शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः २२

विकिस्रोतः तः
← अध्यायः २१ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः २२
वेदव्यासः
अध्यायः २३ →

सनत्कुमार उवाच ।।
अथ वीरगणै रुद्रो रौद्ररूपो महाप्रभुः ।।
अभ्यगाद्वृषभारूढस्संग्रामं प्रहसन्निव ।। १ ।।
रुद्रमायांतमालोक्य सिंहनादैर्गणाः पुनः ।।
निवृत्ताः संगरे रौद्रा ये हि पूर्वं पराजिताः ।। २ ।।
वीर शब्दं च कुर्वन्तस्तेऽप्यन्ये शांकरा गणाः ।।
सोत्सवास्सायुधा दैत्यान्निजघ्नुश्शरवृष्टिभिः ।। ३ ।।
दैत्या हि भीषणं रुद्रं सर्वे दृष्ट्वा विदुद्रुवुः ।।
शांकरं पुरुषं दृष्ट्वा पातकानीव तद्भयात् ।। ४ ।।
अथो जलंधरो दैत्यान्निवृत्तान्प्रेक्ष्य संगरे ।।
अभ्यधावत्स चंडीशं मुंचन्बाणान्सहस्रशः ।। ५ ।।
निशुंभशुंभप्रमुखा दैत्येन्द्राश्च सहस्रशः ।।
अभिजग्मुश्शिवं वेगाद्रोषात्संदष्टदच्छदाः ।। ६ ।।
कालनेमिस्तथा वीरः खड्गरोमा बलाहकः ।।
घस्मरश्च प्रचंडश्चापरे चापि शिवं ययुः ।। ७ ।।
बाणैस्संछादयामासुर्द्रुतं रुद्रगणांश्च ते ।।
अंगानि चिच्छिदुर्वीराः शुंभाद्या निखिला मुने ।।८।।
बाणांधकारसंछन्नं दृष्ट्वा गणबलं हरः ।।
तद्बाणजालमाच्छिद्य बाणैराववृते नभः ।। ९ ।।
दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ।।
प्रचंडबाणजालोघैरपातयत भूतले ।।2.5.22.१०।।
खड्गरोमशिरः कायात्तथा परशुनाच्छिनत् ।।
बलाहकस्य च शिरः खट्वांगेनाकरोद्द्विधा ।।११।।
स बद्ध्वा घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि ।।
महावीर प्रचंडं च चकर्त्त विशिखेन ह ।। १२ ।।
वृषभेण हताः केचित्केचिद्बाणैर्निपातिता ।।
न शेकुरसुराः स्थातुं गजा सिंहार्दिता इव ।।१३।।
ततः क्रोधपरीतात्मा दैत्यान्धिक्कृतवान्रणे ।।
शुंभादिकान्महादैत्यः प्रहसन्प्राह धैर्यवान्।।१४।।
जलंधर उवाच ।।
किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः ।।
न हि भीतवधः श्लाघ्यः स्वर्गदः शूरमानिनाम् ।।१५।।
यदि वः प्रधने श्रदा सारो वा क्षुल्लका हृदि ।।
अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा।। १६ ।।
रणे मृत्युर्वरश्चास्ति सर्वकामफलप्रदः ।।
यशःप्रदो विशेषेण मोक्षदोऽपि प्रकीर्त्तितः ।।१७।।
सूर्यस्य मंडलं भित्त्वा यायाद्वै परमं पदम् ।।
परिव्राट् परमज्ञानी रणे यत्संमुखे हतः ।।१८।।
मृत्योर्भयं न कर्तव्यं कदाचित्कुत्रचिद्बुधैः।।
अनिर्वार्यो यतो ह्येष उपायैर्निखिलैरपि ।।१९।।
मृत्युर्जन्मवतां वीरा देहेन सह जायते।।
अद्य वाब्दशतात् वा मृत्युर्वै प्राणिनां ध्रुवः ।।2.5.22.२०।।
तन्मृत्युभयमुत्सार्य युध्यध्वं समरे मुदा ।।
सर्वथा परमानन्द इहामुत्राप्यसंशयः ।।२१।।
सनत्कुमार उवाच ।।
इत्युक्त्वा बोधयामास स्ववीरान्बहुशस्स हि।।
धैर्यं दधुर्न ते भीता पलायंत रणाद्द्रुतम् ।।२२।।
अथ दृष्ट्वा स्वसैन्यं तत्पलायनपरायणम् ।।
चुक्रोधाति महावीरस्सिंधुपुत्रो जलंधरः ।।२३।।
ततः क्रोधपरीतात्मा क्रोधाद्रुद्रं जलंधरः।।
आह्वापयामास रणे तीव्राशनिसमस्वनः ।। २४ ।।
।। जलंधर उवाच ।।
युद्ध्यस्वाद्य मया सार्द्धं किमेभिर्निहतैस्तव ।।
यच्च किञ्चिद्बलं तेऽस्ति तद्दर्शय जटाधर ।।२५।।
सनत्कुमार उवाच ।।
इत्युक्त्वा बाण सप्तत्या जघान वृषभध्वजम् ।।
जलंधरो महादैत्यश्शंभुमक्लिष्टकारिणम् ।। २६ ।।
