शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः २१

विकिस्रोतः तः
← अध्यायः २० शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः २१
वेदव्यासः
अध्यायः २२ →

सनत्कुमार उवाच ।।
ते गणाधिपतीन्दृष्ट्वा नन्दीभमुखषण्मुखान्।।
अमर्षादभ्यधावंत द्वंद्वयुद्धाय दानवाः।।१।।
नन्दिनं कालनेमिश्च शुंभो लंबोदरं तथा ।।
निशुंभः षण्मुखं देवमभ्यधावत शंकितः ।।२।।
निशुंभः कार्तिकेयस्य मयूरं पंचभिश्शरैः ।।
हृदि विव्याध वेगेन मूर्छितस्स पपात ह ।।३।।
ततः शक्तिधरः क्रुद्धो बाणैः पंचभिरेव च ।।
विव्याध स्यंदने तस्य हयान्यन्तारमेव च ।।४।।
शरेणान्येन तीक्ष्णेन निशुंभं देववैरिणम् ।।
जघान तरसा वीरो जगर्ज रणदुर्मदः ।।५।।
असुरोऽपि निशुंभाख्यो महावीरोऽतिवीर्यवान् ।।
जघान कार्तिकेयं तं गर्जंतं स्वेषुणा रणे ।।६।।
ततश्शक्तिं कार्तिकेयो यावजग्राह रोषतः ।।
तावन्निशुंभो वेगेन स्वशक्त्या तमपातयत् ।।७।।
एवं बभूव तत्रैव कार्तिकेयनिशुंभयोः ।।
आहवो हि महान्व्यास वीरशब्दं प्रगर्जतोः ।।८।।
ततो नन्दीश्वरो बाणैः कालनेमिमविध्यत ।।
सप्तभिश्च हयान्केतुं रथं सारथिमाच्छिनत् ।।९।।
कालनेमिश्च संकुद्धो धनुश्चिच्छेद नंदिनः ।।
स्वशरासननिर्मुक्तैर्महातीक्ष्णैश्शिलीमुखैः ।। 2.5.21.१० ।।
अथ नन्दीश्वरो वीरः कालनेमिं महासुरम् ।।
तमपास्य च शूलेन वक्षस्यभ्यहनद्दृढम् ।।११।।
स शूलभिन्नहृदयो हताश्वो हतसारथिः ।।
अद्रेः शिखरमुत्पाट्य नन्दिनं समताडयत् ।। १२ ।।
अथ शुंभो गणेशश्च रथमूषक वाहनौ ।।
युध्यमानौ शरव्रातैः परस्परमविध्यताम् ।। १३ ।।
गणेशस्तु तदा शुंभं हृदि विव्याध पत्रिणा ।।
सारथिं च त्रिभिर्बाणैः पातयामास भूतले ।। १४ ।।
ततोऽतिक्रुद्धश्शुंभोऽपि बाणदृष्ट्या गणाधिपम् ।।
मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः ।। १५ ।।
मूषकश्शरभिन्नाङ्गश्चचाल दृढवेदनः ।।
लम्बोदरश्च पतितः पदातिरभवत्स हि ।। १६ ।।
ततो लम्बोदरश्शुंभं हत्वा परशुना हृदि ।।
अपातयत्तदा भूमौ मूषकं चारुरोह सः ।। १७ ।।
समरायोद्यतश्चाभूत्पुनर्गजमुखो विभुः ।।
प्रहस्य जघ्नतुः क्रोधात्तोत्रेणैव महाद्विपम् ।। १८ ।।
कालनेमिर्निशुंभश्च ह्युभौ लंबोदरं शरैः ।।
युगपच्चख्नतुः क्रोधादाशीविषसमैर्द्रुतम् ।। १९ ।।
तं पीड्यमानमालोक्य वीरभद्रो महाबलः ।।
अभ्यधावत वेगेन कोटिभूतयुतस्तथा ।। 2.5.21.२० ।।
कूष्मांडा भैरवाश्चापि वेताला योगिनीगणाः ।।
पिशाचा डाकिनीसंघा गणाश्चापि समं ययुः ।।२१।।
ततः किलकिला शब्दैस्सिंहनादैश्सघर्घरैः ।।
विनादिता डमरुकैः पृथिवी समकंपत ।।२२।।
ततो भूताः प्रधावंतो भक्षयंति स्म दानवान् ।।
उत्पत्य पातयंति स्म ननृतुश्च रणांगणे ।।२३।।
एतस्मिन्नंतरे व्यासाभूतां नन्दीगुहश्च तौ।।
उत्थितावाप्तसंज्ञौ हि जगर्जतुरलं रणे ।।२४।।
स नन्दी कार्तिकेयश्च समायातौ त्वरान्वितौ।।
जघ्नतुश्च रणे दैत्यान्निरंतरशरव्रजैः।।
छिन्नैर्भिन्नैर्हतैर्दैत्यैः पतितैर्भक्षितैस्तथा ।।
व्याकुला साभवत्सेना विषण्णवदना तदा।।२६।।
एवं नन्दी कार्तिकेयो विकटश्च प्रतापवान् ।।
वीरभद्रो गणाश्चान्ये जगर्जुस्समरेऽधिकम्।।२७।।
निशुंभशुंभौ सेनान्यौ सिन्धुपुत्रस्य तौ तथा ।।
कालनेमिर्महादैत्योऽसुराश्चान्ये पराजिताः ।। २८ ।।
