शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)
अध्यायः २०
[[लेखकः :|]]

।।ब्रह्मोवाच।।
एतस्मिन्नंतरे तत्र विश्वरूपः प्रजापतिः ।।
तदुद्योगं संविचार्य सुखमाप प्रसन्नधीः ।। १ ।।
विश्वरूपप्रजेशस्य दिव्यरूपे सुते उभे।।
सिद्धिबुद्धिरिति ख्याते शुभे सर्वांगशोभने ।। २ ।।
ताभ्यां चैव गणेशस्य गिरिजा शंकरः प्रभू ।।
महोत्सवं विवाहं च कारयामासतुर्मुदा ।।३।।
संतुष्टा देवतास्सर्वास्तद्विवाहे समागमन् ।।
यथा चैव शिवस्यैव गिरिजाया मनोरथः ।।४।।
तथा च विश्वकर्माऽसौ विवाहं कृतवांस्तथा ।।
तथा च ऋषयो देवा लेभिरे परमां मुदम् ।। ५ ।।
गणेशोपि तदा ताभ्यां सुखं चैवाप्तिचिंतकम् ।।
प्राप्तवांश्च मुने तत्तु वर्णितुं नैव शक्यते ।। ६ ।।
कियता चैव कालेन गणेशस्य महात्मनः ।।
द्वयोः पत्न्योश्च द्वौ दिव्यौ तस्य पुत्रौ बभूवतुः ।। ७ ।।
सिद्धेर्गणेशपत्न्यास्तु क्षेमनामा सुतोऽभवत् ।।
बुद्धेर्लाभाभिधः पुत्रो ह्यासीत्परभशोभनः ।। ८ ।।
एवं सुखमचिंत्यं व भुंजाने हि गणेश्वरे ।।
आजगाम द्वितीयश्च क्रांत्वा पृथ्वीं सुतस्तदा।।९।।
तावश्च नारदेनैव प्राप्तो गेहे महात्मना।।
यथार्थं वच्मि नोऽसत्यं न छलेन न मत्सरात् ।। 2.4.20.१० ।।
पितृभ्यां तु कृतं यच्च शिवया शंकरेण ते ।।
तन्न कुर्य्यात्परो लोके सत्यं सत्यं ब्रवीम्यहम् ।।११।।
निष्कास्य त्वां कुक्रमणं मिषमुत्पाद्य यत्नतः ।।
गणेशस्य वरोकारि विवाहः परशोभनः ।। १२ ।।
गणेशस्य कृतोद्वाहो लब्धवांस्स्त्रीद्वयं मुदा ।।
विश्वरूपप्रजेशस्य कन्यारत्नं महोत्तमम् ।।१३।।
पुत्रद्वयं ललाभासौ द्वयोः पत्न्योश्शुभांगयोः ।।
सिद्धे क्षेमं तथा बुद्धेर्लाभं सर्वं सुखप्रदम् ।।१४।।
पत्न्योर्द्वयोर्गणेशोऽसौ लब्ध्वा पुत्रद्वयं शुभम् ।।
मातापित्रोर्मतेनैव सुखं भुंक्ते निरंतरम् ।।१५।।
भवता पृथिवी क्रांता ससमुद्रा सकानना।।
तच्छलाज्ञावशात्तात तस्य जातं फलं त्विदम्।।१६।।
पितृभ्यां क्रियतास्मैवच्छलं तात विचार्यताम् ।।
स्वस्वामिभ्यां विशेषेण ह्यन्यः किन्न करोति वै ।। १७ ।।
असम्यक्च कृतं ताभ्यां त्वत्पितृभ्यां हि कर्म ह ।।
विचार्यतां त्वयाऽपीह मच्चित्ते न शुभं मतम् ।।१८।।
दद्याद्यदि गरं माता विक्रीणीयात्पिता यदि ।।
राजा हरति सर्वस्वं कस्मै किं च ब्रवीतु वै ।।१९।।
येनैवेदं कृतं स्याद्वै कर्मानर्थकरं परम् ।।
शांतिकामस्सुधीस्तात तन्मुखं न विलोकयेत् ।।2.4.20.२०।।
इति नीतिः श्रुतौ प्रोक्ता स्मृतौ शास्त्रेषु सर्वतः ।।
निवेदिता च सा तेऽद्य यथेच्छसि तथा कुरु ।।२१।।
ब्रह्मोवाच ।।
इत्युक्त्वा नारद त्वं तु महेश्वरमनोगतिः ।।
तस्मै तथा कुमाराय वाक्यं मौनमुपागतः।।२२।।
स्कन्दोऽपि पितरं नत्वा कोपाग्निज्वलितस्तदा ।।
जगाम पर्वतं क्रौंचं पितृभ्यां वारितोऽपि सन् ।।२३।।
