शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ०९ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः १०
वेदव्यासः
अध्यायः ११ →

सनत्कुमार उवाच ।।
अथ शम्भुर्महादेवो रथस्थस्सर्वसंयुतः ।।
त्रिपुरं सकलं दग्धुमुद्यतोऽभूत्सुरद्विषाम्।।
शीर्षं स्थानकमास्थाय संधाय च शरोत्तमम् ।।
सज्जं तत्कार्मुकं कृत्वा प्रत्यालीढं महाद्भुतम् ।।२।।
निवेश्य दृढमुष्टौ च दृष्टिं दृष्टौ निवेश्य च।।
अतिष्ठन्निश्चलस्तत्र शतं वर्षसहस्रकम् ।।३।।
ततोङ्गुष्ठे गणाध्यक्षस्स तु दैत्यनिशंस्थितः।।
न लक्ष्यं विविशुस्तानि पुराण्यस्य त्रिशूलिनः ।।४।।
ततोंतरिक्षादशृणोद्धनुर्बाणधरो हरः ।।
मुंजकेशो विरूपाक्षो वाचं परमशोभनाम् ।।५।।
भो भो न यावद्भगवन्नर्चितोऽसौ विनायकः।।
पुराणि जगदीशेश सांप्रतं न हनिष्यति ।। ६ ।।
एतच्छ्रुत्वा तु वचनं गजवक्त्रमपूजयत् ।।
भद्रकालीं समाहूय ततोंधकनिषूदनः ।। ७ ।।
तस्मिन् संपूजिते हर्षात्परितुष्टे पुरस्सरे ।।
विनायके ततो व्योम्नि ददर्श भगवान्हरः ।। ८ ।।
पुराणि त्रीणि दैत्यानां तारकाणां महात्मनाम् ।।
यथातथं हि युक्तानि केचिदित्थं वदंति ह ।। ९ ।।
परब्रह्मणि देवेश सर्वोपास्ये महेश्वरे ।।
अन्यप्रसादतः कार्यं सिद्धिर्घटति नेति हि ।। 2.5.10.१० ।।
स स्वतंत्रः परं ब्रह्म सगुणो निर्गुणोऽपि ह ।।
अलक्ष्यः सकलैस्स्वामी परमात्मा निरंजनः ।। ११ ।।
पंचदेवात्मकः पंचदेवोपास्यः परः प्रभुः ।।
तस्योपास्यो न कोप्यस्ति स एवोपास्य आलयम् ।। १२ ।।
अथ वा लीलया तस्य सर्वं संघटते मुने ।।
चरितं देवदेवस्य वरदातुर्महेशितुः ।। १३ ।।
तस्मिस्थिते महादेवे पूजयित्वा गणाधिपम् ।।
पुराणि तत्र कालेन जग्मुरेकत्वमाशु वै ।। १४।।
एकीभावं मुने तत्र त्रिपुरे समुपागते ।।
बभूव तुमुलो हर्षो देवादीनां महात्मनाम् ।। १५ ।।
ततो देवगणास्सर्वे सिद्धाश्च परमर्षयः ।।
जयेति वाचो मुमुचुः स्तुवंतश्चाष्टमूर्तिनम् ।। १६ ।।
अथाहेति तदा ब्रह्मा विष्णुश्च जगतां पतिः ।।
समयोऽपि समायातो दैत्यानां वधकर्मणः ।।१७।।
तेषां तारकपुत्राणां त्रिपुराणां महेश्वर ।।
देवकार्यं कुरु विभो एकत्वमपि चागतम् ।। १८ ।।
यावन्न यान्ति देवेश विप्रयोगं पुराणि वै ।।
तावद्बाणं विमुंचश्च त्रिपुरं भस्मसात्कुरु।।।१९।।
अथ सज्यं धनुः कृत्वा शर्वस्संधाय तं शरम् ।।
पूज्य पाशुपतास्त्रं स त्रिपुरं समचिंतयत् ।।2.5.10.२०।।
अथ देवो महादेवो वरलीलाविशारदः ।।
केनापि कारणेनात्र सावज्ञं तदवैक्षत ।। २१ ।।
पुरत्रयं विरूपाक्षः कर्तुं तद्भस्मसात्क्षणात् ।।
समर्थः परमेशानो मीनातु च सतां गतिः ।।२२।।
दग्धुं समर्थो देवेशो वीक्षणेन जगत्त्रयम् ।।
