शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ०८

विकिस्रोतः तः
← अध्यायः ०७ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ०८
वेदव्यासः
अध्यायः ०९ →

।। व्यास उवाच ।।
सनत्कुमार सर्वज्ञ शैवप्रवर सन्मते ।।
अद्भुतेयं कथा तात श्राविता परिमेशितुः ।।१।।
इदानीं रथनिर्माणं ब्रूहि देवमयं परम् ।।
शिवार्थं यत्कृतं दिव्यं धीमता विश्वकर्मणा ।। २ ।।
।। सूत उवाच।।
इत्याकर्ण्य वचस्तस्य व्यासस्य स मुनीश्वरः ।।
सनत्कुमारः प्रोवाच स्मृत्वा शिवपदांबुजम् ।।३।।
।। सनत्कुमार उवाच ।। ।।
शृणु व्यास महाप्राज्ञ रथादेर्निर्मितिं मुने ।।
यथामति प्रवक्ष्येऽहं स्मृत्वा शिवपदाम्बुजम् ।। ४ ।।
अथ देवस्य रुद्रस्य निर्मितो विश्वकर्मणा ।।
सर्वलोकमयो दिव्यो रथो यत्नेन सादरम् ।। ५ ।।
सर्वभूतमयश्चैव सौवर्णस्सर्वसंमतः ।।
रथांगं दक्षिणं सूर्यस्तद्वामं सोम एव च ।।६।।
दक्षिणं द्वादशारं हि षोडशारं तथोत्तरम् ।।
अरेषु तेषु विप्रेन्द्र आदित्या द्वादशैव तु ।।९।।
शशिनः षोडशारास्तु कला वामस्य सुव्रत ।।
ऋक्षाणि तु तथा तस्य वामस्यैव विभूषणम् ८ ।।
ऋतवो नेमयः षट् च तयोर्वै विप्रपुंगव ।।
पुष्करं चांतरिक्षं वै रथनीडश्च मंदरः ।। ९ ।।
अस्ताद्रिरुद(दद्र?)याद्रिस्तु तावुभौ कूबरौ स्मृतौ ।।
अधिष्ठानं महामेरुराश्रयाः केशराचलाः ।। 2.5.8.१० ।।
वेगस्संवत्सरास्तस्य अयने चक्रसंगमौ ।।
मुहूर्ता वंधुरास्तस्य शम्याश्चैव कलाः स्मृताः ।। ११ ।।
तस्य काष्ठाः स्मृता घोणाश्चाक्षदंडाः क्षणाश्च वै ।।
निमेषाश्चानुकर्षश्च ईषाश्चानुलवाः स्मृताः ।। १२ ।।
द्यौर्वरूथं रथस्यास्य स्वर्गमोक्षावुभौ ध्वजौ ।।
युगान्तकोटितौ तस्य भ्रमकामदुघौ स्मृतौ ।।१३।।
ईषादंडस्तथा व्यक्तं वृद्धिस्तस्यैव नड्वलः ।।
कोणास्तस्याप्यहंकारो भूतानि च बलं स्मृतम् ।। १४ ।।
इन्द्रियाणि च तस्यैव भूषणानि समंततः ।।
श्रद्धा च गतिरस्यैव रथस्य मुनिसत्तम ।। १५ ।।
तदानीं भूषणान्येव षडंगान्युपभूषणम् ।।
पुराणन्यायमीमांसा धर्मशास्त्राणि सुव्रताः ।।१६।।
बलाशया वराश्चैव सर्वलक्षणसंयुताः ।।
मंत्रा घं(घ?)टाः स्मृतास्तेषां वर्णपादास्तदाश्रमाः ।।१७।।
अथो बन्धो ह्यनन्तस्तु सहस्रफणभूषितः ।।
दिशः पादा रथस्यास्य तथा चोपदिशश्चह ।।१८।।
पुष्कराद्याः पताकाश्च सौवर्णा रत्नभूषिताः ।।
समुद्रास्तस्य चत्वारो रथकंबलिनस्स्मृताः ।।१९।।
गंगाद्यास्सरित श्रेष्ठाः सर्वाभरणभूषिताः ।।
चामरासक्तहस्ताग्रास्सर्वास्त्रीरूपशोभिताः ।।2.5.8.२०।।
तत्र तत्र कृतस्थानाः शोभयांचक्रिरे रथम् ।।
आवहाद्यास्तथा सप्त सोपानं हैममुत्तमम् ।। २१ ।।
लोकालोकाचलस्तस्योपसोपानस्समंततः ।।
विषयश्च तथा बाह्यो मानसादिस्तु शोभनः ।। २२ ।।
पाशास्समंततस्तस्य सर्वे वर्षाचलास्स्मृताः ।।
तलास्तस्य रथस्याऽथ सर्वे तलनिवासिनः ।। २३ ।।
सारथिर्भगवान्ब्रह्मा देवा रश्मिधराः स्मृताः ।।
प्रतोदो ब्रह्मणस्तस्य प्रणवो ब्रह्मदैवतम् ।। २४ ।।
अकारश्च महच्छत्रं मंदरः पार्श्वदंडभाक् ।।
शैलेन्द्रः कार्मुकं तस्य ज्या भुजंगाधिपस्स्वयम् ।। २५ ।।
घंटा सरस्वती देवी धनुषः श्रुतिरूपिणी ।।
इषुर्विष्णुर्महातेजास्त्वग्निश्शल्यं प्रकीर्तितम् ।। २६ ।।
हयास्तस्य तथा प्रोक्ताश्चत्वारो निगमा मुने ।।
ज्योतींषि भूषणं तेषामवशिष्टान्यतः परम् ।।२७।।
अनीकं विषसंभूतं वायवो वाजका स्मृताः ।।
ऋषयो व्यासमुख्याश्च वाहवाहास्तथाभवन्।।२८।।
स्वल्पाक्षरैस्संब्रवीमि किं बहूक्त्या मुनीश्वर ।।
ब्रह्मांडे चैव यत्किंचिद्वस्तुतद्वै रथे स्मृतम् ।। २९ ।।
एवं सम्यक्कृतस्तेन धीमता विश्वकर्मणा ।।
सरथादिप्रकारो हि ब्रह्मविष्ण्वाज्ञया शुभः ।। 2.5.8.३० ।।

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे रथादियुद्धप्रकारवर्णनं नामाष्टमोऽध्यायः ।। ८ ।।