिवम् ।।
भजस्व सर्वभावेन रुद्रं परमकारणम् ।। १६ ।।
इति प्रोक्ताः स्वरूपास्ते विधिपुत्राष्टविश्रुताः ।।
सर्वोपकारनिरताः सेव्याः श्रेयोर्थिभिर्नरैः ।। १७ ।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवाष्टमूर्त्तिवर्णनं नाम द्वितीयोऽध्यायः ।। २ ।।