अस्मद्यशो विवृद्ध्यर्थं शरं मोक्तुमिहार्हसि ।।२३।।
इति स्तुतोऽमरैस्सर्वैविष्ण्वादिविधिभिस्तदा ।।
दग्धुं पुरत्रयं तद्वै बाणेनैच्छन्महेश्वरः ।। २४ ।।
अभिलाख्यमुहूर्ते तु विकृष्य धनुरद्भुतम् ।।
कृत्वा ज्यातलनिर्घोषं नादमत्यंतदुस्सहम् ।। २५ ।।
आत्मनो नाम विश्राव्य समाभाष्य महासुरान् ।।
मार्तंडकोटिवपुषं कांडमुग्रो मुमोच ह ।।२६।।
ददाह त्रिपुरस्थास्तान्दैत्यांस्त्रीन्विमलापहः ।।
स आशुगो विष्णुमयो वह्निशल्यो महाज्वलन् ।। २७ ।।
ततः पुराणि दग्धानि चतुर्जलधिमेखलाम् ।।
गतानि युगपद्भूमिं त्रीणि दग्धानि भस्मशः ।। २८ ।।
दैत्यास्तु शतशो दग्धास्तस्य बाणस्थवह्निना ।।
हाहाकारं प्रकुर्वंतश्शिवपूजाव्यतिक्रमात् ।। २९ ।।
तारकाक्षस्तु निर्दग्धो भ्रातृभ्यां सहितोऽभवत् ।।
सस्मार स्वप्रभुं देवं शंकरं भक्तवत्सलम् ।। 2.5.10.३० ।।
भक्त्या परमया युक्तः प्रलपन् विविधा गिरः ।।
महादेवं समुद्वीक्ष्य मनसा तमुवाच सः ।। ३१ ।।
तारकाक्ष उवाच ।।
भव ज्ञातोसि तुष्टोऽसि यद्यस्मान् सह बंधुभिः ।।
तेन सत्येन भूयोऽपि कदा त्वं प्रदहिष्यसि ।। ३२ ।।
दुर्लभं लब्धमस्माभिर्यदप्राप्यं सुरासुरैः ।।
त्वद्भावभाविता बुद्धिर्जातेजाते भवत्विति ।।३३।।
इत्येवं विब्रुवंतस्ते दानवास्तेन वह्निना ।।
शिवाज्ञयाद्भुतं दग्धा भस्मसादभवन्मुने ।। ३४ ।।
अन्येऽपि बाला वृद्धाश्च दानवास्तेन वह्निना ।।
शिवाज्ञया द्रुतं व्यास निर्दग्धा भस्मसात्कृताः ।। ३५ ।।
स्त्रियो वा पुरुषा वापि वाहनानि च तत्र ये ।।
सर्वे तेनाग्निना दग्धाः कल्पान्ते तु जगद्यथा ।। ३६ ।।
भर्तॄन्कंठगतान्हित्वा काश्चिद्दग्धा वरस्त्रियः ।।
काश्चित्सुप्ताः प्रमत्ताश्च रतिश्रांताश्च योषितः ।। ३७ ।।
अर्द्धदग्धा विबुद्धाश्च बभ्रमुर्मोहमूर्च्छिताः ।।
तेन नासीत्सुसूक्ष्मोऽपि घोरत्रिपुरवह्निना ।।३८।।
अविदग्धो विनिर्मुक्तः स्थावरो जंगमोपि वा ।।
वर्जयित्वा मयं दैत्यं विश्वकर्माणमव्ययम् ।।३९।।
अविरुद्धं तु देवानां रक्षितं शंभुतेजसा ।।
विपत्कालेपि सद्भक्तं महेशशरणागतम् ।।2.5.10.४०।।
सन्निपातो हि येषां नो विद्यते नाशकारकः ।।
दैत्यानामन्यसत्त्वानां भावाभावे कृताकृते ।। ४१ ।।
तस्माद्यत्नस्सुसंभाव्यः सद्भिः कर्तव्य एव हि ।।
गर्हणात्क्षीयते लोको न तत्कर्म समाचरेत् ।। ४२ ।।
न संयोगो यथा तेषां भूयात्त्रिपुरवासिनाम् ।।
मतमेतद्धि सर्वेषां दैवाद्यदि यतो भवेत् ।।४३।।
ये पूजयंतस्तत्रापि दैत्या रुद्रं सबांधवाः ।।
गाणपत्यं ययुस्सर्वे शिवपूजावि धेर्बलात् ।।४४।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे त्रिपुरदाहवर्णनं नाम दशमोऽध्यायः ।। १० ।।