शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ०६

विकिस्रोतः तः
← अध्यायः ०५ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ०६
वेदव्यासः
अध्यायः ०७ →

व्यास उवाच ।।
तस्मिन् दैत्याधिपे पौरे सभ्रातरि विमोहिते ।।
सनत्कुमार किं वासीत्तदाचक्ष्वाखिलं विभो ।। १ ।।
।। सनत्कुमार उवाच ।।
त्रिपुरे च तथाभूते दैत्ये त्यक्तशिवार्चने ।।
स्त्रीधर्मे निखिले नष्टे दुराचारे व्यवस्थिते ।। २ ।।
कृतार्थ इव लक्ष्मीशो देवैस्सार्द्धमुमापतिम् ।।
निवेदितुं तच्चरित्रं कैलासमगमद्धरिः ।। ३ ।।
तस्योपकंठं स्थित्वाऽसौ देवैस्सह रमापतिः ।।
ततो भूरि स च ब्रह्मा परमेण समाधिना ।। ४ ।।
मनसा प्राप्य सर्वज्ञं ब्रह्मणा स हरिस्तदा ।।
तुष्टाव वाग्भिरिष्ट्वाभिश्शंकरं पुरुषोत्तमः ।। ५ ।।
।। विष्णुरुवाच।।
महेश्वराय देवाय नमस्ते परमात्मने ।।
नारायणाय रुद्राय ब्रह्मणे ब्रह्मरूपिणे ।। ६ ।।
एवं कृत्वा महादेवं दंडवत्प्रणिपत्य ह ।।
जजाप रुद्रमंत्रं च दक्षिणामूर्तिसंभवम्।। ७ ।।
जले स्थित्वा सार्द्धकोटिप्रमितं तन्मनाः प्रभुः।।
संस्मरन् मनसा शंभुं स्वप्रभुं परमेश्वरम् ।। ८ ।।
तावद्देवास्तदा सर्वे तन्मनस्का महेश्वरम् ।।९।।
देवा ऊचुः ।।
नमस्सर्वात्मने तुभ्यं शंकरायार्तिहारिणे ।।
रुद्राय नीलकंठाय चिद्रूपाय प्रचेतसे ।। 2.5.6.१० ।।
गतिर्नस्सर्वदा त्वं हि सर्वापद्विनिवारकः ।।
त्वमेव सर्वदात्माभिर्वंद्यो देवारिसूदन ।। ११ ।।
त्वमादिस्त्वमनादिश्च स्वानंदश्चाक्षयः प्रभुः ।।
प्रकृतेः पुरुषस्यापि साक्षात्स्रष्टा जगत्प्रभुः ।।१२।।
त्वमेव जगतां कर्ता भर्ता हर्ता त्वमेव हि।।
ब्रह्मा विष्णुर्हरो भूत्वा रजस्सत्त्वतमोगुणैः।।१३।।
तारकोसि जगत्यस्मिन्सर्वेषामधिपोऽव्ययः।।
वरदो वाङ्मयो वाच्यो वाच्यवाचकवर्जितः।।१४।।
याच्यो मुक्त्यर्थमीशानो योगिभिर्योगवित्तमैः।।
हृत्पुंडरीकविवरे योगिनां त्वं हि संस्थितः ।।१५।।
वदंति वेदास्त्वां संतः परब्रह्मस्वरूपिणम् ।।
भवंतं तत्त्वमित्यद्य तेजोराशिं परात्परम्।।१६।।
परमात्मानमित्याहुररस्मिन् जगति यद्विभो।।
त्वमेव शर्व सर्वात्मन् त्रिलोकाधिपते भव।।१७।।
दृष्टं श्रुतं स्तुतं सर्वं ज्ञायमानं जगद्गुरो।।
अणोरल्पतरं प्राहुर्महतोपि महत्तरम् ।।१८।।
