शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः ०२

विकिस्रोतः तः
← अध्यायः ०१ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः ०२
वेदव्यासः
अध्यायः ०३ →

।। व्यास उवाच ।।
ब्रह्मपुत्र महाप्राज्ञ वद मे वदतां वर ।।
ततः किमभवद्देवाः कथं च सुखिनोऽभवन् ।। १।।
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य व्यासस्यामितधीमतः ।।
सनत्कुमारः प्रोवाच स्मृत्वा शिवपदाम्बुजम् ।।२।।
सनत्कुमार उवाच ।।
अथ तत्प्रभया दग्धा देवा हीन्द्रादयस्तथा ।।
संमंत्र्य दुःखितास्सर्वे ब्रह्माणं शरणं ययुः ।।३।।
नत्वा पितामहं प्रीत्या परिक्षिप्ताखिलास्सुराः ।।
दुःखं विज्ञापयामासुर्विलोक्यावसरं ततः ।। ४ ।।
देवा ऊचुः ।।
धातस्त्रिपुरनाथेन सतारकसुतेन हि ।।
सर्वे प्रतापिता नूनं मयेन त्रिदिवौकसः ।। ५ ।।
अतस्ते शरणं याता दुःखिता हि विधे वयम् ।।
कुरु त्वं तद्वधोपायं सुखिनस्स्याम तद्यथा ।। ६ ।।
।। सनत्कुमार उवाच ।।
इति विज्ञापितो देवैर्विहस्य भवकृद्विधिः ।।
प्रत्युवाचाथ तान्सर्वान्मयतो भीतमानसान् ।। ७ ।।
ब्रह्मोवाच ।।
न भेतव्यं सुरास्तेभ्यो दानवेभ्यो विशेषतः ।।
आचक्षे तद्वधोपायं शिवं शर्वः करिष्यति ।। ८ ।।
मत्तो विवर्धितो दैत्यो वधं मत्तो न चार्हति ।।
तथापि पुण्यं वर्द्धैत नगरे त्रिपुरे पुनः ।। ९ ।।
शिवं च प्रार्थयध्वं वै सर्वे देवास्सवासवाः ।।
सर्वाधीशः प्रसन्नश्चेत्स वः कार्यं करिष्यति ।। 2.5.2.१० ।।
सनत्कुमार उवाच ।।
इत्याकर्ण्य विधेर्वाणीं सर्वे देवास्सवासवाः ।।
दुखितास्ते ययुस्तत्र यत्रास्ते वृषभध्वजः ।। ११ ।।
प्रणम्य भक्त्या देवेशं सर्वे प्रांजलयस्तदा ।।
तुष्टुवुर्विनतस्कंधाश्शंकरं लोकशंकरम् ।।१२ ।।
।। देवा ऊचुः ।।
नमो हिरण्यगर्भाय सर्वसृष्टि विधायिने ।।
नमः स्थितिकृते तुभ्यं विष्णवे प्रभविष्णवे ।। १३ ।।
नमो हरस्वरूपाय भूतसंहारकारिणे ।।
निर्गुणाय नमस्तुभ्यं शिवायामित तेजसे ।।१४।।
अवस्थारहितायाथ निर्विकाराय वर्चसे।।
महाभूतात्मभूताय निर्लिप्ताय महात्मने।।१५।।
नमस्ते भूतपतये महाभारसहिष्णवे ।।
तृष्णाहराय निर्वैराकृतये भूरितेजसे ।। १६ ।।
महादैत्यमहारण्यनाशिने दाववह्नये ।।
दैत्यद्रुमकुठाराय नमस्ते शूलपाणये ।।१७।।
महादनुजनाशाय नमस्ते परमेश्वर ।।
अम्बिकापतये तुभ्यं नमस्सर्वास्त्रधारक ।। १८ ।।
नमस्ते पार्वतीनाथ परमात्मन्महेश्वर ।।
नीलकंठाय रुद्राय नमस्ते रुद्ररूपिणे ।।१९।।
नमो वेदान्तवेद्याय मार्गातीताय ते नमः ।।
