शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः २८

विकिस्रोतः तः
← अध्यायः २७ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः २८
वेदव्यासः
अध्यायः २९ →

सनत्कुमार उवाच।।
ततश्च शंखचूडोऽसौ जैगीषव्योपदेशतः ।।
तपश्चकार सुप्रीत्या ब्रह्मणः पुष्करे चिरम् ।।१।।
गुरुदत्तां ब्रह्मविद्यां जजाप नियतेन्द्रियः।।
स एकाग्रमना भूत्वा करणानि निगृह्य च ।।२।।
तपंतं पुष्करे तं वै शंखचूडं च दानवम् ।।
वरं दातुं जगामाशु ब्रह्मालोकगुरुर्विभुः ।।३।।
वरं ब्रूहीति प्रोवाच दानवेन्द्रं विधिस्तदा।।
स दृष्ट्वा तं ननामाति नम्रस्तुष्टाव सद्गिरा ।। ४ ।।
वरं ययाचे ब्रह्माणमजेयत्वं दिवौकसाम्।।
तथेत्याह विधिस्तं वै सुप्रसन्नेन चेतसा ।।५।।
श्रीकृष्णकवचं दिव्यं जगन्मंगलमंगलम्।।
दत्तवाञ्शंखचूडाय सर्वत्र विजयप्रदम् ।।६।।
बदरीं संप्रयाहि त्वं तुलस्या सह तत्र वै ।।
विवाहं कुरु तत्रैव सा तपस्यति कामतः ।। ७ ।।
धर्मध्वजसुता सेति संदिदेश च तं विधिः ।।
अन्तर्धानं जगामाशु पश्यतस्तस्य तत्क्षणात् ।।८।।
ततस्स शंखचूडो हि तपःसिद्धोऽतिपुष्करे ।।
गले बबंध कवचं जगन्मंगलमंगलम् ।।९।।
आज्ञया ब्राह्मणस्सोऽपि तपःसिद्धमनोरथः।।
समाययौ प्रहृष्टास्यस्तूर्णं बदरिकाश्रमम्।। 2.5.28.१० ।।
यदृच्छयाऽऽगतस्तत्र शंखचूडश्च दानवः।।
तपश्चरन्ती तुलसी यत्र धर्मध्वजात्मजा ।।११।।
सुरूपा सुस्मिता तन्वी शुभभूषणभूषिता।।
सकटाक्षं ददर्शासौ तमेव पुरुषं परम्।।१२।।
दृष्ट्वा तां ललिता रम्यां सुशीलां सुन्दरीं सतीम् ।।
उवास तत्समीपे तु मधुरं तामुवाच सः।।१३।।
शंखचूड उवाच ।।
का त्वं कस्य सुता त्वं हि किं करोषि स्थितात्र किम् ।।
मौनीभूता किंकरं मां संभावितुमिहार्हसि ।। १४ ।।
सनत्कुमार उवाच।।
इत्येवं वचनं श्रुत्वा सकामं तमुवाच सा ।। १५ ।।
तुलस्युवाच ।।
धर्मध्वजसुताहं च तपस्यामि तपस्विनी।।
तपोवने च तिष्ठामि कस्त्वं गच्छ यथासुखम्।।१६।।
नारीजातिर्मोहिनी च ब्रह्मादीनां विषोपमा ।।
निन्द्या दोषकरी माया शृंखला ह्यनुशायिनाम् ।।१७।।
सनत्कुमार उवाच ।।
इत्युक्त्वा तुलसी तं च सरसं विरराम ह ।।
दृष्ट्वा तां सस्मितां सोपि प्रवक्तुमुपचक्रमे ।। १८ ।।
शंखचूड उवाच ।।
त्वया यत्कथितं देवि न च सर्वमलीककम् ।।
किञ्चित्सत्यमलीकं च किंचिन्मत्तो निशामय ।। १९ ।।
पतिव्रताः स्त्रियो याश्च तासां मध्ये त्वमग्रणीः ।।
न चाहं पापदृक्कामी तथा त्वं नेति धीर्मम ।।2.5.28.२०।।
आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना।।
गांधर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ।। २१ ।।