तानप्राप्तान्महादेवो जलंधरशरान्द्रुतम्।।
निजैर्हि निशितैर्बाणैश्चिच्छेद प्रहसन्निव।।२७।।
ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद सप्तभिः ।।
जलंधरस्य दैत्यस्य न तच्चित्रं हरे मुने ।। २८ ।।
स च्छिन्नधन्वा विरथः पाथोधितनयोऽसुरः ।।
अभ्यधावच्छिवं क्रुद्धो गदामुद्यम्य वेगवान्।। २९ ।।
प्रभुर्गदां च तत्क्षिप्तां सहसैव महेश्वरः ।।
पाराशर्यं महालीलो द्रुतं बाणैर्द्विधाकरोत् ।।2.5.22.३०।।
तथापि मुष्टिमुद्यम्य महाक्रुद्धो महासुरः ।।
अभ्युद्ययौ महावेगाद्द्रुतं तं तज्जिघांसया।।३१।।
तावदेवेश्वरेणाशु बाणोघैस्स जलंधरः ।।
अक्लिष्टकर्मकारेण क्रोशमात्रमपाकृतः ।।३२।।
ततो जलंधरो दैत्यो रुद्रं मत्वा बलाधिकम् ।।
ससर्ज मायां गांधर्वीमद्भुतां रुद्रमोहिनीम्।।३३।।
तस्य मायाप्रभावात्तु गंधर्वाप्सरसां गणाः ।।
आविर्भूता अनेके च रुद्रमोहनहेतवे।।३४।।
ततो जगुश्च ननृतुर्गंधर्वाप्सरसां गणाः।।
तालवेणुमृदंगांश्च वादयन्तिस्म चापरे ।।३५।।
तद्दृष्ट्वा महदाश्चर्यं गणै रुद्रो विमोहितः ।।
पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः ।।३६।।
एकाग्रीभूतमालोक्य रुद्रं दैत्यो जलंधरः।।
कामतस्स जगामाशु यत्र गौरी स्थिताऽभवत्।। ३७ ।।
युद्धे शुंभनिशुंभाख्यौ स्थापयित्वा महाबलौ ।।
दशदोर्दण्डपंचास्यस्त्रिनेत्रश्च जटाधरः ।।३८।।
महावृषभमारूढस्सर्वथा रुद्रसंनिभः ।।
आसुर्य्या मायया व्यास स बभूव जलंधरः ।।३९।।
अथ रुद्रं समायातमालोक्य भववल्लभा ।।
अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत् ।।2.5.22.४०।।
यावद्ददर्श चार्वंगी पार्वतीं दनुजेश्वरः ।।
तावत्स वीर्यं मुमुचे जडांगश्चाभवत्तदा।। ४१ ।।
अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला ।।
जगामांतर्हिता वेगात्सा तदोत्तरमानसम्।।४२।।
तामदृश्य ततो दैत्यः क्षणाद्विद्युल्लतामिव।।
जवेनागात्पुनर्योद्धुं यत्र देवो महेश्वरः ।।४३।।
पार्वत्यपि महाविष्णुं सस्मार मनसा तदा ।।
तावद्ददर्श तं देवं सोपविष्टं समीपगम् ।।४४।।
तं दृष्ट्वा पार्वती विष्णुं जगन्माता शिवप्रिया ।।
प्रसन्नमनसोवाच प्रणमंतं कृतांजलिम् ।।४५।।
पार्वत्युवाच ।।
विष्णो जलंधरो दैत्यः कृतवान्परमाद्भुतम् ।।
तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः ।। ४६ ।।
तच्छ्रुत्वा जगदम्बाया वचनं गरुडध्वजः ।।
प्रत्युवाच शिवां नत्वा सांजलिर्नम्रकंधरः ।। ४७ ।।
।। श्रीभगवानुवाच ।।
भवत्याः कृपया देवि तद्वृत्तं विदितं मया ।।
यदाज्ञापय मां मातस्तत्कुर्य्यां त्वदनुज्ञया ।।४८।।
सनत्कुमार उचाच ।।
तच्छ्रुत्वा विष्णुवचन्ं पुनरप्याह पार्वती ।।
हृषीकेशं जगन्माता धर्मनीतिं सुशिक्षयन् ।। ४९ ।।
पार्वत्युवाच ।।
तेनैव दर्शितः पन्था बुध्यस्व त्वं तथैव हि ।।
तत्स्त्रीपातिव्रतं धर्मं भ्रष्टं कुरु मदाज्ञया ।।2.5.22.५०।।
नान्यथा स महादैत्यो भवेद्वध्यो रमेश्वर।।
पातिव्रतसमो नान्यो धर्मोऽस्ति पृथिवीतले ।। ५१ ।।
सनत्कुमार उवाच ।।
इत्यनुज्ञां समाकर्ण्य शिरसाधाय तां हरिः ।।
छल कर्त्तुं जगामाशु पुनर्जालंधरं पुरम् ।। ५२ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायांपञ्चमे युद्धखंडे जलंधरवधोपाख्याने जलंधरयुद्धवर्णनंनाम द्वाविंशोऽध्यायः ।। २२ ।।