नमोगुणस्वरूपाय गुणिने गुणवर्जिते ।।2.5.2.२०।।
महादेव नमस्तुभ्यं त्रिलोकीनन्दनाय च ।।
प्रद्युम्नायानिरुद्धाय वासुदेवाय ते नमः ।।२१।।
संकर्षणाय देवाय नमस्ते कंसनाशिने ।।
चाणूरमर्दिने तुभ्यं दामोदर विषादिने ।।२२।।
हृषीकेशाच्युत विभो मृड शंकर ते नमः ।।
अधोक्षज गजाराते कामारे विषभक्षणः ।।२३।।
नारायणाय देवाय नारायणपराय च ।।
नारायणस्वरूपाय नाराणयतनूद्भव ।। २४ ।।
नमस्ते सर्वरूपाय महानरकहारिणे ।।
पापापहारिणे तुभ्यं नमो वृषभवाहन ।।२५।।
क्षणादिकालरूपाय स्वभक्तबलदायिने ।।
नानारूपाय रूपाय दैत्यचक्रविमर्दिने ।।२६।।
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।।
सहस्रमूर्त्तये तुभ्यं सहस्रावयवाय च ।।२७।।
धर्मरूपाय सत्त्वाय नमस्सत्त्वात्मने हर ।।
वेदवेद्यस्वरूपाय नमो वेदप्रियाय च ।।।।२८।।
नमो वेदस्वरूपाय वेदवक्त्रे नमो नमः ।।
सदाचाराध्वगम्याय सदाचाराध्वगामिने ।।२९।।
विष्टरश्रवसे तुभ्यं नमस्सत्यमयाय च ।।
सत्यप्रियाय सत्याय सत्यगम्याय ते नमः ।।2.5.2.३०।।
नमस्ते मायिने तुभ्यं मायाधीशाय वै नमः ।।
ब्रह्मगाय नमस्तुभ्यं ब्रह्मणे ब्रह्मजाय च ।।३१।।
तपसे ते नमस्त्वीश तपसा फलदायिने ।।
स्तुत्याय स्तुतये नित्यं स्तुतिसंप्रीतचेतसे ।।३२।।
श्रुत्याचारप्रसन्नाय स्तुत्याचारप्रियाय च ।।
चतुर्विधस्वरूपाय जलस्थलजरूपिणे ।।३३।।
सर्वे देवादयो नाथ श्रेष्ठत्वेन विभूतयः ।।
देवानामिन्द्ररूपोऽसि ग्रहाणां त्वं रविर्मतः ।। ३४ ।।
सत्यलोकोऽसि लोकानां सरितां द्युसरिद्भवान् ।।
श्वेतवर्णोऽसि वर्णानां सरसां मानसं सरः ।।३५।।
शैलानां गिरिजातातः कामधुक्त्वं च गोषु ह ।।
क्षीरोदधिस्तु सिन्धूनां धातूनां हाटको भवान् ।।३६।।
वर्णानां ब्राह्मणोऽसि त्वं नृणां राजासि शंकर ।।
मुक्तिक्षेत्रेषु काशी त्वं तीर्थानां तीर्थराड् भवान् ।।३७।।
उपलेषु समस्तेषु स्फटिकस्त्वं महेश्वर ।।
कमलस्त्वं प्रसूनेषु शैलेषु हिमवांस्तथा ।।३८।।
भवान्वाग्व्यवहारेषु भार्गवस्त्वं कविष्वपि ।।
पक्षिष्वेवासि शरभः सिंहो हिंस्रेषु संमतः ।।३९।।
शालग्रामशिला च त्वं शिलासु वृषभध्वज।।
पूज्य रूपेषु सर्वेषु नर्मदालिंगमेव हि ।।2.5.2.४०।।
नन्दीश्वरोऽसि पशुषु वृषभः परमेश्वर ।।
वेदेषूपनिषद्रूपी यज्वनां शीतभानुमान् ।। ४१ ।।
प्रतापिनां पावकस्त्वं शैवानामच्युतो भवान् ।।
भारतं त्वं पुराणानां मकारोऽस्यक्षरेषु च ।। ४२ ।।
प्रणवो बीजमंत्राणां दारुणानां विषं भवान् ।।