शंखचूडोऽहमेवास्मि देवविद्रावकारकः ।।
मां न जानासि किं भद्रे न श्रुतोऽहं कदाचन ।।२२।।
दनुवंश्यो विशेषेण मन्द पुत्रश्च दानवः ।।
सुदामा नाम गोपोहं पार्षदश्च हरेः पुरा ।। २३ ।।
अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः ।।
जातिस्मरोऽहं जानामि सर्वं कृष्णप्रभावतः ।। २४ ।।
।। सनत्कुमार उवाच ।।
एवमुक्त्वा शंखचूडो विरराम च तत्पुरः।।
दानवेंद्रेण सेत्युक्ता वचनं सत्यमादरात् ।।
सस्मितं तुलसी तुष्टा प्रवक्तुमुपचक्रमे ।।२५।।
तुलस्युवाच ।।
त्वयाहमधुना ।। सत्त्वविचारेण पराजिता।।
स धन्यः पुरुषो लोके न स्त्रिया यः पराजितः ।।२६।।
सत्क्रियोप्यशुचिर्नित्यं स पुमान्यः स्त्रिया जितः ।।
निन्दंति पितरो देवा मानवास्सकलाश्च तम् ।। २७ ।।
शुध्येद्विप्रो दशाहेन जातके मृतसूतके ।।
क्षत्रियो द्वादशाहेन वैश्यः पञ्चदशाहतः ।। २८ ।।
शूद्रो मासेन शुध्येत्तु हीति वेदानुशासनम् ।।
न शुचिः स्त्रीजितः क्वापि चितादाहं विना पुमान् ।। २९ ।।
न गृह्णतीच्छया तस्मात्पितरः पिण्डतर्पणम् ।।
न गृह्णन्ति सुरास्तेन दत्तं पुष्पफलादिकम् ।।2.5.28.३०।।
तस्य किं ज्ञानसुतपो जपहोम प्रपूजनैः ।।
विद्यया दानतः किं वा स्त्रीभिर्यस्य मनो हृतम् ।। ३१ ।।
विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः ।।
कृत्वा कांतपरीक्षां वै वृणुयात्कामिनी वरम् ।। ३२ ।।
सनत्कुमार उवाच ।।
इत्येवं प्रवदंत्यां तु तुलस्यां तत्क्षणे विधिः ।।
तत्राजगाम संसृष्टा प्रोवाच वचनं ततः ।। ३३ ।।
ब्रह्मोवाच ।।
किं करोषि शंखचूड संवादमनया सह ।।
गांधर्वेण विवाहेन त्वमस्या ग्रहणं कुरु ।। ३४ ।।
त्वं वै पुरुषरत्नं च स्त्रीरत्नं च त्वियं सती ।।
विदग्धाया विदग्धेन संगमो गुणवान् भवेत् ।। ३५ ।।
निर्विरोधं सुखं राजन् को वा त्यजति दुर्लभम् ।।
योऽविरोधसुखत्यागी स पशुर्नात्र संशयः ।। ३६ ।।
किं त्वं परीक्षसे कांतमीदृशं गुणिनं सति ।।
देवानामसुराणां च दानवानां विमर्दकम् ।। ३७ ।।
अनेन सार्द्धं सुचिरं विहारं कुरु सर्वदा ।।
स्थानेस्थाने यथेच्छं च सर्वलोकेषु सुन्दरि ।। ३८ ।।
अंते प्राप्स्यति गोलोके श्रीकृष्णं पुनरेव सः ।।
चतुर्भुजं च वैकुण्ठे मृते तस्मिंस्त्वमाप्स्यसि।।३९।।
सनत्कुमार उवाच।।
इत्येवमाशिषं दत्त्वा स्वालयं तु ययौ विधिः।।
गांधर्वेण विवाहेन जगृहे तां च दानवः।।2.5.28.४०।।
एवं विवाह्य तुलसीं पितुः स्थानं जगाम ह।।
स रेमे रमया सार्द्धं वासगेहे मनोरमे।।४१।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शंखचूडतपःकरणविवाहवर्णनं नामाष्टविंशोऽध्यायः।।२८।।