सर्वतः पाणिपादांतं सर्वतोक्षिशिरोमुखम् ।।
सर्वतश्श्रवणघ्राणं त्वां नमामि च सर्वतः ।१९।।
सर्वज्ञं सर्वतो व्यापिन् सर्वेश्वरमनावृतम्।।
विश्वरूपं विरूपाक्षं त्वां नमामि च सर्वतः।।2.5.6.२०।।
सर्वेश्वरं भवाध्यक्षं सत्यं शिवमनुत्तमम्।।
कोटि भास्करसंकाशं त्वां नमामि च सर्वतः।।२१।।
विश्वदेवमनाद्यंतं षट्त्रिंशत्कमनीश्वरम्।।
प्रवर्तकं च सर्वेषां त्वां नमामि च सर्वतः।।२२।।
प्रवर्तकं च प्रकृतेस्सर्वस्य प्रपितामहम् ।।
सर्वविग्रहमीशं हि त्वां नमामि च सर्वतः ।।२३।।
एवं वदंति वरदं सर्वावासं स्वयम्भुवम् ।।
श्रुतयः श्रुतिसारज्ञं श्रुतिसारविदश्च ये ।। २४ ।।
अदृश्यमस्माभिरनेकभूतं त्वया कृतं यद्भवताथ लोके ।।
त्वामेव देवासुरभूसुराश्च अन्ये च वै स्थावरजंगमाश्च ।।२५।।
पाह्यनन्यगतीञ्शंभो सुरान्नो देववल्लभ ।।
नष्टप्रायांस्त्रिपुरतो विनिहत्यासुरान्क्षणात् ।।२६।।
मायया मोहितास्तेऽद्य भवतः परमेश्वर ।।
विष्णुना प्रोक्तयुक्त्या त उज्झिता धर्मतः प्रभो ।।२७।।
संत्यक्तसर्वधर्मांश्च बोद्धागमसमाश्रिताः ।।
अस्मद्भाग्यवशाज्जाता दैत्यास्ते भक्तवत्सल ।।२८।।
सदा त्वं कार्यकर्त्ताहि देवानां शरणप्रद ।।
वयं ते शरणापन्ना यथेच्छसि तथा कुरु ।। २९ ।।
सनत्कुमार उवाच ।।
इति स्तुत्वा महेशानं देवास्तु पुरतः स्थिताः ।।
कृतांजलिपुटा दीना आसन् संनतमूर्तयः ।। ।। 2.5.6.३० ।।
स्तुतश्चैवं सुरेन्द्राद्यैर्विष्णोर्जाप्येन चेश्वरः ।।
अगच्छत्तत्र सर्वेशो वृषमारुह्य हर्षितः ।। ३१ ।।
विष्णुमालिंग्य नंदिशादवरुह्य प्रसन्नधीः ।।
ददर्श सुदृशा तत्र नन्दीदत्तकरोऽखिलान् ।।३२।।
अथ देवान् समालोक्य कृपादृष्ट्या हरिं हरः ।।
प्राह गंभीरया वाचा प्रसन्नः पार्वतीपतिः ।।३३।।
शिव उवाच ।। ।।
ज्ञातं मयेदमधुना देवकार्यं सुरेश्वर ।।
विष्णोर्मायाबलं चैव नारदस्य च धीमतः ।।३४।।।।
तेषामधर्मनिष्ठानां दैत्यानां देवसत्तम ।।
पुरत्रयविनाशं च करिष्येऽहं न संशयः ।।३५।।
परन्तु ते महादैत्या मद्भक्ता दृढमानसाः ।।
अथ वध्या मयैव स्युर्व्याजत्यक्तवृषोत्तमाः ।।३६।।
विष्णुर्हन्यात्परो वाथ यत्त्याजितवृषाः कृताः ।।
दैत्या मद्भक्तिरहितास्सर्वे त्रिपुरवासिनः ।। ३७ ।।
इति शंभोस्तु वचनं श्रुत्वा सर्वे दिवौकसः ।।