वारणे च कृते त्वद्य गम्यते च कथं त्वया ।।
इत्येवं च निषिद्धोपि प्रोच्य नेति जगाम सः ।। २४ ।।
न स्थातव्यं मया तातौ क्षणमप्यत्र किंचन ।।
यद्येवं कपटं प्रीतिमपहाय कृतं मयि ।। २५ ।।
एवमुक्त्वा गतस्तत्र मुने सोऽद्यापि वर्तते ।।
दर्शनेनैव सर्वेषां लोकानां पापहारकः ।। २६ ।।
तद्दिनं हि समारभ्य कार्तिकेयस्य तस्य वै ।।
शिवपुत्रस्य देवर्षे कुमारत्वं प्रतिष्ठितम् ।।२७।।
तन्नाम शुभदं लोके प्रसिद्धं भुवनत्रये ।।
सर्वपापहरं पुण्यं ब्रह्मचर्यप्रदं परम्।।२८।।
कार्तिक्यां च सदा देवा ऋषयश्च सतीर्थकाः।।
दर्शनार्थं कुमारस्य गच्छंति च मुनीश्वराः ।।२९।।
कार्तिक्यां कृत्तिकासंगे कुर्याद्यः स्वामिदर्शनम्।।
तस्य पापं दहेत्सर्वं चित्तेप्सित फलं लभेत् ।।2.4.20.३०।।
उमापि दुःखमापन्ना स्कन्दस्य विरहे सति ।।
उवाच स्वामिनं दीना तत्र गच्छ मया प्रभो ।।३१।।
तत्सुखार्थं स्वयं शंभुर्गतस्स्वांशेन पर्वते ।।
मल्लिकार्जुननामासीज्ज्योतिर्लिङ्गं सुखावहम् ।।३२।।
अद्यापि दृश्यते तत्र शिवया सहितश्शिवः ।।
सर्वेषां निजभक्तानां कामपूरस्सतां गतिः ।।३३।।
तमागतं स विज्ञाय कुमारस्सशिवं शिवम् ।।
स विरज्य ततोऽन्यत्र गंतुमासीत्समुत्सुकः ।।३४।।
देवैश्च मुनिभिश्चैव प्रार्थितस्सोपि दूरतः ।।
योजनत्रयमुत्सृज्य स्थितः स्थाने च कार्तिकः ।। ३५ ।।
पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणि पर्वणि ।।
दर्शनार्थं कुमारस्य तस्य नारद गच्छतः ।। ३६ ।।
अमावास्यादिने शंभुः स्वयं गच्छति तत्र ह ।।
पूर्णमासी दिने तत्र पार्वती गच्छति ध्रुवम् ।।३७।।
यद्यत्तस्य च वृत्तांतं भवत्पृष्टं मुनीश्वर ।।
कार्तिकस्य गणेशस्य परमं कथितं मया ।।३८।।
एतच्छ्रुत्वा नरो धीमान् सर्वपापैः प्रमुच्यते ।।
शोभनां लभते कामानीप्सितान्सकलान्सदा ।। ३९ ।।
यः पठेत्पाठयेद्वापि शृणुयाच्छ्रावयेत्तथा ।।
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ।।2.4.20.४०।।
ब्राह्मणो ब्रह्मवर्चस्वी क्षत्रियो विजयी भवेत् ।।
वैश्यो धन समृद्धस्स्याच्छूद्रस्सत्समतामियात् ।।४१।।
रोगी रोगात्प्रमुच्येत भयान्मुच्येत भीतियुक् ।।
भूतप्रेतादिबाधाभ्यः पीडितो न भवेन्नरः ।।४२।।
एतदाख्यानमनघं यशस्यं सुखवर्द्धनम् ।।
आयुष्यं स्वर्ग्यमतुलं पुत्रपौत्रादिकारकम् ।। ४३ ।।
अपवर्गप्रदं चापि शिवज्ञानप्रदं परम् ।।
शिवाशिवप्रीतिकरं शिवभक्तिविवर्द्धनम् ।। ४४ ।।
श्रवणीयं सदा भक्तैर्निःकामैश्च मुमुक्षुभिः ।।
शिवाद्वैतप्रदं चैतत्सदाशिवमयं शिवम् ।।४५।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहवर्णनं नाम विंशोऽध्यायः ।। २० ।।
समाप्तोयं रुद्रसंहितान्तर्गतः कुमारखण्डश्चतुर्थः ।। ४ ।।
ॐ नमः शिवाय ।