व्योमव्यप्तिमतां त्वं वै परमात्मासि चात्मनाम् ।। ४३ ।।
इन्द्रियाणां मनश्च त्वं दानानामभयं भवान् ।।
पावनानां जलं चासि जीवनानां तथामृतम् ।। ४४ ।।
लाभानां पुत्रलाभोऽसि वायुर्वेगवतामसि ।।
नित्यकर्मसु सर्वेषु संध्योपास्तिर्भवान्मता ।। ४५ ।।
क्रतूनामश्वमेधोऽसि युगानां प्रथमो युगः ।।
पुष्यस्त्वं सर्वधिण्यानाममावास्या तिथिष्वसि ।।४६।।
सर्वर्तुषु वसंतस्त्वं सर्वपर्वसु संक्रमः ।।
कुशोऽसि तृणजातीनां स्थूलवृक्षेषु वै वटः ।। ४७ ।।
योगेषु च व्यतीपातस्सोमवल्ली लतासु च ।।
बुद्धीनां धर्मबुद्धिस्त्वं कलत्रं सुहृदां भवान् ।। ४८ ।।
साधकानां शुचीनां त्वं प्राणायामो महेश्वर ।।
ज्योतिर्लिंगेषु सर्वेषु भवान् विश्वे श्वरो मतः ।। ४९ ।।
धर्मस्त्वं सर्वबंधूनामाश्रमाणां परो भवान् ।।
मोक्षस्त्वं सर्ववर्णेषु रुद्राणां नीललोहितः ।।2.5.2.५०।।
आदित्यानां वासुदेवो हनूमान्वानरेषु च ।।
यज्ञानां जपयज्ञोऽसि रामः शस्त्रभृतां भवान् ।। ५१ ।।
गंधर्वाणां चित्ररथो वसूनां पावको ध्रुवम् ।।
मासानामधिमासस्त्वं व्रतानां त्वं चतुर्दशी ।। ५२ ।।
ऐरावतो गजेन्द्राणां सिद्धानां कपिलो मतः ।।
अनंतस्त्वं हि नागानां पितॄणामर्यमा भवान् ।। ५३ ।।
कालः कलयतां च त्वं दैत्यानां बलिरेव च ।।
किं बहूक्तेन देवेश सर्वं विष्टभ्य वै जगत् ।।५४।।
एकांशेन स्थितस्त्वं हि बहिःस्थोऽन्वित एव च ।। ५५ ।।
सनत्कुमार उवाच ।।
इति स्तुत्वा सुरास्सर्वे महादेवं वृषध्वजम् ।।
स्तोत्रैर्नानाविधैदिंव्यैः शूलिनं परमेश्वरम् ।।५६।।
प्रत्यूचुः प्रस्तुतं दीनास्स्वार्थं स्वार्थविचक्षणाः ।।
वासवाद्या नतस्कधाः कृताञ्जलि पुटा मुने ।। ५७ ।।
देवा ऊचुः ।।
पराजिता महादेव भ्रातृभ्यां सहितेन तु ।।
भगवंस्तारकोत्पन्नैः सर्वे देवास्सवासवाः ।। ५८ ।।
त्रैलोक्यं स्ववशं नीतं तथा च मुनिसत्तमाः ।।
विध्वस्तास्सर्वसंसिद्धास्सर्वमुत्सादितं जगत् ।। ५९ ।।
यज्ञभागान्समग्राँस्तु स्वयं गृह्णाति दारुणः ।।
प्रवर्तितो ह्यधर्मस्तैर्ऋषीणां च निवारितः ।। 2.5.2.६० ।।
अवध्यास्सर्वभूतानां नियतं तारकात्मजाः ।।
तदिच्छया प्रकुर्वन्ति सर्वे कर्माणि शंकर ।।६१।।
यावन्न क्षीयते दैत्यैर्घोरैस्त्रिपुरवासिभिः ।।
तावद्विधीयतां नीतिर्यया संरक्ष्यते जगत् ।।६२।।
।। सनत्कुमार उवाच ।।
इत्याकर्ण्य वचस्तेषामिन्द्रादीनां दिवौकसाम् ।।
शिवः संभाषमाणानां प्रतिवाक्यमुवाच सः ।।६३।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे देवस्तुतिर्नाम द्वितीयोऽध्यायः।।२।।