विमनस्का बभूवुस्ते हरिश्चापि मुनीश्वर ।। ३८ ।।
देवान् विष्णुमुदासीनान् दृष्ट्वा च भवकृद्विधिः ।।
कृतांजलिपुरश्शंभुं ब्रह्मा वचनमब्रवीत् ।। ३९ ।।
ब्रह्मोवाच ।।
न किंचिद्विद्यते पापं यस्मात्त्वं योगवित्तमः ।।
परमेशः परब्रह्म सदा देवर्षिरक्षकः ।। 2.5.6.४० ।।
तवैव शासनात्ते वै मोहिताः प्रेरको भवान् ।।
त्यक्तस्वधर्मत्वत्पूजाः परवध्यास्तथापि न ।।४१।।
अतस्त्वया महादेव सुरर्षिप्राणरक्षक ।।
साधूनां रक्षणार्थाय हंतव्या म्लेच्छजातयः ।। ४२ ।।
राज्ञस्तस्य न तत्पापं विद्यते धर्मतस्तव ।।
तस्माद्रक्षेद्द्विजान् साधून्कंटकाद्वै विशोधयेत् ।।४३।।
एवमिच्छेदिहान्यत्र राजा चेद्राज्यमात्मनः ।।
प्रभुत्वं सर्वलोकानां तस्माद्रक्षस्व मा चिरम् ।।४४।।
मुनीन्द्रेशास्तथा यज्ञा वेदाश्शास्त्रादयोखिलाः।।
प्रजास्ते देवदेवेश ह्ययं विष्णुरपि ध्रुवम्।।४५।।
देवता सार्वभौमस्त्वं सम्राट्सर्वेश्वरः प्रभो ।।
परिवारस्तवैवैष हर्यादि सकलं जगत् ।। ४६ ।।
युवराजो हरिस्तेज ब्रह्माहं ते पुरोहितः ।।
राजकार्यकरः शक्रस्त्वदाज्ञापरि पालकः ।। ४७ ।।
देवा अन्येपि सर्वेश तव शासनयन्त्रिताः ।।
स्वस्वकार्यकरा नित्यं सत्यं सत्यं न संशयः ।। ४८ ।।
सनत्कुमार उवाच ।।
एतच्छ्रुत्वा वचस्तस्य ब्रह्मणः परमेश्वरः ।।
प्रत्युवाच प्रसन्नात्मा शंकरस्सुरपो विधिम् ।। ४९ ।।
शिव उवाच ।।
हे ब्रह्मन् यद्यहं देवराजस्सम्राट् प्रकीर्त्तितः ।।
तत्प्रकारो न मे कश्चिद्गृह्णीयां यमिह प्रभुः ।। 2.5.6.५० ।।
रथो नास्ति महादिव्यस्तादृक् सारथिना सह ।।
धनुर्बाणादिकं चापि संग्रामे जयकारकम् ।। ५१ ।।
यमास्थाय धनुर्बाणान् गृहीत्वा योज्य व मनः ।।
निहनिष्याम्यहं दैत्यान् प्रबलानपि संगरे ।। ५२ ।।
सनत्कुमार उवाच ।।
अद्य सब्रह्मका देवास्सेन्द्रोपेन्द्राः प्रहर्षिताः ।।
श्रुत्वा प्रभोस्तदा वाक्यं नत्वा प्रोचुर्महेश्वरम् ।। ५३ ।।
देवा ऊचुः ।। वयं भवाम देवेश तत्प्रकारा महेश्वर ।।
रथादिका तव स्वा मिन्संनद्धास्संगराय हि ।।५४।।
इत्युक्त्वा संहतास्सर्वे शिवेच्छामधिगम्य ह ।।
पृथगूचुः प्रसन्नास्ते कृताञ्जलिपुटास्सुराः ।।५५।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखण्डे शिवस्तुतिवर्णनं नाम षष्ठोऽध्यायः ।।६।।