प्रविध्वस्तां ततस्सेनां दृष्ट्वा सागरनन्दनः ।।
रथेनातिपताकेन गणानभिययौ बली ।। २९ ।।
ततः पराजिता दैत्या अप्यभूवन्महोत्सवाः ।।
जगर्जुरधिकं व्यास समरायोद्यतास्तदा ।। 2.5.21.३० ।।
सर्वे रुद्रगणाश्चापि जगर्जुर्जयशालिनः ।।
नन्दिकार्तिकदंत्यास्यवीरभद्रादिका मुने ।। ३१ ।।
हस्त्यश्वरथसंह्रादश्शंखभेरीरवस्तथा ।।
अभवत्सिंहनादश्च सेनयोरुभयोस्तथा ।। ३२ ।।
जलंधरशरव्रातैर्नीहारपटलैरिव ।।
द्यावापृथिव्योराच्छन्नमंतरं समपद्यत ।।३३।।
शैलादिं पंचभिर्विद्ध्वा गणेशं पंचभिश्शरैः ।।
वीरभद्रं च विंशत्या ननाद जलदस्वनः ।। ३४ ।।
कार्तिकेयस्ततो दैत्यं शक्त्या विव्याध सत्वरम् ।।
जलंधरं महावीरो रुद्रपुत्रो ननाद च ।। ३५ ।।
स पूर्णनयनो दैत्यः शक्तिनिर्भिन्नदेहकः ।।
पपात भूमौ त्वरितमुदतिष्ठन्महाबलः ।। ३६ ।।
ततः क्रोधपरीतात्मा कार्तिकेयं जलंधरः ।।
गदया ताडयामास हृदये दैत्यपुंगवः ।।३७।।
गदाप्रभावं सफलं दर्शयन्शंकरात्मजः ।।
विधिदत्तवराद्व्यास स तूर्णं भूतलेऽपतत् ।। ३८ ।।
तथैव नंदी ह्यपतद्भूतले गदया हतः ।।
महावीरोऽपि रिपुहा किंचिद्व्याकुलमानसः ।। ३९ ।।
ततो गणेश्वरः क्रुद्धस्स्मृत्वा शिवपदाम्बुजम् ।।
संप्राप्यातिबलो दैत्य गदां परशुनाच्छिनत् ।।2.5.21.४०।।
वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम् ।।
सप्तभिश्च हयान्केतुं धनुश्छत्रं च चिच्छिदे ।।४१।।
ततोऽतिक्रुद्धो दैत्येन्द्रश्शक्तिमुद्यम्य दारुणाम् ।।
गणेशं पातयामास रथमन्यं समारुहत् ।।४२।।
अभ्यगादथ वेगेन स दैत्येन्द्रो महाबलः ।।
विगणय्य हृदा तं वै वीरभद्रं रुषान्वितः ।।४३।।
वीरभद्रं जघानाशु तीक्ष्णेनाशीविषेण तम् ।।
ननाद च महावीरो दैत्यराजो जलंधरः ।। ४४ ।।
वीरभद्रोऽपि संकुद्धस्सितधारेण चेषुणा ।।
चिच्छेद तच्छरं चैव विव्याध महेषुणा ।।४५।।
ततस्तौ सूर्यसंकाशौ युयुधाते परस्परम् ।।
नानाशस्त्रैस्तथास्त्रैश्च चिरं वीरवरोत्तमौ ।। ४६ ।।
वीरभद्रस्ततस्तस्य हयान्बाणैरपातयत् ।।
धनुश्चिच्छेद रथिनः पताकां चापि वेगतः ।। ४७ ।।
अथो स दैत्यराजो हि पुप्लुवे परिघायुधः ।।
वीरभद्रोपकठं स द्रुतमाप महाबलः ।। ४८ ।।
परिघेनातिमहता वीरभद्रं जघान ह ।।
सबलोऽब्धितनयो मूर्ध्नि वीरो जगर्ज च ।। ४९ ।।
परिघेनातिमहता भिन्नमूर्द्धा गणाधिपः ।।
वीरभद्रः पपातोर्व्यां मुमोच रुधिरं बहु ।।2.5.21.५०।।
पतितं वीरभद्रं तु दृष्ट्वा रुद्रगणा भयात् ।।
अपागच्छन्रणं हित्वा क्रोशमाना महेश्वरम् ।। ५१ ।।
अथ कोलाहलं श्रुत्वा गणानां चन्द्रशेखरः ।।
निजपार्श्वस्थितान् वीरानपृच्छद्गणसत्तमान् ।। ५२ ।।
शंकर उवाच ।।
किमर्थं मद्गणानां हि महाकोलाहलोऽभवत् ।।
विचार्यतां महावीराश्शांतिः कार्या मया ध्रुवम् ।।५३।।
यावत्स देवेशो गणान्पप्रच्छ सादरम् ।।
तावद्गणवरास्ते हि समायाताः प्रभुं प्रति ।। ५४ ।।
तान्दृष्ट्वा विकलान्रुद्रः पप्रच्छ इति कुशलं प्रभुः ।।
यथावत्ते गणा वृत्तं समाचख्युश्च विस्तरात् ।। ५५।।
तच्छ्रुत्वा भगवानुद्रो महालीलाकरः प्रभुः ।।
अभयं दत्तवांस्तेभ्यो महोत्साहं प्रवर्द्धयन् ।।५६।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे जलंधरोपाख्याने विशे षयुद्धवर्णनं नामैकविंशतितमोऽध्यायः ।। २१ ।।